________________
नि. [२९०]
नि. [ २९१]
नि. [२९२]
नि. [ २९३ ]
उत्तराध्ययन- मूलसूत्रम् - १-१०/२९० अह सिद्धपव्वओ सो पासे वेअड्डसिहरस्स ॥ चरिमसरीरो साहू आरुहइ नगवरं न अन्नोत्ति । एयं तु उदाहरणं कासीअ तर्हि जिनवरिंदो || सोऊण तं भगवओ गच्छ तहि गोअमो पहिअकित्ती । आरुहइ तं नगवरं पडिमाओ वंदइ जिनाणं ॥ अह आगओ सपरिसो सव्विड्ढीए तहिं तु वेसमनो । वंदित्तु चेइयाई अह वंदइ गोअमं भयवं ॥ अह पुंडरीअनायं कहेइ तहि गोयमो पहियकित्ती । दसमस्स य पारणए पव्वावेसीस कोडिनं ॥ तस्स य वेसमणस्सा परिसाए सुरवरो पयणुकम्मो । तं पुंडरीयनायं गोयमकहिअं निसामेइ ॥ चित्तूण पुंडरीअं वग्गुविमाणओ सो चुओ संतो तंबुवने धनगिरिस्स अज्जसुनंदासुओ जाओ || दिने कोडिने या सेवाले चेव होइ तइए य । इक्किक्कस्स य तेसि परिवारो पंच पंच सया ॥ हेट्ठिल्ला चउत्थं मज्झिल्लाणं तु होइ छट्टं तु ।
नि. [ २९४ ]
नि. [२९५ ]
नि. [ २९६ ]
नि. [२९७ ]
नि. [२९८ ]
नि. [२९९]
नि. [ ३०० ]
नि. [ ३०१ ]
अट्ठममुवरिल्लाणं आहारो तेसिमो होइ ॥ कंदाई सच्चितो हिट्टिल्लाणं तु होइ आहारो । बीआणं अच्चित्तो त आणं सुक्कसेवालो ।। तं पासिऊण इड्डि गोयमरिसिणो तओ तिवग्गावि। अनगारा पव्वइआ सप्परिवारा विगयमोहा || एगस्स खीरभो अणहेऊ नाणुप्पया मुणेयव्वा । एगस्स परिसादंसणेण एगस्सय य जिनंमि ॥ केवलिपरिसं तत्तो वच्चंता गोयमेण भणिआ य । इउ एव वंदह जिनं कयकिच्च जिनेन सो भणिओ ॥ सोऊण तं अरहओ हियएणं गोयमोऽवि चिंतेइ । नाणं मे न उपज्जइ भणिओ य जिनेन सो ताहे ।। चिरसंसङ्कं चिरपरिचिअं चिरमणुगयं च मे जाण । देहस्स य भेयंमिय दुत्रिवि तुला भविस्सामो ॥ जह मन्ने एअमट्टं अम्हे जाणामु खीणसंसारा । तह मन्त्रे एअमट्टं विमानवासीवि जाणंति ॥ सोऊण तं भगवओ मिच्छायारस्स सो उवट्ठाइ । तन्नीसाए भयवं सीसाणं देइ अनुसिद्धिं ॥
नि. [ ३०२ ]
नि. [ ३०३]
नि. [ ३०४ ]
नि. [ ३०५]
वृ. एतच्चाक्षरार्थं प्रति स्पष्टमेव, नवरं मगधापुरनगरं राजगृहं, तस्यैव तत्कालापेक्षया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
२७०