SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन-मूलसूत्रम्-२-२०/७६४ मू. (७६४) चरित्तमायारगुणनिए तओ, अनुत्तरं संजम पालिया णं। निरासवे संखविया न कम्म, उवेइ ठाणं विलुउत्तमं धुवं ।। वृ. 'चरित्तमायारगुणनिए'त्ति मकारोऽलाक्षणिकः, चरित्रस्याचरणम् आचार:-आसेवनं स एव गुणः, यद्वा गुणोज्ञानं ततस्तेन ताभ्यां वाऽन्वितश्चारित्राचारगुणान्वितः 'ततः' महानिग्रन्थमार्गगमनाद, अनुत्तरं' 'संजमपालिया णं'ति 'संयम' यथाख्यातचारित्रात्मकं 'पालयित्वा' आसेव्य 'निराश्रवः' हिंसाद्याश्रवरहितः सन् क्षपयित्वा यदिवा 'संखविया णं'ति 'सङ्घपय्य' संक्षयं नीत्वा 'कर्म' ज्ञानावरणीयादि उपैति' उपगछन्ति स्थानं' पदं विपुलंच तदनन्तानामपि तत्रावस्थितेरुत्तमं च प्रधानत्वाद् विपुलोत्तमं 'ध्रुवं' नित्यं मुक्तिपदमितियावदिति सूत्रार्थः ।। मू.(७६५) एवुग्गदंतेऽवि महातवोधने, महामुनी महापदणे महायसे। महानियंउिज्जमिणं महासुअं से काहए महया वित्थरेणं ।। वृ. 'एवम्' उक्तप्रकारेण से काहए'त्ति स श्रेणिकपुष्टो मुनिरकथयत्, तत्कालापेक्षया कथयति वेति सम्बन्धः, उग्रः-उत्कटः कर्मशत्रुजयं प्रति स एव 'दान्तः' प्राग्वत् उग्रदान्तः अपिः पूरणे महाप्रतिज्ञः' अतिदृढव्रताभ्युपगमोऽ एव महायशा महानिर्ग्रन्थेभ्यो हितं महानिग्रन्थीयम्, 'इदम्' अनन्तरोक्तं, शेषं स्पष्टमिति सूत्रार्थः । ततश्चमू. (७६६) तुट्ठो अ सेणिओ राया, इणमुदाहु कयंजली। __अनाहयं जहाभूयं, सुट्ट मे उवदंसियं। मू. (७६७) तुझं सुलद्धं खु मनुस्सजम्म, लाभा सुलद्धा य तुमे महेसी!। तुन्भे सणाहा य सबंधवा य, जंभे ठिया मग्गि जिनुत्तमाणं ।। मू. (७६८) तसि नाहो अनाहाणं, सव्वभूयाण संजया!! खामेमि ते महाभाग!, इच्छामि अनुसासिउं ।। मू. (७६९) पुच्छिऊण मए तुब्भं, झाणविग्यो य जंकओ। निमंतिया य भोगेहि, तं सव्वं मरिसेहि मे। वृ.सूत्रचतुष्टयं स्पष्टमेव, नवरं तृष्टश्चेति, 'चः' पुनरर्थे भित्रक्रमश्च, ततः श्रेणिक: पुनरिदमाह'यथाभूतं यथाऽवस्थितम् उपदर्शितं त्वयेति प्रक्रमः, 'सुलद्धं खु'त्ति सुलब्धमेव 'लाभाः' वर्णरूपाद्यवाप्तिरूपा धर्मविशेषोपलम्भात्मका वा सुलब्धा उत्तरोत्तरगुणप्रकर्षहेतुत्वात्, सनाथाश्च सबान्धवाश्च तत्त्वत इति गम्यते, 'यद्' यस्माद् 'भे' इति भवन्तो, जिनोत्तममार्गस्थितत्वं सुलब्धजन्मत्वादौ हेतुः 'तंसि'त्ति पूर्वार्द्धन पुनरुपबृंहणा कृता, उत्तराद्धेर्न तु क्षमणोपसंपन्नते दर्शिते, इह तु 'ते'त्ति त्वां । अनुसासिउंति 'अनुशासयितुं' शिक्षयितुमात्मानं भवतेति गम्यते, पुनः क्षमणामेव विशेषत आह-पृष्ट्वा कथं त्वंप्रथमवयसि प्रवजित' इत्यादि पर्युनुयुज्य निमन्त्रिताश्च भोगैर्यदिति सम्बन्ध इति सूत्रचतुष्टयार्थः । सकलाध्ययनार्थोपसंहारमाहमू. ( ७७०) एवं थुणिताण स रायसिहो, अनगारसीहं परमाइ भत्तिए। सओरोहो य सपरियणो सबंधवोय धम्मानुरत्तो विमलेन चेयसा ।। मू. (७७१) ऊससियरोमकूवो, काऊण य पयाहिणं। अभिवंदिऊण सिरसा, अइयाओ नराहियो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy