SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ३०६ उत्तराध्ययन-मूलसूत्रम्-१-१२/३७४ ___ यदिवोच्चावचानि-विकृष्टाविकृष्टतया नानाविधानि, तपांसीति गम्यते, उच्चव्रतानि वा शेषव्रतापेक्षया महाव्रतानि ये मुनयश्चरन्ति-आसेवन्ते, न तु यूयमिवाजितेन्द्रिया अशीला वा, तान्येव मुनिलक्षणानि क्षेत्राणि सुपेशलानीति प्राग्वदिति सूत्रार्थः । इत्थमध्यापकं यक्षेण निर्मुखीकृतमवलोक्य तच्छात्राः प्राहुःमू.(३७५) अज्झावयाणं पडिकूलभासी, पभाससे किनु सगासि अम्हं?/ अत्रि एयं विनस्सउ अन्नपाणं, न य णं दाहामु तुमंनियंठा!|| वृ. अध्यापयन्ति-पाठ्यन्तीत्यध्यापका:- उपाध्यायास्तेषां प्रतिकूल-प्रतिलोमं भाषते वक्तीत्येवंशीलः प्रतिकूलभाषी सन् प्रकर्षेण भाषसे-ब्रूषे प्रभाषसे, किमिति क्षेपे, तुरित्यक्षमायां, ततश्च धिग् भवन्तं न वयं क्षमामहे यदित्थं भवान् ब्रूते सकाशे-समीपे 'अम्हं ति अस्माकम्, अपि: सम्भावनायां, 'एतत्' परिदृश्यमानं 'विनश्यतु' क्वथितत्वादिना स्वरूपहानिमाप्नोतु 'अन्नपानम्' ओदनकाञ्जिकादि, 'न च' नैव 'न'मिति वाक्यालङ्कारे 'दाहामु'त्ति दास्यामस्तव हे निर्ग्रन्थ! निष्क्रिञ्चन!, गुरुप्रत्यनीको हि भवान्, अन्यथा तु कदाचिदनुकम्पया किञ्चिदन्तप्रान्तादि दद्यामोऽपीति भाव इति सूत्रार्थः ।। यक्ष आहमू. (३७६) समिईहिं मज्झं सुसमाहियस्स, गुत्तीहि गुत्तस्स जिइंदियस्स। जड़ मे न दाहित्थ अहेसणिज्जं, किमज्ज जन्माण लभित्थ लाभं?॥ वृ. समितिभिः-ईर्यासमित्यादिभिर्मह्यं सुष्ठसमाहिताय-समाधिमते सुसमाहिताय गुप्तिभिःमनोगुप्त्यादिभिर्गुप्ताय जितेन्द्रियायेति च प्राग्वत्, सर्वत्र च चतुर्थ्यर्थे षष्ठी, 'यदी'त्वभ्युपगमे 'मे' मा 'मज्झंतीत्यस्य व्यहितत्वात् क्रिया प्रति पुनरुपादानमदुष्टमेव'नदास्यथ' न वितरिष्यथ, अथे'त्युपन्यासे आनन्तर्ये वा, एषणीयम्' एषणाविशुद्धमन्नादिकं, किनकिञ्चिदित्यर्थः, 'अज्ज'त्ति अद्य ये यज्ञास्तेषामिदानीमारब्धयज्ञानां, यद्वा 'अज्ज'त्ति हे आर्या ? यज्ञानां 'लभिस्थ'त्ति सूत्रत्वाल्लप्स्यध्वे-प्राप्स्यध्वं 'लाभ' पुण्यप्राप्तिरूपं, पात्रदानादेव हि विशिष्टपुण्यावासिः, अन्यत्र तु तथाविधफलाभावेन दीयमानस् हानिरेव, उक्तं हि "दधिमधुधृतान्यपात्रे क्षिप्तानि यथाऽऽशु नाशमुपयान्ति। एवमपात्रे दत्तानि केवलं नाशमुपयान्ती ।।"ति सूत्रार्थः ।। इत्थं तेनोक्ते यदध्यापकप्रधान आह तदुच्यतेमू. (३७७) के इत्थ खत्ता उवजोइया वा, अज्झावया वा सह खंडिएहिं?/ एयंखु दंडेण फलेण हता, कंठमि धितूण खलिज्ज जो णं॥ वृ.के 'अत्रे'त्येतस्मिन् स्थाने 'क्षत्राः' क्षत्रियजातयो वर्णसङ्करोत्पन्ना वा तत्कर्मनियुक्ताः 'उवजोइय'त्ति ज्योतिषः समीपे ये त उपज्योतिषस्त एवोपज्योतिष्का:-अग्निसमीपतिनो महनसिका ऋत्विजो वा 'अध्यापका:' पाठकाः, ते वा उभयत्र वा विकल्पे 'सहे'ति युक्ताः, कैः? -'खण्डिकैः' छात्रैः, ये किमित्याह-'एनं' श्रवणकं 'दण्डेन' वंशयठ्यदिना 'फलेन' बिल्वादिना 'हते'ति हत्वा-ताडयित्वा यद्वा 'दण्डेने'ति कृपराभिधातेन 'फलेन' च मष्टिप्रहारणति वृद्धाः, ततश्च 'कण्ठे' गले 'गृहीत्वा' उपादाय 'खले ज्ज'त्ति स्खलयेयु:निष्काशयेयुः, 'यो'त्ति वचनव्यत्ययाद्ये इत्थमेतदभिघाते निष्काशने वा शक्ताः, 'नमि'ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy