________________
अध्ययनं-३,[नि. १७०]
१३७ त्पादव्यापृतत्वेन वा?, तत्राद्यपक्षे विनाशस्य तुच्छरूपत्वमसिद्धं, यतो जैनानामुत्तरावस्थोत्पाद एव पूर्वावस्थाप्रच्युतिर्नान्या, यदुक्तम्--
"कपालानां तु उ(सभु)त्पादः, स एव च घटव्ययः ।
अन्यो न दृश्यनं नाशो, मध्ये कुम्भकपालयोः ॥" न चानयोरेकत्चे विरोधो, निमित्तभेदोदयत्वाद्, यदुक्तम्
"एकत्वेऽपि विरुद्धत्वं, न चोत्पादविनाशयोः ।
निमित्तभेदभूतत्वान्नातृपुत्रपितृत्ववत् ।।" सिद्धे कत्वे पूर्वविनाशाभूत एवोत्तरोत्पाद इत्यनयोस्तुल्य एव हेतुव्यागारः, ततो भावान्तरोत्पादव्यातत्वेनेत्यपि प्रत्युक्तम्. उक्तं च
"अन्यदुत्तरसम्भूतिः, पूर्वनाशाविनाकृता।
नाविनाश्य ततः पूर्वं, प्रकुर्याद्धतुरुत्तरम् ।।" . अथवैयर्थ्यात् स्वयं हि विनश्वरस्वभावो भाव इति किं तस्य विनाशहेतुना?, नन्वेवं नाशस्त्रभावत्वाद्वस्तुन उत्पाद एव न स्यात्, नाशोत्पादयोविरुद्धत्वेन त्वयाऽभ्युपगतत्वाद्, अविरुद्धताभ्युपगमे वा जैनमतानुप्रवेशः, यदपि-'कृतकत्व विनाशस्यापि विनाशप्रसङ्ग' इति, तदप्यत एव न दोपाय, तथाहि कपालोत्पादस्यैव कपालत्वं, कपालोत्पादश्च कपोलेभ्यो नान्य इति तेषामेव विनाशः, स भोचयसम्मत एव, न च कृतकेनावश्यं विनष्टव्यं, सम्यग्दर्शनादिकतत्वे सिद्धत्वादिपर्यायाणामविनाशित्वाद्, अविनाशित्वं च साद्यपर्यवसितत्वात्तेषाम्, उभये हि पर्यायाः-स्थिरा अस्थिराश्च, यदुक्तम् -
"स्थिर: कालान्तरस्थायी, पर्यायोऽक्षणभंगुरः । क्षणिकश्च क्षणादूर्द्धवमतिष्ठन्त्रस्थिरो मतः ।।" ततश्चयस्मान्नाशोऽपि जन्मेव, कादाचित्क: सहेतुकः।
तस्मान्न सर्वथैवामी, भावाः क्षणविनश्वराः ।। प्रयोगश्च-यत्कादाचित्कं तत्सहेतुकं, यथोत्पादः, कादाचित्कत्वं चविनाशस्य उत्पत्तिक्षणानन्तरमेव भावात्, समकालभावित्वे च विनाशाघ्रातत्वेनोत्पादाभावे सर्वशून्यतापत्तेः, इह विनाशस्य कादाचित्कत्वमापाद्य तद्वलेन सहेतुकत्वमापादितं, तच्च परप्रसिद्धानेव हेतूनपेक्ष्य, स्वप्रसिद्धा तु न किञ्चिदहेतुकं नाम, द्रव्यादिचतुष्टयापेक्षत्वेन सर्वस्य तद्धेतुकत्वात्, तत् प्रतिपद्यस्व पर्यायनयाङ्गीकारतः कथञ्चिदुच्छेदि वस्तु, द्रव्यार्थिकनयाश्रयणाच्च कथञ्चिनित्यमिति,
"जमणंतपज्जवमयं वत्धुं भवनं च चित्तपरिणाम। ठोतिभवभंगरूवं निच्चानिच्चाई तोऽभिमतं ।।१।। सुखदुक्खबंधमोक्खा उभयनयमयाणुवत्तिणो जुत्ता ।
एगयरपरिच्चाए इय(ह) संववहारवोच्छत्ती॥२॥" एवं प्रज्ञाप्यमानोऽपि यतो नेच्छति ततोऽसौ निह्नवोत्ति नाऊण उग्घाडितो, सो समुच्छेयणवायं वागरंतो हिंडेति जहा-सुन्नो लोगो भविस्सति, असब्भावभावनाहि भावितो रायगिहं गतो, तत्थ खंडरक्खा आरक्खिया समणोवासया, ते य सुंकवाला, ते य आगमिल्लिया, तेहिं मारिउमारद्धा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org