________________
अध्ययनं - २, [ नि. १०६]
संकाभीओ न गच्छेज्जा, उट्टित्ता अन्नमासणं ॥
वृ. 'तत्र' इति श्मशानादौ 'से' तस्य तिष्ठतः, पठ्यते च ' अच्छमाणस्स' त्ति आसीनस्य उप-सामीप्येन सृज्यन्ते तिर्यग्मनुष्यामरैः कर्म्मवशगेनात्माना क्रियन्त इत्युपसर्गाः ते 'अभिधारयेषुः' अन्तर्भावितेवार्थत्वादभिधारयेयुवि, कोऽर्थः ?, उत्कटतयाऽत्यन्तोत्सिक्तरिपुवत् अभिमुखीकुर्युरिव यथैते सज्जा वयं तत् प्रगुणीभूयाभिमुखैः स्थेयमिति, यद्वा सोपस्कारत्वात् सूत्रानामुपसर्गाः सम्भवेयुः ततस्तानभिधारयेत् किमेते ममाचलितचेतसः कर्तुमलमिति चिन्तयेत्, पठ्यते च-‘उवसग्गभयं भवे' इति सुगमं, 'शङ्कामीत इति' तत्कृतापकारशङ्कातो भीतः - त्रप्तो 'न गच्छेत्' न यायादुत्थाय, कोऽर्थः ?, तत् स्थानमपहाय अन्यदपरं आस्यते अस्मिन्नति आसनं-स्थानमिति सूत्रार्थ: || अग्निद्वारमधुना, तत्र च 'शङ्काभीतो न गच्छेज्ज' त्ति सूत्रावयवमर्थतः, स्पृशन् उदाहरणमाह
नि. [ १०७ ]
·
निक्खतो गयउराओ कुरुतसुओ गओ य साकेयं । पडिमाट्ठियस्स कुडिआ आगया अग्गि जालिति ।।
वृ. ‘निष्क्रान्तः' प्रव्रजितो गजपुरात् कुरुदत्तसुतो गतश्च साकेतं प्रतिमास्थितस्य 'कुडिय'त्ति हृतगवेषका (आगता) अग्नि शिरसि ज्वलायन्ति इति गाथाक्षरार्थः ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्
हत्थिणाउरे नयरे कुरुदत्तसुत्तो नाम इब्भपुतो तहारूवाणं थेराणमंतिए पव्वतितो, सो कयाइ एगलविहारपडिमं पडिवन्नो, साएयस्स नयरस्स अदूरसामंते चरिमा ओगाढा, तत्थेव पडिमं ठिओ चच्चरे, तओ एगाता गामातो गावितो हिरियातो, तेन ओगासेण नीयातो, जाव मग्गमाणा कुढिया आगया, जाव साहू दिट्ठो, तत्थ दुवे पंथा, पच्छा ते न जाणंति कयरेण मग्गेण नीयातो ?, ते साहुं पुच्छंति- कयरेण मग्गेण नीयाओ ?, ताहे सो भगवं न वाहरति, तेहि रुट्ठेहिं न वाहरतित्तिकाऊण सीसे मट्टियाए पार्लि बंधिऊण चियागते अंगारे घेत्तूण सीसे छूढा, गया य, सो भगवं सम्मं सहइ । तेन स यथा सम्यक् सोढो नैषिधिकीपरीषहः तथाऽन्यैरपि साधुभिः सहनीय इति ॥ नैषेधिकीतश्च स्वाध्यायादि कृत्वा शय्यां प्रति निर्वर्तेतातस्तत्परीषहमाहउच्चावयाहिं सिज्जाहिं, तवस्सी थामवं ।
||
मू. (७१)
Jain Education International
९७
-
नाइवेलं विहन्निज्जा, पावदिट्ठी विहन्नइ ॥
वृ. ऊर्ध्वं चिता उच्चा, उपलिप्ततलाद्युपलक्षणमेतत्, यद्वा शीतातपनिवारकत्वादिगुणैः शय्यान्तरोपरिस्थितत्वेनोच्चाः तद्विपरीतास्त्ववचाः, अनयोर्द्वन्द्वे उच्चावचाः, नानाप्रकारा वोच्चावचास्ताभिः, 'शय्याभिः ' वसतिभिः, 'तपस्वी' प्रशस्यतपोऽन्वितो, भिक्षुः प्राग्वत्, 'स्थामवान्' शीतातपादिसहनं प्रति सामर्थ्यवान्, 'नातिवेलं' स्वाध्यायादिवेलातिक्रमेण 'विहन्यात्' हनेर्गतावपि वृत्तेरत्राहं शीतादिभिरभिभूत इति स्थानान्तरं गच्छेत्, यद्रा 'अतिवेलाम्' अन्यसमयातिशायिनीं मर्यादां समतारूपामुच्चां शय्यामवाप्याहा ! सभाग्योऽहं यस्येदृशी सकल सुखोत्पादिनी मम शय्येति अवचावाप्तौ वा अहो ! मम मन्दभाग्यता येन शय्यामपि शीतादिनिवारिकां न लभे इति हर्षविषादादिना ' न विहन्यात्' नोल्लङ्घयेत्, किमित्येवमुपदिश्यत 28/7
For Private & Personal Use Only
www.jainelibrary.org