________________
अध्ययन-३१,[ नि.५२२]
उग्गहपडिमा १६ सत्तिक्कसत्तया १७ भावण २४ विमुत्ती २५ ॥१॥" "उग्घाय २६ मनुग्घायं २७ आरोवण २८ तिविहमो निसीहं तु ।
___ इह अट्ठावीसविहो आयारपकप्पनामो उ॥१॥" मासिक्याद्यारोपणात्मके वा समवायाङ्गभिहितेऽष्टाविंशतिविधे प्रकल्पे तथैव' तेनैव यथावदासेवनाप्ररूपणादिना प्रकारेण 'तुः' समुच्चये भिक्षुर्यतते ।। मू.(१२४४) पायसुयपसंगेसु(य), मोहट्ठाणेसु चेव य।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ वृ. पापोपादानानि श्रुतानि पापश्रुतानि तेषु प्रसञ्जनानि प्रसङ्गाः-तथाविधासक्तिरूपाः पापश्रुतप्रसङ्गाः, ते चाष्टाङ्गनिमित्तसूत्रादिविषयभेदादेकोनत्रिंशत्तेषु, उक्तं हि
"अदुनिमित्तंगाइं दिव्वुप्पायंतलिक्ख भोमं च । अंगं सरलक्खण वंजणं च तिविहं पुनोक्के क्कं ।।१।। सुत्तं वित्ती तह वित्तियं च पावसुय अउनतीसविहं ।
गंधव्वनट्टवत्थु आउं धणुवेयसंजुत्तं ॥२॥" मोहो-मोहनीयं तिष्ठति-कोऽर्थः?-निमित्ततया वर्त्तते एतेष्विति मोहस्थानानिवारिमध्यावमग्नत्रसप्राणमारणादीनि त्रिंशत्तेषु, उक्तं हि
"वारिमझेऽवगाहित्ता, तसे पाणे य हिंसति १ । छाएण मुहं हत्थेणं, अंतोणाइंगलेवं २॥१॥
सीसावेढेण वेढित्ता, संकिलेसेण मारए । सीसम्मि जे य आहंतु, दुहमारेण हिंसए ४ ॥२॥
बहुजणस्स नेयारं, दीवं ताणं च पाणियं५ । साहारणे गिलाणंमि पहूकिच्चं न कुव्वति ६॥३॥ साहुं अकम्पधम्मो उ, जो भंसेज्ज उवडियं ७१ नेयाज्यस्स मागस्स, अवगारंमि वति॥४॥ जिनानऽनेतनाणीणं, अवनं जो पभासए। आयरियउवज्झाए, खिसए मंदबुद्धिए ९॥५॥
तेसिमेव य नाणीणं, सम्मं नो परितप्पई १० । पुनो पुनो अहिगरणं, उप्पाए ११ तित्थभेयए १२ ।।६।।
जाणं आहम्मिए जोए, पउंजति पुनो पुनो १३ । कामे वमित्ता पत्थेइ, इहऽनभविए इ वा १४ ॥७॥ अभिक्खं बहुस्सएऽहंति, जे भासंतऽबहुस्सए १५ । तहा य अतवस्सीवि, जे तवस्सित्तिहं वए १६ ।।८।।
जायतेएण बहुजनं, अन्तोधूमेण हिंसए ९७१ अकिच्चमप्पणा काउं, कयमेएण भासते १८ ॥९॥ नियडुवहिपणिहीए पलियंचे सायजोगजुत्ते य १९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org