SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन-मूलसूत्रम्-१-१४/४७४ इति खलु निश्चितं 'भिक्षाचर्या' भिक्षाटनं 'विहारः' ग्रामादिष्वप्रतिबद्धविहारो, दीक्षोपलक्षणं चैतदिति सूत्रार्थः ।। पुरोहित आहमू. (४७५) जहा य भोई ! तनुयं भुयंगे. निम्मोअणि हिच्च पलाइ मुत्तो। एमए जाया पजहंति भोए, तेऽहं कहं नाणुगमिस्समिको?॥ वृ. यथा हे भवति ! पठ्यते च-'भोगि'त्ति हे भोगिनि ! तनुः-शरीरं तत्र जातां तनुजां 'भुजङ्गमः' सर्पः 'निर्मोचनीं' निर्मोकं हित्वा 'पर्येति' समन्ताद्गच्छति 'मुक्तः' इति निरपेक्षोऽनभिष्वक्त इत्यर्थः, 'एमए'त्ति एवमेतौ, पठ्यते च 'इमेति'त्ति अत्र च तथेति गम्यते, ततस्तथेमौ 'ते' तव 'जातौ पुत्रो पजहंति' प्रजहीतः प्रकर्पण त्यजतो भोगान्, ततः किमित्याहतो भोगांस्त्यजन्ती जातौ अहं कथं न 'अनुगमिप्यामि' प्रव्रज्याग्रहणेनानुसरिष्यामि 'एक:' अद्वितीयः ? । यदि तावदनयो: कुमारकयोरपीयान् विवेको यन्निर्मोकवदत्यन्तसहचरितिानपि भोगान् भुजङ्गवत्त्यजतस्तत्किमिति भुक्तभोगोऽप्यहमेतान्न त्यक्ष्यामि?, किं वा ममासहायस्य गृहवासेनेत भावः। मू. (४७६) छिदितु जालं अबलं व रोहिया, मच्छा जहा कामगुणे पहाय। धोरेयसीला तवसा उदारा, धीरा ह भिक्खायरियं चरंति ।। वृ. तथा 'छित्त्वा' द्विधाकृत्वा तीक्ष्णपुच्छादिना 'जालम्' आनायम् 'अबलभिव' जीर्णत्वादिना निःसारमिव, वलीयोऽपीति गम्यते, 'रोहिताः' रोहितजातीयाः 'मत्स्या' मीनाश्चरन्तीति सम्बन्धः, 'यथै ति दृष्टान्तोपदर्शने, यत्तदोश्च नित्यसम्बन्धात्तथेति गम्यते, ततस्तथा जालप्रायान् कामगुणान् 'प्रहाय' परित्यज्य, धुरिवहन्ति धौरेयास्तेषामिव शीलम्-उत्क्षिप्तभारवाहितालक्षणं स्वभावो येषां ते धौरेयशीला: 'तपसा' अनशनादिना 'उदारा:' प्रधानाः 'धीराः' सत्त्ववन्तः हुरिति यस्माद् भिक्षाचर्या 'चरन्ति' आसेवन्ते, व्रतग्रहणोपलक्षणमेतद्, अतोऽहमपीत्थं व्रतमेव ग्रहीप्ये इति भाव इति सूत्रद्वयार्थः । इत्थं तत्प्रतिबोधित ब्राह्मण्याहम.(४७७) नहेव कुंचा समइक्कमंता, तयाणि जालाणि दलित्तु हंसा। पलिंति पुत्ता य पई य मज्झं, तेऽहं कहं नाणुगमिस्समिक्का? ।। व.'नभसीव' आकाश इव'क्रौश्चा:' पक्षिविशेषाः 'समतिक्रामन्तः' तांस्तान् देशानुल्लङ्गयन्त: 'ततानि' विस्तीर्णानि 'जालानि' बन्धनविशेषरूपाण्यात्मनोऽनर्थहेतुन् ‘दलयित्वा' भित्त्वा 'हंस'त्ति चशब्दस्य गम्यमानत्वाद्धसाश्च 'पलिंति'त्ति परियन्ति-समन्ताद्गच्छन्ति 'पुत्रौ च' सूतौ 'पतिश्च' भर्ता मम सम्बन्धिनो, गम्यमानत्वादेतत् (न)जालोपमविपयाभिष्वङ्ग भित्त्वा नभ:कल्पे निरुपलेपतया संयमाध्वनि तानि तानि संयमस्थानानि अतिक्रामन्तस्तानहं कथं नानुगमिष्याम्येका सती?, किन्त्वनुगमिष्याम्येव, एवंविधवयसां हि स्त्रीणां भर्ता वा पुत्रो वा गतिरिति, यदिवा जालानिभित्त्वेति हंसानामेव सम्बध्यते, समतिक्रामन्तः स्वातन्त्रयेण गच्छन्त इति तु क्रौञ्चानां, ततश्च क्रौञ्चोदाहरणमजाकलत्रादिबन्धनसुतापेक्ष, हंसोदाहरणं तु तद्विपरीतपत्यपेक्षमिति बावनीयमिति सूत्रार्थः॥ इत्थं चतुर्णामप्येकवाक्यतायां प्रव्रज्याप्रतिपत्तौ यदभूत्तदाहमू.(४७८) पुरोहियं तं ससुयं सदारं, सुच्चाऽभिनिक्खम्म पहाय भोए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy