________________
अध्ययन-३,[नि. १६०]
१२५ खेलइ, जो जिनइ रज्जं से दिज्जइ, कहं पुण जिणियब्वं?, उभं एगो आतो, अवसेसा अम्हं आया, जइ तुमं एगेण आएण अट्ठसयस्स खंभाणं एक्के कं अंसियं अट्ठसयवारा जिनसि तो तुज्ज्ञ रज्जं, अवि देवया विभासा ४ ॥ ___ 'रयणे' जहा एगो वाणियओ वुड्डो, रयणाणि से अस्थि, तत्थ य महे अत्रे वाणियया कोडिअपडागाओ उब्भवेता, तेऽवि वाणियगा समततो पडिगया पारसकूलाईणि, थेरो आगतो, सुयं जहा विक्कीयाणि, ते अंबाडेइ, लहुं रयणाणि आणेह, ताहे ते सव्वतो हिंडिउमाढत्ता, किं ते सव्वरयणाणि पिडिज्जा?, अवि य देवप्पभावेणऽवि य विभासा ५ ॥ __ 'सुविनए'त्ति एगेण कप्पडिएण सुविनते चंदो गिलितो, वप्पडियाण य कहियं, ते भणंतिसंपुण्णचंदमंडलसरिसं पोलियं लहेसि, लद्धा घरछाइणियाए, अन्नेणावि दिट्ठो, सो ग्रहाऊण पुप्फफलाणि गहाय सुविनयपाढयस्स कहेइ, तेन भणियं-राया भविस्ससि। इओ य सत्तमे दिवसे तत्थ राया मतो अपुत्तो, सो य निव्विनो अच्छइ जाव आसो अहिवासितो आगतो, तेन तं दट्ठणं हिसियं पयक्खिणीकतो य, तओ य विलइओ पटे, एवं सो राया जातो। ताहे सो कप्पडिओ सुणेइ, जहा तेनवि दिट्ठो एरिसो सुविनतो, सो आएसफलेण किर राया जातो, सो चिंतेइ-वच्चामि जत्थ गोरसो, तं पिबेत्ता सुयामि, जाव पुणोऽवि तं सुमिणं पेच्छामि, अवि पुणो सो पेच्छेज्जा न मानुसातो ६ ॥ __ 'चकं ति दारं, इंदपुरं नामं नयरं, इंददत्तो नाम राया, तस्स इट्टाणं वराणं देवीणं बावीसं पुत्ता, अन्ने भणंति-एक्काए चेव देवीए पुत्ता, राइणो पाणसमा, अन्ना एक्का अमच्चधूया, सा परं परिणेतेन दिट्ठिल्लिया, अन्नया कयाति रिउण्हाया समाणी अच्छइ, रायणा दिट्ठा, कस्स एसत्ति, तेहि भणियं-तुम्ह देवी एसा, ताहे सो ताए समं एकरत्तिं वसितो, सा य रिउण्हाया, तीसे गब्भो लग्गो, सा य अमच्चेण भणिल्लिया-जया तुमे गब्भो आहूतो होइ तया ममं साहेज्जसु, ताहे तस्स कहियं, दिवसो मुहुत्तो जु च राएण उल्लविओ सायंकारो, तेन तं पत्तए लिहियं, सो सारवेइ, नवण्हं मासाणं दारतो जातो, तस्स दासचेडाणि तद्दिवसंजायाणि, तंजहा-अग्गियतो पव्वइतो बहुलिया सागरो य, तेन सहजायगाणि, तेन कलाइरियस्स उवणीतो, तेन लेहाइयातो गणियप्पहाणातो कलाओ गाहितो, जाहे ताओ गाहेंति आयरिया ताहे ताणि कडिति विउल्लेति य, पुव्वपरिच्चएणं ताणि रोलिंति, तेन ताणि चेव न गणियाणि, गहियातो कलातो।
ते अन्ने बावीसं कुमारा गाहिज्जंता आयरियं पिटृति, अवयणाणि य भणंति, जति सो आइरितो पिट्टेति ताहे गंतूण माऊणं साहिति, ताहे ताओ आयरियं खिसंति-कीस आहणसि?, किं सुलभाणि पुत्तजम्माणि?, अतो ते न सिक्खिया। इओ य महराए जियसत्तू राया, तस्स सुया निव्वुईनाम दारिया, सा रनो अलंकिया उवनीया, राया भणइ-जो ते रोयइ भत्तारो, तो ताए नायं-जो सूरो वीरो विक्कंतो सो मम भत्तारो होइ, सो पुण रज्जं दिज्जा, ताहे सा बलं वाहणं गहाय गया इंदपुरं नयरं, तस्स इंददत्तस्स स्नो बहवे पुत्ता, इंददत्तो तुट्ठो चिंतेइ-नूनं अन्नेहितो राईहिं लट्ठयरो, आगया, ततो तेन ऊसियपडायं नयरं कारियं,
तत्थ एगमि अक्खे अट्ठचक्काणि, तेसिं पुरओ ठिया धीउल्लिया, सा अच्छिमि विधियव्वा, तओ इंददत्तो राया संनद्धो निग्गओ सह पुत्तेहिं, सावि कण्णा सव्वालंकारविभूसिया एगमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org