Book Title: Chandraprabha Hemkaumudi
Author(s): Meghvijay
Publisher: Jain Shreyaskar Mandal Mahesana
Catalog link: https://jainqq.org/explore/009524/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ અહો શ્રુતજ્ઞાનમ્ ગ્રંથ જીર્ણોદ્ધાર – સંવત ૨૦૬૬ (ઈ. ૨૦૧૦). શ્રી આશાપૂરણ પાર્શ્વનાથ જૈન જ્ઞાનભંડાર - સંયોજક- બાબુલાલ સરેમલ શાહ હીરાજૈન સોસાયટી, રામનગર, સાબરમતી, અમદાવાદ-૦૫. (મો.) ૯૪૨૬૫૮૫૯૦૪ (ઓ) ૨૨૧૩૨૫૪૩ (રહે.) ૨૭૫૦૫૭૨૦ પૃષ્ઠ 296 160 164 202 48 306 322 668 516 268 456 420 १४. 638 192 428 070 406 પ્રાયઃ જીર્ણ અપ્રાપ્ય પુસ્તકોને સ્કેન કરાવીને સેટ નં.-૨ ની ડી.વી.ડી.(DVD) બનાવી તેની યાદી या पुस्तat परथी upl stGnels sरी शाशे. ક્રમ પુસ્તકનું નામ ભાષા કર્તા-ટીકાકાર-સંપાદક 055 | श्री सिद्धहेम बृहद्दति बृदन्यास अध्याय-६ पू. लावण्यसूरिजीम.सा. 056 | विविध तीर्थ कल्प पू. जिनविजयजी म.सा. 057 ભારતીય જૈન શ્રમણ સંસ્કૃતિ અને લેખનકળા | पू. पूण्यविजयजी म.सा. 058 | सिद्धान्तलक्षणगूढार्थ तत्वलोकः श्री धर्मदत्तसूरि 059 | व्याप्ति पञ्चक विवृति टीका श्री धर्मदतसूरि 06080 संजीत राममा श्री मांगरोळ जैन संगीत मंडळी 061 | चतुर्विंशतीप्रबन्ध (प्रबंध कोश) सं श्री रसिकलाल हीरालाल कापडीआ 062 | व्युत्पतिवाद आदर्श व्याख्यया संपूर्ण ६ अध्याय | श्री सुदर्शनाचार्य 063 | चन्द्रप्रभा हेमकौमुदी पू. मेघविजयजी गणि 064 | विवेक विलास सं/४. श्री दामोदर गोविंदाचार्य 065 | पञ्चशती प्रबोध प्रबंध सं | पू. मृगेन्द्रविजयजी म.सा. 066 | सन्मतितत्वसोपानम् पू. लब्धिसूरिजी म.सा. 067 | 6:शभादीशुशनुवाई पू. हेमसागरसूरिजी म.सा. 068 | मोहराजापराजयम् सं पू . चतुरविजयजी म.सा. 069 | क्रियाकोश सं/हिं श्री मोहनलाल बांठिया | कालिकाचार्यकथासंग्रह | सं/Y४. | श्री अंबालाल प्रेमचंद 071 | सामान्यनिरुक्ति चंद्रकला कलाविलास टीका श्री वामाचरण भट्टाचार्य 072 | जन्मसमुद्रजातक सं/हिं श्री भगवानदास जैन | 073 | मेघमहोदय वर्षप्रबोध सं/हिं | श्री भगवानदास जैन 074 | सामुदिइनi uiय थी ४. श्री हिम्मतराम महाशंकर जानी 0758न यित्र supम ला1-1 ४. श्री साराभाई नवाब 0768नयित्र पद्मसाग-२ ४. श्री साराभाई नवाब 077 | संगीत नाटय ३पावली ४. श्री विद्या साराभाई नवाब 078 मारतनां न तीर्थो सनतनुशिल्पस्थापत्य १४. श्री साराभाई नवाब 079 | शिल्पयिन्तामलिला-१ १४. श्री मनसुखलाल भुदरमल 080 दशल्य शाखा -१ १४. श्री जगन्नाथ अंबाराम 081 | शिल्पशाखलास-२ १४. श्री जगन्नाथ अंबाराम 082 | शल्य शास्त्रला1-3 | श्री जगन्नाथ अंबाराम 083 | यायुर्वहनासानुसूत प्रयोगीला-१ १४. पू. कान्तिसागरजी 084 ल्याएR8 १४. श्री वर्धमान पार्श्वनाथ शास्त्री 085 | विश्वलोचन कोश सं./हिं श्री नंदलाल शर्मा 086 | Bथा रत्न शास-1 श्री बेचरदास जीवराज दोशी 087 | Bथा रत्न शा1-2 श्री बेचरदास जीवराज दोशी 088 |इस्तसजीवन | सं. पू. मेघविजयजीगणि એ%ચતુર્વિશતિકા पूज. यशोविजयजी, पू. पुण्यविजयजी સમ્મતિ તર્ક મહાર્ણવાવતારિકા | सं. आचार्य श्री विजयदर्शनसूरिजी 308 128 532 376 374 538 194 192 254 260 238 260 114 910 436 336 ४. 230 322 089 114 560 Page #2 --------------------------------------------------------------------------  Page #3 -------------------------------------------------------------------------- ________________ “અહો શ્રુતજ્ઞાન” ગ્રંથ જીર્ણોદ્ધાર ૬૩ ચન્દ્રપ્રભા હેમ કૌમુદિ : દ્રવ્યસહાયક : સુવિશાલ ગચ્છાધિપતિ પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય રામચંદ્ર-ભદ્રંકરકુંદકુંદસૂરીશ્વરજી મહારાજાના શિષ્યરત્ન વર્ધમાનતપોનિધિ પૂજ્યપાદ ગણિવર્ય શ્રી નયભદ્રવિજયજી મ.સા.ની શુભ પ્રેરણાથી શ્રી જિનાજ્ઞા આરાધક સંઘ-મીઠાખળી (નવરંગપુરા) જ્ઞાનખાતાની રકમમાંથી લાભ લીધો છે : સંયોજક : શાહ બાબુલાલ સરેમલ બેડાવાળા શ્રી આશાપૂરણપાર્શ્વનાથ જૈન જ્ઞાનભંડાર શા. વિમળાબેન સરેમલ જવેરચંદજી બેડાવાળા ભવન હીરાજૈન સોસાયટી, સાબરમતી, અમદાવાદ-૩૮૦૦૦૫ (મો.) ૯૪૨૬૫૮૫૯૦૪ (ઓ.) ૨૨૧૩૨૫૪૩ (રહે.) ૨૭૫૦૫૭૨૦ સંવત ૨૦૬૬ ઈ.સ. ૨૦૧૦ Page #4 --------------------------------------------------------------------------  Page #5 -------------------------------------------------------------------------- ________________ Pala परोपकाराय सतां विभूतयः ग्रन्थाङ्कः ५६. ERRORIST SPORTS श्रीमन्-महोपाध्याय-श्रीमेघविजयगणिप्रणीता चन्द्रप्रभा (हैमकौमुदी). सा च महेसाणाभिधान-ग्रामवास्तव्य-सद्गत-श्रेष्ठि-सूरचन्द्रात्मजवेणीचन्द्रसंस्थापित-श्रीजैनश्रेयस्करमण्डलेन मुम्बय्यां निर्णयसागराख्ययन्त्रालये रामचन्द्र-येसू-शेडगे द्वारा मुद्रापयित्वा प्राकाश्यं नीता. Vrammmmmm वीरसंवत् २४५४. विक्रमसंवत् १९८४. खिस्ताब्दाः १९२८. Page #6 -------------------------------------------------------------------------- ________________ आभार प्रदर्शन. मुनिराज श्रीहर्षविजयजी महाराजना सद्गत सुशिष्य पंन्यासजी श्रीपुष्पविजयजी महाराजनी सत्प्रेरणाथी आ ग्रन्थ श्रीमहेसाणानिवासी स्वर्गस्थ शेठ माणेकलाल त्रिकमदासना पुण्यसरणार्थे छपाववामां आव्यो छे. तेनो कुल खर्च तेमना लघु बन्धु शेठ उत्तमलाल त्रिकमदासनी संमतिथी स्वर्गस्थनां धर्मपत्नी चाइ नाथी उर्फे शांता तरफथी मळेलो छे. आ सत्कार्य माटेनी आवी मोटी उदारता माटे तेमनो अंतःकरणथी उपकार मानवामां आवे छे. Published by Babaldas Nagindas Doshi, Secretary, Shri Jain Shreyaskar Mandal-Mehsana. Printed by Ramchandra Yesu Shedge, at tho Nirnaya Sagar Press, 26-28, Kolbhat Lane, Bombay. Page #7 -------------------------------------------------------------------------- ________________ अथ चन्द्रप्रभा (हैम कौमुदी ) | श्रीवीतरागाय नमः । —(ffanter me प्रणम्य श्रीमदर्हन्तं, सुबोधां प्रक्रियां ब्रुवे । चन्द्रप्रभाभिधां सिद्ध हेमचन्द्रानुसारिणीम् ॥ १ ॥ श्रीहेमचन्द्राचार्य्याय नमः स्मायय सिद्धये । यत्प्रभावान्मनीषा मे न स्खलेत्कुत्रचिद्विधौ ॥ २ ॥ अर्हम् ॥ १|१|१॥ अर्हमित्यक्षरं परमेश्वरवाचकं शास्त्रादौ प्रणिधेयम् । सिद्धिः स्याद्वादात् ॥ ११२ ॥ नित्यानित्याद्यनेकधर्माणामेकवस्तुनि स्वीकारः स्याद्वादः । ततः प्रकृतानां शब्दानां सिद्धितिर्वा ज्ञेया । एकस्यैव हस्वदीर्घादिविधानं नानाकारकसंयोगः सामानाधिकरण्यादिकं च स्याद्वादं विना न घटते । लोकात् ॥ १|१|३॥ इहानुक्तं (यत्) संज्ञान्यायवर्णाम्नायादि तदन्येभ्यो वैयाकरणादिभ्यो ज्ञेयम् । अतः परेभ्य एव वर्णसमाम्नायो वेद्यः । तत्र औदन्ताः स्वराः ॥ १॥१॥४॥ अकाराद्या औकारपर्यन्ता वर्णाः खरसंज्ञाः स्युः । अ आ इ ई उ ऊ ऋ ऋ ऌ लू ए ऐ ओ औ । एकद्वित्रिमात्रा ह्रस्वदीर्घप्लुताः ॥ ११५ ॥ मात्रा वर्णोच्चारणसमयविशेषः । एकद्वित्र्युच्चारणमात्राः खरा हुखदीर्घसुतसंज्ञाः स्युः । अ इ उ ऋ ऌ हखाः । आ ई ऊ ऋ ऌ ए ऐ ओ औ दीर्घाः । हवा एकमात्राः । द्विमात्रा दीर्घाः । अ ३ इ ३ उ ३ इत्याद्यास्त्रिमात्राः छताः । खरकथनाद्व्यञ्जनमर्द्धमाश्रकमिति अर्धमात्रिकयोर्व्यञ्जनयोः ह्रस्वसंज्ञाया अभावात्प्रतक्ष्य इत्यत्र तोऽन्तो न भवति । समुदायैकमात्रत्वे Page #8 -------------------------------------------------------------------------- ________________ ऋ ललू। अनवर्णा नामी ॥११॥६॥ अवणेरहिताः खरा नामिसंज्ञाः स्युः । इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ । सृदन्ताः समानाः ॥११७॥ अकाराद्या लुकारान्ताः स्वराः समानसंज्ञाः स्युः। अ आ इ ई उ ऊ ऋ ए ऐ ओ औ सन्ध्यक्षरम् ॥१८॥ अं अः अनुस्वारविसगौ ॥१॥१९॥ अकारावुच्चारणार्थी । अं इति नासिकयोचार्यः। अः इति कण्ठ्यः । ती क्रमादनुस्खारविसर्गसंज्ञौ स्याताम् । कादिर्व्यञ्जनम् ॥१३१०॥ क आदिर्यस्य स कादिः । कादिर्वर्णो हकारपर्यन्तो व्यञ्जनसंज्ञः स्यात् । क ख ग घ ङ च छ ज श अ। ट ठ ड ढ ण त थ द ध न प फ ब भ म । य र ल व श ष स ह । कस्य आदिः कादिरित्यपि विग्रहः। तेन अनुखारो विसर्गश्च गृहीतः । तावपि व्यञ्जनसंज्ञौ स्याताम् । अपञ्चमान्तस्थो धुट् ॥॥॥११॥ वर्गपञ्चमान्तस्थावर्जः कादिवर्णो धुट्संज्ञा स्यात् । क ख ग घ । च छ ज श। ट ठ ड ढ । त थ द ध । प फ ब भ । श ष स ह । पञ्चको वर्गः ॥॥॥१२॥ कादिषु यो यः पश्चवर्णपरिमाणः प्रसिद्धः स वर्गसंज्ञः स्यात् । क ख ग घ खुः । च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म । आद्यद्वितीयशषसा अघोषाः ॥१११११३॥ घर्गाणामाद्यद्वितीया वर्णास्तथा शषसाश्च अघोषसंज्ञाः स्युः । क ख । च छ । ट ठ । त थ । प फ । श ष स। अन्यो घोषवान् ॥११॥१४॥ अघोषेभ्यः परो गादिवर्णों घोषवत्संज्ञः स्यात् । ग घ ङ । ज झन । ड ढ ण । द ध न । ब भ म य र ल व ह। Page #9 -------------------------------------------------------------------------- ________________ यरलवा अन्तस्थाः ॥१॥१॥१५॥ स्पष्टम् । ताः सानुनासिका निरनुनासिकाश्च वेधा । अं अः क प शषसाः शिट् ॥१२॥१६॥ अनुस्वारो विसर्गो वज्राकृतिगंजकुम्भाकृतिश्च वर्णः शषसाश्च शिट्रसंज्ञाः स्युः । अकारककारपकारा उच्चारणार्थाः । तुल्यस्थानास्यप्रयत्नः स्वः ॥११॥१७॥ यत्र पुगलस्कन्धस्य वर्णभावापत्तिस्तत्स्थानम्-उरकण्ठादि, आस्ये प्रयत्नः आन्तरः संरम्भः । तुल्यौ वर्णान्तरेण सदृशौ स्थानास्यप्रयत्नौ यस्य स वर्णस्तं प्रति स्वसंज्ञः स्यात् । तत्र स्थानानि यथा-अवर्णविसर्गकवर्गहकाराः कण्ठ्याः । सर्वमुखस्थानोऽवर्णः, हविसर्गावुरस्यौ, कवर्गों जिह्वामूल इत्यन्ये । इवर्णचवर्गयशास्तालव्याः । उवर्णपवर्गोपध्मानीया ओष्ठ्याः। ऋवर्णटवरषा मूर्द्धन्याः। लवर्णतवर्गलसा दन्त्याः । ए ऐ (कण्ठ) तालव्यौ । ओ औ ओ(कण्ठोष्ठ्यौ । वो दन्तोष्टयः । जिह्वामूलीयो जिह्वयः। नासिक्योऽनुखारः । ङ अ ण न माः खस्थाननासिकास्थानाः ।। अथास्यप्रयत्नः॥ स्पृष्टं करणं वाणाम् । ईषत्स्पृष्टं करणं यरलवानाम्। ईषद्विवृतं करणं शषसहानाम् । विवृतं करणं स्वराणाम् । तत्र तावत्रयोऽकाराः । उदात्तानुदात्तस्वरितभेदात् । उच्चैरुपलभ्यमान उदात्तः। नीचैरनुदात्तः। समवृत्या खरितः । प्रयोऽपि सानुनासिकनिरनुनासिकभेदात् षोढा । मुखेन नासिकया सहोचार्यमाणः सानुनासिका, तदन्यो निरनुनासिकः । एते षडू भेदा इखस्य । एवं दीर्घप्लुतयोः । इत्यष्टादश भेदा अवर्णस्य परस्परं स्वाः । एवमिवर्णास्तावन्तः खाः। उवर्णाः खाः । ऋवर्णाः स्वाःलवर्णाः खाः । लवर्णस्य दीर्घा न सन्तीति केचित् । प्रयोगादर्शनात् । सन्ध्यक्षराणां हवा न सन्तीति तानि प्रत्येकं द्वादशभेदानि । तत्र एकारास्तालव्या विवृततरा स्वाः।ऐकारास्तालव्या अतिविवृततराः खाः। ओकारा ओष्ट्या विवृततराः खाः। औकारा ओष्ठ्या अतिविवृततराः स्वाः । वाः पञ्च पञ्च परस्परं स्वाः । यलवानामनुनासिकोऽननुनासिकश्च द्वौ भेदी मिथः खौ। रेफशषसहानां स्वतुल्यस्थानास्यप्रयत्नत्वान्न खसंज्ञा । सूत्रे आस्यग्रहणं बाह्यप्रयत्ननिषेधार्थम् । ते हि आसन्नः (७४।१२०) इत्यत्रैवोपयोगिनः । न पुनः स्वसंज्ञायाम् । के पुनस्ते?, विवारसंवारी, श्वासनादौ, घोषवदघोषवत्ता, अल्पप्राणमहाप्राणता, उदात्तोऽनुदात्तः खरितश्चेत्येकादश । तत्र बर्याणां प्रथमद्वितीयाः क - पविसर्गशषसाश्चेत्येतेषां विवारः श्वासोऽघोपश्चेति यायप्रयत्नत्रयम् । वर्गाणां तृतीयतुर्यपञ्चमान्तस्था हकारोऽनुस्खारश्चेत्येषां Page #10 -------------------------------------------------------------------------- ________________ संवारो नादो घोषश्चेति त्रयम् । वाणां प्रथमतृतीयपश्चमा अन्तस्थाश्वाल्पप्राणा इतरे सर्वे महाप्राणाः । एषां बाह्यत्वं वर्णनिष्पत्तिकालादूचे वायुवशेनोत्पद्यमानत्वात् । स्पृष्टतादयस्तु स्थानास्यप्रयत्नव्यापारेण वर्णोत्पत्तिकाल एवं सहकारिण इति तेषामान्तरत्वम् । अत्र केऽपि वर्गेष्वाद्यानां चतुण्णी पञ्चमे परे यमो नाम पूर्वसदृशो वर्णः प्रसिद्ध्यतीत्याहुः। पलिक्नीः चखखतुः अग्निः घ्नन्तीत्यादी क्रमेण कखगघेभ्यः परे तत्सहशा यमाः । तेऽपि विवारादित्रयवन्तः । स्थानग्रहणं किम् ? कचटतपानां तुल्यास्यप्रयत्नानामपि भिन्नस्थानानां खत्वं नास्ति । तेन ती तमित्यत्र धुटो धुटि खे वा (११३२४८) इति पकारस्य तकारे न लोपः। आस्यप्रयत्नग्रहणं किम् ? चवर्गयशानां तुल्यस्थानानामपि भिन्नास्यप्रयत्नानां न स्वत्वम् । तेन अरुकूश्च्योततीत्यत्र धुटो धुटि स्वे वा (११३१४८) इति शकारस्य चकारे न लोपः। तपरो वर्णस्तन्मात्रस्थ ग्राहकः । अतोति रोरु: (शश१९)। वृद्धिरारैदौत् ॥