________________
अध्ययनं-१, नि. ६३]
बुद्धउत्ते नियागट्टी, न निक्कसिज्जइ कण्हुइ। वृ.'तस्माद्' इति यस्मादविनयदोषदर्शनादात्मा विनये स्थापनीयस्तस्मात् विनयम् 'एषयेत्' अनेकार्थत्वेन धातूनां पर्यवसितवृत्त्या वा कुर्यात्, एवं ह्यात्मा विनये स्थाप्यत इति, किं पुनरस्य विनयस्य फलं?, येनैवमत्रात्मनोऽवस्थापनमुद्दिश्यत इत्याशंक्याह-'शीलम्' उक्तरूपं 'प्रतिलभेत' प्राप्नुयात् 'यत' इति विनयात्, अनेन विनयस्य शीलावाप्तिः फलमुक्तम्, अस्यापि किं फलमित्याह-बुद्धैः-अवगततत्त्वैस्तीर्थकरादिभिरुक्तम्-अभिहितं, तच्च तन्निजमेव निजकं च-ज्ञानादि तस्यैव बुद्धरात्मीयत्वेन तत्त्वत उक्तत्वात, बुद्धोक्तनिजकं, तदर्थयतेअभिलषतीत्येवंशील: बुद्धोक्तनिजकार्थी सन्, पठन्ति च-'बुद्धवुत्ते नियागट्ठित्ति' उक्तरूपैर्युक्तो-विशेषेणाभिहितः, स च द्वादशाङ्गरूप आगमस्तस्मिन् स्थित इति गम्यते, यद्वा बुद्धानाम्-आचार्यादीनां पुत्र इव पुत्रो बुद्धपुत्रः, 'पुत्ता य सीसा य समं विहित्ता'इति वचनात्, स्वरूपविशेषणमेतत्, नितरां यजनं याग:-पूजा यस्मिन् सोऽयं नियोगो-मोक्षः, तत्रैव नितरां पूजासम्भवात्, तदर्थी सन्, किमित्याह-'न निष्काश्यते' न बहिष्क्रियते, कुतश्चिद् गच्छगणादेः, किन्तु विनीतत्वेन सर्वगुणाधारतया सर्वत्र मुख्य एव क्रियते इति भावः, इति सूत्रार्थः ।। मू.(८) . निसंते सिया अमुहरि, बुद्घाणमंतिए सया।
अट्ठजुत्ताणि सिक्खिज्जा, निरहाणि उवज्जए। वृ.नितराम्-अतिशयेन शान्तः-उपशमवान् अन्तः क्रोधपरिहारेण बहिश्च प्रशान्ताकारतया निःशान्तः 'स्याद' भवेत, तथा 'अमुखारि:' प्राग्वत् अमुखरो वा सन् 'बुद्धानाम्' आचार्यादीनाम् 'अन्तिके' समीपे, न तु विनयभीत्याऽन्यथैव 'सदा' सर्वकालमर्यते-गम्यत इति अर्थः, अर्ते - णादिकस्थन् स च हेय उपादेयश्चोभयस्याप्यय॑माणत्वात्, तेन युक्तानि-अन्वितानि अर्थयुक्तानि, तानि च हेयोपादेय याभिधायकानि, अर्थादागमवचांसि, यद्वा-मुमुक्षुभिरर्थ्यमानत्वादर्थो-मोक्षस्तत्र युक्तानि-उपायतया सङ्गतानि अर्थ वा-अभिधेयमाश्रित्य युक्तानियतियोजनोचितानि 'शिक्षेत' अभ्यस्येत्, प्रपञ्चितज्ञविनेयानुग्रहाय व्यतिरेकत आह-'निरर्थकानि' उक्तविपरीतानि डित्थडवित्थादीनि, यद्वा वैश्यिकवात्स्यायनादीनि स्त्रीकथादीनि वा 'तुः पुनरर्थे वर्जयेत्' परिहरेत्, इह च निशान्त इत्यनेन प्रशमादीनामुपलक्षितत्वात् तेषां च दर्शनाविनाभावित्वाद् दर्शनस्य च जिनोक्तभावश्रद्धानरूपत्वात् तस्यैव दर्शनविनयत्वात्, अर्थतो दर्शनविनयो दर्शितः, उक्तं हि प्राक्- .
"दव्वाण सव्वभावा उवइट्ठा जे जहा जिणिंदेहि ।
___तंतह सद्दहइ नरो दंसणविनओ हवति तम्हा ।।" । शेषेण तु श्रुतज्ञानशिक्षाऽभिधायिना ज्ञानदर्शन(ज्ञान)विनय उक्तः, तत्स्वरूपमाह-"नाणं सिक्खइ नाणं गुणेइ नाणेन" त्ति सूत्रार्थः ।। कथं पुनरर्थयुक्तानि शिक्षेतेत्याहमू. (९) अनुसासिओ न कुप्पिज्जा, खंति सेवेज्ज पंडिए।
___ बालेहि सह संसरिंग, हासं कोडंच वज्जए। वृ. 'अनुशिष्ट' इति अर्थयुक्तानि शिक्ष्यमाण: कथञ्चित् स्खलितादिषु गुरुभिः, परुषोक्त्याऽपि शिक्षितः 'न कुप्येत्' न कोपं गच्छेत्, किं तर्हि कुर्यादित्याह-'क्षान्ति' परुषभाषणादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org