________________
अध्ययनं - ३, [ नि. १६६ ]
१२९
गङ्गाचार्यात्, द्वे क्रिये वदन्ति द्वेक्रिया:, 'छलुग'त्ति पट्पदार्थप्रणयनादुल्कगोत्रत्वाच्च षडुलूकस्तस्मात् त्रिभी राशिभिर्दीव्यन्ति-जिगीषन्तीति त्रैराशिकास्तेषामुत्पत्तिः, 'स्थविराश्च' स्थिरीकरणकारिण: 'गोट्ठामाहिल 'त्ति गोष्ठमाहिला: 'स्पृष्टम्' कञ्चुकवत् छुप्तम् 'अबद्धम्' न क्षीरनीरवदन्योऽन्यानुगतं, कर्मेति गम्यते, 'परूपयन्ति' प्रज्ञापयन्ति, तत्कालापेक्षया लट्, बहुवचनं च पूज्यत्वात्, तच्च स्थविरत्वं च पूर्वपर्यायापेक्षया, अनेन च गोष्ठमाहिलादबद्धिकानामुत्पत्तिरित्युक्तं भवति इति गाथाद्वयार्थः ॥ यथा बहुरता जमालिप्रभवाः तथा चाह
नि. [१६७ ] जिला सुदंसण जमालि अनुज्ज सावत्थि तिदुगुज्जाणे । पंच सया य सहस्सं ढंकेण जमालि मुत्तूणं ॥
वृ. अक्षरार्थ: सुगम:, नवरम्, 'अनुज्ज'त्ति अनवद्याङ्गी ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् तेणं' कालेणं तेणं समएणं कुंडपुरं नयरं, तत्थ सामिस्स जेट्ठा भगिणी सुदंसणा नाम, तीए पुत्तो जमाली, सो सामस्सि मूले पव्वइओ पंचहि सएहिं समं, तस्स य भज्जा सामिणो धूया अनुज्जंगीनामा वीयं नामं पियरदंसणा, सावि तमणु पव्वतिया सहस्सपरिवारा, तहा भाणियव्वं जहा पत्रत्तीए, एक्कारस अंगा अहीया, सामिणा अणुत्रातो सावित्थं गतो पंचसयपरिवारो, तत्थ य तिदुगुज्जाणे कोट्टगे चेतिते समोसढो, तत्थ से अंतपंतेहि रोगो उप्पण्णी, न तरड़ बइट्ठतो अच्छिउं, ताहे सो समणे-मम सेज्जासंथारगं करेह, तेहिं काउमारद्धो, पुणो अधरो भणति -कतो ? कज्जति ?, ते भांति न कओ, अज्जवि कज्जति, ताहे तस्स चिंता जाता-जनं समणे भगवं० आइक्खति 'चलमाणे चलिए उदीरिज्जमाणे उदीरीए जाव निज्जरिज्जमाणे निज्जन्त्रे' तं च मिच्छा,
इमं पच्चक्खमेव दीसति- सेज्जासंथारए कज्जमाणे अकडे, संथरिज्जमाणे असंथरिए, जम्हाणं एवं तम्हा चलणमाणेऽवि अचलिए उदीरिज्जमाणेवि अनुदीरिए निज्जरिज्जमाणेवि अनिज्जिने, एवं संपेहेइ, एवं संपेहित्ता निग्गंथे सद्दावेइ, सद्दावित्ता एवं वयासी- जंणं समणे भगवं महावीरे एवमाइक्खइ-चलमाणे चलिए उदीरिए, जाव निज्जरिज्जमाणे निज्जरिए, तं णं मिच्छा, इमं पच्चक्खमेव दीसइ - सिज्जासंथारए कज्जमाणे अकडे, जाव तम्हा णं अनीज्जिन्त्रे ! तणं जमालिस एवमाइक्खमाणस्स अत्थेगतिया निग्गंथा एयमट्टं सद्दहंति, अत्थेगइया नो सदहंति, जे सद्दहति ते णं जमालि चेव अनगारं उवसंपज्जित्ता णं विहरंति, तत्र ये न श्रद्दधति ते एवमाहुः-भगवन्! भवतोऽयमाशयः
यथा घटः पटो नैव, पटो वा न घटो यथा । क्रियमाणं कृतं नैव कृतं न क्रियमाणकम् ॥
-
2
प्रयोगश्च यौ निश्चितभेदौ न तयोरैक्यं यथा घटपटयो:, निश्चितभेदे च कृतक्रियमाणके, अत्र चासिद्धो हेतु:, तथाहि कृतक्रियमाणे किमेकान्तेन निश्चितभेदे ? अथ कथञ्चिद् ?, यद्येकान्तेन तत्किं तदैक्ये सतोऽपि करणप्रसङ्गात: १ उत क्रियानुपरमप्राप्ते २ राहोस्वित् प्रथमादिवस मेष्वपि कार्योपलम्भप्रसक्ते ३ रथ क्रियावैफल्याऽऽपत्तितो ४ दीर्घक्रियाकालदर्शनानुपपत्तेर्वा ५?, तत्र न तावत्सतोऽपि करणप्रसङ्गत इति युक्तम्, असत्करणे हि खपुष्पादेरेव
28/9
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org