SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ २०८ उत्तराध्ययन- मूलसूत्रम् - २ - ३२ / १२९६ मू. (१२९६ ) गंधेसु जो गेहिं० रागाउरे ओसहिगंधगिद्धे, सप्पे बिलाओ विव निक्खमंते ।। भू. ( १२९७ ) मू. (१२९८ ) जे यावि दोसं० ॥ एगंतरत्तो रुइरंमि गंधे ॥ गंधानु० ॥ मू. ( १२९९ ) मू. ( १३०० ) गंधाणुवा० ॥ गंधे अतित्ते० ॥ मू. ( १३०१ ) मू. ( १३०२ ) तण्हा० ॥ मू. ( १३०३ ) मोसस्स० ॥ मू. ( १३०४ ) गंधानु० ॥ पू. ( १३०५ ) एमेव गंधमि० ॥ मू. ( १३०६ ) गंधे विरतो० ॥ मू. ( १३०७ ) जिब्भाए रसं गहणं० ॥ मू. ( १३०८ ) रसस्स जीहं गहणं वयंति० ॥ पू. (१३०९ ) रसेसु जो गेहि० रागाउरे बडिसविभिन्नकाए, मच्छे जहा आमिसंभोगगिद्धे ॥ मू. ( १३१०-१३१९ ) जेयावि दोसं समुवेइ- यावत्- पोक्खरिणीपलां ( जहा १२८४ - १२९३) कायस्स फासं गहणं वयंति० ॥ फासस्स कार्य गहणं० ॥ फासेसु जो गेहिमु० । रागाउरे सीयजलावसन्ने, गाहग्गहीए महिसे व रन्ने, ३ ॥ मू. ( १३२३ - १३३२ )एवं फासाभिलापे गाथा जे यावि० यावत् पलासं ( जहा १२८४ - १२९३) मनस्स भावं गहणं० ॥ भावस्स मणं ग० ॥ भावेसु जो गेहिं० । रागाउरे कामगुणेसु गिद्धे, करेणुमग्गावहिए व नागे ॥ मू. ( १३३६ - १३४५) एवं भावाभिलापे गाथा जे यावि दोसं मू. ( १३२० ) पू. ( १३२१ ) मू. ( १३२२ ) मू. (१३३३ ) मू. ( १३३४ ) मू. (१३३५ ) यावत् पोक्खरिणीपलासं (जहा १२८४ - १२९३) वृ. 'चक्खुसे' त्यादि सूत्राण्यष्टसंप्ततिः । तत्रापि चक्षुराश्रित्य त्रयोदश । 'चक्षुषः ' चक्षुरिन्द्रियस्य रूप्यत इति रूपं -- वण: संस्थानं वा, गृह्यतेऽनेनेति ग्रहणं, कोऽथ ? - आक्षेपकं, विशिष्टेन हि रूपेण चक्षुराक्षिप्यते तद् 'वदन्ति' अभिदधति तीर्थकृदादय इति गम्यते, ततः किमित्याह'तद्' इति रूपं राग:- -अभिष्वङ्गस्तद्धेतुः-तदुत्पादकं 'तुः' पूरणे मनोज्ञमाहुः, तथा 'तद्' इति रूपमेव दोस्तद्धेतुममनोज्ञमाहुः, ततस्तयोश्चक्षुः प्रवर्त्तने रागद्वेषसम्भवात्तदुद्धरणाशक्तिलक्षणो दोप इति भावः, आह एवं न कश्चित् सति रूपे वीतरागः स्यादत आह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy