________________
अध्ययनं-४,[नि. २०७]
१७७ हियएण-पावकम्मसूयगाई लिंगाई, नूनं एस चोरोत्ति, भणितो य सो परिव्वायगेण-वच्छ ! कुतो तुमं किंनिमित्तं वा हिंडसि?, ततो तेण भणियं-भयवं! उज्जेणीतो अहं पक्खीणविभवो हिंडामि, तेण भणियं-पुत्त ! अहं ते विउलं अत्थसारंदलयामि, अगलदत्तो भणति-अनुग्गहिओऽम्हि तुन्भेहिं।
एव च अदंसणो गतो दिनयरो, अइक्कंता संझा, कड्डियं तेन तिदंडातो सत्थयं, बद्धो परियरो, उट्ठितो भणति-नगरं अइगच्छामोत्ति, ततो अगलदत्तो ससंकितो तं अनुगच्छइ, चिंतेति यएस सो तक्करोत्ति, पविट्ठो नयरं, तत्थ य उत्ताणनयणपेच्छनिजं कस्सवि पुन्नविसेस सिरिसूयगं भवणं, तत्थ सा सिरिवच्छसंठाणं संधि छेत्तूण अतिगतो परिवायतो, नीनीयातो अनेगभंडभरियातो पेद्धातो, तत्थ यतं ठवेऊण गतो, अगडदत्तेण चिंतिय-अंतगमणं करेमि, ताव य आगतो परिवायतो जक्खदेउलातो सइएल्लए दालिद्दपुरिसे घेत्तूण, तेन ते यताओ पेडातो गिण्हाविया, निद्धाइया य सब्वे नयरातो भणति य परिव्वायतो-पुत्त ! इत्थ जिनुज्जाणे मुहुत्तागं निद्दाविनोयं करेमो जाव रत्ती गलति, तत्तो गमिस्सामोत्ति, ततो तेन लवियं-ताय! एवं करेमत्ति, ततो तेहिं पुरिसेहिं ठवियाओ पेडातो, निद्दावसंच उवगया, तो सो य परिवायतो अगलदत्तो य संज्जं अत्थरिऊण अलियसुईयं काऊण अच्छंति।
तओ य अगलदत्तो सणियं उद्देऊण अवक्रतो रुक्खसंछन्नो अच्छति, ते य पुरिसा निद्दावसं गया जाणिऊण वीसंभघाइणा परिवायएण मारिया, अगलदत्तं च तत्थ सत्थरे अपेच्छमाणो मग्गिउं पयत्तो, मग्गंतो य साहापच्छाइयसरीरेण अभिमुहमागच्छंतो अंसदेसे असिणा आहतो, गाढपहारीकतो पडितो, पच्चागयसन्नेण य भणितो अगलदत्तो-वच्छ! गिण्ह इमं असि, वच्च मसाणस्स पच्छिमभागं, गंतूण संतिज्जाघरस्स भित्तिपासे सदं करेज्जासि, तत्थ भूमिघरे मम भगिनी वसति, ताए असिं दाएज्जसु, सा ते भज्जा भविस्सति, सव्वदव्वस्स य सामी भविस्ससि, अहं पुण गाढपहारो अइक्कंतजीवोत्ति । गओ य अगलदत्तो असिलढेि गहाय, दिट्ठा य सा ततो भवणवासिनीविव पेच्छणिज्जा, भणइ-य-कतो तुमंति?, दाइतो अगलदत्तेण असिलट्ठी, विसन्नवयणहिययाए सोयं निगृहंतीए ससंभमं अतीनीतो संतिज्जाघरं, दिनं आसनं, उवविट्ठो अगलदत्तो ससंकितो, से चरियं उवलक्खेइ य, सा अतिआयरेण सयणिज्जं रएइ, भणइ यइत्थ वीसामं करेह, तओ न सो निद्दावसमुवगतो वक्खित्तचित्ताए, अन्नं ठाणं गंतूण ठिओ पच्छन्नं, तहिं च सयणिज्जे पुव्वसज्जिया सिला, सा ताए पाडिया चुन्निया य सेज्जा, साय हट्टतुट्ठमाणसा भणति-हाहओ भाउघायगोत्ति, अगडदत्तोऽवि ततो निद्धाइऊण वालेसु घेत्तूण भणति-हा दासीए धीए को मं घायइत्ति?, तओ सा पाएसु निवडिया सरणाऽऽगयामिति भणंति, तेनासासिया, मा बीहेहित्ति । सो तं घेत्तूण गतो राउलं, पूजितो रन्ना पुरजनवएण य, भोगान य भागीजातोत्ति।
एवं अन्नेऽपि अपमत्ता इहेव कलाणभाइणो भवंति । उक्तो द्रव्यसप्तेषु प्रतिबुद्धजीविनो दृष्टान्तः, भावसुप्तेषु तु तपस्विनः, ते हि मिथ्यात्वादिमोहितेष्वपि जनेषु यथावदवगमपूर्वकमेव संयमजीवितं धारयन्तीति, एवंविधश्च किं कुर्यादित्याह-न विश्वस्यात्, प्रमादेष्विति गम्यते, |28/12
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org