________________
२७०
उत्तराध्ययन-मूलसूत्रम्-२-३६ / १५४१
एगविहमनाणत्ता, सुहुमा तत्थ वियाहिया ।। वृ. एते स्वरपृथिव्यास्तदविभागाच्च तत्स्थजीवानां भेदाः पट्त्रिंशदाख्याताः, 'एगविहमनाणत्त'त्ति आर्पत्वादेकविधाः, किमित्येवंविधाः?-यतोऽविद्यमानं नानात्वं-- नानामावो भेदो येषां तेऽमी अनानात्वाः सूक्ष्माः 'तत्रे'त्ति तेषु सूक्ष्मबादरपृथिवीजीवेषु मध्ये व्याख्याता इति सूत्रार्थः ।। एतानेव क्षेत्रत आह
मू.(१५४२/१) सुहमा य सव्वलोगमि, लोगदसे य बायरा।
वृ.सूक्ष्मा: 'सर्वलोके' चतुर्दशरज्ज्वात्मके तत्र सर्वदा तेषां भावात्, लोकस्य देशो-विभागो लोकदेशस्तस्मिन् 'च:' पुनरर्थे बादरास्तेषां क्वचित्कदाचिदसत्त्वेन सकलव्याप्त्यसम्भवात् ।।
अधुनैतत्कालतोऽभिधित्सुः प्रस्तावनामाहमू. (१५४२/२) एत्तो कालविभागं तु, तेसि वुच्छ चउव्विहं।। वृ. प्राग्वदिति सूत्रार्थः । यथाप्रतिज्ञातमाहमू.(१५४३) संतइं पप्पऽणाईया, अपज्जवसिया विय।
ठिई पडुच्च साईया, सपज्जवसियावि य।। मू.(१५४४) बावीससहस्साई, वासानुक्कोसिया भवे।
आउठिई पुढवीणं, अंतोमुहुतं जहत्रिया। मू.(१५४५) असंखकालमुक्कोसा, अंतोमुहुत्तं जहन्नयं।
कायठिई पुढवीणं, तं कायं तु अमुंचओ ।। मू.(१५४६) अनंतकालमुक्कोस, अंतोमुहुत्त जहन्नयं।
विजढमि सए काए, पुढविजीवाण अंतरं ।। . 'सन्तति' प्रवाहं प्राप्यानादिका अपर्यवसिता अपि च, तेषां प्रवाहतः कदाचिदप्यभावासम्भवात् 'स्थिति' भवस्थितिरूपां'श्रतीत्य' आश्रित्य सादिकिाः सपर्यवसिता अपि च, द्विविधाया अपि तस्या नियतकालत्वात् । यथा चैततथाऽऽह-द्वाविंशतिसहस्राणि वर्षाणाम् 'उक्कोसिय'त्ति उत्कृष्टा भवेत, काऽसौ? इत्याह-आयु:-जीवितं तस्य स्थितिः-अवस्थानमायुःस्थितिः 'पृथिवीना'मिति पृथिवीजीवानामन्तर्मुहूर्तं जघन्यिका, असङ्ख्यकालमुत्कृष्टा अन्तर्महरूँ जघन्यिका, काऽसौ?-काय इति-पृथिवीकायस्तस्मिन् स्थिति:- ततोऽनुद्वर्त्तनेनावस्थानं कायस्थिति: 'पृथिवीनां' पृथ्वीजीवानां 'तम्' इति पृथ्वीरूपं कायं निकायं 'तुः' अवधारणे भिन्नक्रमश्च ततः 'अमुंचतो'त्ति 'अमुञ्चतामेव' अत्यजताम, इत्थं द्विविधाया अपि स्थिने यत्यदर्शनेन सादिसपर्यवसितत्वमेषां, सामर्थ्यकालस्य प्रक्रान्तत्वादन्तरकालमाहअनंतकालमुत्कृष्टमन्तर्मुहूर्त जघन्यक 'विजदंमि'त्ति त्येक्ते स्वके' स्वकीये 'काये' निकाये पृथ्वीजीवानामन्तरं, किमुक्तं भवति ?-यत्पृथिवीकायादुद्वर्त्तनं या च पुनस्तत्रैवोत्पत्तिरनयोर्व्यवधानमिति सूत्रचतुष्टयार्थः॥ एतानेव भावत आहमू.(१५४७) एएसिवण्णओ चेव, गंधओ रसफासओ।
संठाणादेसओ वावि, विहाणाई सहस्ससो॥ वृ. नवरं वर्णादीनां भावरूपत्वात्तेषां च संङ्ख्याभेदेनाभिधीयमानत्वादस्य भावाभिधायिता,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org