________________
अध्ययनं-४,[नि. २०५]
१७३ वृ. पाठान्तरेऽपि पापकर्मस्पृहणं सदोषमिति निषिद्धं, ततस्तत्रापि स्यादेतत-यथेह सर्व साधारणं तथाऽमुष्मित्रपि भविष्यत्यत आह-"संसार' सूत्रं, संसरणं-संसार:-तेषु तेषूच्चावचेषु पर्यटनं तम् आपन्नः-प्राप्तः, परस्य' आत्मव्यतिरिक्तस्य पुत्रकलत्रादेः, अर्थात्' इति अर्थप्रयोजनमाश्रित्य 'साधारणं जंच'त्ति चस्य वाशब्दार्थत्वा भिन्नक्रमत्वाच्च साधारणं वा यदात्मनोऽन्येषां चैतद् भविष्यतीत्यभिसन्धिपूर्वकं करोति' निवर्तयति भवान्, कभहेतुत्वात् कर्म क्रियत इति वा कर्म-कृष्यादिकर्म तस्यैव कृष्यादेः 'ते' तव हे कृष्यादिकर्मकर्त्तः ! तस्य परार्थस्य साधारणस्य वा, तुशब्दोऽपिशब्दार्थः, आस्तामात्मानिमित्तं कृतस्येत्यभिप्राय:, 'वेदनं' वेदो विपाकः तत्तत्कर्मफलानुभवनं तत्काले 'न' इति निषेधे, अवधारणफलत्वाद्वाक्यस्य नैव 'बान्धवाः' स्वजनाः, यदर्थं तत्कर्म कृतवान् करोषि वा ते 'बान्धवता' बन्धुभावं तद्विभजनापनयानदिना 'उर्वति'त्ति उपयन्तीति, यतश्चैवमतस्तदुपरि प्रेमादिप्रमादपरिहारतो धर्म एवावहितेन भाव्यं, तथाविधाभीरीव्यंसकवणिग्वत् । तथा च वृद्धाः
एगंमि नयरे एगो वाणियगो अंतरावणेसुं ववहरइ, एगा आभीरी उज्जुगा दोरूवर घेतूण कप्पासनिमित्तमवद्रिया, कप्पासो य तया समग्घो वट्टति, तेन वाणियएण एगस्स रूवस्स दो वारा तोलेउं कप्पासो दिन्नो, सा जाणइ-दोहविरूवगाण दिन्नोत्ति, सा पोट्टलयं बंधिऊण गया, पच्छा वाणियतो चिंतेति-एस रूवगो मुहा लद्धो, ततो अहं एवं उवभुंजामि, तेन तस्स रूवगस्स सभियं घयं गुलो विक्किणिउं घरे विसिज्जउं भज्जा संलत्ता-घयपुण्णे करेज्जासित्ति, ताए कया घयपुण्णा, जामाउगो से सवयंसो आगतो, सो ताए परिवेसिता घयपुण्णेहिं, सो भुंजिउं गतो, वाणियतो न्हानपयतो भोयणत्थमुवगतो, सो ताए परिवेसितो साभाविएण भत्तेण, भणतिकिं न कया घयउरा?, ताए भन्नति-कया, परं जामाउएण सवयंसेण खतिया?, सो चिंतेतिपेच्छ जारिसं कयं मया, सा वराई आभीरी वंचेउं परनिमित्तं अप्पा अवुन्नेण संजोईओ, सो य सचितो सरीरचिंताए निग्गतो, गिम्हो यवट्टति, सो मज्झण्हवेलाएकयसरीरचितो एगस्सरुक्खस्स हेट्ठा वीसमति, साहू य तेणोगासेण भिक्खणिमित्तं जाति, तेन सो भण्णति-भगवं ! एत्थं रुक्खच्छायाए विस्सम मया समाणंति, साहुणा भणियं-तुरियं मए नियकज्जेण गंतव्वं, वणिएण भणियं-किं भवयं ! कोऽवि परकज्जेणावि गच्छइ ?, साहुणा भणियं-जहा तुम चिय भज्जाइनिमित्तं किलिस्ससि, स मर्मणीव स्पृष्टः, तेनेव एक्कवयणेण संबुद्धो भणति- भयवं! तुम्हे कत्थ अच्छह?, तेन भन्नइ-उज्जाणे, ततो तं साहुं कयपज्जत्तियं जाणिऊण तस्स सगासं गतो, धम्मं सोउं भणति-पव्वयामि जाव सयणं आपुच्छिऊणं, गतो निययं घरं, बंधवे भज्जं च भणइ-जहा आवणे ववहरंतस्स तुच्छो लाभगो, ता दिसावाणिज्ज करेस्सामि, दो य सत्थवाहा, तत्थेगो मुल्लभंडं दाऊण सुहेण इट्ठपुरं पावेइ, तत्थ विढत्ते न किंचि गिण्हति, बीओ न किंचि मुल्लभंडं देति, पुवविद्वत्तं च विलुपेति, तं कयरेण सह वच्चामि?, सयणेण भणियं-पढमेण सह वच्चसु, तेहिं सो समणुन्नातो बंधुसहितो गओ उज्जाणं, तेहि भन्नति-कयरो सत्थवाहो?, तेन भन्नति-ननु परलोगसत्थवाहो एस साहू असोगच्छायाए उवविट्ठो नियएणं भंडेणं ववहारावेइ, एएण सह निव्वाणपट्टणं जामित्ति पव्वइतो । यथा चायं वणिक् स्वजनस्वत्तत्वमालोचयन् प्रव्रज्यां प्रत्याहृतः, तथाऽन्यैरपि विवेकिभिर्यतितव्यं, तथा च वाचक:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org