________________
अध्ययनं-४,[ नि. १८१]
१५९ यद्वा स्यादेतत्-वार्द्धके धर्म विधास्यामीत्याशङ्कयाह-जरामुपनीतः-प्रापितो गम्यमानत्वात् स्वकर्मभिर्जरोपनीतस्तस्य नास्ति त्राणं, पुत्रादयोऽपि हि न तदा पालयन्ति, तथा चात्यन्तमवधीरणास्पदस्य न धर्मं प्रति शक्तिः श्रद्धा वा भाविनी, यद्वा त्राणं येनासावपनीयते पुनर्योवनमानीयते न तादृक्करणमस्ति, ततो यावदसौ(त्वां) नासादयति तावद्धम्र्मे मा प्रमादी:, उक्तं हि
__ "तद्यावदिन्द्रियबलं जरया रोगैर्न बाध्यते प्रसभम् ।
तावच्छरीरमच्छौं त्यक्त्वा धर्मे करुष्व मतिम्॥" जरोपनीतस्य च त्राणं नास्तीत्यत्राट्टणो दृष्टान्तः, तत्र च सम्प्रदाय:
उज्जेनी नयरी जियसत्तू राया, तस्स अट्टणो मल्लो, सब्वज्जेसु अजेतो ! इतो य समुद्दतडे सोपारयं नयरं, तत्थ सिंहगिरि राया, सो य मल्लाणं जो जिनति तस्स बहुं दव्वं देति, सो य अट्टणो तत्थ गंतुण वरिसे वरिसे पड़ागं हरति, राया चितेइ-एस अन्नाओ रज्जाओ आगतण पडागं हरति, एसा ममं ओहावणत्ति पडिमल्लं मग्गति, तेण मच्छितो एगो दिवो वसं पियंतो, बलं च से विनासियं, नाऊण पोसितो, पुणरवि अट्टणो आगतो, सो यकिरमल्लजद्धं होहितित्ति अनागते चेव सगातो नयरातो अप्पणो पत्थयणस्स वयल्लं भरेऊणं अव्वाबाहेणं एति, संपत्तो सोपारयं, जुद्धे पराजिओ मच्छियमल्लेणं, गतो सयं आवासं चिंतेइ-एयस्स वुड्डी तरुणस्स मम हानी, अन्नं मग्इ मल्लं, सुणेति सुद्धाए अस्थित्ति, एतेणं भरुकच्छहरणीगामे दूरेल्लकूवियाए करिसतो दिट्ठो, एक्केणं हलं वाहेइ, एक्केणं फलहीतो उप्पाडेति, तं दट्टण ठितो, पेच्छामि ताव से आहारेति, आवल्ला मुक्का, भज्जा य से भत्तं गहाय आगया, पत्थिया, कूरस्स उब्भज्जिय घडतो पेच्छति, जिमितो सण्णाभूमिगतो, तत्थ परिक्खइ, सव्वं संवट्टि, सवेवालियंमि वसहि तस्स घरे मग्गति, दिना।
इतो य संकहा य, पुच्छइ-का जीविका?, तेन कहिए भणति-अहं अट्टणो तुम इस्सरं करेमित्ति, तीसे महिलाए कप्पासमोलं दिन्नं, सा य उवलेद्दा, उज्जेनिए गया, तेणवि वमनविरेयणाणि कयाणि, पोसितो निसुद्धं सिक्खावितो, पुणरवि महिमाकाले तेणेव विहिणा आगतो, पढमदिवसे फलहियमल्लो, मच्छियमल्लोवि, जुद्धे एक्को अज्जितो एक्को अपराजितो, रायावि बीयदिवसे होहिइत्ति अतिगतो इमेवि सए २ आलए गया, अट्टणेण फलहियमल्लो भणितोकहेहि पुत्ता! जंते दुक्खावियं, तेण कहियं, मक्खित्ता मलितो सेएणं पुणन्नवीकतो, मच्छियस्सवि रना संमद्दगा विसज्जिया, भणइ-अहं तस्स पिउणोऽपि न बोहेमि, सो को वराओ?, बीयदिवसे समजुद्धा, तईयदिवसे अंबप्पहारो नीसहो वइसाहं ठितो मच्छितो, अट्टणेण भणितो-फलहित्ति, तेन फलिहग्गहेण कड्डितो सीसे कुंडिकागाहेण, सक्कारितो गतो उज्जेनिं । तत्थ य विमुक्कजुज्झवावारो अच्छति, सो य महल्लोत्तिकाउं परिभूयए सयणवग्गेणं, जहाअयं संपयं न कस्सइ कज्जस्स खमोत्ति, पच्छा सो माणेणं तेसिं अनाउच्छाए कोसंबिए नयरिए गतो, तत्थ वरसमेतं उवरेगमतिगतो रसायणं उवजीवेति, सो बलिट्ठो जातो, जुद्धमहे पवत्तेति, रायमल्लो निरंगणो नाम, तं निहणति, पच्छा राया मण्णुइतो-मम मल्लो आगंतूणा विहणितोत्ति न पसंसई, रायाणे य अपसंसंते सव्वो रंगो तुण्हिक्को अच्छति, इतो य अट्टणेण राइणो जाणणनिमित्तं भण्णत्ति- "साहह वण! सउनाणं साहह भो सउनिगा सउनिगाणं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org