________________
अध्ययनं - ५, [ नि. २२५ ] वैतत्, उक्तं हि
“पढमंमि य संघयणे वट्टंते सेलकुड्डुसामाणे । तेसिंपि य वोच्छेओ चोद्दसपुव्वीण वोच्छेए ॥' कथं चान्यथैवंविधविशिष्टधृतिसंहननाभावे
"पुव्वभवियवेरेणं देवो साहरइ कोऽवि पायाले । मा सो चरिमसरीरो न वेयणं किंपि पावेज्जा ॥ १ ॥ तथा 'देवो नेहेन नयइ देवानं व इंदभवनं वा । जहियं इट्ठा कंता सव्वसुहा हुंति सुहभावा ॥२॥ उप्पन्ने उवसग्गे दिव्वे मानुस्सए तिरिक्खे थे। सव्वे पराजिनित्ता पाओवगया परिहरति ॥ ३ ॥ पुव्वावरउत्तरेहिं दाहिणवाएहि आवडतेहिं ।
जह नवि कंपइ मेरू तह झाणातो नवि चलंति ॥४॥"
इति मरणविभक्तिकृदुक्तं महासामर्थ्यं सम्भवि, किञ्च तीर्थकरसेवितत्वाच्च पादपोपगमनस्य ज्येष्ठत्वं, इतरयोश्चाविशिष्टसाधुसेवितत्वादन्यथात्वं, तथा चावादि
-
Jain Education International
१९३
"सव्वे सव्वद्धाए सव्वन्नू सव्वकम्मभूमीसु । सव्वंगुरु सव्वहिया सव्वे मेरूसु अहिसित्ता ||१|| सव्वाहि लद्धीहि सव्वेऽवि परीसहे पराजित्ता । सव्वेऽवि यतित्थयरा पातोवगया उसिद्धिगया ॥ २ ॥ अवसेसा अनगारा तीयपडुप्पनऽ नागया सव्वे । ती पातोवगया पच्चक्खाणिगिणि केती ॥३॥"
इति कृतं प्रसङ्गेनेति गाथार्थः ॥ इत्थं प्रतिद्वारगाथाद्वयवर्णनात् मूलद्वारगाथायां मरणविभक्तिप्ररूपणाद्वारमनुवणितम्, अधुनाऽनुभावप्रदेशाग्रद्वारद्वयमाह
नि. [ २२६ ]
सोवकम्मे अ निरुवक्कमो अ दुविहो ऽनुभावमरणंमि । आउगकम्मपएसग्गनंतनंता पएसेहिं ।।
वृ. सहोपक्रमेण-अपवर्तनाकरणाख्येन वर्तत इति सोपक्रमश्च, निर्गत उपक्रयान्निरुपक्रमश्च द्विविधो, द्वैविध्यं चोक्तभेदेनैव, कोऽसौ ? - अनुभाव - अनुभागः, क्व ? - 'मरणे' इत्यर्थात् मरणविषयायुषि, तत्र हि सप्तभिरष्टमिर्वाऽऽकर्षैर्गवामिव मरुषु जलगण्डूषग्रहरूयैर्यत्पुद्गलोपादानं तदनुभागोऽतिदृढ इत्यपवर्तयितुमशक्यतया निरुपक्रमुच्यते, यत्तु षभिः पञ्चभिश्चतुर्भिर्वा आगृहीतं दलिकं तदपवर्तनाकरणेनोपक्रम्यते इति सोपक्रमं न चैतदुभयमप्यायुः क्षयात्मनि मरणे सम्भवति, तथा एति याति च इत्यायुस्तन्निबन्धनं कर्म्म आयु:कर्म्म तस्य विभुक्तमशक्यतया प्रकृष्टा देशा: प्रदेशास्तेषामग्रं- परिमाणमायुः कर्म्मप्रदेशाग्रम्, अनन्तानन्ताः - अनन्तानन्त-सङ्ख्या परिमिता मरणप्रक्रमेऽप्यर्थादायुः पुद्गलास्तद्विषयत्वाच्च मरणस्यैवमुपन्यासः, किमेतान्तः कृत्स्नेऽप्यात्मनि ?, अत आह- 'पएसेहिं 'ति प्रक्रमात् सुब्व्यत्ययाच्चात्मप्रदेशेषु, 28/13
For Private & Personal Use Only
www.jainelibrary.org