SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१०,[नि. ३०५ ] २७३ एयस्सवि पच्चता तेवि संवुज्झिस्संति'त्ति, साऽवि सामि आपुच्छइ, अठ्ठावयं जामित्ति, तत्थ भगवया भणियं-वच्च अट्टापयं चेइयाणं वंदतो, तए णं भगवं हट्टतुट्ठो वंदिता सगतो, तत्थ य अट्टावए जनवायं सोऊणं तित्रि तावसा पंचपंचसयपरिवारा पत्तेयं अट्ठावयं विलग्गामोत्ति तत्थ किलिस्संति, कोडिन्नो दिनो सेवाली, जो कोडिनो सो चउत्थं २ काऊण पच्छा मूलकंदाणि आहारेति सचित्ताणि, सो पढम मेहलं विलग्गो, दिन्नो छटुंछट्टेणं काऊणं परिसडियं पंडपत्ताणि आहारेइ, सो बीयं मेहलं विलग्गो, सेवाली अठुमं २ काऊण जो सेवालो सयं मइलतो तं आहारेइ, सो तइयं मेहलं विलग्गो, एवं तेवि ताव किलिस्संति। __ भयवं च गोयमे ओरालसरोरे हुयवहतडियतरुणरविकिरणसरिसए तेएणं, ते तं इंतं पेच्छेत्ता ते एवं भणंति-एस किर एत्थ थुल्लतो समनो विलग्गिहिति?, जं अम्हे महातवस्सी सुक्का भुक्खा नतरामोत्ति विलग्गिउं, भगवं च गोयमे जंघाचारणलद्धीए लूयातंतुपुडगंपिनीसाए उप्पयति, जाव ते पलोयंति-एस आगओत्ति, एसो अदंसणं गतोत्ति, ताहे ते विम्हिया जाया पसंसंति, अच्छंति य पलोयंता, जति ओयरति तो एयस्स वयं सीसा, एवं ते पडिच्छंता अच्छंति। ___सामीवि चेइयाणि वंदित्ता उत्तरपुरच्छिमे दिसिभागे पुढविसिलापट्टए तुयट्टो असोगवरपायस्स अहे तं रयणि वासाए उवागतो। इओ य सक्कस्स लोगपालो वेसमनो, सोवि अट्ठावयचेइयवंदतो एति, सोचेझ्याणि वंदित्ता गोयमसामि वंदित, ताहे सो धम्मं कहेति, भगवं अणगारगुणे परिकहिउं पवत्तो, अंताहारा पंताहारा एवं वनेति, वेसमनो चितेति-एस भगवं एरिसे साहुगुणे वनेइ, अप्पणो य से इमा सरीरसुकुमाराया जारिसा देवाणवि नत्थि, भगवं तस्स आकूतं नाउं पुंडरीयं नाम अज्झयणं पन्नवेइ, जहा-पुक्खलावतीविजए पुंडरिंगिणीए नगरीए नलिणिगुम्मं उज्जाणं, तत्थ णं महापउमे नाम राया होत्था, पउमावती देवी, ताणं दो पुत्ता-पुंडरीए कंडरीए य, सुकुमारा जाव पडिरूवा, पुंडरीए जुवराया होत्था। तेणं कालेणं तेणं समएणं थेरा भगवंतो जाव नलिनिगुम्मे उज्जाने समोसढा, महापउमे निग्गए, धम्म सोच्चा भणति-जं नवरं देवानुप्पिया ! पुंडरीयं कुमारं रज्जे ठवेमि, अहासुहं मा पडिबंध करेहि, एवं जाव पुंडरीए राया जाए जाव विहरइ। तते णं से कंडरीए कुमारे जाए। तए णं से महापउमे राया पुंडरीयं रायं आपुच्छतितए णं से पुंडरीए सिबियं नीनेइ, जाव पव्वतिते, नवरं चोद्दसपुव्वाई अहिज्जति, बहूहिं छठठुममहातवोवहाणेहिं बहूणि वासाणि सामन्नं पालिऊणं मासियाए संलेहणाए सर्द्वि भत्ताई झोसित्ता जाव सिद्धे। अन्नाया य ते थोरा पुव्वाणुपुव्वि जाव पुंडरिगिणीए समोसढा, परिसा निग्गया, तए णं से पुंडरीए राया कण्डरीएणं जुवरन्ना सद्धिं इमीसे कहाए लद्धटे समाणे हटे जाव गए, धम्मकहा, जाव से पुंडरीए सावगधम्म पडिवन्ने, जाव पडिगए सावए जाए। तए णं से कंडरीए जुवराया थेराणं धम्म सोच्चा हटे जाव जहेदं तुझे वदह,जं नवरं देवाणुप्पिया! पुंडरीयं रायं आपुच्छामि, तए णं जाव पव्वयामि, अहासुहं पळ्यह । तते णं से कंडरीए जाव थेरे नमंसति २ थेराणं अंतितातो पडिनिक्खमति २ त्ता तमेव चाउघंटं आसहरं दुरूहति, जाव पच्चोरुहति, जेणेव पुंडरीए राया तेनेव उवागच्छति, करयल जावपुंडरीयं रायं एवं वयासी-एवं खलु मए देवानु28/18 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy