________________
तथा
३३८
उत्तराध्ययन-मूलसूत्रम्-१-१४/४४९ मू. (४४९) अह नायओ तत्थ मुनीन तेसिं. तबस्स वाधायकरं वयासी।
इमं वयं वेयविओ वयंति, नहा न हाई असुआण लांगो।। वृ.' अथ' अनन्तरं नायने सन्तानं करोति पालन च सर्वापद्भ्य इति तात: स एव तातकः 'तत्र' तस्मिन मंनिवेशेऽवसरे वा 'मुन्योः' भावतः प्रतिपन्नामुनिभावया: 'तयोः' कुमारयोः 'तपसः' अनशनादः उपलक्षणत्वाच्पसद्धर्मानुष्ठानस्य च 'व्याधातकरं बाधाविधायि, वचनमिति शपः, 'वयासिनि अवादीत. यदवादीत्तदाह इमां वाचं वेदविदो वदन्ति' प्रतिपादयन्ति, यथा--'न भवति' न जायते 'असुतानाम्' अविद्यमानपुत्राणां 'लोकः' परलोकः, तं विना पिण्ड-. प्रदानाद्यभाव गत्याद्यभावात्, तथा च वेदवचः-'अनपत्यस्य लोका न सन्ति", तथाऽन्यर प्युक्तम् -
"पुत्रेण जायते लोकः, इत्येषा वैदिकी श्रुतिः ।
अथ पुत्रस्य पुत्रेण, स्वर्गलोके महीयते ।।" "अपुत्रस्य गति स्ति, स्वगो नैव च नैव च।
गृहिधर्ममनुष्ठाय, तन स्वर्ग गमिप्यति ।।" मू.(४५०) अहिज्ज वेए परिविस्स विप्पं, पुत्ते परिष्टुप्प गिहंसि जाया!।
भुच्चा न भोए सह इत्थियाहिं, आरनगा होह मुनी पसत्था॥ वृ. यत एवं तस्माद् 'अधीत्य' पठित्वा 'वेदान्' ऋग्वेदादीन् 'परिवेष्य' भोजयित्वा 'विप्रान्' ब्राह्मणान्, तथा पुत्रान् प्रतिष्ठाप्य' कलाकलत्रग्रहणादिना गृहस्थधर्मे निवेश्य, कीदृशः पुत्रान?--गृहे जातान्, न तु गृहीतप्रतिपन्नकादीन्, पाठान्तरे च-पुत्रान् ‘परिष्ठाप्य' स्वामित्वेन निवेश्य गृहे 'जाय'त्ति हे जाती-पुत्रौ !, तथा 'भुक्त्वा' भुक्त्वा 'ण' इति वाक्यालङ्कारे भोगान' शब्दादीन सह 'स्त्रीभिः' नारीभिस्ततोऽरण्ये भवी आरण्यो, 'अरण्यान्नो वक्यतव्यः' (अर.. गयान्नः । वार्तिकं) इति नप्रत्ययः, आरण्यावेव आरण्यको- आरण्यकव्रतधारिणी 'होह'त्ति भवत- सम्पद्येथा यवा 'मनी' तपस्विनौ 'प्रशस्ती' श्लाघ्यो, इत्थमेव ब्रह्मचर्याद्याश्रमव्य . वस्थानात्, उक्तं हि-"ब्रह्मचारी गृहस्थश्च, वानप्रस्था यतिस्तथे"ति, इह च अधोत्य वेदानि' त्यनन ब्रह्मचर्याश्रम उक्तः परिवष्यत्यादिना च गृहस्थाश्रमः आरण्यकावित्यनेन च वान प्रस्थाश्रम: मुनिग्रहणेन च यत्या श्रम इति सूत्रद्वयार्थः । इत्थं तेनोक्त कुमारको यदकार्टी तदाह... मू. (४५१) सोअरिंगणा आयगुणिधनेणं, मोहानिला पज्जलणाहिएणं।
संतत्तभावं परितप्पमानं. लोलुप्पमानं बहुहा बहुं च ।। व.सुतवियोगसा:भावनाजनितं मनोदुःखमिह शोक: स चाग्निरिव शोकाग्निस्तेन, आत्मनो गुणा आत्मगुणा:-कर्मक्षयोपशमादिसमुद्भूताः सम्यग्दर्शनादयस्त इन्धनमिवेन्धनं दाह्यतया यस्य स तथा तेन, अनादिकालसहनस्तित्वेन रागादयो त्राऽऽत्मगुणास्त इन्धनमुदीपकतया यस्य स तथा तन, मोहो भदता ज्ञानमितियावत सोऽनिल इव मोहानिलस्तस्मादधिक-महानगर.. दाहादिभ्योऽप्यांल प्रज्वालनं प्रयापण दीपनमस्यति अधिकप्रज्वलनः, यहा प्रज्वलनेनाधिक इतराग्न्यापेक्षया बस्तेन पत्र प्राक नत्वादधिकशब्दस्य पनिपातः, तथा समिति-समन्तात् तम इव तमः अनितत्वे नाव: अन्तःकरणमस्वागतारमावस्तम्, अत एव च 'परितप्यमान'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org