३३॥१॥ आकार आर ऐकार औकारश्च प्रत्येकं वृद्धिसंज्ञाः स्युः । गुणोऽरेदोत् ॥३३॥२॥ अर एत् ओत् एते प्रत्येक गुणसंज्ञाः स्युः। क्रियार्थों धातुः ॥३॥३॥३॥ कृतिः क्रिया प्रवृत्तिापार इति यावत् । पूर्वापरीभूता साध्यमानलक्षणा, सा एवार्थोऽभिधेयं यस्य स शब्दो धातुसंज्ञः स्यात् । न प्रादिरप्रत्ययः ॥३३॥४॥ प्रादिश्चाद्यन्तर्गणः । स धातुर्धातोरवयवो न स्यात् । तं व्युदस्य ततः पर एव धातुर्वेद्यः । अप्रत्ययः-न चेत्ततः परः प्रत्यय: स्यात् । । चादयोऽसत्त्वे ॥॥३१॥ सत्त्वं लिङ्गसंख्यावद् द्रव्यम् , इदंतदित्यादिसर्वनामव्यपदेश्यं, विशेष्यमिति यावत् । ततोऽन्यत्र वर्तमानाश्चादयोऽव्ययसंज्ञाः स्युः। धातोः पूजार्थस्वतिगतार्थाधिपर्यतिक्रमार्था तिवर्जः प्रादिरुपसर्गः प्राक् च ॥३॥११॥ धातोः सम्बन्धी तदर्थद्योती प्रादिरुपसर्गसंज्ञः स्यात्। तस्माच धातोः प्राक प्रयुज्यते, न परेण न व्यवहितः। पूजार्थी स्वती गतार्थावधिपरी अतिक्रमार्थमति च Page #11 -------------------------------------------------------------------------- ________________ वर्जयित्वा । प्रादिर्गतिसंज्ञोऽपि क्रियाप्रयोगे । प्रादयश्चादावन्तर्गणरूपा निपाताः । प्र परा अप सम् अनु अव निस् दुस् एतौ रान्तावपि । वि आङ् नि प्रति परि उप अधि अपि सु उद् अति अभि । नवेत्यव्ययं विभाषायाम् । स्वं रूपं शब्दस्याशब्दसंज्ञायाम् । शब्दस्य स्वं रूपं संज्ञि स्यात् शब्दशास्त्रे या संज्ञा तां विमुच्य । विशेषणमन्तः ॥७|४|११३॥ विशेषणं विशेष्यसमुदायस्यान्तः अवयवः स्यात् । अतः स्यमोत् (१/४/५७) अन्नात इत्युक्तेऽकारान्तसमुदायो ह्यादीयते । विरामः शब्दावसानम् । वर्णानां सन्निधिना कथनं संहितासंज्ञम् । स्वौजसमौशस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुपां त्रयी त्रयी प्रथमादिः ॥ १|१|१८॥ यादीनां प्रत्ययानां त्रयी त्रयी यथासंख्यं प्रथमा-द्वितीया तृतीया - चतुर्थीपञ्चमी-षष्ठी - सप्तमी संज्ञा स्यात् । स्त्यादिर्विभक्तिः ॥ ११॥१९॥ स्यादयस्त्यादयश्च प्रत्ययाः सुपस्यामहिपर्यन्ता विभक्तिसंज्ञाः स्युः । तदन्तं पदम् ॥ १|१/२०॥ स्वाद्यन्तं त्याद्यन्तं च शब्दरूपं पदसंज्ञं स्यात् । खरानन्तरितो व्यञ्जनसमुदायः संयोगः । 'दीर्घा विसर्गानुखारयुक्संयोगपरो गुरुः । असंयोगपरो हखो विसर्गाद्युज्झितो लघुः ॥ १ ॥ -सविशेषणमारव्यातं वाक्यम् ॥ ११॥२६॥ त्याद्यन्तं पदमाख्यातम् । विशेषणैः प्रयुज्यमानैरितरैर्वा सहितं प्रयुज्यमानमन्यद्वाऽऽख्यातं वाक्यसंज्ञं स्यात् । धर्मो वो रक्षतु । धर्मो नो रक्षतु इत्यादि । अप्रयोगीत् ॥ १|१|३७॥ इह शास्त्र उपदिश्यमानो वर्णस्तत्समुदायो वा कार्यार्थमुपाहितो यो लौकिके शब्दप्रयोगे न दृश्यते स एत्यापगच्छतीति इत्संज्ञः स्यात् । प्राप्तस्य वर्णस्य तत्समुदायस्य वाऽदर्शन विधिर्लुलुप्लोपसंज्ञः स्यात् । Page #12 -------------------------------------------------------------------------- ________________ अनन्तः पञ्चम्याः प्रत्ययः ॥१॥१॥३८॥ पञ्चम्यर्थाद्विधीयमानः शब्दः प्रत्ययसंज्ञः स्यात् । अन्तशब्दोचारणेन चेन्न विधीयते । इति संज्ञाप्रक्रिया ॥ अथ परिभाषाप्रकरणम् । ब्रामीमयस्तमोभेदी, कमलोल्लाससिद्धिदः। श्रीनाभेयश्चिरं जीयान्मूलराजो जिनेश्वरः ॥१॥ नामिनो गुणवृद्धी । गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्र ना. मिन इति पदमुपास्थेयम् । खरस्य ह्रखदीर्घप्लुताः। आसन्नः ॥७।४।१२०॥ इहासन्नानासन्नप्रसङ्गे यथाखं स्थानार्थप्रमाणादिभिरासन्न एव विधिः स्यात् । सप्तम्या पूर्वस्य ॥७४।१०५॥ सप्तम्या निर्दिष्टे यत्कार्यमुच्यते तत्पूर्वस्याऽनन्तरस्य स्थाने स्यात् । पञ्चम्या निर्दिष्टे परस्य ॥७।४।१०४॥ षष्ट्याऽन्त्यस्य ॥७।४।१०६॥ षष्ठीनिर्देशेन यत्कार्यमुच्यते तत्तस्यान्त्यवर्णस्य स्थाने स्यात् । अनेकवर्णः सर्वस्य ॥७।४।१०७॥ अनेकवर्ण आदेशः षष्ठ्या निर्दिष्टेऽपि सर्वस्य स्यात् । प्रत्ययस्य ॥७।४।१०८॥ प्रत्ययस्य स्थाने विधीयमान आदेशः सर्वस्य स्यात् । प्रत्ययः प्रकृत्यादेः ॥७४॥११५॥ यस्माद् यः प्रत्ययो विधीयते सा तस्य प्रकृतिः। प्रत्ययःप्रकृत्यादेः समुदायस्थ विशेषणं स्यात् नोनाधिकस्य । परान्नित्यं, नित्यादन्तरङ्गम्, अन्तरङ्गाचानवकाशं बलीय उत्तरोत्तरतया। असिद्धं बहिरङ्गमन्तरङ्गे । नानिष्टार्थों शास्त्रप्रवृत्तिः। इति परिभाषाविशेषः ॥ Page #13 -------------------------------------------------------------------------- ________________ अथ स्वरसन्धिप्रकरणम् । समानानां तेन दीर्घः ॥ १|२| १ || समानवर्णानां तेन तज्जातीयेन परेण समानेन सहितानां दीर्घः स्यात् । आसन्नः, द्वयोः पूर्वपरयोः स्थाने एको दीर्घः स्यादिति सहार्थः । लोकात्संहिता । व्यञ्जनमखरं परेण संयोज्यमित्यर्थः । वृषभ अग्रे अजितौ इति स्थिते वृषभाजितौ इति जातम् । एवं दधि इदं दधीदम् । मनु उदयः मनूदयः । पितृ ऋषभः पितृषभः । ललकारः ऌकारः । तथ आस्यं तवास्यम् । श्रद्धा आगता श्रद्धाssगतां । मुनि ईशः मुनीशः । श्री इष्टा श्रीष्टा । ॠलति ह्रस्वो वा ॥ १२२ ॥ समानानामृकारे लकारे च परे हस्रो वा स्यात् । महा ऋषिः महऋषिः । कन्या लकारः कन्यऌकारः । पक्षे महर्षिः । कन्यल्कारः । हस्वविधानेन कार्यान्तरं न स्यादिति हस्वस्यापि ह्रस्वः । बाल ऋश्यः । पक्षे बालर्यः । नव ऋषिः । नवर्षिः । कश्चित्तु त्वाभाषपक्षे सन्धिमेव न मनुते । तेन खट्टा ऋश्य इत्यप्याह । ऋस्तयोः ॥ १२॥५॥ कारऋकारयोः स्थाने यथासंख्यं परेण ऋता ऌता च सहितयोकारो द्विमात्र आदेशः स्यात् । ऌ ऋषभः ऋषभः । होतृ लकारः होतृकारः । ऌत ऋलृ ऋऌभ्यां वा ॥ १|२|३|| अत्र पूर्वकारस्य परेण ऋकारेण सह ऋ इत्यादेशोऽपि विकल्पेन स्यात् । स च रेफद्वयात्मकः । ऋकारस्खरयुक्तश्च । एवं द्विमात्रः । द्वाभ्यां रेफाभ्यामेका मात्रा, द्वितीया ऋकारस्येति । एवं पूर्वऌकारस्य परेण लकारेण सह वा लू हत्यादेशोऽपि । द्वौ लकारौ । तयोश्चैका मात्रा, एका लकारखरस्य इति द्विमात्रिकता ज्ञेया । खरव्यञ्जनसमुदायरूपावेतौ । ऋतो वा तौ च ॥ १२४ ॥ पूर्वऋकारस्यापि परेण ऋता सह ऋ इत्ययं, परेण लता सह ल इत्ययं चादेशो ज्ञेयः । ऋता - पितृषभः पितृषभः पितृऋषभः । लता-होल्लुकार होतृकारः होकार इत्यादि । अवर्णस्येवर्णादिनैदोदरल ॥१२॥६॥ अवर्णस्य स्थाने इवर्ण-वर्ण-ऋवर्ण-लवर्णैः परैः सह यथासंख्यमेत् ओत् अर अल इत्येत आदेशाः स्युः । जिन ईशः जिनेशः । देव इष्टः देवेष्टः । माला Page #14 -------------------------------------------------------------------------- ________________ ८ इज्यः मालेज्यः । स्लात्र उदकं स्नानोदकम् । महाऋद्धिः महर्द्धिः । अत्र हाद (१/३/३१) त्यादिना पक्षे द्वित्वे महर्द्धिः । घुटो धुटि स्वे वा ॥ १|३|४८ ॥ व्यञ्जनात्परस्य धुटः स्वे धुटि परे लुग्वा स्यात् । एवं द्वित्वाभावे एकदम् एकधम् । द्वित्वे लोपे च तथैव । द्वित्वे द्विदम् एकधम् । एकदेपि लोपे केवलैकधमिति त्रैरूप्यं ज्ञेयम् । महर्द्धिः, महर्द्धिः, महर्षिः । तवऌकारः तवल्कारः । अत्रवर्गस्यान्तस्थातः ॥ १|३|३३ ॥ अन्तस्थातः परस्य नकारवर्जितस्य वर्गस्यानु द्वे रूपे वा स्याताम् । तचल्क्कारः । ऋणे प्रदशार्णवसनकम्बलवत्सरवत्सत रस्यार् ॥ १|२|७॥ प्रादीनां सप्तानामवर्णस्य ऋणे परे परेण ऋता सहाss स्यात् । प्र ऋणं प्रार्णम् । दश ऋणः दशार्णो देशः । ऋण ऋणम् ऋणार्णम् । वसनऋणं वसनार्णम् । एवं कम्बलार्णम् । वत्सरार्णम् । वत्सतरार्णम् । पक्षे ऋलति हखो वा (१२/२) । प्र ऋण, दश ऋणमित्यादि । ऋते तृतीयासमासे ॥ १२॥८॥ ऋतशब्दे परे ऽवर्णस्य स्थाने ऋता सहाऽऽ स्यात् । तौ चेन्निमित्तनिमित्तिनावेकन तृतीयासमासे भवतः । शीतेन ऋतः शीतार्तः । दुःखेन ऋतः दुःखार्तः । तृतीयेति किम् ? परमतः । ऋतेन कृतः ऋतकृतः परमश्चासौ ऋतकृतश्च परमर्तकृतः । अत्र निमित्तनिमित्तिनावेकत्र तृतीयासमासे न स्तस्तेन न भवति । ऋत्यारुपसर्गस्य ॥ १॥२॥९॥ उपसर्गस्थावर्णस्य स्थाने ऋकारादौ धातौ परे ऋकारेण सहार स्यात् । सवपवादः । प्र ऋच्छति प्राच्छति । परा ऋप्नोति पराप्नोति । अत्र ऋलति हखो वा ( १/२/२) इति न हखः । नाम्नि वा ॥ १|२|१०॥ उपसर्गस्थावर्णस्य ऋकारादौ नामावयवे धातौ परे परेण ऋकारेण सहार वा स्यात् । प्र ऋषभीयति इति स्थिते प्रार्षभीयति, प्रर्षभीयति । ऋकारेणापि । उप ऋकारयति उपार्कारयति उपकरीयति । Page #15 -------------------------------------------------------------------------- ________________ त्याल वा ॥ १।२।११ ॥ उपसर्गस्थावर्णस्य ऌकारादौ नामधातौ परे परेण लता सहाल् वा स्यात् । उप कारयति उपाल्कारयति, उपल्कारयति । ऐदौत्सन्ध्यक्षरैः ॥ १९२॥१२ ॥ अवर्णस्य सन्ध्यक्षरैः परैः सह ऐत् औत् इत्यादेशौ यथासन्नं स्याताम् । तय एषा तवैषा । तव ऐन्द्री तवैन्द्री । तव ओकः तवौकः । तव औन्नत्यं तवौन्नत्यम् । ऊटा ॥ १।२।१३ ॥ अवर्णस्योदा सहकारः स्यात्, आसन्नः । धा अग्रे ऊतः धौतः । लावयति पावयतीति किपि णिलोपे अनुनासिके च्छ्रुः शूद् || ४|१|१०८ ॥ इत्यूटि लौः पौ प्रस्यैषैष्योढोढ्यूहे खरेण ॥ १।२।१४ ॥ प्रशन्दस्यावर्णस्य एष एष्य ऊढ ऊढि ऊह इत्येतेषु परेण खरेण सह ऐ औ स्याताम् । प्र एषः प्रैषः । प्र एष्यः मैष्यः । प्र ऊढः प्रौढः । प्र ऊढिः प्रौढिः । प्र अहः प्रौहः । अर्थवग्रहणे नानर्थकस्येति प्रोढवानित्यत्रोकार एव । ईषे ईष्ये च प्रेषः प्रेष्यः इत्येकार एव । स्वैरस्वैर्यक्षौहिण्याम् ॥ १।२।१५ ॥ खैर खैरिन अक्षौहिणीत्येतेषु अवर्णस्य परेण खरेण सह ऐत् औत् स्याताम् । स्वस्य ईरः स्वैरः । घञ् । स्व ईशेऽत्रेति स्वैरमास्यताम् । खैरिणी । अक्षौहिणी । अनियोगे लुगेवे ॥ १।२।१६ ॥ नियोगोऽवधारणम् । तदभावोऽनियोगः । तद्विषये एवेत्यव्यये परेऽवर्णस्व लुक् स्यात् । इह एव इहेव । नियोगे तु इहैव तिष्ठ मा गा दूरे । शक अन्धुः शकन्धुः, कुल अटा कुलटा, पतत् अञ्जलिः पतञ्जलिः, सीमन् अन्तः सीमन्तः केशविन्यासे, हल ईषा हलीषा, मनस् ईषा मनीषेत्यादि सर्व पृषोदरादित्वात्सिद्धम् । वौष्ठतौ समासे ॥ १।२।१७ ॥ ओष्ठशब्दे ओतुशब्दे च परेऽवर्णस्य लुग्वा स्यात् तौ चेन्निमित्तनिमित्तिनावे समासे स्तः । बिम्ब ओष्ठी बिम्बोष्ठी । पक्षे विम्बौष्ठी । बिम्बोष्ठः । बिपौष्ठः । स्थूल ओतुः स्थूलोतुः । स्थूलौतुः । समास इति किम् ? हे राजपुत्रौष्ठं पश्य । ओमाङि ॥ १।२।१८ ॥ अवर्णस्य ओमि आङादेशे च लुक्स्यात् । अद्य ओम् अद्योम् | आङि-था चं. प्र. २ Page #16 -------------------------------------------------------------------------- ________________ १० ऊढा ओढा । अद्य ओढा अद्योढा । आङि दीर्घत्वेन सिद्धे लुग्विधानमनर्थकं स्थादिति आङित्याङादेशो गृह्यते । आ इहि एहि, शिव एहि शिवेहि । उपसर्गस्यानिषेधेदोति ॥ १।२।१९ ॥ उपसर्गस्यावर्णस्य इण एध्वर्जिते एकारादौ ओकारादौ च धातौ परे लुक् स्यात् । प्र एलयति मेलयति । प्र ओषति प्रोषति । इणेधवर्जिते किम् ? उप एति उपैति । प्र एधते मैधते । वा नानि ॥ १।२।२० ॥ नामावrव एकारादावोकारादौ च धातौ परे उपसर्गावर्णस्य लुग्वा स्यात् । उप एडकीयति उपेडकीयति । पक्षे उपैडकीयति । प्र ओषधीयते प्रोषधीयते । पक्षे प्रौषधीयते । इवर्णादेरस्व स्वरे यवरलम् ॥ १।२।२१ ॥ वर्णो वर्णॠवर्ण वर्णानामस्खे खरे परे यवरल इत्येते आदेशाः स्युः संहितायां विषये । दधि अत्र इति स्थिते स्थानासन्नत्वादिकारस्य यकारः । अदीर्घाद्विरामैकव्यञ्जने ॥ १।३।३२ ॥ अदीर्घात्स्वरात्परस्य रहखरवर्जितस्य वर्णस्य स्थाने विरामेऽसंयुक्तव्यञ्जने च परेऽनु द्वे रूपे वा स्याताम् । इति धकारस्य द्वित्वम् । स्थानीवाऽवर्णविधौ ॥ ७|४|१०९ ॥ आदेशः स्थानिवत्स्यादवर्णविधौ न चेत्कार्य्यं वर्णाश्रयं स्यात् । एवं चेह कारे स्थानिवद्भावेन स्वरत्वात् धकारस्य द्वित्वं न स्यात्, द्वित्वे खरवर्जनादिति न चिन्त्यम् । वर्णाश्रयत्वेन स्थानिवद्भावनिषेधात् । स्वरस्य परे प्राविधौ ॥ ७|४|११० ॥ परनिमित्तः खरादेशः स्थानिवत्स्यात् व्यवहितेऽव्यवहिते च पूर्वस्य विधी कर्तव्ये | वर्णार्थमिदम् । अनेन यकारस्य स्थानिवद्भावे प्राप्तेऽपि - न सन्धिङीयविद्विदीर्घाऽसद्विधावस्क्लुकि ॥ ७|४|१११ ॥ सन्धिविधी, ङीविधौ, यविधौ, विब्विधौ, द्विशब्दे भावप्रधाननिर्देशाद्वित्वविधी, दीर्घविधौ, संयोगस्यादौ स्कोलुंग ( २२११८८ ) इति सकारककारलुग्वर्जिसद्विधौ, खरस्यादेशः परनिमित्तो न स्थानिवत् स्यात् । इति निषेधः । Page #17 -------------------------------------------------------------------------- ________________ ११ तृतीयस्तृतीयचतुर्थे ॥ १३३४९ ॥ घुट: स्थाने तृतीये चतुर्थे च परे आसन्नस्तृतीयः स्यात् । इति धस्य दः । पदस्य || २|११८९ ॥ पदान्ते वर्तमानस्य संयोगस्य लुगन्तादेशः स्यात् । स च परस्यादिविधौ च पूर्वस्मिन्नसन् द्रष्टव्यः । इति यलोपे प्राप्ते असिद्धं बहिरङ्गमन्तरङ्गे इति धकारस्य परनिमित्तस्य बहिरङ्गस्याऽसिद्धत्वान्न यकारलोपः । ततोऽस्याः ॥ १।३।३४ ॥ ततः अञ्वर्गात्परस्या अस्याः - अन्तस्थायाः स्थाने द्वे वा स्याताम् । तेन धकारे यकारे च द्वित्वविकल्पाचातूरूप्यम् । दध्यन्त्र, दुद्ध्यत्र, दुख्यत्र, दध्य्यs | अत्रेवर्णादेरिति पञ्चमीव्याख्याने दधियत्र । एषु तकारद्वित्वे दश रूपाणि । एवं मुनि अर्थः मुन्यर्थः, मधु इदं मध्विदम्, पितृ अङ्गं पित्रङ्गम्, ऌ आकृतिः लाकृतिः । पुत्रस्यादिनपुत्रादिन्याक्रोशे ॥ १।३।३८ ॥ आदिनशब्दे पुत्रादिन्शब्दे च परे पुत्रशब्दस्य तकारस्याक्रोशविषये द्वे रूपे न स्तः । पुत्रादिनी स्वमसि पापे । पुत्रपुत्रादिनी भव । आक्रोशे किम् ? तत्वकथने द्वित्वं वा स्यादेव । पुत्रादिनी सर्पिणी पुत्रादिनी सर्पिणी । पुत्रहती पुत्रहती । पुत्रजग्धी पुत्रजग्धी । संयुक्त व्यञ्जनेऽपीच्छन्त्येके । इन्द्रः इन्द्रः । चन्द्रः चन्द्रः । सर्वत्र न द्वित्वमित्यन्ये । अर्कः । ब्रह्मा । अदीर्घादिति किम् ? दात्रम् । पात्रम् | अन्वित्यधिकारात् त्वक्कू त्वक्, स्वग्गू, त्वग, इत्यादौ कत्वे गत्वे वा कृते पश्चाद्वित्वम् । हरि अर्यः इति स्थिते यकारे कृते । हदिर्हस्वरस्यानु न वा ॥ १।३।३१ ॥ स्वरात्पराभ्यां रेफहकाराभ्यां परस्य रहखरवर्जितस्य वर्णस्य स्थाने अनु द्वे रूपे वा स्याताम् । हर्य्यर्यः । नहि अस्ति नायस्ति । व्यञ्जनात्पञ्चमान्तस्थायाः सरूपे वा ॥ १।३।४७ ॥ व्यञ्जनात्परस्य पञ्चमस्यान्तस्थायाश्च सरूपे वर्णे परे लुग्वा स्यात् । हर्यर्च्यः । अदितेरयमादित्य्यः स्थालीपाकः आदित्य इति वा । लोपपक्षे द्वित्वाभावपक्षे चैकयकारं रूपं समानमेव । लुक्करणफलं तु आदित्यो देवताऽस्येति विग्रहे अनिदम्यणपवादे च दित्यदित्यादित्ययमपत्युत्तरपदाञ्ञ्य ( ६ १ १५ ) इति ज्ये आदित्य्यम् आदित्यं वा हविः । सरूप इति किम् ? माहात्म्यम् । Page #18 -------------------------------------------------------------------------- ________________ एदैतोऽयाय् ॥ १२॥२३॥ एकारैकारयोः स्थाने स्वरे परेऽय आय इत्येतावादेशौ स्याताम् । यथासंख्यमनुदेशः समानानाम् । ने अनं नयनम् । नै अकः नायकः । निर्विशेषणं स्वरपदम् तेन हरये इत्यादौ खेऽपि स्यात् । ओदौतोऽवाव् ॥१२॥२४॥ - ओदौतोः खरे परेऽवावौ स्याताम् । लो अनं लवनम् । लौ अक लावकः । व्यक्ये ॥ १२॥२५॥ ओदौतोः स्थाने क्यवर्जयकारादौ प्रत्यये परेऽच् आव् च स्यात् । गो यति गव्यति । गो यम् गव्यम् । नौ यति नाव्यति । नौ यम् नाव्यम् । प्रत्ययकथनात् इह न भवति गोयूतिः। क्रोशद्वयसंज्ञायां तु गव्यूतिरिति पृषोदरादित्वात् । क्षय्यजय्यौ शक्तौ ॥४॥३॥९०॥ निपात्यौ क्षि जि इत्येतयोः । क्षेतुं शक्यं क्षय्यम् । जेतुं शक्यं जय्यम् । अन्यत्र क्षेयं पापं, जेयं मनः। कय्यः क्रयार्थे ॥४॥३॥९१॥ क्रव्यं, क्रयाय यद्धद्दे प्रसारितं वस्तु । केयमन्यत्र । ऋतो रस्तद्धिते ॥१२॥२६॥ कत ऋकारस्थ यकारादौ तद्धिते परे रादेशः स्यात् । पितरि साधु पित्र्यम् । स्वरे वा ॥१॥३॥२४॥ अवर्णभोभगोअघोभ्यः परयोः पदान्तस्थयोर्यकारवकारयोः खरे परे लुग्वा स्यात्, स चासन्धिः । पटो इह पटविह पट इह । ते आहुः तयाहुः त आहुः। तस्मै इदं तस्मायिदं तस्मा इदम् । वृक्षौ इह वृक्षाविह वृक्षा इह । इतावतो लुक् ॥ ७॥२॥१४६ ॥ अव्यक्तानुकरणे अनेकखरशब्दे योऽत् तस्येतौ परे लुक् स्यात् । पटत् अग्रे इति पंटिति। न द्वित्वे ॥७२।१४७॥ वीप्सायामनुकरणशब्दस्य द्वित्वेऽदित्यस्य न लुक्स्यात् । Page #19 -------------------------------------------------------------------------- ________________ १३ धुटस्तृतीयः॥२॥१७६ ॥ पदान्ते धुटां तृतीयः स्यात् । पटत्पटदिति । तो वा ॥७२॥१४८॥ द्वित्वेऽप्यन्त्र अदित्यवयवेऽकारं त्यक्त्वा केवलस्य तकारस्य वा लुक स्यात् । पात्पटेति, पटपटदिति वा । एदोतः पदान्तेऽस्य लुक् ॥१॥२॥२७॥ पदान्ते स्थितादेकारादोकाराच परस्याकारस्य लुक् स्यात् । ते अन तेऽत्र । पटो अत्र पटोऽत्र। गोर्नाम्यवोऽक्षे॥१॥२॥२८॥ गोरोकारस्य पदान्ते वर्तमानस्य अक्षे परे नानि गम्ये अव इत्ययमकारान्त आदेशः स्यात् । गो अक्षः गवाक्षा, वातायनः । अन्यत्र गो अक्षाणि गोऽक्षाणि । इन्द्रे ॥१॥२॥३०॥ गोरोतोऽवादेश इन्द्रे परे । गो इन्द्रः गवेन्द्रः। स्वरे वाऽनक्षे ॥१२२९॥ गोरोकारस्य पदान्ते अव इत्ययमादेशो वा स्यात् अनक्षे खरे । गो ईशः गवेशः। गवीशः। गो अग्रं गवाग्रम् । वात्यसन्धिः ॥१॥२॥३१॥ ___ गोरोकारस्य पदान्ते वर्तमानस्याऽकारे परेऽसन्धिर्वा स्यात् । गो अग्रम् । गोऽग्रम् ॥ इति श्रीचन्द्रप्रभायां प्रक्रियायां खरसन्धिः । अथाऽसन्धिप्रकरणम् । सर्वदा विजयानन्दी महानेकपलक्षणः । श्रीहैमद्युतिमाञ्जीयादजितो जितशात्रवः ॥१॥ प्लुतोऽनितौ ॥ १२॥३२॥ इतिशब्दवर्जिते खरे प्लुतोऽसन्धिः स्यात् । सन्धिकार्यभार न स्यादित्यर्थः । एहि देवदत्त ३ अत्र तव कार्यम् । जिनदत्त ३ इदमानय । अनिताविति किम्? मुश्लोक ३ इति सुश्लोकेति । Page #20 -------------------------------------------------------------------------- ________________ ह्रस्वोऽपदे वा ॥१२२२॥ इवर्णादीनामखे स्वरे परे इस्खो वा स्यात्, अपदे न चेत्ती निमित्तनिमित्तिनावेकत्र पदे भवतः । नदी एषा नदि एषा । दधि अत्र दधि अत्र । इह हखस्यापि इखः कार्यान्तरनिवृत्त्यर्थम् । चक्री अत्र चक्रि अत्र । पक्षे नयेषा, ध्यत्र, चयन । अपद इति किम् ? नद्यः । नद्यर्थः, वाप्यश्वः, इत्यादावन्तर्वर्तिविभक्त्यपेक्षया पदभेदेऽपि समासे सत्यैकपद्यम् । अस्त्रीशूद्रे प्रत्यभिवादे भोगोत्रनाम्नो वा ॥७॥४॥१०१॥ ___ यदभिवाद्यमानो गुरुः कुशलानुयोगेनाऽऽशिषा वा युक्तं वाक्यं प्रयुङ्क्ते स प्रत्यभिवादस्तस्मिन्नस्त्रीशूद्रविषये वर्तमानस्य वाक्यस्य खरेष्वन्त्यः खरो भोसूशब्दस्य गोत्रस्य नाम्नो वाऽऽमभ्यस्य सम्बन्धी प्लुतो वा स्यात् । अभिवादये देवदत्तोऽहं त्वामिति शिष्येणोक्ते गुरुः प्रत्याह, आयुष्मानेधि भोः ३, आयुष्मानेधि भो वा । आयुष्मानेधि देवदत्त ३, आयुष्मानेधि देवदत्तेति वा । गोत्रेऽपि-- अभिवादये गाय॑गोत्रोऽहमित्युक्ते, गुरु: भोः कुशल्यसि गार्य ३, गाग्र्येति वा प्राह । राजन्यविशोरपि गोत्रत्वमस्त्येव । अभिवादयेऽहमिन्द्रवर्मा इत्युक्ते भी आयुष्मानेधीन्द्रवर्म इन् । पक्षे आयुष्मानेधीन्द्रवर्मन् । आयुष्मानेधीन्द्रपालित ३, आयुष्मानेधीन्द्रपालितेति वा । स्त्रीशूद्रवर्जनं किम् ? अभिवादये गाय॑हमित्युक्ते भो आयुष्मती भव गार्गि। अभिवादये तुषजकोऽहमित्युक्ते भो आयुष्मानसि तुषजक । नात्र प्लुतः। शुद्रप्रत्यभिवादात् । नाम्नि गोत्रे वाsनुप्रयुज्यमाने एव प्लुतो नान्यत्रेति केचित् । तन्मते आयुष्मानेधीत्यत्र न लुतः । नाम्नो गोत्रस्य वाऽप्रयोगात्। हेहैष्वेषामेव ॥ ७।४।१०० ॥ दूरादामध्यस्य सम्बन्धिनोहेहायोर्वाक्ये यत्रतत्रस्थयोरन्त्यखरः प्लुतो वा स्यात् । हे ३ देव । दैव है ३॥ दूरादामन्यस्य गुरुवैकोऽनन्योऽपि लनृत् ॥७॥४॥९९॥ यत्र सहजप्रयत्नात् विशेषेण प्रयत्नः स्यात्तरम् । वाक्यस्य खरेष्वन्त्यः स्वरो दूरादामन्यपदस्य सम्बन्धी गुरुर्वाऽनन्त्योऽपि ऋकारवर्जितः स्वरस्तथा लकारश्चैको दूरादामन्यस्य सम्बन्धी स लुतो वा स्यात् । आगच्छ भो दे ३ वदत्त, देवद ३त्त, देवदत्त ३ इत्थं कुरु वा सक्तून पिव । दूरादिति किम् ? शृणु देवदत्त । अन्न न दूरस्थस्थामन्त्रणम् । आमच्यस्येति किम् ? आगच्छतु देवदत्तः । आमच्यविशेषणे न प्लुतः । आगच्छ भो कपिलक माणवक । अन्न विशेषणे माणवक Page #21 -------------------------------------------------------------------------- ________________ शब्दे न प्लुतः। गुरुरिति किम् ? अनन्त्यस्य लघोमी भूत् । एक इति किम् ? एकशब्दे योगपद्येन प्लुतद्वयं न स्यात् । अनन्त्योऽपीति किम् ? अन्त्यस्यैव मा भूत् । लकारग्रहणमदिति प्रतिषेधनिवृत्त्यर्थम् । अथ ऋकारस्य प्रतिषेधे लकारस्य कः प्रसङ्गः? उच्यते, इदमेव ज्ञापकमृवर्णग्रहणे लवर्णस्यापि ग्रहः स्यात् । तेनाचीलपदित्यादौ वर्णकार्य लवणस्यापि सिद्धम् । अदिति किम् ? कृष्णमि ३ त्र यद्वा कृष्णमित्र ३ । अत्र कृ इत्यस्य न प्लुतः। इ३ वा ॥१२॥३३॥ १३ इति प्लुतः स्वरे परे वाऽसन्धिः स्यात् । इतौ प्लुतो न प्राप्तः अन्यत्र प्राप्त इत्युभयत्र विकल्पः । लुनीहि ३ इति लुनीहीति। चिनुहि ३ इदम् । चिनुहीदम् । हदूदेविवचनम् ॥ १॥२॥३४॥ ईत ऊत् एत् इत्येवमन्तं द्विवचनं स्वरे परेऽसन्धिः स्यात् । मुनी इह । भानू एतौ । माले इमे । पचेते इति । एषां प्लुतानामितौ परेऽप्यसन्धिः । अग्नी ३ इति वायू ३ इति । तव अग्रे ई कामौ इत्यत्र पूर्वेण सन्धिः स्यादेव । परकार्य एवासन्धिः। तवे आसाते। अदो मुमी ॥१२॥३५॥ अदसूसम्बन्धिनौ मुमी इत्येतावसन्धी स्यातां स्वरे परे। अमुमुईचः । अमी अश्वा: । असिति किम् ? अम्यत्र रोगिवाचकोऽयम् । चादिः स्वरोऽनाङ्॥१२॥३६॥ __आवर्जश्चादिरच्ययः स्वरः स्वरे परेऽसन्धिः स्यात् । अ अपेहि । आ एवं मन्यसे । आ एवं नु तत् । इ इन्द्रं पश्य । अनाङिति किम् ? आ ईषदुष्णम् ओष्णम् । आ इहि ! एहि आ उदकान्तादोदकान्तात् । आ आय्र्येभ्य आऽऽय्येभ्यो यशो गतं गौतमस्थ । 'इषदर्थे क्रियायोगे, मर्यादाभिविधौ च यः। एतमातं डित विद्याद्वाक्यस्मरणयोरङित् । ओदन्तः ॥ १२॥३७॥ __ ओकारान्तश्चादिः खरेऽसन्धिः स्यात् । अहो अत्र । मिथो अत्र मिथोऽत्र । नायं चादिः। सौनवेतौ ॥ १२॥३८॥ सिनिमित्तक ओदन्त इतौ परेऽसन्धिर्वा स्यात् । पटो इति । पटविति। पट इति। Page #22 -------------------------------------------------------------------------- ________________ १६ ऊँचोञ् ॥ ११२१३९ ॥ उशब्दचादिरितौ परे वाsसन्धिः स्यात् । असन्धिपक्षे उन ॐ इत्येवंरूपो दीर्घाऽनुनासिको वा स्यात् । उ इति ऊँ इति विति । एवं वैरूप्यं सिद्धम् । अञवर्गात् खरे वोऽसन् ॥ १।२४० ॥ त्रकारवर्जितवर्गेभ्यः पर उन् खरे परे वो वा स्यात् स चासन्- अभूतवत् । किमु उक्तं किम्बुक्तम् । वस्याऽसत्त्वान्नानुखारः । अ इ उ वर्णस्यान्तेऽनुनासिकोऽनीदादेः ॥ १२॥४१ ॥ अवर्णस्येवर्णस्योवर्णस्य चान्ते विरामे वर्तमानस्यानुनासिक आदेशो वा स्यात्, अनीदादे:- नचेदयमीदृदेद्विवचन (१२/३४) मित्यादिसूत्रसम्बन्धी स्यात् । सामँ साम । दीिँ दधि । मधु मधु । दीिँ अत्र दधि अत्र । वृक्षेण अत्र, वृक्षेण अत्र । विरामत्वान्न सन्धिः । अनीदादेरिति किम् ? अनी । वायू । अम् । अमी । किमु । विष्णोः सम्बोधने अँ इति । पाटलिपुत्रादाँ इति । न सन्धिः || १३|५२ ।। उस्को वक्ष्यमाणश्च सन्धिर्विरामे न भवति । दधि अत्र । ते आहुः । तत् लुनाति । संहितायां तु सन्धिरेव ॥ इति प्रकृतिभावः । अथ व्यञ्जनसन्धिः । सेनाङ्गजः श्रियं पुष्णन् मुष्णन्नुष्णांशुवत्तमः । शम्भवः सिद्धये मेsस्तु श्रीहेमरुचिभाखरः ॥ १ ॥ तवर्गस्य श्रवष्टवर्गाभ्यां योगे चटवर्गों ॥ १|३|६० ॥ Refer स्थाने शकारेण चवर्गेण वा योगे चवर्गः तथा षकारेण टवर्गेण वा योगे यथासंख्यं टवर्गः स्यात् । तद् अग्रे शेते, दस्य जत्वे, तस्य वक्ष्यमाणे प्रथ मत्वे तच् शेते । भवाञ् शेते । तद् चरति तञ्चरति । तद् जयति तज्जयति । पूर्ववर्गयोगे याच ना याच्ञा । यज् नः यज्ञः । पूर्वशकारे प्रतिषेधो वक्ष्यते । पूर्वषकारेण पेष ता पेष्टा । पूषू नः पूष्णः । तद् टीकते, दस्य डत्वे, तस्यापि दत्वे, तीकते । पूर्वेण टवर्गेण ईड् ते ईहे । अत्र तज्जयतीत्यादौ तवर्गस्य चवर्गे कृते चजः कगम् (२२११८६ ) इति न स्यात् । असिद्धं बहिरङ्गमन्तरङ्गे इति । सस्य शौ || १३|६१ ॥ सकारस्य स्थाने शकारचवर्गयोगे शकारः स्यात्, चकारः स्यात् । वृस् अग्रे चति वृश्चति । मस् जति मज्जति । षकारेण सर्पिस् अग्रे तथा षकारटवर्गयोगे Page #23 -------------------------------------------------------------------------- ________________ सु इति स्थिते सो रुः (२।१।७२) इति सस्य रुः। तस्य रेफस्य शषसे शषसं वा (१९३६) इति सत्वे नाम्यन्तस्थे (२३३१५) त्यनेन सुपः षत्वे ततोऽनेन पूर्वसस्य षत्वम् । सर्पिष्षु । टवर्गेण पापक्षि । बम्भषि । न शात् ॥१॥३॥६२॥ शकारात्परस्य तवर्गस्य चवर्गो न स्यात् । अनाति । विश्नः।। पदान्तादृवर्गादनानगरीनवतेः॥१॥३॥६३॥ पदान्ते वर्तमानादृवर्गात्परस्य नाम्नगरीनवतिवर्जितस्य तवर्गस्य सकारस्य च यदुक्तं तन्न स्यात् । किमुक्तम् ? तवर्गस्य टवर्गः, सकारस्य षकारः। षड् नयनम्, मधुलिट् तरति । षट् सन्तः । पदान्तारिकम् ? ईहे । अनानगरीनवतेरिति किम् ? षण्णाम् । षण्णगरी । षण्णवतिः । षि तवर्गस्य ॥१॥३॥६४॥ पदान्ते वर्तमानस्य तवर्गस्य षकारे परे टवर्गो न स्यात् । तत् षोढा । भवान् षष्ठः। धुटस्तृतीयः ॥२॥११७६॥ धुटां पदान्ते वर्तमानानां तृतीयः स्यात् । बाक ईशः वागीशः । चित् रूप: चिद्रूपः। तृतीयस्य पञ्चमे ॥१॥३॥१॥ वर्गतृतीयस्य पदान्ते वर्तमानस्य पञ्चमे परे स्थान्यासन्नोऽनुनासिको वा स्यात् । ङ अ ण न मा अनुनासिकाः । वेति पदान्ते इति अनुनासिक इति चानुवर्तते । एवमन्यत्रापि सापेक्षं पदं सूत्रान्तरादनुवर्तनीयम् । वाग मनः वाङ्मनः। तद् नेत्रं तन्नेत्रम् ।। प्रत्यये च ॥१॥३॥२॥ पदान्ते वर्तमानस्य तृतीयस्य पञ्चमांदी प्रत्यये नित्यमनुनासिकः स्यात । वाग मयम् वाङ्मयम् । षण्णाम् । ककुद्मन्त इत्यत्र यवादिगणे दस्य निपातः। लि लौ ॥१॥३॥६५॥ पदान्ते तवर्गस्य लकारे परे आसन्नतया लकारौ स्याताम् । निरनुनासिकस्य स्थाने निरनुनासिकः । सानुनासिकस्य स्थाने सानुनासिकः। तद् लुनाति तल्लुनाति । भवान् लिखति भवॉल्लिखति। च. प्र.३ Page #24 -------------------------------------------------------------------------- ________________ उदः स्थास्तम्भः सः ॥१३॥४४॥ उदः परयोः स्थास्तम्भ इत्येतयोः सकारस्य लुक् स्यात् । उत्थानम् । उत्तम्भनम् । उत् ऊध्र्व स्थानमस्य तत्रोत्स्थान एव । नात्र सलुक् । उदो धातुविशेषणात् । उत्स्कन्दतीति उत्कन्दो रोगविशेषः । तत्र पृषोदरादित्वात् सिद्धः सलुक॥ ततो हश्चतुर्थः ॥१३॥३॥ ततस्तृतीयात्पदान्ते वर्तमानात्परस्य हकारस्य पूर्वसवर्णश्चतुर्थी वा स्यात् । वाग हीनः । वाग्धीनः । अज हलौ अज्झलौ । तद् हितम् तद्धितम् । प्रथमादधुटि शश्छः ॥१॥३॥४॥ पदान्ते वर्तमानात्प्रथमात्परस्य शकारस्याधुटि परे छो वा स्यात् । वाक् शूरः वाक्छूरः। तद् श्लोकेन, दस्य चवर्गत्वेन जकारे कृते अघोषे प्रथमोऽशिटः ॥१॥३॥५०॥ शिवर्जितस्य धुटः स्थानेऽघोषे परे प्रथमः स्यात् । तच्श्लोकेन । प्रथमादिति किम् ? प्राङ् शूरः । अधुटीति किम् ? वाक् श्चयोतति । तौ मुमो व्यञ्जने स्वौ ॥१३॥१४॥ मोऽनुस्वारः पदान्ते व्यञ्जने परे । त्वम् पचसि त्वं पचसि । त्वम् तरसि । त्वं तरसि । पक्षे मकारस्यानुनासिकोऽपि परस्य स्वः । त्वम्पचसि त्वन्तरसि । नकारस्य लाक्षणिकत्वात् नोऽप्रशान इत्यादिना न सकारः। पदान्ते किम् ? गम्यते । मु इत्यागमस्यापदान्तेऽनुस्वारः स्यादनुनासिको वा । चम् क्रम्यते चंक्रम्यते पक्षे चक्रम्यते । एवं मकारस्यानुस्वारे संयन्ता। अनुनासिके सय्यन्ता । त्वं लोकः त्वल्लोकः । कं वः कव्वः। शिड्हेऽनुस्वारः ॥१॥३॥४०॥ अपदान्ते म्नां मकारनकाराणां स्थाने शिटि हे च परेऽनुस्वारोऽनु स्यात् । यशान सि यशांसि । नामिति बहुवचनाद बृंहणमित्यत्र णत्वं दंश इत्यादी अत्वं च बाधित्वाऽनेनानुखार एव स्यात् । शिड्रहे इति किम् ? मन्यते। अनु इत्येव । पिण्डि शिण्ढि इत्यादी पिशिषोहों तस्य धित्वे षस्य डत्वे च शिडभावात् नप्रत्ययस्य नकारस्यानुस्वारो न स्यात् । म्नां धुर्गेऽन्त्योऽपदान्ते ॥१॥३॥३९॥ अन्विति वर्तते । अपदान्ते म्नां मकारनकाराणां धुट्संज्ञके वर्गे परे तस्यैव Page #25 -------------------------------------------------------------------------- ________________ खोऽन्त्योऽनु स्यात् । गम् अग्रे ता गन्ता। शाम् तः शान्तः। शन् किता शङ्किता। अन् चिता अञ्चिता । नामिति बहुवचनात्कुर्वन्ति कृषन्तीत्यादौ नकारस्य णत्वं बाधित्वाऽनेन पुनर्नकाररूपो वर्गान्त्य एव। क्रान्त्वा भ्रान्त्वेत्यत्र नकारे कृते णत्वबाधाय पुनर्नकारः । पर्जन्यवल्लक्षणप्रवृत्तेः । केचित्त्वपदान्ते नामनुस्वारमिच्छन्ति लाघवात् । सम्राट् ॥१॥३॥१६॥ निपातोऽयम् । मनयवलपरे हे ॥१३॥१५॥ ___ पदान्ते मकारस्थानेऽनुस्खारानुनासिकौ वा स्याताम् , मनयवलाः परे यस्मादीदृशे हकारे परे । किम् मलयति किंमलयति किम् मलयति । किम् हुते किं हुते किन्हुते । किम् यः किं ह्यः कियँ ह्यः। किम् हलयति किं ह्रलयति कि हलयति । किम् हादयति किं लादयति किलूँ ह्लादयति। ड्रणोः कटावन्तौ शिटि न वा ॥१॥३॥१७॥ पदान्ते उकारणकारयोः शिटि परे यथासंख्यं कट इत्येतावन्तौ वा स्याताम् । प्राडू शेते प्राशेते प्राङ्क्छेते । पक्षे यथास्थितम् । सुगण शेते। सुगण्ट् शेते सुगण्ट् छेते । पक्षे यथास्थितम् । शिट्यायस्य द्वितीयो वा ॥१॥३३५९॥ स्पष्टम् । प्राडू अग्रे षष्टः कान्ते प्राक् षष्ठः प्राडू षष्ठः। सुगण्ट्षष्ठः सुगण्ठूषष्ठः । सम्राट्सु सम्राठ्सु। इनः सः त्सोऽश्वः ॥१॥३॥१८॥ पदान्ते डकारान्नकाराच्च परस्य सकारस्य तकारादिः सकारादेशो वा स्यात्। अश्च:-श्चावयवश्चेत्सकारो न स्यात् । षड् सीदन्ति षड्त्सीदन्ति । डकारनिर्देशाहत्वं न स्यात् । केचिदृत्वमप्याहुः । षट्त्सीदन्ति । भवान्साधुः भवान्त्साधुः। अश्व इति किम् ? षट्थ्योतन्ति । श्युतेः सकारोपदेशाच्छकारस्य सकारोपदिष्टं कार्य विज्ञायते । तेन मधु थ्योततीति कि । मधुश्श्युतमाचष्टे इति णावन्त्यखरादिलोपे, पुनः विपि णिलोपे प्रथमायां सौ तल्लुकि च यलोपे संयोगस्यादौ स्कोलगिति शलोपे चस्य कत्वे मधुगिति सिद्धम् । Page #26 -------------------------------------------------------------------------- ________________ नः शि ञ्च् ॥१३॥१९॥ पदान्ते नकारस्य शे परे ५ इत्ययमादेशो वा स्यादश्वः। भवान् अग्रे शूर:, भवाञ्च् शूरः। प्रथमाधुटी (१९२४) ति छत्वे भवाञ्छूरः । धुटो धुटीति चलोपे भवाश् छुरः। पक्षे भवाञ् शूर इति। अचशा अचछा अच्छौजशौ रूपचतुष्टयम् । आदेशच्छत्वलोपानां विकल्पकरणादिह ॥१॥ आदेशबलान चकारस्य कत्वम् । ह्रवान् पनो द्वे ॥१३॥२७॥ इखात्परेषां ङणनानां पदान्ते खरे परे द्वे रूपे स्याताम् । क्रुङ् आस्ते क्रु-डास्ते । सुगण् इह सुगपिणह । पचन आस्ते पचन्नास्ते । कुर्वन् आस्ते कुर्वनास्ते । बहिरङ्गस्य द्वित्वस्यासिद्धत्वाण्णत्वं न । उणादय इत्यादौ खरूपनिर्देशादनत इत्यादौ तु अविधानबलान्न द्वित्वम् । स्सटि समः ॥१॥३॥१२॥ समित्येतस्य स्सटि परे सकारोऽन्तादेशः स्यात् । अनुस्वारानुनासिकौ च पूर्वस्य । सँस्स्कर्ता । संस्स्कर्ता । लुक् ॥१३॥१३॥ समित्येतस्य स्सटि परे लुक् स्यात् । पृथग्योगान्नानुस्खारानुनासिकौ । सस्कर्ता । मतान्तरे तु तावपि स्याताम् । ततो द्विसकारं रूपद्वयम् । एकसकारमपि रूपद्वयम् । तत्रादीर्घाद्विरामैके (२२३२३२) त्यादिना सकारद्वित्वे त्रिसकारक रूपद्वयम्। संयुक्तव्यञ्जनेऽपीच्छन्तीति मताश्रयणात् । औत् अन्तो यस्मिन् स औदन्तः, औकारसामीप्यवान् इति व्युत्पत्याऽनुवारस्यापि वरत्वात् । तत एकदित्रिसकारवतां त्रयाणां सानुनासिकानां रूपाणां शिट: प्रथमद्वितीयस्ये(१२३३५)ति कद्वित्वे षडू रूपाणि । एवं सानुस्खाराणामपि षट् । कस्यादिः कादि. रितिव्याख्यानेऽनुस्वारस्य व्यञ्जनत्वेऽदीर्धादि (१२३२)ति द्वित्वे द्वादश रूपाणि । एवमष्टादशानां रूपाणां तकारद्वित्वे बचनान्तरेण पुनर्द्वित्वे एकतं द्वितं त्रितमिति रूपाणि चतुष्पञ्चाशत् । अ इ उ वर्णस्यान्ते (११२।४१) इत्यादिनाऽनुनासिकेऽष्टशतरूपाणि । पुमोऽशिट्यघोषेऽख्यागि रः ॥१॥३॥९॥ पुमित्येतस्य रोऽन्तादेशः स्यात् शिख्यावर्जितेऽधुट्परेऽघोषे परे, अनुखारानुनासिकौ च पूर्वस्य । Page #27 -------------------------------------------------------------------------- ________________ २१ पुंसः ||२|३|३|| पुंसशन्दसम्बन्धिनो रेफस्य कखपफेषु सः स्यात् । पुम् कोकिलः पुंस्कोकिलः पुंस्कोकिलः । पुम् पुत्रः पुंस्पुत्रः पुंस्पुत्रः । अशिदिति किम् ? पुंशिरः । अघोष इति किम् ? पुंदासः । अधुद्रपरे इति किम् ? पुंक्षीरम् । अख्यागीति किम् ! पुङ्ख्यानम् । नोऽप्रशानोऽनुस्वारानुनासिकौ च पूर्वस्याधुट् परे ॥ १|३|८ ॥ पदान्ते नकारस्य प्रशान्वर्जितस्याऽधुट् परेषु चटतेषु छठथेषु वा परेषु यथासंख्यं श ष स इत्येते आदेशाः स्युः । अनुखारानुनासिकौ च पूर्वस्य - अनुस्वार आगमोऽनुनासिकश्चादेशः पूर्वस्य क्रमेण स्याताम् । भवान् चरति भवांश्चरति भवाँश्चरति । भवान् टीकते भवांष्टीकते भवाँष्टीकते । भवान् तरति भवांस्तरति भवाँस्तरति । अप्रशानिति किम् ? प्रशान् चरति । अधुद्रपरे इति किम् ? भवान्त्सरुकः खड्गमुष्टिः । नॄनः पेषु वा ॥ १|३|१०॥ नृनः पकारे रोऽन्तादेशो वा स्यात् । अनुखारानुनासिकौ च पूर्वस्य । रः कखपफयोः क पौ ॥ १३५ ॥ पदान्ते रेफस्य करने पफे च परे यथासंख्यं क ८ पावादेशौ वा स्याताम् । नुं पाहि । नूँ > पाहि । नृः पाहि नृः पाहि नृन्पाहि । पेष्वित्यत्र बहुवचनं व्यास्यर्थं तेनाधुपर इति निवृत्तम् । तेन नूंः प्सातीत्याद्यपि भवति । द्विः कानः कानि सः ॥ १३ ॥ ११ ॥ कानः शसन्तस्य द्विरुक्तस्य कानि परे सः स्यात्, तत्पक्षेऽनुखारानुनासिको च पूर्वस्य । काँस्कान् कांस्कान् । द्विरिति किम् ? कान् कान् पश्यति । अत्रैकः किं प्रश्नेऽन्यस्तु क्षेपे । रस्याधिकारेणैव सिद्धे सकारकरणं रुत्वबाधनार्थम् । भ्रातुष्पुत्रकस्कादयः || २|३|१४|| एते शब्दा रेफस्थाने यथासंख्यं कृतपत्वसत्त्वाः साधवः स्युः । भ्रातुष्पुत्रः । सर्पिष्कुण्डिका । धनुष्कपालम् । कस्कः । कौतस्कुतः । भास्करः इत्यादयः । आकृतिगणोऽयम् । Page #28 -------------------------------------------------------------------------- ________________ २२ स्वरेभ्यः ||१|३|३० ॥ स्वरात्परस्य छस्य पदान्तेऽपदान्ते च द्वे रूपे स्तः । इच्छति । हीच्छति । तव च्छत्रम् । अनाङमाङो दीर्घाद्वा छः ||१|३|२८ ॥ आङ्माङ्वर्जितपदसम्बन्धिनो दीर्घात्परस्य पदान्ते छस्य द्वे रूपे वा स्याताम् । कन्याच्छन्नम् कन्याछत्रम् | अनाङ्गमाङिति किम् ? माच्छिंदत् । आच्छाया । लुताद्वा ॥ १|३|२९ ॥ पदान्ते वर्तमानाद्दीर्घस्थानात्लुतात्परस्य छकारस्य द्वे रूपे वा स्याताम् । आगच्छ भो इन्द्रभूते ३ च्छत्रमानय । आगच्छ भो इन्द्रभूते ३ छत्रमानय । दीर्घादित्येव । आगच्छ भो देवदत्त ३ छत्रमानय । चटते सद्वितीये ॥१३७॥ पदान्तरेफस्य चटतेषु सद्वितीयेषु परेषु यथासंख्यं श ष स इत्येते आदेशाः स्युः । कर अग्रे चरति कश्चरति । कर छादयति कश्छादयति । करू टीकते कष्टीकते । कर् ठः कष्ठः । कर् तरति कस्तरति । कर थुडति कस्थुडति । शिट्यघोषात् ॥ १|३|५५ ॥ अघोषात्परे शिटि पदान्ते रेफस्य विसर्ग एव नियमात्स्यात् । तेन सस्वनेकपा' न स्युः । कऱ त्सरुः कः त्सरुः । वासः क्षौमम् । सर्पिः प्सातम् । व्यत्यये लुग्वा ||१|३|५६॥ शिटः परोऽघोष इति व्यत्ययः । तस्मिन् सति पदान्ते वर्तमानस्य रेफस्य लुग्वा स्यात् । कर ष्ठीवति कष्ठीवति कः ष्ठीवति । शषसे शषसं वा ॥ १|३|६ ॥ पदान्ते रेफस्य शषसेषु परेषु शषसा वा स्युः । कर शेते कश्शेते । कर षष्ठः कष्षष्टः । कर् साधुः कस्साधुः । पक्षे रः पदान्ते विसर्गस्तयोः ॥ १|३|५३ ॥ पदान्ते रेफस्य विसर्गः स्यात् । तयोः - विरामाघोषयोः परयोः । कः शेते । कः षष्ठः । कः साधुः । Page #29 -------------------------------------------------------------------------- ________________ २३ रः कखपफयोः क पौ ॥ १३५ ॥ स्पष्टम् । कर् करोति ककरोति । कर खनति कखनति । कर् पचति क) (पचति । कर् फलति क) (फलति । पक्षे विसर्गः । कः करोति । कः खनति । कः पचति । कः फलति । प्रत्यये || २|३|६|| अनव्ययस्य यो रेफस्तस्य प्रत्ययविषयेषु कखपफेषु सः स्यात् । पयस्पाशम् । पयस्कल्पम् । पयस्कम् । अनव्ययस्येति किम् ? प्रातः कल्पम् | प्रातःकल्पम् । पाशादयस्तद्धिताः । रोः काम्ये || २|३|७॥ अनव्ययस्य रेफस्य रोरेव काम्यप्रत्यये परे सः स्यात् । पयस्काम्यति । रोरिति किम् ? गीः काम्यति । अहः काम्यति । नामिनस्तयोः षः ॥ २३॥८॥ 'प्रत्यये' 'रोः काम्ये' इत्येतत्प्रागुक्तसूत्रद्वय विषये नामिन उत्तरस्य रेफस्य षः स्यात् । सर्पिष्पाशम् । सर्पिष्कल्पम् । सर्पिष्कम् । सर्पिष्काम्यति । तयोरिति किम् ? मुनिः करोति मुनि करोति । गीः काम्यति गी काम्यति । नमस्पुरसो गतेः कखपफि रः सः ॥ २|३|१॥ नमस्पुरसोर्गतिसंज्ञयो रेफस्य कखपफेषु सः स्यात् । नमस्कृत्य । पुरस्कृत्य । साक्षादादित्वाद्विकल्पाङ्गतिसंज्ञा । अन्यत्र नमः करोति । नमः शब्दमुच्चारयतीत्यर्थः । पुरोऽस्तमव्यय ( ३३११७ ) मितिनित्यं गतिसंज्ञा । तेन पुरस्करोति । अगतित्वे पुरः करोति नगराणि विधत्ते । निर्दुर्वहिराविष्प्रादुश्चतुराम् || २|३|९|| एषां रेफस्य कखपफेषु परेषु षः स्यात् । निष्कृतम् । दुष्कृतम् । बहिष्कृतम् । आविष्कृतम् । प्रादुष्कृतम् । चतुष्कण्टकम् । नैष्कुल्यमित्यादि । एकदेशविकृतमनन्यवत् । सुचो वा ॥२|३|१० ॥ सुजन्तानां रेफस्य षः स्यात् कखपफेषु । द्विष्करोति । द्विः करोति । तिरसो वा ॥२३२॥ गतिसंज्ञायां तिरसो रेफस्य कखपफेषु सो वा स्यात् । तिरस्कृत्य । तिरःकृत्य । Page #30 -------------------------------------------------------------------------- ________________ २४ सोऽपेक्षायाम् || २|३|११॥ इसुस्प्रत्ययान्तस्य यो रेफस्तस्य कखपफेषु परेषु षो वा स्यात् । स्थानिनिमिसदे चेत् परस्परापेक्षे स्याताम् । सर्पिः करोति सर्पिष्करोति । धनुः करोति धनुष्करोति । मुहुरित्यव्युत्पन्नमव्ययम् । तेन मुहुः पठति अत्र न षत्वम् । अपेक्षायामिति किम् ? तिष्ठतु सर्पिः पिव त्वमुदकम् । इसा साहचर्यादुस औणादिकस्य ग्रहणं तेन च कुलानि इत्यादौ जिह्वामूलीयो, न षत्वम् । नैकार्थेऽक्रिये ॥२|३|१२॥ न विद्यते क्रिया प्रवृत्तिनिमित्तं यस्य तस्मिन्नेकार्थे- समानाधिकरणे पदे यत्कखपफं तस्मिन् परे इसुसन्तस्य रेफस्य षो न भवति । पूर्वस्यापवादः । सर्पिः कालकम् । यजुः पीतकम् । एकार्थे इति किम् ? सर्पिष्कुम्भे । धनुष्पुरुषस्य । अक्रिय इति किम् ? सर्पिष्क्रियतेऽत्र । समासेऽसमस्तस्य ॥ २|३|१३ ॥ पूर्वेणासमस्त स्ये सुस्प्रत्ययान्तस्य सम्बन्धिनो रेफस्य कखपफे परे षो नित्यं स्यात् । समासे-तौ चेन्निमित्तनिमित्तिनावेकत्र समासे भवतः । सर्पिष्कुम्भः । सर्पिष्पानम् । धनुष्पृष्ठम् । असमस्तस्येति किम् ? परमसर्पिःकुण्डम् । अत्र पूर्वेण सर्पिः पदं समस्तं तेन विसर्गः । अतः कृकमिकंसकुम्भकुशाकर्णिपात्रेऽनव्य यस्य || २|३|५| अकारात्परस्यानव्ययस्य रेफस्य कृकम्यादिस्थेषु कखपफेषु परेषु सः स्यात् एकत्र समासे निमित्तनिमित्तिनोर्भावे । अयस्कृतम् | यशस्कामः । अयस्कंसः । अयस्कुम्भः । अयस्कुशा । अयस्कर्णी । अयस्पात्रम् । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् अयस्कुम्भी, अयस्पात्री । अतः किम् ? गीः कारः । अनव्ययस्पेति किम् ? खः कामः । समासे किम् ? यशः करोति । शिरोऽवसः पदे समासैक्ये || २|३ | ४ || एतयो रेफस्य पदशब्दे परे सः स्यात् समासैक्ये । शिरस्पदम् । अधस्पदम् । समासे किम् ? शिरः पदम् । ऐक्ये इति किम् ? परमशिरः पदम् । परमाधः पदम् । इति व्यञ्जनसन्धिः ॥ Page #31 -------------------------------------------------------------------------- ________________ अथ रेफसन्धिः । सदा संवरवाल्लभ्या यं सिद्धिकमलाऽऽश्रयत् । श्रीसिद्धाङ्गभुवो लोके सरत्येष तदद्भुतम् ॥ १॥ स्यौजसमौशसित्यादिना सि प्रत्यये देवस अर्घ्य इति स्थिते । सोरुः ॥२॥१॥७२॥ पदान्ते सकारस्य रुरादेशः स्यात् । सजुषः ॥२॥१॥७३॥ स्पष्टम् । उकारोरोः सुपिर इत्यत्र विशेषणार्थः । देवर् अर्यः । अतोति रोरुः ॥१॥३॥२०॥ __ पदान्तेऽकारात्परस्य रोरकारे परे उकारः स्यात् । अवर्णस्येति ओत् । एदोतः पदान्तेऽस्य लुक । देवोऽर्व्यः । अत इति किम् ? अग्निरत्र । देवा अत्र । सुश्रोत ३ यत्रन्वसि । अतीति किम् ? क इह । सर्वज्ञ आस्ते । पय अ ३ ग्निदत्त। घोषवति ॥१३॥२१॥ अतः परस्य पदान्ते रोः स्थाने घोषवति परे उकारः स्यात् । जिनो जयति। अहोभ्याम् । घोषवतीति किम् ? का करोति । अत इति किम् । मुनिर्गच्छति । सुश्रोत ३ देहि । रोरित्यनुबन्धान्नेह प्रातरत्र । धातर्गच्छ । देवास् इह इति स्थिते रुत्वम् । रोर्यः ॥१३॥२६॥ अवर्णभोभगोअघोभ्यः परस्य पदान्ते वर्तमानस्य रोः स्थाने खरे परे यकार आदेशः स्यात् । ततः खरे वा इति यलोपे देवा इह । पक्षे देवायिह । भोस् भगोस अघोस इति सकारान्ता निपाताः । तेषां रोर्यत्वे कृते । अस्पष्टावर्णात्वनुनि वा ॥१॥३॥२५॥ अवर्णभोभगोअघोभ्यः परयोः पदान्ते वकारयकारयोः स्थाने अस्पष्टौ ईषत्स्पृष्टतरी प्रत्यासत्तेर्वकारयकारी खरे परे स्याताम् । भो यँत्र । भगो यत्र । अघो पॅत्र । जिह्वाग्रोपाग्रमध्यमूलानां शैथिल्यं यदुच्चारणे सोऽस्पष्टः । पक्षे यलोपे भो अत्र । भगो अत्र । अघो अत्र । अवर्णात्तु परयोयोरञ्वर्जिते खरे परेऽस्पष्टी वा स्याताम् । पटविह । पटविह । पट इह । असाविन्दुः । असाविन्दुः । असा इन्दुः । कयिह । कयिह । क इह । चं. प्र. ४ Page #32 -------------------------------------------------------------------------- ________________ २६ व्योः ॥१३॥२३॥ अवर्णात्परयोः पदान्ते वर्तमानयोर्वकारयकारयो?षवति परे लुग् भवति। सचाऽसन्धिः । वृक्ष गच्छति इति स्थिते वृक्ष गच्छति। घोषवतीति किम् ? वृक्षव् करोति । अवणोदित्येव । तरुव् गच्छति । पदान्त इत्येव । भव्यम् । देवायाहुः । देवायाहुः । देवा आहुः। भोस् प्रभृतिभ्यो नित्यमस्पष्टावेव । तेन द्वैरूप्यमेव । उनि परेऽपि द्वैरूप्यम् । पट उ । पटवु । वयलोपास्पष्टयोरभावात् । केचित्तु रुस्थानस्य यकारस्य लोपमेवोनिपरे मन्यन्ते । तन्मते क उ आगतः। भोउ एहि । भगो उ एहि । अघो उ याहि । अपरे तु भोभगोअघोभ्यः खरे परे नित्यं लोपमेवेच्छन्ति। अवर्णभोभगोऽघोलुंगसन्धिः ॥१॥३॥२२॥ अवर्णाद्भोभगोऽधोभ्यश्च परस्य रो?षवति परे लुक स्यात् स चासन्धिः । सन्धेनिमित्तं न स्यात् । देवा यान्ति । अकारात्तु परस्य घोषवतीत्यनेनोत्वमेव । भो गच्छसि । भगो यासि । अघो हससि ।। रोलुप्यरि ॥२॥७७५॥ अहनशब्दस्य स्यादेलपि सत्यरेफे परे पदान्ते रोऽन्तादेशः स्यात् । रुत्वापवादः। अहरेति । अहरधीते । अहर्गणः । दीर्घाहाश्चासौ मासश्च दीर्घाहर्मासः । लुपीति किम् ? हे दीर्घाहोऽत्र । इह सेर्दीर्घङयावित्यादिना लुक । न पुनरनतो लुबिति लुप । अरीति किम् ? अहोरात्रः । अहो रूपम् । अहो रथेन । अह्नः ॥२।१।७४॥ अहन्शब्दस्य पदान्ते रुरित्ययमादेशः स्यात् स चासन् परे स्यादिविधौ च पूर्वस्मिन् । दीर्घाण्यहानि यस्मिन् दीर्घाहा निदाघः । अत्र रुत्वस्यासत्वान्नान्तलक्षणो नदीर्घः। अवर्णभोभगो इत्यादिना रुलोपः । अहोभ्याम् । अहःसु । पदान्तत्वं त्वत्र । नामसिदयव्यञ्जने ॥॥२१॥ सिति प्रत्यथे यकारवर्जिते व्यञ्जनादौ च परे पूर्व नाम पदसंज्ञं स्यात् । नं क्ये ॥१॥१२२॥ क्यन् क्या क्यषां क्येन ग्रहणम् । नकारान्तं नाम क्ये प्रत्यये परे पदसंज्ञं स्यात् । वाहर्पत्यादयः ॥१॥३॥५८॥ Page #33 -------------------------------------------------------------------------- ________________ एते निपात्याः । अहर्पतिः। अहर्गणः । अहापतिः । अह पतिः । आकृतिगणोऽयम् । तेन गीपतिः । गी:पतिः । गी:पतिः। रोरेलुग्दीर्घश्चादिदुतः॥१॥३॥४८॥ रेफस्य रेफे परेऽनुलुक् स्यात् । अत इत उतश्च पूर्वस्य दीर्घः। पुनर अग्रे रमते पुना रमते । अग्निर रथेन अग्नी रथेन । अन्वित्येव अहोरूपम् । अत्र पूर्वमेव रोरुत्वे रेफाभावाल्लुग्दीर्घाभावः सिद्धः। ढस्त ॥१३॥४२॥ ढकारस्य तन्निमित्ते ढे परेऽनुलुक स्यात् । अदिदुतां दीर्घः। लिद ढम् लीढम् । तड्ढे इति किम् ? मधुलिडूढौकते । अन्वित्येव । लेढा । मोढा। अत्र गुणे कृते पश्चात् ढलोपः। अन्यथा पूर्वमेव ढलोपे दीर्घ च लीढा मूढा इत्यनिष्टरूपापत्तिः। तदः सेः स्वरे पादार्था ॥१॥३॥४५॥ तदः परस्य सेः स्वरे परे लुक स्यात्सा चेत्पादार्थी पादपूरणी स्यात् । सैष दाशरथी रामः। पादार्थेति किम् ? स एष भरतो राजा। एतदश्व व्यञ्जनेऽनगनसमासे ॥१॥३॥४६॥ एतदस्तदश्च परस्य सेलक स्यात् । व्यञ्जने परेऽप्रत्यये नसमासे च न स्यात् । एषस् दत्ते एष दत्ते । सस् दत्ते स दत्ते । परमैषम् करोति परमैष करोति। परम सस् कुरुते परम स कुरुते । अनग्नसमासे इति किम् ? एषकः करोति । सको याति । अनेषो याति । असो याति । व्यञ्जन इति किम् ? एषोऽत्र सोऽहं भजे श्रीप्रभम् । इति रेफसन्धिः सम्पूर्णः। अथ स्वरान्ताः पुल्लिङ्गाः। श्रीपञ्चमाहतो मेघजन्मनो वचसो रसः। मङ्गलायाऽस्तु जातस्य साङ्गवृत्त्या जयश्रिये ॥१॥ अधातुविभक्तिवाक्यमर्थवन्नाम ॥११॥२७॥ अर्थोऽभिधेयः खार्थों द्रव्यं लिङ्गं संख्या शक्तिरिति द्योत्यश्च समुच्चयादिः । तद्वच्छब्दरूपं धातुविभत्त्यन्तवाक्यवर्जितं नामसंज्ञं स्यात् । देवः। मुनिः। साधुः। Page #34 -------------------------------------------------------------------------- ________________ २८ शुक्लः । धातुविभक्तिवर्जनं किम् ? अहन् । वृक्षान् । अयजन् । अत्र नामसंज्ञा - भावान्नानो नोsन इति नकारलोपो न । विभक्त्यन्तवर्जनाच्च आपङीष्प्रभृति प्रत्ययान्तानां नामसंज्ञा स्यात् । माला । गौरी । तद्धितप्रत्ययान्तः । औपगवः । आक्षिकः । कृत्प्रत्ययान्तः । कर्ता । कारकः । वाक्यं क्रियाकारकपदसमुदायः । साधुर्धर्मं ब्रूते इति । तद्वर्जनादर्थवत्समुदायस्य समासादेर्नामसंज्ञा स्यादेव । चित्रगुः । राजपुरुषः । ईषदसमाप्तो गुडो बडुगुडा द्राक्षा | अर्थवदिति किम् ? वनम् । धनम् । नान्तस्यावधेर्मा भूत् । अनुकरणशब्देऽर्थवत्वे सति सविभक्ति - त्वेऽपि नामत्वम् । पचतिमाह । चः समुचये । नेर्विशः । यदाऽर्थवत्वं न विवक्ष्यते तदा नामसंज्ञा न स्यात् । गवित्ययमाह । शिर्घुट् ॥ १|१|२८ ॥ जस्शसोरादेशः शिर्घुट्संज्ञः स्यात् । पुंस्त्रियोः स्यमौजस् ॥१|१|२९॥ औरिति प्रथमाद्वितीयाद्विवचनयोरविशेषेण ग्रहणम् । सि औ जस अम् औ इत्येते प्रत्ययाः पुंसि स्त्रियां च घुट्संज्ञाः स्युः । आमध्ये विहितं प्रथमैकवचनं विहाय शेषट् इति । स्वरादयोऽव्ययम् ॥ १|१|३०॥ एते शब्दा वाचका इति नामत्वेऽप्यव्ययसंज्ञाः स्युः । परः ॥७|४|११८॥ यः प्रत्ययः स प्रकृतेः पर एव स्यात् । स्पर्धे ॥७|४|११९॥ द्वयोर्विध्योरन्यत्र सावकाशयोस्तुल्यबलयोरेकत्रा नेकत्र चोपनिपातः स्पर्धः । तत्र यः सूत्रपाठे परः स एव विधिः स्यात् । शसोता इत्यादेरवकाशो देवानित्यादौ । नपुंसकस्य शिरित्यादेस्तु महान्तीत्यादौ । इह तूभयं प्राप्तं धनानि । अत्र परत्वाच्छिरेव । देवस् इति स्थिते-सो रुः । रः पदान्ते विसर्गस्तयोः । देवः । नाम्नः प्रथमैकद्विवहाँ इति वक्ष्यमाणसूत्राद्वस्तुद्वित्वे देव औरिति द्विवचनं धार्यम् । ऐदौत्सन्ध्यक्षरैः । समानामर्थेनैकशेषः ॥ ३|१|११८ ॥ अर्थेन समानां समानार्थानां शब्दानां सहोक्तौ गम्यमानायामेकः शिष्यsuदन्ये निवर्तन्ते । Page #35 -------------------------------------------------------------------------- ________________ २९ स्यादावसंख्येयः ||३|१|११९॥ सरूपार्थं वचनम् । सर्वस्मिन् स्यादौ विभक्तौ समानां तुल्यरूपाणां सहोतौ गम्यायामेकः शिष्यते संख्येयवाचिशब्दरूपं वर्जयित्वा । देवश्च देवश्चेति एकशेषे देवो । वस्तुबहुत्वे बहुवचनम् ॥ देव जस इतिस्थिते जकारो जसइ: (इत्यादी) विशेषणार्थः । अत आः स्यादौ जसुभ्याम्ये ||१|४|१|| स्यादौ जसि भ्यामि यकारे च परेऽकारस्याकारः स्यात् । लुगस्यादेत्यपदे ॥ अपदादाचकारे एकारे च परेऽकारस्य लुक् स्यात् । इत्यस्य बाधायाऽऽकारकरणम् । दीर्घत्वे देवाः । देव अम् इति स्थितेसमानादमोतः ॥ १|४|४६॥ समानात्परस्यामोऽकारस्य लुक् स्यात् । देवम् । देवौ । शसोऽतासश्च नः पुंसि ॥ १।४।४९ ॥ शसः सम्बन्धिनाऽऽकारेण सह प्रकृतेः समानस्यासन्नो दीर्घः स्यात् । तत्सनियोगे च पुल्लिंगविषये शसः सकारस्य नकारः स्यात् । देवान् । टाङसोरिनस्यौ ॥ १|४|५॥ अकारात्परयोष्टाङसोः स्याद्योर्यथासंख्यमिनस्यावादेशौ स्याताम् । देवेन । देवाभ्याम् । भिस ऐस ||१|४ |२॥ अकारात्परस्य स्यादेर्भिस ऐस स्यात् । अनेकवर्णः सर्वस्य । देवैः । ऐस्करणं सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न्यायस्यानित्यत्वज्ञापकम् । तेनातिजरसैः । ङेङस्योर्यातौ ॥ १|४|६ ॥ अकारात्परयोर्डे ङसीत्येतयोर्य आत् इत्यादेशौ स्तः । देवाय । देवाभ्याम् । भोसि || १ |६|६ ॥ बह्वर्थविषये सकारादौ भकारादावोसि च स्यादौ परेऽकारस्यैकार आदेशः स्यात् । देवेभ्यः । देवात् । देवाभ्याम् । देवेभ्यः । देवस्य । देवयोः । देव आम् इति स्थिते Page #36 -------------------------------------------------------------------------- ________________ ह्रस्वापश्च ॥१६॥३२॥ हखान्तादावन्तात्स्त्रीदूदन्ताच शब्दात्परस्यामः स्थाने नामित्यादेशः स्यात् । दी? नाम्यतिसृचतसृषः ॥१॥४॥४१॥ तिसूचतसृषकाररेफान्तवर्जितशब्दसम्बन्धिनः पूर्वस्य समानस्थामादेशे नामि परे दीर्घः स्यात् । देवानाम् । अषू इति प्रतिषेधेन नकारेण व्यवधानेऽपि पञ्चानामित्यादौ दीर्घः । देव इ इत्यत्रावर्णस्येत्यादिना गुणे-देवे । देवयोः । देव सु इत्यत्र एवं कृते। नाम्यन्तस्थाकवर्गात्पदान्तः कृतस्य सः शिड्नान्तरेऽपि ॥२॥३॥१५॥ नामिनोऽन्तस्थायाः कवर्गाच्च परस्य पदान्तः कृतस्य विहितस्य कृतसम्ब. न्धिनो वा सकारस्य षकारः स्यात् । शिदा नकारेण व्यवधानेऽपि स्यात् । देवेषु । __ अदेतः समोर्लुक् ॥१४॥४४॥ अकारादेकाराचामन्येऽर्थे वर्तमानात्परस्य सेस्तदादेशस्यामश्च लुक स्यात् । हे देव । हे देवौ । हे देवाः । स्यादेशेनैवामोऽपि लुकसिद्धौ पृथग्वचनं हे कतरदि. त्यत्र दकारस्य लुगभावार्थम् । एवं जिनादयोऽकारान्ताः । सर्वादीनां तु विशेषः । सर्वादयः स्वरान्ताश्चतुर्विंशतिः । व्यञ्जनान्ता एकादश । सर्व विश्व उभ उभयट् अन्य अन्यतर इतर डतर डतम त्व त्वत् नेम सम सिम एतौ सर्वार्थों पूर्व पर अवर दक्षिण उत्तर अपर अधर एते सप्त व्यवस्थार्थाः । स्वशब्द आत्माऽऽत्मीयार्थः अन्तरं पुरीवर्ज बहिर्योगार्थ उपसंख्यानार्थश्च त्यद् तद् यद् अदम् इदम् एतद् एक द्वि युष्मद् भवतु अस्मद् किम् इत्यसंज्ञायां सर्वादिः । सर्वः । सवौं । सर्व जस इति स्थिते जकार इत्। जस इ. ॥१॥४॥९॥ सर्वादेरकारान्तस्य जसः स्थाने इकारः स्यात् । प्रत्ययस्येति सर्वादेशः। सर्वे । सर्वम् । सवौं । सर्वान् । सर्व आ इत्यनेनादेशेऽवर्णस्येत्यादिनैकारे रघुवर्णान्नो ण एकपदेऽनन्तस्यालच टतवर्गशसान्तरे ॥२॥३॥१३॥ Page #37 -------------------------------------------------------------------------- ________________ ३१ रेफषकारऋवणेभ्यः परस्यानन्तस्य नकारस्य रवणैरेष एकपदे स्थितस्य णकारः स्यात् न चेन्निमित्तनिमित्तिनोरन्तरे लकारश्चटतवगों: शसी च भवतः। सर्वेण । सर्वाभ्याम् । सवैः। सर्वादेः स्मैस्मातौ ॥१४॥७॥ ___ सर्वादेरकारान्तस्य उङस्योः स्मैस्मादित्यादेशौ स्तः । सर्वस्मै । सर्वाभ्याम् । सर्वेभ्यः । सर्वस्मात् । सर्वाभ्याम् । सर्वेभ्यः । सर्वस्य । सर्वयोः। अवर्णस्यामः साम् ॥११४१५॥ अवर्णान्तस्य सर्वादेः षष्ठीबहुवचनस्यामः सामित्यादेशः स्यात् । सर्वेषाम् । सन्निपातन्यायानित्यत्वादेत्वम् । ः स्मिन् ॥१॥४॥८॥ सर्वादेरकारान्तस्य सप्तम्या ङीत्येतस्य स्मिन्नित्यादेशः स्यात् । सर्वस्मिन् । सर्वयोः । सर्वेषु । हे सर्व । हे सौं। हे सर्वे । एवं परमसर्वः । असर्वः।किंसर्वः। विश्वशब्दोऽप्येवं सार्थः। जगद्वाची तुन सर्वादिः । उभशब्दो द्वित्वविशिष्टस्य वाचको द्विशब्दवन्नित्यं द्विवचनान्तः । गणपाठस्तु हेत्वर्थप्रयोगे सर्वविभत्त्यर्थः। उभौ हेतू । उभाभ्यां हेतुभ्याम् । उभयोर्हेत्वोरिति । उभयड्कारो ड्यर्थः । उभयी दृष्टिः। प्रकत्यन्तरत्वावसि उभये इत्येकमेव रूपम् । उभयस्मै । उभयस्मात। नास्य द्विवचनम् । कैयटवचनात् । अन्यस्मै । अन्यस्मात् । अन्यतरशब्दोऽव्युत्पम्नस्तरोत्तरपदो वा । नायं डतरप्रत्ययान्तः । इतरस्मै । इतरस्मात् । डतरडतमौ प्रत्ययौ । ततस्तदन्ताः कतरकतमादयो ग्राह्याः । एतौ स्वार्थिकप्रत्ययौ । प्रकृतिद्वा. रेणैव सर्वादित्वे सिद्धे पृथग्ग्रहणमत्र प्रकरणेऽन्येषांखार्थिकप्रत्ययानामग्रहणार्थम्। एवं यतरततरयतमततमैकतरैकतमादयः । इह न, सर्वतमाय । त्वशब्दोऽन्यार्थः । त्वस्मै । त्वत् व्यञ्जनान्तः । तस्य स्मायादेरसम्भवे गणपाठो हेत्वर्थप्रयोगे सर्वविभक्त्यर्थोऽक्प्रत्ययार्थश्च । त्वतं हेतुम् । अज्ञातात् त्वतः त्वकतः। नेमशब्दोऽर्धार्थः । नेमस्मै । समस्मै । सिमस्मै । सर्वस्मै । देहीत्यर्थः । अन्यत्र समाय देशाय । खाभिधेयापेक्षे चावधौ नियमो व्यवस्थोच्यते । तदर्थे । पूर्वस्मै। परस्मै इत्यादि। अन्यत्र दक्षिणाय प्रवीणाय । दक्षिणायै दानायेत्यर्थः। आत्मनि आत्मीये वा स्वशब्दः। यत्वस्मै रोचते तत्स्वस्मै ददाति । यदात्मने रोचते तदात्मीयाय जनाय ददातीत्यर्थः । ज्ञातौ धने वा खशब्दो देववत्। बहिर्भावेन । बाह्येन वा योगे उपसंव्याने उपसंवीयमाने वाऽर्थेऽन्तरशब्दः सर्वादिः। अन्तरस्मै गृहाय । नगरवायाय चाण्डालादिगृहायेत्यर्थः । चाण्डालादिगृहयुक्ताय नगराभ्यन्तरगृहाय वेत्यर्थः। अन्तरस्मै पटाय पटचतुष्टये तृतीयाय चतुर्थाय वा। प्रथमस्य पाह्यभावाद्वितीयस्य वाययोगात्सिद्धमेव सर्वादित्वम् । पुरि तु न सर्वादिः । अन्तरायै पुरे क्रुध्यति । चाण्डा Page #38 -------------------------------------------------------------------------- ________________ ३२ लादिपु इत्यर्थः । मध्यार्थोऽन्तरशब्दो देववत् । एवं त्यदादौ सर्वादित्वे समायादय आहेर इत्यत्वे कृते ज्ञेयाः । द्वियुष्मद्भवत्वस्मदः स्मायादयो न सम्भवन्ति इति । सर्वविभक्त्यादिप्रयोजनम् । प्रियसर्वाय । अतिसर्वाय । द्व्यन्यायेत्यादी देववत् । गौणभावात् । स्वकल्पितृक इत्यादावन्तरङ्गत्वात्पूर्वमेवावयवेऽकू । एवं मकल्पि तृकः । भवत्वित्यस्योकारो ङयर्थः । भवती । गणपाठोऽप्यक्प्रत्ययाद्यर्थः । एकशब्दो नित्यमेकवचनान्तः । संख्यार्थ इत्येके । मतान्तरेऽन्यार्थोऽयमेकशब्दः । कस्यापि संज्ञायां सर्वादिर्न । सर्वो नाम कश्चित्तस्मै सर्वाय । इति सर्वादिविवेकः । 1 नवभ्यः पूर्वभ्य इस्मात्स्मिन्वा || २|४|१६॥ पूर्वादिभ्यो नवभ्यो यथास्थानं ये इस्मात्स्मिन्नादेशा उक्तास्ते वा स्युः । पूर्वे । पूर्वाः । पूर्वस्मात् । पूर्वात् । पूर्वस्मिन् । पूर्वेय । एवं परे । पराः । खेखाः । आत्मीया आत्मानो वा । अन्तरे अन्तरा वा शाटकाः । परिधानीया इत्यर्थः । तृतीयान्तात् पूर्वावरं योगे ॥ १|४|१३ ॥ पूर्व अवर इत्येतौ सर्वादी तृतीयान्तात्परौ योगे सम्बन्धे सति सर्वादी न स्तः । मासेन पूर्वाय मासपूर्वाय । समासार्थवाक्येऽपि न सर्वादित्वम् । मासेन पूर्वाय । न सर्वादिः ॥ १|४|१२॥ द्वन्द्वे समासेन सर्वादित्वम् । दक्षिणोत्तरपूर्वाणाम् । कतरकतमकाः । अत्राऽसर्वादित्वात्कप्रत्यय एव । तेन द्वन्द्वे वेति जसि न विकल्पः । खार्थिकप्रत्ययान्तानां निषेधाद्वा । द्वन्द्वे वा ॥ १|४|११ ॥ द्वन्द्वे समासेऽकारान्तस्य सर्वादेः सम्बन्धिनो जस इर्वा स्यात् । कतरकतमे । कतर कतमाः । नेमार्धप्रथमचरमतयाल्पकतिपयस्य वा ॥ मादीनि नामानि । तयायौ प्रत्ययौ । तेषामकारान्तानां जस इर्वा स्यात् । नेमे । नेमाः । शेषं सर्ववत् । अर्द्ध । अर्द्धाः । एवं प्रथमचरमयोरपि । द्वितये । द्वितयाः । त्रितये । त्रितयाः । द्वये । द्वयाः । त्रये । त्रयाः । अत्र तथि रक्षणे अयि गतौ अनयोरचि अकारान्तशब्दावपि । परं व्याख्यानतो विशेषप्रतिपत्तिनहि सन्देहादलक्षणमिति न्यायात्तद्धितस्यैव ग्रहः । द्वयेषामित्यत्र प्रयोगात् । १ अत्र - शेषं देववत् इति पाठः Page #39 -------------------------------------------------------------------------- ________________ 3 . व्याकरणान्तरं द्वयमीषन्तीत्यर्थान्तरेण । परमनेमे । परमनेमाः । अर्धकाः इत्येकमेव । तीयं ङित्काय वा ॥१४॥१४॥ तीयप्रत्ययान्तं शब्दरूपं ङितां डेङसिङसङीनां कार्ये कर्तव्ये वा सर्वादिः स्यात् । द्वितीयस्मै । द्वितीयाय । तृतीयस्मै । तृतीयाय । एवं ङस्यादौ ङिति सर्ववत् । पक्षे देववत् । स्त्रीलिङ्गेऽपि द्वितीयस्यै । द्वितीयायै । इत्यादि । अर्थवद्हणे नानर्थकस्येति पटुजातीयाय । द्वितीयकाय । नानाऽक् । किन्तु कप्रत्यय एव । डिस्कार्य विना सर्वादित्वनिषेधात् । जराया जरस्वा ॥२॥१॥३॥ जराशब्दस्य खसम्बन्धिनि अन्यसम्बन्धिनि वा खरादौ स्यादौवा जरसादेशः स्यात् । अनेकवर्णत्वात्सर्वादेशे प्राप्त निर्दिश्यमानस्यादेशा इति । एकदेशविकृ. तमनन्यवत् । निर्जरसौ । निर्जरसः। निर्जरसम् । इनादीन् बाधित्वा परसूत्राज्जरस । निर्जरसा । निर्जरसैः। एसादेशेनैव सिद्धौ ऐस्करणसाफल्यात् । निर्जरसे । निजेरसः २। निजैरसोः २। निर्जरसाम् । निर्जरसि । अत्र शेषं पक्षे च देववत् । दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृच्छकृतोदत्पन्नसहृदसन्यूषन्नुदन्दोषन्यकञ्छकन्वा ॥२॥१॥१०१॥ दन्तादीनां यथासंख्यं शसादौ दत् पद् इत्यादय आदेशा वा स्युः । दन्तः। दन्तौ । दन्ताः। दन्तम् । दन्तौ । दन्तान् । दतः । दता । दन्तेन । दते । दन्ताय । दतः । दन्तात् । दतः । दन्तस्य । दतोः । दन्तयोः । दताम् । दन्तानाम् । दति । दन्ते । व्यञ्जनादायपि । दद्भ्याम् । दन्ताभ्याम् । दद्भिः। दन्तैः । इत्यादि ज्ञेयम् । पादः । पादौ । पादाः। पादम् । पादौ । पदः।पादान् । पदा । पादेन । पद्भ्याम् । पादाभ्याम् इत्यादि। मासनिशासनस्य शसादौ लुग्वा ॥२॥१॥१०॥ ____ एषां शसादौ स्यादौ परे लुगन्तादेशो वा स्यात् । मासःमासा।मासूभ्यामिति स्थिते सोरुः। अवर्णभोभगोऽघोरिति लुकि माभ्याम् । माभिः।