________________
अध्ययनं-२४,[नि. ४६६ ] चतुर्थोभङ्गः ४, इह चापातसंलोकमिति च अर्शआदेराकृतिगणत्वान्मत्वर्थीयेऽचि द्रष्टव्यं काक्वा दशविशेषणपदज्ञानार्थं, तानि यादृशे स्थण्डिले व्युत्सृजेत्तदाह-अनापाते असंलोके, कस्य पुनरयमापातः संलोकश्चेत्याह___ 'परस्य' स्वपक्षादेः, गमकत्वाच्चोभयत्र सापेक्षत्वेऽपि समासः, उपघात:-संयमात्मप्रवचनबाधात्मको विद्यते यत्र तदुपधातिकं न तथाऽनुपधातिकं तस्मिन्, तथा समे' निम्नोन्नतत्ववजिते 'अशुषिरे वाऽपि' तृणपर्णाद्यनाकीर्णे 'अचिरकालकृते च' दाहादिना स्वल्पकालनिर्वतिते, चिरकालकृते हि पुनः संमूर्छन्त्येव पृथ्वीकायादयः, 'विस्तीर्णे' जघन्यतोऽपिहस्तप्रमाणे 'दूरमवगाढे' जघन्यतोऽप्यधस्ताच्चतुरङ्गलमचित्तीभूत्ते 'नासन्ने' ग्रामारामादेर्दूरवर्तिनि "बिलवजिते' मषकादिरन्ध्ररहिते त्रसप्राणाश्च-द्वीन्द्रियादयो बीजानि च-शाल्यादीनि, सकलैकेन्द्रियोपलक्षणमेतत्, तैस्तत्रस्थैरागन्तुकैश्च रहितं-वर्जितंत्रसप्राणबीजरहितं तस्मिन्, स्थण्डिल इति शेषः, 'उच्चारादीनि उक्तरूपाणि 'व्युत्सृजेत्' परिष्ठापयेत् । इह चोच्चारंप्रश्रवणमित्यादावुक्तेऽपि पुनरुच्चारादीनीत्यभिधानं विस्मरणशीलस्मरणार्थमदुष्टमेवेति सूत्रचतुष्टयार्थः ।।
सम्प्रत्युक्तमुपसंहरन् वक्ष्यमाणार्थसम्बन्दाभिधानायाहमू.( ९५४) एयाओ पंच समिईओ, समासेन वियाहिया।
इत्तो उतओ गुत्तीओ, वुच्छामि अनुपुब्बसो॥ वृ.निगदसिद्धं, नवरम् 'एत्तो'त्ति अतश्च समितिप्रतिपादनानन्तरं तओ'त्ति तिस्त्रः 'अनुपुव्वसो'त्ति आर्षत्वादानुपूर्व्या क्रमेणेत्यर्थः । तत्राद्यां मनोगुप्तिमाहमू. (९५५) सच्चा तहेव मोसा य, सच्चामोसा तहेव य।
चउत्थी असच्चमोसा य, मनगुत्ती चउब्विहा ।। मू.(९५६) संरंभसमारंभे, आरंभे य तहेव य।
मनं पवट्टमाणं तु, नियत्तिज्ज जयं जई। वृ.सद्भ्यः-अर्थात्पदार्थेम्यो हितो-यथावद्विकल्पनेनाप्त: सत्यो मनोयोगस्तद्विषया मनोगुप्तिरप्युपचारात्सत्या, तथैव मृषा च-तद्विपरीतमनोयोगविषया, 'सत्यामृषा' उभयात्मकमनोयोगगोचरा, तथैव चेति समुच्चये, चतुर्थी 'असत्यामृषा' उभयस्वभावविकलमनोदलिकव्यापाररूपमनोयोगगोचरा मनोगुप्तिः, प्रक्रमाच्च सर्वत्रैवं योजना, उपसंहारमाह-मनोगुप्ति; 'चतुर्विधा' उक्तभेदश्चतुर्भेदा; अस्या एव स्वरूपं निरूपयन् काक्वोपदेष्टुमाह-संरम्भः-सङ्कल्पः स च मानसः, तथाऽहं ध्यास्यामि यथाऽसौ मरिष्यतीत्येवंविधः, समारम्भः-परपीडाकरोच्चाटनादिनिबन्धनं ध्यानम्, अनयोः समाहारस्तस्मिन्, आरम्भः-अत्यन्तक्लेशतः परप्राणापहारक्षममसुभध्यानमेव तस्मिन् 'च:' समुच्चये तथैव' तेचैवागमप्रतीतेन तत्र मनसोऽसन्निवेशात्मकेन प्रकारेण 'च: पूरणे मनः चित्तं प्रवर्तमान' व्याप्रियमाणं 'तुः' विशेषणे 'निवर्तयेत्' नियमयेत् ‘जयंति यतमान: 'यति:' तपस्वी । विशेषश्चायमिह-शुभसङ्कल्पेषु मनः प्रवर्तयेत्, प्रवीचाराप्रवीचाररूपत्वाद्गुसेरिति सूत्रद्वयार्थः ।। वागगुप्तिमाहमू.(१५७) . सच्चा तहेव मोसा य, सच्चामोसा तहेव य।
चउत्थी असच्चमोसा य, वयगुत्ती चउचिहा।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org