________________
अध्ययनं - ६, [ नि. २४१ ]
वृ.'क्रोध:' अप्रीतिलक्षणः, 'मान: ' अहमितिप्रत्ययहेतुः, 'माया' स्वपरव्यामोहोत्पादकं शाट्यं, 'लोभो' द्रव्याद्यभिकाङ्क्षा, 'प्रेम' प्रियेषु प्रीतहेतु:, ' तथैवे' त्यान्तरग्रन्थरूप एव, कोऽसौ ?, ‘दोषश्च' उपशमत्यागात्मको विकारो, द्वेष इत्यर्थः । इह च यद्यपि प्रेम मायालो भरूपं द्वेषश्च क्रोधमानात्मकः तथापि तयोः पृथगुपादानु कथञ्चि त् सामान्यस्य विशेषेभ्योऽन्यत्वख्यापनार्थं, 'मिथ्यात्वं' तत्त्वार्थाश्रद्धानं, तच्च षड्भिः स्थानैर्भवति, तानि च नास्ति न नित्य इत्यादीनि, तदुक्तम्
"नत्थि न निच्चो न कुणति कयं न वेएति नत्थि नेव्वाणं । नथिय मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई | "
२१५
'वेद: ' स्त्रीवेदादिस्त्रिधा 'अरति : ' संयमेऽप्रीतिः, 'रति:' असंयमे प्रीतिः, आह च"इत्थीवेयाई ओ तिविहो वेओ य होइ बोद्धव्वो ।
अरती य संजमंमी होड़ रती संजमे यावि ॥"
·
-
'हासो' विस्मयादिषु वक्रविकाशात्मकः, 'शोक' इष्टवियोगात् मानसं दुःखं, 'भयम्' इहलोक भयादि सप्तधा, तथा चाह
"इहपरलोयादाने आजीवसिलोय तह अकम्हा य । मरणभयं सत्तमयं विभासमेएसि वोच्छामि ॥१॥ इहलोगभयं च इमं जं मनुयाइओ सरिसजाईओ । बीइ जं तु परजाइयाणं परलोयभयमेवं ॥ २॥ आयाणत्थो भणति मा हीरिज्जत्ति तस्स जं बीहे ।
आयाणभयं तं तू आजीवोमे न जीवेऽहं ॥३॥ असिलोगभयं अयसो होति अकम्हाभयं तु अनिमित्तं । मरियव्वस्स उभीए मरणभयं होइ एयं तु ||४|| "
'जुगुप्सा' अस्नानादिमलिनतसाधुहीलना, तथा चाह- अण्हाणमाइएहि साधुं तु दुर्गुछति दुगुछे' ति गाथार्थः ॥ साम्प्रतं बाह्यग्रन्थभेदानाह
नि. [ २४२ ]
खेत्तं वत्थू धणधन्नसंचओ मित्तनाइसंजोगो । जाणसयनासनानि अ दासीदासं च कुवियं च ॥
वृ. 'क्षेत्रं 'सेत्वादि, 'वास्तु खातादि, धनं - हरिण्यादि, धान्यं च - शाल्यादि तयोः सञ्चयोराशिर्धनधान्यसञ्चयः, मित्राणि च सहवर्द्धितानि ज्ञातयश्च स्वजनाः तैः संयोगः -सम्बन्धो मित्रज्ञातिसंयोगः, यानानि च - शिबिकादीनी शयनानि च पल्यङ्कादीनि आसनानि चसिंहासनादीनि यानशयनासनानि, चः समुच्चये, दास्यः - अङ्कपतिताः दासा अपि तथाविधा एव अनयो: समाहारः, चः प्राग्वत्, 'कुवियं च'त्ति कुप्यं च विविधं गृहोपस्करात्मक् । अत्र च धनधान्यसञ्चयो मित्रज्ञातिसंयोगश्चेति द्वौ शेषाश्चाष्टेति दशविधो बाह्यग्रन्थ इति गाथार्थः ॥ सावज्जगंथमुक्का अब्भितरबाहिरेण गंथेण । एसा खलु निज्जुती खुड्डागनियंठसुत्तस्स ॥
-
नि. [ २४३ ]
वृ. सहावद्येन-दोषेण वर्त्तत इति सावद्यः स चासौ ग्रन्थश्च सावद्यग्रन्थस्तेन मुक्ताः सावद्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org