मास्सु । केचित्तु माझ्याम् । मात्सु इत्याहुः । धुटस्तृतीय इति सकारस्य दकारकरणात् । पक्षे देववत् । यूषशब्दे यूपन्नादेशेऽनोऽस्येति वक्ष्यमाणेनाकारलोपे यूष्णः । यूषभ्याम् । यूभिः । सप्तम्येकवचने ईडी वेति वक्ष्यमाणेनाऽकारलोपविकल्पेन यूषिण, यूषणि । पक्षे स्यमौजस्सु च देववत् । Page #40 -------------------------------------------------------------------------- ________________ ३४ संख्यासायवे रहस्यान् ङौ ॥ १|४|५० ॥ संख्यावाचिशब्देभ्यः सायशब्दाद्विशब्दाच्च परस्याहशब्दस्य ङौ परेऽहन्नित्यादेशो वा स्यात् । द्वयोरहोर्भवः द्व्यहः । अस्य सप्तम्येकवचने व्यहनि । ईङौ वेति अकारलुग्विकल्पात् द्वयहि । पक्षे शेषं च देववत् । एवं व्यह्नि । त्र्यहनि । त्र्यहे इत्यपि । सायाहि | सायाहनि । सायाह्ने । व्यहि । व्यहनि । व्यह्ने । इत्यदन्ताः । विश्वपाः । ऐदौत्सन्ध्यक्षरैः । विश्वपौ । समानानामिति दीर्घः । विश्वषाः । विश्वपाम् । विश्वपौ । शसि । लुगातोऽनापः ॥ २|१|१०० ॥ आव्वर्जितस्याकारस्य ङी स्वाद्यघुवरे परे लुक् स्यात् । विश्वपः । विश्वपा । विश्वपे । विश्वपाभ्याम् । इत्यादि । एवं हाहाशब्दः । तस्यापि शसि हाहः । हाहा । हाहे । हाहः २॥ हाहोः २| हाहाम् | हाहि । हाहासु । हे हाहाः । इत्यादन्ताः । मुनिः । इदुतोः खेरीदूत् ॥ १|४|२१ ॥ स्त्रिशब्दवर्जितस्येदन्तस्योदन्तस्य चौता सह यथासंख्यमीदृतावित्यादेशौ स्याताम् । मुनी । जस्येदोत् ॥ १|४|२२॥ इदन्तस्योदन्तस्य च जसि परे एत् ओत् इत्यादेशौ स्तः । मुनयः । मुनिम् । मुनी । मुनीन् । इदुदन्तात्परस्य ३ । मुनिभिः । टः पुंसि ना || १ | ४|२४ ॥ स्तृतीयैकवचनस्य ना इत्यादेशः स्यात् । मुनिना । मुनिभ्याम् ङित्यदिति ||१|४|२३ ॥ अदितिङिति स्यादौ परे इदन्तस्योदन्तस्य चैदोतावादेशौ स्तः । मुनये । मुने अस् इति स्थिते एदोद्भयां ङसिङसोरः ॥ १|४|३५ ॥ एदोद्भ्यां परयोसिङसोः स्थाने रेफः स्यात् । अकार उच्चारणार्थः । मुनेः २ । मुन्योः २ । ङिडौं ||१|४|२५॥ इदुदन्तास्परो डिडौं स्यात् । Page #41 -------------------------------------------------------------------------- ________________ ३५ डित्यन्त्यस्वरादेः ॥ २|१|११४॥ स्वराणां सन्निविष्टानां मध्ये योऽन्त्यः खरस्तदादेः शब्दस्वरूपस्य डिति परे लुक् स्यात् । मुनौ । मुनिषु । ह्रस्वस्य गुणः ॥ १|४|४१॥ आमयेऽर्थे वर्तमानस्य सिना सह श्रुतत्वाद्धस्वस्यैव गुणः स्यात् । आसन्नः । हे मुने । हे सुनी । हे मुनयः । अतिक्रान्तः स्त्रियमतिस्त्रिः पुरुषः । स्त्रिया इति वक्ष्यमाणेनेादेशे अतिस्त्रियौ । जसि अतिस्त्रयः । अस्त्रेरिति ज्ञापकात्परेणापि इयादेशेत्कार्य्यं न बाध्यते । वाम् शसीति अतिस्त्रिम् अतिस्त्रियम् नरं पश्य । अतिस्त्रियौ । अतिस्त्रियः । अतिस्त्रीन् नरान् पश्य । अतिस्त्रिणा । अतिस्त्रिभ्याम् । अतिस्त्रिभिः । अतिस्त्रये । अतिस्त्रेः २ । अतिस्त्रियाः २ । अतिस्त्रीणाम् । अतिस्त्री । अतिस्त्रिषु । हे अतिस्त्रे । 'ओस्योकारे च नित्यं स्यादम्शसोस्तु विभाषया । इयादेशोऽचि नान्यत्र स्त्रियाः पुंस्युपसर्जने ॥१॥ इकारान्तः सखिशब्दः । ऋदुशनस्पुरुदंसोऽनेहसश्च सेर्डाः || १ |४| ८४ ॥ सखिशब्दादिकारान्तादृदन्तादिभ्यश्च परस्य सेर्डा इत्यादेशः स्यात् । अन्त्यखरादिलोपे सखा । किंसखा । प्रियसखा । सख्युरितोऽशावैत् ॥ १|४|८३ ॥ इदन्तस्य सखिशब्दस्य तत्सम्बन्धिन्यन्यत्सम्बन्धिनि वा शिवर्जिते शेषे त्रुटि परे ऐकारोन्तादेशः स्यात् । सखायौ । सखायः । सखायम् । सखायौ । सखीन् । सुखायौ । प्रियसखायौ । किंसखायौ । परमसखायौ इत्यादावपि । तृतीयैकवचने-न नाङि देत् ॥ १|४२१॥ केवलसखिपतेः : परस्य दावचनस्य नादेशो ङिति परे एकारश्वोक्तः स न स्यात् । इवर्णादेरिति यत्वे सख्या । सखिभ्याम् । सखिभिः । सख्ये । खितिखीतीय उर् ॥ १|४|३६ ॥ खितिखीतीसम्बन्धिन इवर्णस्थानीययकारात्परयोर्डसिङसोः स्थाने उर् इत्यादेशः स्यात् । सख्युः । अत्र विकथनात् सखिशब्दस्तिकथनात्पतिशब्दः । खीती दीर्घकथनात्सखायमिच्छतीति क्यनि किपि यलोपे सखीशब्द ईकारान्तः । पतिमिच्छतीति कानि विपि यलोपे पतीरीकारान्तो ग्राह्यः । तस्यापि ङसिङसोः सख्युः पत्युरित्येव । तंत्र योऽनेकखरस्येति यकारः । सख्योः । सखि ङि इत्यत्र Page #42 -------------------------------------------------------------------------- ________________ ३६ केवलसखिपतेरौः ॥ १|४|२६ ॥ केवलसखिपतिभ्यामिदन्ताभ्यां परो ङिरौः स्यात् । सख्यौ । एवं पत्यौ । प्रियसखौ । सुखौ | अतिसखौ । बहुसखौ । नरपतावित्यादौ डिडौरव केवलत्वाभावात् । तेन सुसखिना सुसखये इत्यादि । य इति किम् ? यत्र यत्वं तत्रैवोर् । तेनातिसखेः अतिपत्तेः इत्यत्र न । पतिः । पती । पतयः । पतिम् । पती । पतीन् । सखिवदग्रे । पत्या । पत्ये । पत्युः । पत्योः २ । पतिषु । हे पते । सखीमतिक्रान्तोऽतिसखिः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वात् । राजन् सखेरिति सूत्रेण नाट् समासान्तः । गोश्वान्ते ह्रस्व इत्यादिना हखत्वे लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणान्मुनिवत् । कति शब्दो बहुवचनान्तः । इत्यतु संख्यावत् ॥ १|१|३८ ॥ इतिप्रत्ययान्तमतुप्रत्ययान्तं नाम संख्यावत्स्यात् । संख्या एकट्ट्यादिका । तत्कार्य भजतीत्यर्थः । डतिष्णः संख्याया लुप् ॥ १|४|५४ ॥ इतिप्रत्ययान्तस्य षकारनकारान्तायाः संख्यायाश्च सम्बन्धिनोर्जसासोलुप् स्यात् । कति । कति । कतिभिः । कतिभ्यः । प्रियकतिर्मुनिवत् । लुगित्येव सिद्धौ लुप् स्थानिवद्भावनिषेधार्थः । I लुप्यय्वृल्लेत् ॥ १|४|११२ ॥ परस्य प्रत्ययस्य लुपि सत्यां लुग्भूतपरनिमित्तकं पूर्वस्य कार्य्यं न स्यात् । वृत्करणमेत्करणं लकरणं च वर्जयित्वा । 'नन्ता संख्या डतिर्युष्मदस्मच्च स्युरलिङ्गकाः ।' इतिवचनात्रिषु सरूपाः । त्रयः ||१|४|३४ ॥ आम: सम्बन्धिनस्त्रिशब्दस्य त्रय इत्यादेशः स्यात् । त्रयाणाम् । परमत्रयाणाम् । गौणत्वे न । अतित्रीणाम् । प्रियत्रीणाम् । केचित्तु गौणत्वेऽपि प्रियन्त्रयाणामिति मन्यन्ते । त्रिशब्दो बहुवचनान्त एव । द्विशब्दो द्विवचनान्तः । आद्वेरः || २|१|४१॥ द्विशब्दमभिव्याप्य त्यदादीनामन्तस्य तत्सम्बन्धिनि स्यादौ तसादौ तद्धिते च प्रत्यये परेsकारः स्यात् । द्वौ २ । द्वाभ्याम् ३ । द्वयोः २ । संज्ञायां गौणत्वे च नाकारः । द्विर्नाम कश्चित् । द्विः । द्वी । द्वयः । अतिद्विः । मुनिवत् । प्राधान्ये परमौ । उडुलोम्न ऋषेरपत्यमौडलोमिः । बाह्रादिभ्यो गोत्रे इतीञ् । औडलोमी । बहुवे - Page #43 -------------------------------------------------------------------------- ________________ ३७ लोनपत्येषु ||६|| २३॥ लोमशब्दात्मागू जितीयेऽर्थेऽपत्यलक्षणे अःप्रत्ययः स्यात् । अपत्येष्विति बहुवचनाद्बहुत्वे अः । अन्यत्रे अन्तत्वादिकारन्तवद्रूपाणि । उड्डुलोमाः । उड्डुलोमान् । उडुलोमैः । एवं शरलोमैः । एवमन्येपीदन्ता रविकविप्रमुखा मुनिवत्साध्याः । उकारान्ता अपि साधुभानुविष्णुप्रभृतयो मुनिशब्दसाधनसूत्रैरेव साहचर्या - त्साध्याः । भानुः । भानू । भानवः । भानुम् । भानू । भानून् । भानुना । भानुभ्याम् । भानुभिः । भानवे । भानुभ्याम् । भानुभ्यः । भानोः २ । भान्वोः २ । भानूनाम् । भानौ । भानुषु । हे भानो । हे भानू । हे भानवः । ईकारान्तो वात प्रमिमीते इत्युणादौ वातप्रमीः । वातप्रम्यौ । वातप्रस्यः । हे वातप्रमीः । समानादमोऽतः । वातप्रमीम् । वातप्रम्यौ । वातप्रमीन् । वातप्रम्या । वातप्रम्ये । वातप्रम्यः २ । वातप्रम्योः २ । वातप्रम्याम् । दीर्घत्वान्न नाम् । ङौ समानानामिति दीर्घः । वातप्रमी । वातप्रमीषु । एवं पपी ययी प्रमुखाः । पपीः सूर्य्यः । ययीर्मार्गः । किन्ते तु अभि शसि ङौ च विशेषः । वातप्रम्यम् । वातप्रस्यः । वातप्रस्थि । किन्वृत्तेरसुधियस्तौ इति वक्ष्यमाणयत्वम् । बह्वयः श्रेयस्यो यस्य स बहुश्रेयसी नरः । दीर्घङयाविति वक्ष्यमाणः सेर्लुक् । बहुश्रेयस्यौ नरौ । बहुश्रेयस्यो नराः । आमन्त्रये नित्यदिद्विरिति ह्रस्वत्वे हे बहुश्रेयसि नर । शसि बहुश्रेयसीन् । बहुश्रेयस्या नरेण । ङित्सु स्त्रीदूत इति वक्ष्यमाणाद्देदासादयो नित्यम् । बहुश्रेयस्यै । बहुश्रेयस्याः २ | बहुश्रेयसीनां नराणाम् । बहुश्रेयस्यां नरे । शेषमौणादिकवातममीवत् । कुमारीवाचरतीति किपि । कुमारी ब्राह्मणः । 1 astraरस्य ॥२/१५६॥ अनेकस्वरस्य धातोरिवर्णस्य प्रत्ययखरे परे यकारः स्यात् । इति यत्वे कुमाय्यौ । कुमार्य्यः । कुमाय्यै ब्राह्मणाय । खरकुटीव खरकुटी तस्मै खरकुट्यै ब्राह्मणायेत्यादि ज्ञेयम् । अतिलक्ष्मीशब्देऽङयन्तत्वान्न सेर्लुक् । अतिलक्ष्मीः । शेषं बहुश्रेयसीवत् । धातोरिवर्णोवर्णस्येयुव स्वरे प्रत्यये ॥ २११५०॥ धातुसम्बन्धिन इवर्णस्योवर्णस्य च खरादौ प्रत्यये परे क्रमादिय् उव् इत्यादेशौ स्याताम् । नीः । नियौ । नियः । निय आम् ||१|४|५१ ॥ नियः परस्य ङे: सप्तम्येकवचनस्याम् स्यात् । नियाम् । संयोगात् || २|१|५२ ॥ धातोरिवर्णोवर्णस्य धातोः संयोगात्परस्य प्रत्ययखरे इयुवौ स्तः । खोरप Page #44 -------------------------------------------------------------------------- ________________ वादः । सुश्रीः । सुश्रियौ । सुश्रियः । सुश्रियम् । सुनियो । सुश्रियः । सुश्रिया । सुश्रीभ्याम् । सुश्रीभिः । वेयुवोः स्त्रिया इतिवक्ष्यमाणत्वेन विकल्पा हैदासादयः । तेन सुश्रियै । सुश्रिये । सुश्रियाः २ । सुश्रियः २ । सुश्रियोः २ । आमो नाम्वा ॥ १|४|३९ ॥ इयुवोः सम्बन्धिनौ यो स्त्रीदूतौ तदन्ताच्छन्दात्परस्य तदन्तसम्बन्धिन आमो नाम वा स्यात् । सुश्रियाम् । सुश्रीणाम् । सुश्रियि । सुश्रियाम् । सुश्रीषु । सुश्रीः । हे सुनियो । हे सुश्रियः । एवं स्वयम्भूः । सुधीः । सुधियौ । सुधियः । सुष्ठु ध्यायन्तीतिविग्रहे सुधियाम् । शोभना धीर्येषामितिविग्रहे सुधीनाम् । सुधियाम् । एवं यवक्रियौ । शुद्धधियौ । परमधियौ । दुःस्थिता धीर्ययोस्ती दुर्धियो इति विग्रहे दुरित्यस्य धीशब्दं प्रति गतित्वमेव नास्ति । यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गतिसंज्ञा इति वचनात् । सखायमिच्छतीति सखीयति । ततः किपू । अल्लोपयलोपौ । अल्लोपस्य स्थानिवत्वाद्योऽनेकखरस्येति यकारे प्राप्ते कौ लुतं न स्थानिवत् । सखीः । सख्यौ शसि यत्त्वम् । सख्यः । ङौ सख्यि । सह खेन वर्तते इति सखस्तमिच्छतीति सखीः । सुतमिच्छतीति सुतीः । यत्वे सख्यौ । सुत्यौ । खितिखीतीय उर् इत्यत्र दीर्घस्यापि ग्रहणात् सख्युः । म्रुत्युः । लूनमिच्छतीति लूनीः । लून्यो । क्षाममिच्छतीति क्षामीः । एषां ङसिङसोर्यत्वे तादेशोऽषि || २|१|६ ॥ कसंयुक्तकारस्य स्थाने आदेशः तादेशः स षकारादन्यत्र परे का स्यादिविधौ च कर्तव्येऽसन् ज्ञेयः । इति मत्त्वनत्वयोरसत्त्वात् खितिखीत्यादिना उर् । लून्युः । क्षाम्युः । प्रस्तीम्युः । शुष्कीः । पक्कीः । अनयोर्डसिङसोरपि संयोगादिति शुष्कियः । पक्कियः । किन्वृत्तेरसुधियस्तौ ॥२|१|२८ ॥ किबन्तेनैव या वृत्तिः समासस्तस्याः सुधीवर्जितायाः सम्बन्धिनो धातोरिवर्णोवर्णस्य स्थाने खरादौ स्यादौ प्रत्यये परे तौ प्रागुक्तौ यकारवकारौ स्याताम् । उन्नीः । उन्न्यौ । उन्नयः । ग्रामण्यौ । ग्रामण्यः । सेनान्यौ । सेनान्यः । निय आम् । नियाम् । उन्न्याम् । ग्रामण्याम् । सेनान्याम् । परमं नयतीति परमन्यौ । परमन्यः । परमश्चासौ नीचेति विग्रहे परमनियाँ परमनियः । सुपूर्वधी वर्जनात् प्रधीः । प्रध्यौ । प्रध्यः । प्रध्या । प्रध्यै । प्रध्याः । प्रधीनाम् प्रध्याम् । प्रध्योः । प्रधीषु । हे प्रधीः । हे प्रध्यौ । हे प्रध्यः । इतीदन्ताः । हूहूः । हृह्रौ । हृह्णः । ह्रहम् । हृह्रौ । हृन् । ह्वा । हूह्ने । हृह्वः २ । हृह्रोः २ । ह्रह्वाम् । हूह्नि । अतिचमूः । अतिचम्बावित्यादि वातप्रमीवत् । वत्करणात् हे अतिचमु । डिल्लु अतिचम्वै । अतिचम्वाः I Page #45 -------------------------------------------------------------------------- ________________ ३९ २ । अतिचमूनाम् । अतिचम्वाम् । सुलूः । सुल्बौ । सुल्वः । खलपूः । खलवौ । खलप्वः । एषु स्याद्युत्पत्तेः प्रागेव विबन्तेन समासः । हन्पुनर्वर्षाकारैर्भुवः ॥