________________
८२
उत्तराध्ययन-मूलसूत्रम्-१-२/५६ विहरता पुणोवि रायगिहं नयरं सपत्ता, हेमंतो य वदृति, ते य भिक्खं काउं तइयाए पोरिसीए पडिनियत्ता, तेसिं च वैभारगिरितेनं गंतव्वं, तत्थ पढमस्स गिरिगुहादारे चरिमा पोरिसी ओगाढा, सो तत्थेव ठिओ, बिययस्स उज्जाने, ततियस्स उज्जानसमीवे, चउत्थस्स नगरब्भासे चेव, तत्थ जो गिरिगुहब्भासे तस्स निरागं सीयं सोसम्म सहतो खमंतो अपढमजामे चेव कालगतो, एवं जो नगरसमीवे सो चउत्थे जामे कालगतो, तेसिं जो नगरब्भासे तस्स नगरुण्हार न तहा सीअं तेन पच्छा कालगतो, ते सम्म कालगया, एवं सम्म अहियासियव्वं जहा तेहिं चउहिं अहियासियं। इदानीं शीतविपक्षभूतमुष्णमिति यदिवा शीतकाले शीतं तदनन्तरं ग्रीष्मे उष्णमिति तत्परीषहमाहमू.(५७) उसिणपरितावेण, परिदाहेन तज्जिओ।
प्रिंसु वा परितावेणं, सायं न परिदेवए।। वृ.उष्णम्-उष्णस्पर्शवत् भूशिलादि तेन परितापः तेन, तथा परिदाहेन' बहिः स्वेदमलाभ्यां वह्निना वा अन्तश्च तृष्णया जनितदाहस्वरूपेण 'तर्जितः' भत्सितोऽत्यन्तपीडित इतियावत्, तथा 'ग्रीष्मे' वाशब्दात् शरदि वा 'परितापेन' रविकिरणादिजनितेन तर्जित इति सम्बन्धः, किमित्याह-'सातं' सुखं, प्रतीति शेषः, न परिदेवेत्, किमुक्तं भवति?-'नारीकुचोरुकरपल्लवोपगूढः क्वचित्सुखं प्राप्ताः । क्वचिदङ्गारैलितैस्तीक्ष्णैः पक्वाः स्म नरकेषु॥' इत्यादि परिभावयन् हा ! कथं मम मन्दभाग्यस्य सुखं स्यादिति प्रलपेत्, यद्वा-'सात मिति सातहेतुं प्रति, यथा हा! कथं कदा वा शीतकाल: शीतांशुकरकलापादयो वा मम सुखोत्पादकाः सम्पत्स्यन्त इति न परिदेवेतेति सूत्रार्थः ।। उपदेशान्तरमाहमू.(५८) उण्हाहितत्तो मेहावी, सिनाणं नाभिपत्थए।
गायं न परिसिंचेज्जा, न विजिज्जा य अप्पयं ।। वृ. 'उष्णाभितप्तः' उष्णेनात्यन्तं पीडितो 'मेधावी' मर्यादानतिवर्ती 'नानं' शौचं देश-- सर्वभिदभिन्नं 'नाभिप्रार्थयेत्' नैवाभिलषेत् पठन्ति च-'णोऽवि पत्थए'त्ति अपेभिन्नक्रमत्वात् प्रार्थयेदपि न, किं पुनः कुर्यादिति?, तथा 'गात्रं' शरीरं 'न परिषिञ्चेत्' न सूक्ष्मोदकबिन्दुभिरार्दीकुर्यात्, 'न वीजयेच्च' तालवृन्तादिना अप्पयंति आत्मानम्, अथवाऽल्पमेवाल्पकं, किं पुनर्बहिति सूत्रार्थः ॥
साम्प्रतं शिलाद्वारमनुस्मरन् 'उसिणपरितावेणे' त्यादिसूत्रावयवसूचितमुदाहरणमाहनि.[९२] तगराइ अरिहमित्तो दत्तो अरहनओ य भद्दा य ।
वणियमहिलं चइत्ता तत्तंमि सिलायले विहरे॥ वृ.तगरायामर्हन्मित्रो दत्तोऽर्हन्नकश्च भद्रा च वणिग्महेलां त्यक्त्वा तप्ते शिलातले 'विहरे'त्ति व्यहार्षीदिति गाथाक्षरार्थः । भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्-अरहन्नएण सद्धि पव्वइओ, सो तं खुड्डगं न कयाइ भिक्खाए हिंडावेइ, पढमालियाईहिं किमिच्छएहिं पोसेति, सो सुकुमालो, साहूण अप्पत्तियं, न तरंति किंचि भणिउं।
अन्नया सो खंतो कालगतो, साहहिं दो तिन्नि वा दिवसे दाउं भिक्खस्स ओयारिओ, सो सुकुमालसरीरो गिम्हे उवरि हिट्ठा य डज्झति पासे य, तिहाभिभूतो छायाए वीसमंतो पउत्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org