SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - २३ [ नि. ४५५ ] ७७ गौतमस्य 'निपद्यायै' निषद्यानिमित्तमुपवेशनार्थमित्यर्थः, 'संपणामए 'ति समर्पयति, शेषं सूत्रसिद्धमेवेति सूत्रचतुष्टयार्थः । तौ च तत्रोपविष्टौ यथा प्रतिभातस्तथाऽऽहकेसी कुमारसमणे, गोअमे य महायसे । उभओ निसन्ना सोहति, चंदसूरसमप्पहा ॥ मू. ( ८६४ ) वृ. निगदसिद्धं, नवरं 'सोहंति 'त्ति शोभते चन्द्रसूर्यसमा प्रभा - छाया ययोस्तौ तथा चन्द्रसूर्योपमावितियावदिति सूत्रार्थः ॥ तत्सङ्गमे च यदभूत्तदाह मू. ( ८६५ ) समागया बहू तत्थ, पासंडा कोउगासिया । गिहत्थाण अनेगाओ, साहस्सीओ समागया ॥ देवदानवगंधव्वा, जक्खरक्खसकिंनरा । अद्दिस्साण य भूआणं, आसि तत्थ समागमो ॥ मू. ( ८६६ ) वृ.‘समागताः' मिलिताः पाषण्डं - व्रतं तद्योगात् 'पाषण्डा: ' शेषव्रतिनः कौतुकं कुतूहलम् आश्रिताः-प्रतिपन्नाः कौतुकश्रिताः, पठ्यते च- 'कोडगामिग 'त्ति, तत्र कौतुकात् मृगा इव मृगा अज्ञत्वात्प्राकृतत्वादामितकौतुका वा, 'साहस्सीओ 'त्ति सूत्रत्वात्सहस्राणि । देवाज्योतिष्कवैमानिकाः दानवाः भवनपतयो गन्धर्वयक्षादयो व्यन्तरविशेषाः समागता इति पूर्वेण सम्बन्धः, एते चानन्तरमदृश्यविशेषणाद् दृश्यरूपाः, अदृश्यमानां च भूतानां केलीकिलव्यन्तरविशेषाणामासीत् 'समागमः ' मीलकः, शेषं सुगममिति सूत्रद्वयार्थः ॥ " सम्प्रति तयोर्जल्पमाह मू. ( ८६७ ) मू. ( ८६८ ) तओ केसी अणुन्नाए, गोअमं इणमब्बवी ॥ वृ. 'पृच्छामि' प्रश्नयामि 'ते' इति त्वां 'महाभाग !' अतिशयाचिन्त्यशक्ते ! 'अब्रवीत्' उक्तवान् 'तत:' तद्वचनानन्तरं केशि 'ब्रुवन्तम्' अभिदधतं 'तुः' पुनरर्थे भिन्नक्रमश्च केशि पुनर्बुवन्तमिति योज्यते, 'जहिच्छं' ति इच्छाया अनतिक्रमेण यथेच्छं यदवभासत इत्यर्थोऽनुज्ञान इति - अनुमतो गौतमेनेति प्रक्रमः, शेषं प्रतीतमिति सूत्रद्वयार्थः ॥ यच्चासौ गौतमं पृष्टवांस्तत्संग्राहकं निर्युक्तिकृद् द्वारगाथात्रयमाहनि. [ ४५६ ] सिक्खावए अ लिंगे अ, सत्तूणं च पराजए । पासावगत्तणे चेव, तंतूद्धरणबंधने ॥ अगनिनिष्वावणे चेव, तहा दुट्ठस्स निग्गहे । तहा पहपरित्राय, महासो अनिवारणे ॥ संसारपारगमने, तमस्स अ विघायणे । ठाणोवसंपया चेव, एवं बारससू कमो || नि. [ ४५७ ] नि. [ ४५८ ] वृ. एतच्च यथाऽवसरं सूत्रव्याख्यान एव व्याख्यास्यते, तत्र प्रथमं 'सिक्खावय'त्ति द्वारम्, अत्र च शिक्षा - अभ्यासस्तत्प्रधानानि व्रतानि प्रतिदिनं यतिभिरभ्य्स्यमानतया शिक्षाव्रतानि For Private & Personal Use Only Jain Education International पुच्छामि ते महाभाग !, केसी गोयममब्बवी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ॥ पुच्छ भंते! जहिच्छं ते, केसि गोयममब्ववी । www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy