________________
अध्ययनं - २१, [नि. ४४२ ]
येनासौ छिन्नश्रोता: अत एवाममी ऽकिञ्चनः, इह च संयमविशेषणामानन्त्यात्तदभिधायिपदानां पुनः पुनर्वचनेऽपि न पौनरुक्तयं, तथा 'विवक्तलयनानि' स्त्र्यादिविरहितोपाश्रयरूपाणि विविक्तत्वादेव च 'निरोवलेवाई'ति निरुपलेपानि-अभिष्वङ्गरूपोलेपवर्जितानि भावतो द्रव्यतस्तु तदर्थं नोपलिप्तानि 'असंसृतानि' बीजादिभिरव्याप्तानि अत एव च निर्दोषतया 'ऋषिभि:' मुनिभिः 'चीर्णानि ' आसेवितानि, चीर्णशब्दस्य तु 'सुचीर्णं प्रोषितव्रत' मितिवत्साधुता, 'फासेज्ज'त्ति अस्पृशत्, सोढवानित्यर्थः, पुन: पुन: परीषहस्पर्शनाभिधानमतिशयख्यापनार्थं, ततः स कीदृगभूदित्याह
'सः' इति समुद्रपालनामा मुनिर्ज्ञानमिह श्रुतज्ञानं तेन ज्ञानम् - अवगमः प्रक्रमाद् यथावत्क्रियाकलापस् तेनोपगतो-युक्तो ज्ञानज्ञानोपगतः, पाठान्तरतः - सन्ति-शोभनानि 'नाणे' त्यनेकरूपाणि ज्ञानानि-सङ्गत्यागपर्यायधर्माभिरुचितत्त्वाद्यवबोधात्मकानि तैरुपगत: सन्नानाज्ञानोपगतः 'धर्मसञ्चयं' क्षात्यादियतिधर्मसमुदयम् 'अनुत्तरेनान धरे 'त्ति एकारस्यालाक्षणिकत्वादनुत्तरज्ञानं-केवलाख्यं तद्धारयत्यनुत्तरज्ञानधरः, पठ्यतेच- 'गुणोत्तरं नानधरे 'त्ति, च गुणोत्तरो - गुणप्रधानो, ज्ञानं प्रस्तावात्केवलज्ञानं तद्धरः, एकारस्यालाक्षणिकत्वाद् गुणोत्तरं यद् ज्ञानं तद्धरो वाऽत एव यशस्वी 'ओभासइ य'त्ति अवभासते प्रकाशते सूर्यवदन्तरिक्षे, यथा नभसि सूर्योऽवभासते तथाऽसावप्युत्पन्नकेवलज्ञान इति त्रयोदशसूत्रार्थः ॥
सम्प्रत्यध्ययनार्थमुपसंहरंस्तस्यैव फलमाह
६३
मू. ( ७९६ ) दुविहं खवेऊण य पुन्नपावं, निरंजने सव्वओ विप्पमुक्के। तरित्ता समुद्द व महाभवोहं, समुद्दपाले अपुनागमं गए । त्तिबेमि ॥ वृ. 'द्विविधं' द्विभेदं घातिकर्मभवोपग्राहिभेदेन 'पुण्यपापं' शुभाशुभप्रकृतिरूपं 'निरञ्जनः' कर्मसङ्गरहितः, पठ्यते च- 'निरंगने 'त्ति अङ्गेर्गत्यर्थत्वात् निरङ्गनः - प्रस्तावात्संयमं प्रति निश्चलः शैलेश्यवस्थाप्राप्त इतियावत्, अत एव 'सर्वतः' इति बाह्यादान्तराच्च प्रक्रमादभिष्वङ्गहेतोः 'तीर्त्वा' उल्लङ्घय 'समुद्रमिव' अतिदुस्तरतया महांश्चासौ भवौघश्च- देवादिभवसमूहस्तं, शेषं स्पष्टमिति सूत्रार्थः ॥ अमुमेवार्थं स्पष्टयितुमाह निर्युक्तिकृत्
नि. [ ४४३ ] काऊण तवच्चरणं बहूनि वासाणि सो धुयकिलेसो ।
तं ठाणं संपत्तो जं संपत्ता न सोयंति ॥
वृ. सुगमैव । 'इति' परिसमाप्तौ ब्रवीमिति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वत् ॥
अध्ययनं - २१ समातम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे एकविंशतितमध्ययनं सनिर्युक्तिः सटीकं परिसमाप्तम्
अध्ययनं - २२ - रथनेमीय
वृ. व्याख्यातं समुद्रपालीयं नामैकविंशमध्ययनम्, अधुना द्वाविंशमारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तराध्ययने विविक्तचर्यो क्ता, सा च चरणसहितेन धृतिमता चरण एव शक्यते
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org