________________
६४
उत्तराध्ययन-मूलसूत्रम्-२-२२/७९७ कर्तुमतो रथनेमिवच्चरणं तत्र च कथञ्चिदुत्पन्नविश्रोतसिकेनापि धृतिश्चाधेयेत्यनेनीच्यत इत्यमुना सम्बन्धेनायातमिदमध्ययनम्, अस्यापि चतुरनुयोगद्वारचर्चा प्राग्वद्विधाय नामनिष्पन्ननिक्षेप एवाभिधेय इति चेतसि व्यवस्थाप्याह नियुक्तिकृत्नि.[४४४] रहनेमीनिक्खेवो चउक्कओ दुविह होइ दव्वंमि । नि.[४४५]
जाणग सरीरं भवियं०॥ नि.[ ४४६] रहनेमिनामगोअं वेअंतो भावओ अ रहनेमि।
तत्तो समुट्ठियमिणं रहनेमिज्जति अज्झयणं ।। वृ.प्राग्वव्याख्येयं, नवरं स्थनेमिशब्दोच्चारणमिह विशेष: इत्यवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवत्यतः सूत्रानुगने सूत्रमुच्चारणीयं, मू. (७९७) सोरियपुरंमि नयरे, आसि राया महड्डिए।
वसुदेवत्तिनामेणं, रायलक्खणसंजुए। मू. (७९८) तस्स भज्जा दुवे आसि, रोहिणी देवई तहा!
तासिंदुण्हपि दो पुत्ता, इट्टा (जे) रामकेसवा।। मू. (७९९) सोरियपुरंमि नयरे, आसिराया महड्डिए।
समुद्दविजये नाम, रायलक्खणसंजुए।। मू.(८००) तस्स भज्जा सिवा नाम, तीसे पुत्तो महायसो।
भयवं अरिष्टनेमित्ति, लोगनाहे दमीसरे। मू.(८०१) सोऽरिटुनेमिनामो अ, लक्खणस्सरसंजुओ।
अट्ठसहस्सलक्खणधरो, गोयमो कालगच्छवि। मू.(८०२) वज्जरिसहसंघयणो, समचउरंसो झसोदरो।
तस्स राईमई कन, भज्जं जायइ केसवो॥ मू.(८०३) अह सा रायवरकन्ना, सुसीला चारुपेहिणी।
सव्वलक्खणसंपन्ना, विज्जुसोआमणिप्पभा।। मू.(८०४) अहाह जनओ तीसे, वासुदेवं महड्डियं ।
इहागच्छउ कुमरो, जा से कत्रं ददामहं ।। मू.(८०५) सव्वोसहीहिं एहविओ, कयकोऊयमंगलो।
दिव्वजुयलपरिहिओ, आभरणेहिं विभूसिओ। मू.(८०६) मत्तं च गंधहित्थं च, वासुदेवस्स जिट्ठयं ।
आरूढो सोहई अहियं, सिरे चूडामणी जहा। मू.(८०७) अह ऊसिएण छत्तेण, चामराहि य सोहिओ।
दसारचक्केण तओ, सव्वओ परिवारिए। मू.(८०८) चउरंगिणीए सेनाए, रझ्याए जहक्कम।
तुडियाणं सन्निनाएणं, दिव्वेणं गगनं फुसे। मू.(८०९) एयारिसीइ इड्डीए, जुइए उत्तमाइ य।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org