________________
अध्ययनं-१९,[नि.४१७] ततो यथाऽग्निशिखां दीप्तां पातुं सुदुष्करं, नृभिरिति गम्यते, यदिवा लिङ्गव्यत्ययात् सर्वधात्वर्थत्वाच्च करोते: 'सुदुष्करा' सुदुःशका यथाऽग्निशिखा दीप्ता पातुं भवतीति योगः, एवमुत्तरत्रापि भावना, 'जे' इति निपातः सर्वत्र पूरणे, कोत्थल इह वस्त्रकम्बलादिमयो गृह्यते, चर्ममयो हि सुखेनैव भ्रियेतेति, 'क्लीबेन' निःसत्त्वेन 'निभृतं नि:शङ्क' मित्यत्र निभृतं-निश्चलं विषयाभिलाषादिभिरक्षोभ्यं 'नि:शङ्क' शरीरादिनिरपेक्षं शङ्काख्यसम्यक्त्वातिचारविरहितं वा ।।
'अनुपशान्तेन' उत्कटकषायेण, इह च दमसागर इत्यनेन प्राधान्यख्यापनार्थ केवलस्यैवोपशमस्य समुद्रोपमाभिधानं, पूर्वत्र तु गुणोदधिरित्यनेन निःशेषगुणानामिति न पौनरुक्त्यं ॥
यतश्चैवं तारुण्ये दुष्करा प्रव्रज्याऽतो मुझेत्यादिना पितरौ कृत्योपदेशं ब्रूतः, भुज्यन्त इति भोगास्तान् 'पञ्चलक्षणकान्' शब्दादिपञ्चकस्वरूपान् 'ततः' इति भोगभुक्तेरनन्तरं 'जाय'त्ति जातपुत्र: ‘पश्चादिति वार्धक्ये 'चरिस्ससि'त्ति चरेरिति विंशतिसूत्रावयवार्थः ।।
सम्प्रति तद्वचनानन्तरं यन्मृगापुत्र उक्तवांस्तदाहमू. (६५८) तं वितऽम्मापियरो, एवमेयं जहाफुडं।
इहलोगे निप्पवासस्स, नत्थि किंचिवि दुकरं। मू.(६५९) सारीरमानसा चेव, वेयणा उअनंतसो।
मए सोढाओ (इ) भीमाओ (इं), असरई दुखभयाणि य॥ मू. (६६०) जरामरणकंतारे, चाउरते भयागरे।
मया सोढाणि भीमाई, जम्माई मरणाणि य॥ मू.(६६१) जहा इहं अगनी उण्हो, इत्तोऽनंतगुणो तहि।
नरएसु वेयणा उण्हा, अस्साया वेइया मए। मू. (६६२) जहा इह इमं सीयं, इत्तोऽनंतगुणं तहिं।
नरएसु वेयणा सीया, अस्साया वेइया मए । मू.(६६३) कंदतो कंदुकुंभीसु, उद्धपाओ अहोसिरो।
हुयासने जलंतमि, पक्कपुव्बो अनंतसो।। मू. (६६४) महादवग्गिसंकासे, मरुमि वइरवालुए।
कालंबवालुआए उ, दडपुब्यो अनंतसो।। मू.(६६५). रसंतो कंदुकुंभीसु, उड्टुं बद्धो अबंधवो।
करवत्तकरकयाईहिं, छित्रपुचो अनंतसो।। मू.(६६६) अइतिक्खकंटगाइन्ने, तुंगे सिंबालिपायवे।
खेवियं पासबद्धणं, कड्डोकशाहि दुकरं। मू.(६६७) महाजंतेसु उच्छुवा, आरसंतो सुभेरवं ।
पीलिओमि सकम्मेहि, पावकम्मो अनंतसो।१। मू. (६६८) कूवंतो कोलसुणएहि, सामेहिं सबलेहि य।
पडिओ फालिओ छिनो, विप्फुरंतो अनेगसो।। मू. (६६९) असीहिं अयसिवन्नेहि, भल्लीहिं पट्टिसेहि य।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org