________________
१०४
उत्तराध्ययन-मूलसूत्रम्-१-२/८० ___ एगमि गामे एगो पारासरो नाम, तम्मि य अन्ने पारासरा अत्थि, सो पुन किसीए कुसलो सरीरेण किसो तेनं किसिपारासरो, सो य तम्मि गामे आउत्तियं राउलियं चरिं वाहेइ. ते य गोणादो दिवसं छाएल्लया भत्तवेलं पडिच्छति, पच्छा ते भत्तेवि आनीए मोएउकामे भणइएक्कक्कं हलबंभं देह, तो पच्छा भुंजह, तेहिं छहिवि हलसएहि बहुयं वाहियं, तेन तहिं बहुयं अंतराइयं बद्धं, मरिऊण अत्रेण सुकविसेसेण वासुदेवस्स पुत्तो जातो ढंढोत्ति, अरिटुनेमिसयासे पव्वइतो, अंतरायं कम्मं उदित्रं, फीयाए बारवईए हिंडंतो न लभति, कहिचिवि जया लभति तदा जं वा तं वा, तेन सामी पुच्छितो, तेहिं कहियं जहावत्तं, पच्छा तेन अभिग्गहो गहितो, जहा-परस्स लाभो न गिण्हियव्यो । अन्नया वासुदेवो पुच्छइ तित्थयरं- एएसि अट्ठारसण्हं समणसाहस्सीणं को दुक्करकारतो?, तेहिं भणियं, जहा-ढंढो अनगारो, __ अलाभपरीसहो कहिओ, सो कहिं ?, सामी भणइ-नगरि पविसंतो पेच्छिहिसि, दिट्ठो पविसंतेनं, हत्थिखंधाओ ओवरिऊण वंदिओ, सो य इक्केण इब्भेण दिट्ठो, जहा महप्पा एस जो वासुदेवेन वंदितो, सो य तं चेव घरंपविट्ठो, तेन परमाए सद्धाए मोयगेहिं पडिलाभितो, भमिऊण सामिस्स दावइ पुच्छइ य-जहा मम अलाभपरीसहो खीणो?, पच्छा सामिणा भन्नति-न खीणो, एस वासुदेवस्स लाभो, तेन परलार्भ न उवजीवामित्तिकाउ अमुच्छियस्स परिढवितस्स केवलनाणं समुप्पन्नं । एवं अहियासियव्वो अलाभपरीसहो जहा ढंढेण अनगारेण ।।
अलाभाच्चान्तप्रान्ताशिनां कदाचिद्रोगाः समुत्पद्येरनिति रोगपरीषहमाहमू. (८१) नच्चा उप्पइयं दुक्खं, वेदनाए दुहट्टिए।
अदीणों ठावए पन्नं, पुट्ठो तत्थऽहियासए । वृ. 'ज्ञात्वा' अधिगम्य उत्पत्तिकम्' उद्भूतं, दुःखयति इति दुःख प्रस्तावात् ज्वरादिरोगस्तं 'वेदनया' स्फोटपृष्ठग्रहाद्यनुभवरूपया दुःखेनातः-पीडितः क्रियते स्म दुःखार्त्तितः, एवंविधोऽपि अदीनः' अविक्लवः 'स्थापयेत्' दुःखार्त्तितत्वेन चलन्ती स्थिरीकुर्यात् 'प्रज्ञां' स्वकर्मफलमेवैतदिति तत्त्वधियं, स्पृष्ट' इत्यपेर्लुप्तनिर्दिष्टत्वात् व्याप्तोऽपि राजमन्दादिभिः, यद्वा पुष्ट इव पुष्टो व्याधिभिरविक्लवतया 'तत्रेति' प्रज्ञास्थापने सति रोगोत्पाते वा 'अध्यासीत' अधिसहेत, प्रक्रमाद्रोगजनितदःखमिति सत्रार्थः ।। स्यादेतत्-चिकित्सया किं न तदपनोदः क्रियते? इत्याहमू.(८२) तेगिच्छं नाभिनंदिज्जा, संचिक्खात्तगवेसए।
एयंसु तस्स सामन्त्रं, जं न कुज्जानकारवे ।। वृ.'चिकित्सा' रोगप्रतिकाररूपां 'नाभिनन्देत्' अनुमतिनिषेधाच्च दूरापास्ते करणकारणे 'समीक्ष्य' स्वकर्मफलमेवैतत् भुज्यत इति पर्यालोच्य, यद्वा 'संचिक्ख'त्ति अचां सन्धि लोपौ बहुलभि' त्येकारलोपे 'संचिक्खे' समाधिना तिष्ठेत, न कूजनकर्करायतादि कुर्यात्, आत्मानंचारित्रात्मानं गवेषयति-मार्गयति कथमयं मम स्यादित्यात्मगवेषक:, किमित्येवमत आह'एतद्' अनन्तरमभिधास्यमानं 'खुत्ति खलु, स च यस्मादर्थः, ततो यस्मादेतत् तस्य' श्रमणस्य 'श्रामण्यं' श्रमणभावो यन्त्र कुर्यान्न कारयेत्, उपलक्षणत्वान्नानुमन्येत, प्रक्रमात् चिकित्सा, जिनकल्पिकाद्यपेक्षं चैतत्, स्थविरकल्पापेक्षया तु जं न कुज्जा' इत्यादौ सावधमिति गम्यते,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org