________________
१३४
उत्तराध्ययन-मूलसूत्रम्-१-३/९६ ताहे भणंति-किह धरिसिया ? अम्हे, ताहे सो भणति-ननु तुब्भं सिद्धंतो पज्जंतवयवमेत्ततोऽवयवी, यदि सच्चमिणं तो का विहंसणा? मित्छमिहरा उ, तुब्भे मए ससिद्धतेण पडिलाभिया, जदि नवरिवद्धमानसामिस्स तनएण सिद्धतेण तो पडिलाभेमि, एत्थ संबुद्धा, इच्छामो अज्जो ! संमं पडिगोयमा, ताहे पच्छा सावरण पडिलाभिया, मिच्छादुक्कडं च णं कयं, एवं ते सव्वे संबोहिया आलोइयपडिकंता विहरति ।। यथा अव्यक्ता आषाढात्तथाऽऽहनि.[ १६९] सियवियपोलासाढे जोगे तद्दिवसहिययसूले य।
सोहम्मि नलिनगुम्मे रायगिहे पुरि य बलभद्दे ॥ ७. अक्षरार्थः सुगमः ।। भावार्थस्तु सम्प्रदायादवसेयः, स चायम्तेणं कालेनं तेणं समएणं समणस्स भगवतो दो वाससयाणि चोद्दसुत्तराणि सिद्धिं गयस्स, ततो ततितो उपन्नो। सेयविया नयरी, पोलासं उज्जानं, तत्थ अज्जासाढा नाम आयरिया वायणायरिया य, तेसिंच बहवे सीसा आगाढजोगपडिवन्नया अज्झायंति, तेसिं रत्ति विसूइया जाया, निरुद्धावाएण, न दे(चे)व कोइ उवदुवितो जाव कालगया, सोहम्मे नलिनिगुम्मे विमाने उवक्त्रा,
ओहिं पउंजंति, जाव पेच्छंति तं सरीरगं, ते य साहुणो आगाढजोगपडिवन्नगा, एएऽविन जाणंति, ताहे तं चेव सरीरं अनुपविट्ठो, पच्छा उट्ठवेन्ति, वेरत्तियं पकरेइ, एवं तेन तेसिं दिव्यप्पभावेणं लहुंचेव समाणियं, पच्छा निप्फान्नेसुतेसु भणंति-खमह भंते! जमेत्थ मए असंजएण वंदाविया, अहं अमुगदिवसं कालगतिल्लतो, एवं सो खामेत्ता गतो, तेऽवितं सरीरगं छडडेऊण इमे एयरूवे अब्भत्थिए सव्वेवि पडिवन्ना-एच्चिरं कालं असंजतो वंदिओत्ति, ताहे अव्वत्तभावं भावेति, जहा सव्वं अव्वत्तं भणेज्जाह, संजतोऽविवा देवोऽविवा, मा मुसावाओ भवेज्जा असंजयवंदणं च, जहा तेमं ममं न पत्तियसि, जह संजतो न वा?, तुमंपि एवं भाणियव्वो, एवं संजती देवी वा, एवं विभासा। एवं ते असब्भावेण अप्पाणं परं उभयंच वुग्गाहेमाणा विहरंति। अनुशासितुमारब्धाश्च स्थविरैः-यथा देवानांप्रिया ! इदं युष्माकमाकूतं
यस्मान्न शक्यते कत्तुं, क्वचिज्ज्ञानेन निश्चयः?।
तस्मादव्यक्तमेवास्तु, वस्तुतत्त्वाविनिश्चयात्॥ प्रयोगश्च-यत् ज्ञानं न तन्निश्चयकारि, यथेदमाचार्यगोचरं ज्ञानं, ज्ञानं चेदं यत्यादिविषयं वेदनम्, अनिश्चयकारित्वे च ज्ञानस्य निश्चयाधीनत्वात्, वस्तुव्यक्तरव्यक्तत्वसिद्धिः, ननु चेदमनुमानं ज्ञानमेव, ततश्चैतदपि निश्चयकारि न वा?, यदि निश्चयकारि वृथाऽस्य प्रयोगः, स्वसाध्यनिश्चयाकरणात्, शेषज्ञानानां चानिषिद्वैव निश्चयकारिता, किञ्च-यज्ज्ञानं न तनिश्चयकारीति, प्रतिज्ञायां सर्वथा निश्चयकारित्वाभाव: साध्यते कथञ्चिद्वा?, यदि सर्वथा तदा श्रुतज्ञानस्यापि ज्ञानत्वादनिश्चयकारित्वे स्वर्गापवर्गसाधकत्वेन तदुपदर्शितेषु तपःप्रभृतिष्वप्यनिश्चयात् कथं न शिरोलुञ्चनादेरानर्थक्यम् ?, अथ तस्य स्वयमनिश्चयकारित्वेऽपि तद्वक्तरि तीर्थकृति प्रत्ययात्तस्यापि निश्चयकारितेति न दोषः, तर्हि किं न तत एवालयविहारादिदर्शनेन यत्वादिष्वपि तद्भावनिश्चयाद्वन्दनाविधिः, उक्तं च
"जइ जिनमयं पमाणं मुनित्ति ता बज्झकरणसंसुद्धं ।
देवपि वंदमाणो विसुद्धभावो विसुद्धो उ।।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org