________________
अध्ययन-२६,[ नि. ४९०]
११७ नक्षत्रे रात्रेः प्रथमादयः प्रहरा इत्युक्तं भवतीति सूत्रद्वयार्थः॥
इत्थं साभान्येन दिनरजनिकृत्यमुपदर्श्य पुनविशेषतस्तदेव दर्शयंस्ताविद्दनकृत्यमाहमू. ( १०२७) पुबिल्लंमि चउभागे, पडिलेहिता न भंडयं ।
गुरु वंदित्तु सज्झाय, कुज्जा दुक्खविमुक्खणिं॥ मू.(१०२८) पोरिसीए चउब्भाए, वंदित्ता न तओ गुरुं।
अपडिक्कमित्तु कालस्स, भायणं पडिलेहिए। मू. (१०२९) मुहपत्तिं पडिलेहित्ता, पडिलहिज्ज गुच्छयं ।
गुच्छगलइयंगुलिओ, वत्थाई पडिलेहए। मू.(१०३०) उड्डु थिरं अतुरियं पुचि ता वत्थमेव पडिलेहे।
तो बिइयं पप्फोडे तइयं च पुनो पमज्जिज्जा ।। मू. (१०३१) अनच्चावियं अवलियं अनानुबंधि अमोसलिं चेव ।
छप्पुरिमा नव खोडा पाणीपाणिविसोहणं । मू. (१०३२) आरभडा सम्मघा वज्जेयचा य मोसली तइया।
पप्फोडणा चउत्थी विक्खित्ता वेइया छट्ठा ।। मू. (१०३३) पसिढिलपलंबलोल एगामोसा अनेगरुवधुना।
कुणति पमाणि पमायं संकिय गननोवगं कुज्जा ।। मू. (१०३४) अनुनाइरित्तपडिलेहा अविवच्चासा तहेव य।
पढमं पयं पसत्थं सेसाणि उ अप्पसत्थाणि ।। मू. (१०३५) पडिलेहणं कुणंतो मिहो कहं कुणइ जनवयकहं वा।
देइ व पच्चक्खाणं वाएइ सयं पडिच्छइ वा ।। मू.(१०३६) पढवी आउक्काए तेऊ वाऊ वणस्सइ तसाणं।
पडिलेहणापमत्तो छण्हपि विराहओ होइ। मू. (१०३७) तइयाए पोरिसीए, भत्तं पाणं गवेसए।
छण्हं अन्नयरागंमि, कारणमि समुट्ठिए। मू.(१०३८) वेयणवेयावच्चे इरियट्ठाए य संजमट्ठाए।
तह पाणवत्तियाए छटुं पुण धम्मचिंताए। मू.(१०३९) निग्गंथो धिइमंतो निग्गंधीविन करिज्ज छहि चेव।
ठाणेहिं तु इमेहि अणइक्कमणा य से होइ। मू.(१०४०) आयंके उवसागे तितिक्खया बंभचेरगुत्तीसुं।
___ पानिदयातवहेउं सरीखुच्छेयणट्ठाए। मू.(१०४१) अवसेसं भंडगं गिज्झा, चक्खुसा पडिलेहए।
परमद्धजोअणाओ, विहारं विहरे मुनी। मू.(१०४२) चउत्थीए पोरिसीए निक्खिवित्ता न भायणं।
सज्झायं च तओ कुज्जा, सव्वभावविभावणं॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org