________________
अध्ययनं-१,[नि. ]
नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मा स्वामिने नमः
|४३ उत्तराध्ययनानि-मूलसूत्रम् -१
सटीकं
[चतुर्थं मूलसूत्रं] | [ पूर्वोद्धृत्-जिनभाषित-ऋषि प्रणित मूलम् भद्रबाहुस्वामि रचितानियुक्तिः
+ शान्त्याचार्यविरचिता वतिः ।
शिवदाः सन्तु तीर्थेशा, विघ्नसङ्घातघातिनः । भवकूपोद्धृतो येषां, वाग् वरत्रायते नृणाम् ॥१॥
समस्तवस्तुविस्तारे, व्यासर्पत्तैलवज्जले । जीयात् श्रीशासनं जैनं, धीदीपोद्दीप्तिवर्द्धनम् ।।२।। यत्प्रभावादवाप्यन्ते, पदार्थाः कल्पनां विना।
सा देवी संविदे न: स्तादस्तकल्पलतोपमा ॥३॥ व्याख्याकृतामखिलशास्त्रविशारदाना, सूच्यग्रवेधकधियां शिवमस्तु तेषाम्। यैरत्र गाढतरगूढविचित्रसूत्रग्रन्थिविभिद्य विहितोऽद्य ममापि गम्यः ।।४।।
अध्ययनामामेषां यदपि कृताश्चूर्णिवृत्तयः कृतिभिः ।
तदपि प्रवचनभक्तिस्त्वरयति मामत्र वृत्तिविधो ।।५।। वृ.इह खलु सकलकल्याणनिबन्धनं जिनागममवाप्य विवेकिनैवं विवेचनीयं-यदुत महार्थोऽयं मनोरथानामप्यपथभूतो भूरिजन्मान्तरोपचितपुण्यपरिपाकतो महानिधिरिवमयाऽधिगतः, तथाहि-महति संसारमण्डलेऽस्मिन् मानसादिदण्डैरभिहन्यमानाः कष्टेनेष्टविशिष्टार्थां महापुरीमिव मनुजगतिमनुप्रविशन्ति जन्तवः, अनुप्रविश्यापिचास्यामौर्ध्वरध्यिका इवाकृतसुकृतसम्भारा निरीक्षितुमपि नैनं क्षमन्ते, किमङ्गपुनरवाप्तुमिति?, एतदवाप्तौ सर्वथा कृतार्थोऽस्मि, सम्भवति चास्यां स्वोपकारवत्परोपकारेऽपि शक्तिरिति नेदानी युक्ता कदर्यता, किन्तु ?, भवितव्यमुदाराशयेन, परोपकारपूविकैव च स्वोपकारप्रवृत्तिरुदाराशयतां ख्यापयतीति परोपकार एवादितः प्रवर्तितुमुचितम् । सन्ति चास्मिन् महितमाहात्म्याः समीहितसम्पादकाश्च मणय इव चरणकरणादिगोचराचाराद्यङ्गानुयोगाः, न चैत इदानी सम्यग्दर्शनादिहेतुं मिथ्यात्वादिपिशाचशमनं धर्मकथात्मकोत्तराध्ययनायोगं रक्षाविधानमिवापहाय स्वयं ग्रहीतुमन्यस्मै वा दातुं युज्यन्ते, इत्यारभ्यत उत्तराध्ययनानुयोगः-तत्र च न तथाविधफलादिपरिज्ञान विकला प्रेक्षावतां प्रवृत्तिः, तस्यास्तद्यापकत्वाद, व्याप्यस्य च व्यापकाविनाभावित्वात्, अत: प्रेक्षवत्प्रवृत्त्यङ्गत्वात् फलयोगमङ्गलसमुदायार्थानुयोगद्वारतभेदनिरुक्तिक्रमप्रयोजनानि वाच्यानि । यच्च शब्दस्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org