SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ २८४ उत्तराध्ययन-मूलसूत्रम्-२.३६/१६६८ सतया चरितुं शीलमे पामिति वनचारिणः-- व्यन्तराः 'पञ्चधा' पञ्चप्रकाराः 'जोइसिय'त्ति ज्योतिप्षु-विमानेषु वा ज्योतिप्का ज्योतीष्येव वा ज्योतिष्काः, द्विविधा वैमानिकास्तथेति सृत्रार्थः । एतानेव च नामग्राहमाहमू.(१६६९) असुरा नागसुवन्ना, विज्जू अग्गी अ आहिया। दीवोदही दिसा वाया, थणिया भवनवासिणो। मू.(१६७०) पिसाय भूया जक्खा य रक्खसा किन्नरा य किंपुरिसा। महोरगा य गंधव्वा अडविहा वाणमंतरा ।। मू.(१६७१) चंदा सूरा य नक्खत्ता, गहा तारागणा तहा। दिसाविचारिणो चेव, पंचहा जोइसालया। मू.(१६७२) वेमानिया उजे देवा, दुविहा ते पकित्तिया। कप्पोवगा य बोद्धव्वा, कप्पाईया तहेव य ।। मू.(१६७३) कप्पोवगा बारसहा, सोहम्मीसानगा तहा। सणंकुमारमाहिंदा, बंभलोगा य लंतगा ।। मू. (१६७४) महासुक्का सहस्सारा, आणया पाणया तहा। आरणा अच्चुया चेव, इइ कप्पोवगा सुरा।। मू.(१६७५) कप्पाइया उजे देवा, दुविहा ते वियाहिया। गेविज्जगानुत्तरा चेव, गेविज्जा नवविहा तहिं।। मू. (१६७६) हिद्विमा हिडिमा चेव, हिडिमा मज्झिमा तहा। हिडिमा उवरिमा चेव, मज्झिमा हिडिमा तहा॥ मू.(१६७७) मज्झिमा मज्झिमा चेव, मज्झिमा उवरिमा तहा। उवरिमाहिटिमा चेव, उवरिमा मज्झिमा तहा।। मू.(१६७८) उवरिमा उवरिमा चेव, इइ गोविज्जगा सुरा। विजया वेजयंता य, जयंता अप्पराजिया। मू.(१६७९) सबसिद्धगा चेव, पंचहानुत्तरा सुरा। इइवेमानिया एए, नेहगा एवमायओ।। वृ.असुरेत्यादिसूत्राण्येकादश प्रायः प्रतीतान्येच, नवरम् 'असुराः' इत्यसुरकुमाराः, एवं नागादिष्वपि कुमारशब्दः सम्बन्धनीयः, सर्वेऽपि हमी कुमाराकारधारिण एव, यथोक्तं"कुमारवदेव कान्तदर्शनाः सुकुमारा: मृदुमधुरललितगतयः शृङ्गाराभिजातरूपविक्रिया: कुमारवच्चोद्धतरूपवेषभाषाभरणप्रहरणावरणयानवाहनाः कुमारवच्चोल्वनरागाः क्रीडनपराश्चेत्यतः कुमारा इत्युच्यन्ते"। __ 'तारागणाः' इति प्रकीर्णकतारकसमूहाः, दिशासु विशेषणमेरुपादक्षिण्यनित्यचारितालक्षणेन चरन्ति-परिभ्रमन्तीत्येवंशीला दिशाविचारिणः, तद्विमानानि ोकादशभिरेकविंशैर्योजनशतैर्मे रोश्चतसृष्वपि दिवबाधया सततमेव प्रदक्षिणं चरन्तीति तेऽप्येवमुक्ताः, ज्योतीषिउक्तन्यायतो विमानान्यालया-आश्रया येषां ते ज्योतिरालयाः । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy