________________
उत्तराध्ययन-मूलसूत्रम्-१-१/३२ वर्तते' इति वचनात्, अनेन ग्रहणेपणोक्ता, किं विधाय दत्तैपणां चरन? -'प्रतिरूपेण' प्रधानन रूपेणेति गम्यते, 'यद्वा- प्रतिप्रतिबिम्ब चिरन्तनमुनीनां यद् पं तेन, उभयत्र पतद्ग्रहादिधारणात्मकन सकलान्यधामिकविलक्षणेन, न तु -
___ 'वस्त्रं छत्रं छात्रं पात्रं यष्टिं च वर्जयेद् भिक्षुः ।
- वपेण परिकरेण च कियताऽपि विना न भिक्षाऽपि ।' इत्यादिवचनाकर्णनाद् विभूषणात्मकेनैपयित्वा, अनेन च गवेषणा विधिरुक्तः, ग्रासैषणाविधिमाह-'मितं' परिमितमतिभोजनात् स्वाध्यायविधातादिबहुदोषसंभवात्, ‘कालेन' इति -
__ 'नमोकारेण पारिता, करिता जिनसंथवं ।
सज्झायं पट्टवित्ता णं, वीसमेज्ज खणं मनी ।' इत्याद्यागमोक्तप्रस्तावेनाद्रुताविलम्बितरूपेण वा 'भक्षयेत्' भुञ्जीतेति सूत्रार्थः ।। यत्रान्यभिक्षुकासंभवस्तत्र विधिरुक्तः, यत्र त पुराऽऽयातान्यभिक्षुकसम्भवस्तत्र विधिमाहमू. (३३) नाइदूरे अनासन्ने, नन्नेसिं चक्खुफासओ।
एगो चिट्टेज्ज भत्तटुं, लंघित्ता तं नइक्कमे। वृ. 'नातिदूरं' सुब्व्यत्ययात् नातिदूरे-अतिविप्रकर्षति देशे, तिष्ठेदिति सम्बन्धः, तत्र च तत्रिर्गमावस्थानानवगमप्रसङ्गाद् एपणाशुद्ध्यसम्भवाच्च, तथा अनासन्ने 'त्ति प्रस्ज्यप्रतिपेधार्थत्वात् नोऽनासन्ने प्रस्तावानातिनिकटवर्तिनि भूभागे तिष्ठेत्, तत्र पुराप्रविष्टापरभिक्षुकाप्रीतिप्रसक्तेः 'नान्येषां' भिक्षुकापेक्षया परेपां गृहस्थानां 'चक्षुःस्पर्शत' इति सप्तम्यर्थे तसिः, ततः चक्षुःस्पर्शे-दग्गोचरे चक्षुःस्पर्शगो वा दृग्गोचरगतः ‘तिष्ठेत्' आसोत, किन्तु विविक्तप्रदेशस्थो यथा न गृहिणो विदन्ति, यदुत-एप भिक्षुको निष्क्रमणं प्रतीक्षतं इति, तथा 'एगो'त्ति किम मी मम पुरतः प्रविष्टा इति तदुपरि द्वेषरहित: 'भक्तार्थं' भोजननिमित्तं, न च 'लंघित्त'त्ति उल्लंघ्य, 'तम्' इति भिक्षुकम्, 'अतिक्रामेत्' प्रविशेत्, तत्रापि तदप्रीत्यपवादादिसम्भवाद् । इह च मितं कालेन भक्षयेदिति भोजनमभिधाय यत्पुनाभिक्षाटनाभिधानं तत् ग्लानादिनिमित्तं स्वयं वा बुभुक्षावेदनीयमसहिष्णोः पुनर्भमणमपि न दोषायेति ज्ञापनार्थम्, उक्तं च-"जइ तेन न संथरे। तओ कारणमुप्पण्णे, भत्तपाणं गवंसए।।"पुनस्तद्गतविधिमेवाभिधित्सुराहमू. (३४) नाइउच्चं नाइनीए, नासन्ने नाइदूरओ।
फासुयं परकडंपिंडं, पडिगाहिज्ज संजए। वृ. 'नात्युच्चे' प्रासादोपरिभूमिकादौ नीचे वा-भूमिगृहादौ, तत्र तदूत्क्षेपनिक्षेपनिरीक्षणासम्भवादायकापायसम्भवाच्च, यद्वा नात्युच्च:' उच्चस्थानस्थितत्वेन ऊर्वीकृतकन्धरतया वा द्रव्यतो भावतस्त्वहो ! अहं लब्धिमानिति मदाध्यातमानस:, नीचाऽत्यन्तावनतकन्धरो निम्नस्थानस्थितो वाद्रव्यत: भावतस्तु न मयाऽद्य किञ्जित् कुतोऽप्यवाप्तमिति दैन्यवान्, उभयत्र वा समुच्चये, तथा 'नासन्ने' समीपवतिनि 'नातिदूरे' अतिविप्रकर्षवति प्रदेश, स्थित इति गम्यते, यथायोगं जुगुप्साशंकैषणाशुद्धयसम्भवादयो दोषाः, अथवा अत एव नासन्नो नातिदूरगः, प्रगता असव इति सूत्रत्वेन मतुब्लोपादसुमन्तः-सहजसंसक्तिजन्मानो यस्मात् तत् प्रासुकं, परेण-गृहिणाऽऽत्माई परार्थं वा कृतं-निर्वर्तितं परकृतं-किं तत् ? -'पिण्डम्' आहारं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org