________________
अध्ययनं - ३, [ नि. १७४ ]
१४३
पसारणं गमनं च, सामनं तिविहं-- महासामन्त्रं सत्तासामन्नं, सामन्नविसेससामन्नं । तत्र महासामान्यं षट्स्वपि पदार्थेषु पदार्थत्वबुद्धिकारि, सत्ता सामान्यं त्रिपदार्थसद्बुद्धिविधायि, सामान्य - विशेषसामान्यं द्रव्यत्वादि, अन्ये तु व्याचक्षते - त्रिपदार्थसत्करी सत्ता, सामान्यं द्रव्यत्वादि, सामान्यविशेषः पृथिवीत्यादिः, विसेसो एगविहो, एवं समवाओऽवि, अन्ने भांति - सामन्नं दुविहं - परमापरं च, विसेसो दुविहो- अंतविसेसो य अनंतविसेसो य, एते छत्तीसं, एक्केक्कंमि चत्तारि विगप्पा, पुढवी अपुढवी नोपुढवी नोअपुढवी, एवमबादिष्वपि तत्थ पुढवि देहत्त मट्टिया देति, अपुढविं देहत्ति तोआइ, नोपुढवि देहत्ति न किंचि देति, पुढविवइरितं वा पुणो देइ, नो अपुढविं देहित्ति न किंचि देति, एवं जहासंभवं त्रिभासा । स्थविराश्च गोष्ठमाहिलाः स्पुष्टमबद्धं प्ररूपयन्ति यथा तथाऽऽह
नि. [ १७५]
दसपुरनगरुच्छुघरे अज्जरक्खिय पुसमित्ततियगं च ।
माहिल नव अट्ठ सेसपुच्छा य विंझस्स ॥
वृ. अस्याः संस्कार: सुकरः ॥ अर्थस्तु सम्प्रदायादवसेयः, स चावश्यक चूणितोऽवगन्तव्यः, नवरमिहोपयोगि किञ्चिदुच्यते
पंचसया चुलसीया तइया सिद्धिं गयस्स वीरस्स । अवद्धियाण दिट्ठी, दसपुरनयरे समुप्पन्ना ॥
ते देविदवंदिया रक्खिज्जा दसपुरं गया, महुराए अकिरियवाई उट्ठितो, जहा नत्थि माया नत्थ पिया एवमादिणाहियवादी, तत्थ संघसमवातो कतो, तत्थ पुण वादी नत्थि, ताहे इमेसिं पट्टियं, इमे य जुगप्पाणा, ताहे आगया, तेसिं साहेति, ते य महल्ला, ताहे तेहि गोट्ठामाहिलो पर्यट्टओ, तस्स य वायलद्धी अस्थि, सो गतो, सो तेन वाए पराजितो, सोऽवि ताव तत्थ सड्ढे हिं आभट्ठो वरिसारते ठितो अच्छति, ततो आयरिया समिक्खंति, को गणहरो हवेज्जा ?, ताहे दुब्बलियापुरसमित्तो समिक्खितो, जो पुण तेसिं सयणवग्गो सो बहुओ, तेसि गोठ्ठामाहिलो वा फग्गुरक्खितो वा अनुमतो, गोड्डामाहिलो आयरियाण माउलओ, तत्थ आयरिया सब्वे सद्दावित्ता दिट्ठ-तं करेंति
निम्फावकुडो तेल्लकुडो घयकुडो य, ते पुण हेट्ठाहोत्ता कया निप्फाया सव्वे नेंति, तेल्लमवि नेति तत्थ पुण अवयवा लग्गति, घयकुडे बहुं चेव लग्गति, एवमेवाहमज्जो ! दुब्बलियापूसमित्तं पइ सुत्तत्थतदुभयसु निप्फावकुडसमाणो जातो, फग्गुरक्खियं पति तेल्लकुडसमाणो, गोट्ट्ठामाहिलं पइ घयकुडसमाणो, एवमेस सुत्तेण अत्थेण य उववेतो तुब्भं आयरितो होउ, तेहिं सव्वं पडिच्छियं, इरोऽविभणितो- जहाऽहं वट्टितो फग्गुरक्खियस्स गोड्डामाहिलस्स तहा तुब्भेहिवि वट्टियव्वं, तानिवि भणियाणि - जहा तुब्भे ममं वट्टियाइं तहा एयस्सवि वट्टेज्जाह, अविय - अहं कए वा अकए वा न रूसामि एस न खमीहित्ति, एवं दोवि वग्गे अप्पाहेत्ता भत्तं पच्चक्खाय कालगया देवलोगं गया, इयरेणऽवि सुयं जहा आयरिया कालगया, ताहे आगतो पुच्छइ-को गणहरो ठवितो ?, कुडगदितोय सुतो, ताहे वीसुं पडिस्सए ठाइऊण पच्छा आगतो, ताहे तेहिं सव्वेहिं अब्भुट्ठितो, इह चेव ठाह, ताहे नेच्छई, सोऽवि बाहिंठितो अन्नाणि वुग्गाहेति, ताणि न सक्केइ । इतो य आयरिया अत्थपोरिसिं करेंति, सो न सुणइ भणइ-तुब्भेत्थ निप्फावकुडा कहेह,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International