________________
२७२
उत्तराध्ययन-मूलसूत्रम्-१-१०/२९० स्वित्, जिनानां वरा:-प्रधानाः जिनवराः य उत्पन्नकवलास्तीर्थकृतस्तेषां?, तदनेनैकमस्मत्परिज्ञानस्य देवपरिज्ञानस्य च साम्यापादनम्, अपरंतु साम्ये सत्यपि देहस्स य भेयंमी दोण्णिवि तुल्ला भविस्सामो'त्ति अस्मद्ववचनतः शतशोऽपि श्रुतान्न विनिश्चयमपि विहितवान्, देव वचनात्तु सकृदप्याकणितात् तथेति प्रतिपाद्याष्टापदं प्रति प्रयात इत्यहो ते मोहविजृम्भितमित्युक्तं भवति।
श्रुत्वा तदुपालम्भवचो भगवतः सम्बन्धि 'मिच्छाचारस्स'त्ति आर्षत्वान्मिथ्याचाराद्उक्तरूपाद्गम्यमानत्वात् प्रतिक्रमितुम् ‘उपतिष्ठति' उद्यच्छति। तन्निश्रये'ति गौतमनिश्रया 'अनशिष्टिं' शिक्षाम् एवद्भावार्थस्तु सम्प्रदायादवसेयः, स चायम्
तेणं कालेणं तेणं समएणं पिट्ठीचंपा नाम नयरी, तत्थ सालो राया, महासालो जुवराया, तेसिं, सालमहासालाणं भगिनी जसवती, तीसे पिहरो भत्तारो, जसवतीए अत्ततो पिढरपुत्तो गागलीनाम कुमारो । तत्थ वद्धमाणसामी समोसढो सुभूमिभागे उज्जाने, सालो निम्तो, धम्म सुच्चा भणति--जं नवरंमहासालं रज्जे ठावेमि, सो अतिगतो, तेन आपुच्छितो महासालो भणतिअहंपि संसारभउविग्गो जहा तुब्भे इहं मेढीपमाणं तहा पव्वइयस्सवि, ताहे गागलि कंपिल्लातो सद्दावेऊण पट्टो बद्धो अभिसित्तो य राया जातो।तस्स माया कंपिल्लपुरे नयरे दिनिल्लिया पिढरस्स, तेन ततो सद्दावितो, सो पुण तेसिं दो सिबियातो कारेति, जाव ते पव्वतिया, सा भगिनी समणोवासिया जाता, तए णं ते समणा होतगा, एक्कारस अंगाई अहिज्जिया। तते णं समणे भगवं महावीरे बहिया जनवयविहारं विहरति।
तेणं कालेणं तेणं समएणं रायगिहं नाम नयरं, तत्थ सामी समोसढो, ताहे सामी पनोऽवि निग्गतो चंपं पहावितो, ताहे सालमहासाला सामि आपुच्छंतिअम्हे पिट्ठीचंपं वच्चामो जदि नाम ताण कोवि बुज्झेज्जा, सम्मत्तं लभेज्जा, सामीवि जाणति-जहा ताणि संबज्झिहिंति, ताहे सामिणा गोयमसामी से बिइज्जओ दिनो, गोयमसामी पिट्ठीचंपं गतो, तत्थ समोसरणं, गागली पिढरो जसवती य निग्गयाणि, भगवं धम्मं कहेइ, ताणि धम्म सोऊण संविग्गाणि, ताधे गगाली भणति-जनवरं अम्मापियरो आपुच्छामि, जेट्ठपुत्तं च रज्जे ठवेमि, ताणि आपुच्छियाणि भणंति-जइ तुम संसारभउव्विग्गो अम्हेवि, ताधे सो पुत्तं रज्जे ठावित्ता अम्मापितीहि समं पव्वइतो, गोयमसामी ताणि घेत्तूण चंपं वच्चइ । तेसि सालमहासालाणं पंथं वच्चंताणं हरिसो जाओ-जघा संसारं उत्तारियाणि, एवं चतेसिं सुहेणं अज्झवसानेनं केवलनाणं उप्पन्न, इयरेसिंपिचिंता जाया-जहा एएहिं अम्हे रज्जे ठावियाणि संसारातो य मोइयाणि, एवं चितंताणं सुभेणं अज्झवसानेणं तिण्हंपि केवलनाणं उप्पन्न ।
एवं तानि उप्पन्ननाणाणि चंपं गयाणि, सामि पायाहिणं करेमाणाणि तित्थं पणमिऊण केवलिपरिसं पहावियाणि, गोयमसामोवि भगवं वंदिऊण तिक्खुत्तो पयाहिणीकाऊण पाएसु पडितो. उट्रिओ भणति-कहिं वच्चह?, एह तित्थयरं वंदह, ताधे सामी भणइ-मा गोयमा ! केवली आसाएहि, ताहे आउट्टो खामेति, संवेगं च गतो। तत्थ गोयमसामिस्स संका जायानाहं न सिज्झिस्सामित्ति, एवं गोयमसामीविचितेति। इओ य देवाण संलावो वट्टइ-जो अट्ठावयं विलग्गति चेइयाणि य वंदति धरणिगोयरो सो तेन भवग्गहनेणं सिज्झइ, ताधे सामी तस्स चित्तं जाणति तावसाण य संबोहणयं, एयस्सविथिरता भविस्सतित्ति दोवि कयाणि भविस्संति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org