SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ १२४ उत्तराध्ययन-मूलसूत्रम्-२-२६/१०५७ पडिक्कमित्तु कालस्स, कालं तु पडिलेहए ।।३।। अत्रापि व्याख्या, तथैव, पाठद्वयेऽपि चतुर्थप्रहरविशेषकृत्याभिधानप्रसङ्गेन पुनः प्रहरत्रयकृत्याभिधानमिति मन्तव्यम्। 'आगते' प्राप्ते 'कायव्युत्सर्गे' इत्युपचारात् कायव्युत्सर्गसमये सर्वदुःखानां विमोक्षणमर्थात् कायोत्सर्गद्वारेण यस्मिन् स तथा तस्मिन्, शेषं प्राग्वत्, यच्चेह सर्वदुःखविमोक्षणविशेषणं पुनः पुनरुच्यते तदस्यात्यन्तनिर्जराहेतुत्वख्यापनार्थं, तथेह कायोत्सर्गग्रहणेन चारित्रदर्शनश्रुतज्ञानविशुद्धर्थ कायोत्सर्गत्रयं गृह्यते, तत्रच तृतीये रात्रिकोऽतीचारश्चिन्त्यते, यत उक्तम् "तत्थ पढमो चरित्ते, दंसणसुद्धीय बीयओ होइ। सुयनाणस्स य ततितो नवरं चितेइ तत्थ इमं ।। तइए निसाइयारं"ति रात्रिकोऽतिचारश्च यथा यद्विपयश्च चिन्तनीयस्तथाऽऽह-रात्रौ भवं रात्रिकं 'च:' पूरणे अतीचारं चिन्तयेत् 'अनुपुव्वसो'त्ति आनुपूर्वा-क्रमेण ज्ञाने दर्शने चारित्रे तपसि तशब्दाद्वीर्ये च, शेषकायोत्सर्गेषु चतुर्विशतिस्तवः प्रतीतश्चिन्त्यतया साधारणश्चेति नोक्तः। ततश्च पारितेत्यादिसूत्रद्वयं व्याख्यातमेव, कायोत्सर्गस्थितश्च किं कुर्यादित्याह-'कि'मिति किरूपं तपो' नमस्कारसहितादि प्रतिपद्येऽहम्, एवं तत्र विचिन्तयेत्-वर्द्धमानो हि भगवान् षण्मासं यावन्निरशनो विहृतवान्, तत्किमहमपि निरशन: शक्नोम्येतावत्कालं स्थातुमुत नेति ?, एवं पञ्चमासाद्यपि यावनमस्कारसहितं तावत्परिभावयेत्, उक्तं हि "चिंते चरमे उ किं तवं काहं ? । छम्मासामेकदिणादिहाणि जा पोरिसि नमो वा ।।" उत्तरार्द्ध स्पष्टम्, एवदुक्तार्थनुवादतः सामाचारीशेषमाह-'पारिए'त्यादि प्राग्वत्, नवरं 'तप:' यथाशक्ति चिन्तितमुपवासादि संप्रतिपद्य' अङ्गीकृत्य कुर्यात् सिद्धानां संस्तवं' स्तुतित्रयरूपं, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयं, तथा चाह भाष्यकार: "वंदित्तु निवेयंति कालं तो चेइयाइ यदि अत्थि। ___ तो वंदंती कालं जह य तुलेउं पडिक्कमणं ।" इति सार्द्धत्रयोदशसूत्रार्थः ।। सम्प्रत्यध्ययनार्थमुपसंहरनाहमू.(१०५८) एसा सामाचारी, समासेण वियाहिया। जं चरित्ता बहू जीवा, तिन्ना संसारसागरं ।। तिबेमि ॥ वृ. 'एषा' अनन्तरोक्ता सामाचारी दशविधा, ओघरूपा(च) पदविभागात्मिका चेह नोक्ता, धर्मकथाऽनुयोगत्वादस्य, छेदसूत्रान्तर्गतत्वाच्च तस्याः, 'समासेन' सङ्केपेण 'वियाहिय'त्ति व्याख्याता, अत्रैवादरख्यापनार्थमस्याः फलमाह-'या' सामाचारी 'चरित्वा' आसेव्य बहवः' अनेके जीवास्तीर्णाः संसारसागरं प्राग्वदिति सूत्रार्थः ।। 'इति' परिसमाप्तौ, ब्रवीमिति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव ।। __ अध्ययनं २६ समाप्तम् मुनि दीपरत्नसगारेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे षड्विंशतितमध्ययनस्य भद्रबाहुस्वामिविरचिता नियुक्तिः एवं शान्त्याचार्य विरचिता सटीकं परिसमाप्ता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy