________________
११७
अध्ययनं-२,[नि. १३२] नि,[ १३२] जाव वुच्छं सुहं वुच्छं, पादवे निरुवद्दवे।
मूलाउ उठ्ठिया वल्ली, जा० ॥ वृ. यावदुपितं सुखमुपितं पादपे निरुपद्रवे, इदानीं मूलादुत्थिता वल्ली ततो वृक्षादेव तत्त्वतो भयं, स चोक्तनीत्या शरणमिति जातं शरणतो भयमिति श्लोकार्थः ।। तस्सवि तहेव गिण्णइ । एस वणस्सतिकातो गतो, इदानि तसकाओ छठ्ठो, तहेव अक्खाणयं कहेइ-जहा एकं नगरं परचक्केण रोहियं, तत्थ य वाहरियाए मायंगा, ते अभिंतरएहिं नीन्निज्जंति, वाहिं परचक्केण घेप्पंति, पच्छा केनवि अन्नेण भण्णतिनि.[ १३३] अभितरया खुभिया, पिल्लंति(य) बाहिरा जना।
दिसं भयह मायंगा!, जा० ।। वृ.'अभ्यन्तरकाः' नगरमध्यवर्तिनः क्षुभिता:' परचक्रावस्ताः 'प्रेरयन्ति निष्काशयन्ति, मा भूदनादिक्षय एभ्यो वा भेदः, चशब्दो भिन्नाक्रमः, ततो 'बाह्याश्च' परचक्रलोका उपद्रवन्ति, भवत इति गम्यते, नगरसत्का एत इति, अतो दिशं भजत मातङ्गाः!, यतो जातं शरणतो भयं, नगरं हि भवतां शरणं, तत एव भयमिति श्लोकार्थः ।। अथवा एगत्थ-नयरे सममेव राया चोरो पुरोहिओ भंडिति (डओत्ति), ततो दोवि विहरंति, पच्छा लाओ अन्नमत्र भणतिनि.[१३४] जत्थ राया सयं चोरो, भंडिओ य पुरोहिओ।
दिसं भयह नायरिया !, जायं०॥ वृ. यत्र राजा स्वयं चौरः-स्वपुरं मुष्णाति, भण्डकश्च पुरोहितः, अतो दिशं भजत नागरका जातं शरणतो भयमिति श्लोकार्थः॥
अहवीं एगस्स धिज्जातियस्स धूया, साय जोव्वणस्था, पडिरूवदंसणिज्जा, सो धिज्जातितो तं पासिऊण अज्झोववण्णो, तीसे कएण अतीव दुब्बलीभूतो, बंभणीए पुच्छीतो-निब्बंधे कए कहियं, ताए भन्नति-मा अधिई करेसं, तहा करेमि जहा केणइ पओएण संपत्ती हवति, पच्छा धूयं भणइ-अम्ह पब्वि दारियं जक्खा भंजंतिप पच्छा वरस्स दिज्जइ, तो तव कालपक्खचउद्दसीए जक्खो एही, मातं विमाणेसु, मा य तत्थ तुमं उज्जोयंकाहिसि, तीएविजक्खकोउहल्लेण दीवओ सरावेण ठवितो नीतो, सो य आगतो, सो तं परिभंजिऊण रति किलंतो पासुत्तो, इमाए कोउएण सरावं फेडियं, नवरं पेच्छइ पियरं, ताए नायं-जं होइ तं होउ, इच्छाए भुंजामि भोए, पच्छा ताई रइकिलंताई उग्गए सूरेन पडिबुझंति, पच्छा बंभणी मागहियं भणइनि.[१३५] अइरुग्गयए य सूरिए, चेइयथूभगए य वायसे।
भित्तीगयए य आयवे, सहि ! सुहिओ हु जनो न बुज्झइ ।। वृ. अचिरोद्गतके च सूर्ये, कोऽभिप्रायः ?-प्रथमोदिते रवौ, चैत्यस्तूपगते च वायसे, अनेनोच्चे विवखतीत्याह, भित्तिगते चातपे, अनेन चोच्चतरइति, सखि! सुखितो हुर्वाक्यालङ्कारे जनो 'न बुध्यते' न निद्रां जहाति, अनेनात्मनो दुःखितत्वं प्रकटयति, सा हि भर्तृविरहदुःखिता रात्रौ न निद्रा लब्धवतीति मागधिकार्थः । पच्छा सा तीसे धूया पडिसुणित्ता पडिभणति मागहियंनि.[१३६] तुम एव य अम्म हे ! लवे, मा हु विमाणय जक्खमागयं ।
जक्खहडए हु तायए, अनि दानि विमग्ग ताययं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org