२१॥५९॥ एभिः सह या विष्वृत्तिस्तस्या भुवो धातोरुवर्णस्य स्यादौ खरादौ प्रत्यये परे वः स्यात् । दृन् हिंसन् भवतीति हन्भूः । विबन्तः । सविषः कीटः । हन्भ्वौ । दृन्भ्वः । खलपूवत् । औणादिकहन्भूशब्दे तु दृम्भ्वौ । हवः । इत्यादिवत् । पुनर्भूर्द्विरूढास्त्री । पुनभ्र्ध्वो । पुनः। वर्षाभूरोषधिविशेषो दर्दुरश्च । वर्षाव | वर्षाभ्वः । कारे भवति कारभूः । कारभ्वौ । कारभ्वः । करशब्देऽपि करभ्वौ । करभ्वः । काराशब्देऽपि । काराभ्वौ । काराभ्वः । दृन्नादिभिरेव भुव इति नियमार्थ सूत्रम् । तेनैतैरेव भुवो वो नान्यैरिति सिद्धम् । स्वयम्भुवौ । खयम्भुवः । उल्लूः । उल्ल्वौ । उन्नीवत् । कटप्रूः । संयोगपूर्वकत्वात् स्वयम्भूवत् । दृशोर्भवति दृग्भूः । स्वयम्भूवत् । काराभूरपि स्वयम्भूवदिति कश्चित् । स्यादौ वः ॥ २११५७॥ अनेकखरस्य धातोरुवर्णस्य स्यादौ खरे प्रत्यये वकारः स्यात् । वसुमिच्छतीति क्यनि किपि वसूः । बखौ । वखः । स्यादाविति किम् ? लुलुवतुः । इत्थूदन्ताः । पितृशब्दे सेर्डा । पिता । अ च ॥ १|४|३९॥ ऋतः स्थाने ङौ त्रुटि च परेऽरित्यादेशः । पितरौ । पितरः । पितरम् । पितरौ । पितॄन् । पित्रा । पितृभ्याम् । पितृभिः । पित्रे । ऋतो डुर् ||१|४|३८ ॥ ऋतः परयोङसिङ्सोर्डर स्यात् । पितुः २ । पित्रोः २ । पितॄणाम् । पितरि । पितृषु । ह्रस्वस्य गुणः । हे पितः । हे पितरौ । हे पितरः । मातुर्मातः पुत्रेऽहें सिनाऽमन्ये ॥ १|४ |४० ॥ मातृशब्दस्य आमन्त्रये पुत्रे प्रशंसायां गम्यमानायां सिना सह मात इत्यकारान्त आदेशः स्यात् । हे गार्गिमात । तृ स्वसृनप्तृनेष्टृत्वष्टृक्षत्ताहोतृपोतृप्रशास्त्रो घुट्यार् ||१|४|३८॥ तृइति तृचतुनोर्ग्रहणम् । तदन्तस्य स्वस्रादिशब्दानां च ऋतः स्थाने तदतसम्बन्धिनि त्रुटि परे आर स्यात् । कर्तृशब्दः । कर्तारौ कटस्य । कर्तारः । कर्तारम् । कर्तारौ । कर्तृन् । कर्त्रा । कर्तृभ्याम् । कर्तृभिः । कर्त्रे । कर्तुः २ । कर्त्रीः २ । कर्तृ Page #46 -------------------------------------------------------------------------- ________________ ४० णाम् । कर्तरि । कर्तृषु । हे कर्तः । नसारौ । नेष्टारौ । त्वष्टारौ । क्षत्तारौ । होतारौ । पोतारौ । प्रशास्तारौ । अतिकर्तारौ | तृशब्दस्यार्थवतो ग्रहणेन प्रत्ययग्रहणात् नत्रादीनामव्युत्पन्नानां संज्ञाशब्दानां तृशब्दस्य ग्रहणं न स्यादिति तेषां पृथग ग्रहणम् । व्युत्पत्तिपक्षे तृग्रहणेनैव सिद्धे नप्त्रादिग्रहणं नियमार्थम् । तेन नान्येषामौणादिकानां पितृभ्रात्रादीनाम् । ना । नरौ । नरः । हे नः । नृभ्याम् । नृभिः । त्रे० । नुः २ । नुर्वा ॥ १|४|४८ ॥ नृशब्दस्य नामिपरे वा दीर्घः स्यात् । नृणाम् । नृणाम् । नरि । नृषु । 1 क्रुशस्तुनस्तृच पुंसि ॥ १|४|५७॥ कुशः परो यस्तुन् प्रत्ययस्तस्य शेषे घुटि परे तृजादेशः स्यात् पुंसि । क्रोष्टा । क्रोष्टारौ । क्रोष्टारः । क्रोष्टारम् । क्रोष्टारौ । अतिक्रोष्टा । प्रियक्रोष्टा । असिद्धू बहिरङ्गमन्तरङ्गे इति न ऋन्नित्यदित इति कच् । शसि क्रोष्ट्रनित्येव । शेष इति किम् ? हे कोष्टो | टादौ खरे वा ॥ १|४|९२ ॥ 1 यादौ खरे परे क्रुशः परस्य तुनस्तृजादेशो वा स्यात्पुंसि । क्रोष्ट्रा । क्रोष्टुना । क्रोष्ट्रे । क्रोष्टवे । क्रोष्टुः २ । क्रोष्टोः २ । क्रोष्टार । क्रोष्टौ । आमि क्रोष्ट्नाभित्येव । नित्यत्वात् पूर्व नामादेशे खराभावात् । भिसभ्यां भ्यस्सु उकारान्तवद्रूपाणि । इति ऋदन्ताः । कृ तू एषां धातूनामनुकरणे प्रकृतिवदनुकरणमिति विकल्पेनातिदेशात् ऋतां कितीर इतीरित्यादेशे कीः । किरौ । किरः । तीः । तिरौ । तिरः । गीः । गिरौं । गिरः । इत्यादिगीर्घत् । पक्षे कृः । क्रौ । ऋः । कृम् 1 1 क्रौ । कृन् । का । । इत्यादि । इति ऋदन्ताः । विदुल लाभ इत्यस्यानुकरणे ऋकारोपदिष्टं कार्य्यं लुकारेऽपि विज्ञायते इति सेर्डाः । विदा । विदलौ । विदलः । स्थानिप्रत्यासत्या अङ चेत्यरादेशेऽप्यलिति । ङसिङसोस्तु ऋतो डर । विदुल् । इत्यादि । इति लदन्ताः । अतिहेः । अतिहयौ । अतिहयः । अतियम् । हे अति । अतः स्यमोर्लुक् । हे अतिहयौ । आ रायोव्यञ्जने ॥ २॥११५॥ शब्दस्य तदतत्सम्बन्धिनि व्यञ्जनादौ स्यादौ परे आकारः स्यात् । राः । रायौ । रायः । हे राः । राभ्याम् । राभिः । राभ्यः । रासु । एवं सुराः । ओत औघुटि ॥ १|४|७४ ॥ ओकारस्य ओत एव विहिते घुटि परे औः स्यात् । गौः । गावौ । गावः । विहितविशेषणाचित्रगवः । लुनातेर्विचि गुणे लौः । लाचौ । लावः । हे गौः । हे अगौः । Page #47 -------------------------------------------------------------------------- ________________ आअम् शसोऽता ॥१॥४॥७५॥ ओकारस्याम् शसोरकारेण सहाकारः स्यात् । गाम् । गाः पश्य । गवा । गवे । गोः २४ गवोः २। गवाम् । गवि। गोषु । ग्लौः। ग्लावी । ग्लावः । इत्यादौ स्वरे पर आवादेशः। ग्लोभ्याम् । ग्लोभिः । ग्लौषु । हे ग्लौः । इति स्वरान्ताः पुल्लिङ्गाः ॥ अथ स्वरान्ताः स्त्रीलिङ्गाः । सदालिसेवितः पात्रैः परीतः प्राससौरभः। राजहंसप्रियो जीयाजिनः पद्मप्रभः प्रभुः ॥१॥ पद्मास् इति स्थिते दीर्घड्याव्यञ्जनात्सेः ॥१४॥४५॥ दीर्घाभ्यां न्याभ्यां व्यञ्जनाच परस्य सेलक स्यात् । पद्मा । माला । औता ॥१॥४॥२०॥ आयन्तस्य सम्बन्धिनौकारेण सहाबन्तस्यैव एकारः स्यात् । पछे । माले। ईषदसमाप्ते खट्टे बहुखट्टै मञ्चको । जसि पद्माः । माला। पद्माम् । मालाम् । पझे। माले । शसि पद्माः । मालाः पश्य । टौस्येत् ॥१४॥१९॥ आषन्तस्य सम्बन्धिनोष्टौसोः परयोरेकारः स्यात् । पश्नया। मालया। पद्माभ्याम् । मालाभ्याम् । पद्माभिः । मालाभिः। आपो ङितां ये यास् यास् याम् ॥१॥४॥१७॥ आवन्तस्य जितां के सिङसुकीनां ये यास्यास्यामित्यादेशाः क्रमेण स्युः। पद्मायै । मालायै । पद्मायाः। मालायाः । पद्मयोः २। मालयोः २। पनानाम् । मालानाम् । पद्मायाम् । मालायाम् । पमासु । मालासु । एदापः ॥१॥४॥४२॥ आमन्त्रणेऽर्थे आवन्तस्य सिना सहकारः स्यात् । हे पझे । हे माले। . नित्यदिद्विस्वराम्बार्थस्य ह्रस्वः ॥१॥४॥४३॥ नित्यं येभ्यः शब्देभ्यः परेषां उितांदैदासादयः स्युस्ते नित्यदितस्तेषां द्विखराणामम्बार्थानामावन्तानामामनणेऽर्थे सिना सह हवः स्यात् । हे त्रि। हे अतिरित्र । हे देवि । हे गौरि । हे लक्ष्मि । हे करभोरु । हे श्वश्नु । हे वधु । हे Page #48 -------------------------------------------------------------------------- ________________ ४२ वर्षा । हे पुनर्भु । हे अतिलक्ष्मि । हे अम्ब । हे अक्क । हे अन्त । हे अल्ल । हे अनम्य । हे परमाम्ब । हे प्रियाम्ब । दिदिति किम् ? हे वातप्रमीः । हे हुहूः । हे ग्रामणीः । हे खलपूः । नित्यग्रहणादिह न हे श्रीः । हे हीः । हे भूः । हे भ्रूः । कथं सुभ्रु । हे भीरु । स्त्रीपर्य्यायत्वादृङि कृते भविष्यति । द्विखर इति किम् ? हे अम्बाडे । हे अम्बाले । हे अम्बिके । सर्वादेर्ड पूर्वाः ॥ १|४|१८ ॥ सर्वादेरायन्तस्य ङितां यै यास यास यामस्ते डस्पूर्वाः स्युः । सर्वस्यै । सर्वस्याः सर्वस्या | सर्वस्याम् । परमसर्वस्यै । इदमः स्त्रियाम् अस्यै इत्यादि । द्वितीयस्यै । द्वितीयायै । नात्र प्रियसर्वायै । गौणत्वात् । कथं दक्षिणपूर्वस्यै इति । दक्षिणा चासौ पूर्वा चेति कर्मधारयात् । दक्षिणस्याः पूर्वस्याश्च दिशोर्यदन्तरालं सा दिक दक्षिणपूर्वा तस्यै दक्षिणपूर्वायै इत्येव । जरा । जरसौ । जरसः । जरसम् । जरसौ । जरसः । जरसा । जरसे । जरसः २ । जरसोः २ । जरसाम् । जरसि । पक्षे व्यञ्जनादौ च पद्मावत् । जरामतिक्रान्ता स्त्री अतिजरा । विभक्तेरापा व्यवघानाश्न जरस् । नासिकाशब्दे शसादौ नसः । नसा । नोभ्याम् । नोभिः । नसे इत्यादि । पक्षे त्रुटि च पद्मावत् । निशाशब्दे निशः । निशा । निशुभ्यामियत्र घुटतृतीय इति जकारे कृते निजभ्याम् । सुपि जकारस्य प्रथमत्वे सस्य शषाविति सुपः सकारस्य शकारे प्रथमादघुटीति शस्य छत्वे निच्छु । जकारस्य परे गवे प्राप्ते असत्वात् चजः कगमिति न गत्वम् । कश्विद् यजसृजेत्यादिना वक्ष्यमाणेन षत्वे षस्य तृतीयत्वेन डत्वे निड्भ्याम् । निङ्गिः । सुपि ङ्गः सः त्सोऽश्व इति तकारे टत्वे शिव्याद्यस्य द्वितीयो वेति टकारतकारयोष्ठकारथकारौ । न पदान्तावर्गादित्यादिना टवर्गत्वमपि न । तेन नित्सु । निट्सु इत्याह । पृतनाशब्दे पृत् शसादौ पृतनाया इति मते पृतः । पृता । पृद्भ्याम् । पक्षे त्रुटि च पद्मायत् । तीर्थपा विश्वपावत् । मतिर्बुटि मुनिवत् । स्त्रीलिङ्गाच्छसो नत्वं नेति मतीः । मत्या । मतिभ्याम् । मतिभिः । स्त्रिया ङितां वा दै दास दास दाम ||१|४|२८॥ स्त्रीलिङ्गादिदन्तादुदन्ताच्छब्दात्परेषां तदतत्सम्बन्धिनां स्यादेर्डितां ङे ङसिङस् ङीनां स्थाने क्रमाद् दै दास दास दाम् एते आदेशा वा स्युः । विकल्पसूत्रमिदम् । मत्यै । मतये । मत्याः २ | मतेः २ । मत्याम् । मतौ । कन्या पतिर्यस्य यस्या वा कन्यापत्यै कन्यापतये पुरुषाय स्त्रियै वा । प्रियबुद्ध्यै । मियबुद्धये स्त्रियै नराय वा । एषु समासार्थस्य पुरुषत्वेऽपि पत्यादिशब्दानां स्त्रीत्वमस्ति । केचित् प्रबुद्धये प्रियधेनवे पुरुषायेत्येवाहुर्न दित आदेशाः । कचित्पुरुषविशेपणे अतिशकट्यै प्रियधेन्वै पुरुषायेत्येव स्यादित्याह । तन्मतेऽतिशकव्येऽतिधेनवे त्रियै इत्येव न पुनर्विकल्पः । आमध्ये हे मते, हे बुद्धे । एवं स्मृतिश्रुत्यादयः । Page #49 -------------------------------------------------------------------------- ________________ ४२ त्रिचतुरस्तिसृचतसृ स्यादौ || २|१|१|| स्त्रियां त्रिचतुरोस्तदतत्सम्बन्धिनि स्यादौ विभक्तौ तिसृचतसृहत्यादेशौ क्रमात् स्तः । ऋतोरः खरेऽनि ॥ २|१|२॥ तिसृचतसृसम्बन्धिन ऋकारस्य तदतत्सम्बन्धिनि स्यादौ खरे परतो रादेशः स्यात् । तिस्रः । तिस्रः । तिसृभिः । तिसृभ्यः २ । तिसृणाम् । तिसृषु । प्रियास्तिस्रो यस्य प्रियतिसा पुरुषः । प्रियतिस्त्रौ । प्रियतिस्रः । प्रियतिस्रम् । प्रियतिस्रः । प्रियास्त्रयः पुरुषा यस्याः, यद्वा प्रियाणि त्रीणि गृहाणि यस्याः सा प्रियत्रिः स्त्री । अवयवस्य त्रिशब्दस्य पुंसि नपुंसके च वृत्तेर्मतिवद्रूपाणि । आमि प्रियीणाम् । प्रियत्रयाणामित्यन्ये । अनीति किम् ? प्रियतिसृणी कुले इत्यत्र रादेशस्य परत्वान्नोऽन्तः पूर्वं न स्यात् । रकारकरणात् । शसेतिदीर्घत्वम् अ चेत्यर्ऋतो डर् इत्येतेषामपवादः । प्रियतिस्रौ । प्रियतिस्रः । प्रियतिस्त्रि इत्यादि । आहेर इत्यकारत्वे वक्ष्यमाणेन आदितिसूत्रेणाप् । द्वे । द्वे । द्वाभ्याम् ३ । द्वयोः २ । देवी । देव्यौ | देव्यः । देवीम् । देव्यौ । देवीः । देव्या । देवीभ्याम् । देवीभिः । स्त्रीदूतः १|४|२९|| नित्यस्त्रीलिङ्गादीकारान्तादूकारान्ताच परेषां तदतत्सम्बन्धिनां स्वादेर्डितां स्थाने क्रमा दासू दासू दाम् इत्यादेशाः स्युः । देव्यै । देव्याः । देवीनाम् । देव्याम् । देव्योः । देवीषु । हे देवि । एवं नदी । नद्यौ । नद्यः । नद्यै । नद्याः २ | नद्याम् । लक्ष्मीशब्देऽयन्तस्वान्न सेर्लुक् । लक्ष्मीः । शेषं देवीवत् । अतिलक्ष्म्यै । अतितरुयै । अतिवध्र्व स्त्रियै पुरुषाय वा । कुमारीवाचरतीति क्यनि किपि यलोपे कुमारी तस्यै कुमार स्त्रिये नराय वा । खरकुदीव खरकुटी तस्यै खरकुट्यै स्त्रियै पुरुषा 1 वा । स्त्रिया इत्यनुवर्तमाने पुनः स्त्रीग्रहणं नित्यस्त्रीविषयार्थम् । तेनेह न भवति ग्रामण्ये खलप्वे स्त्रियै । ईदूत इति किम् ? मात्रे | दुहित्रे । बुद्धये । धेनवे । अतिकुमारये इत्यत्र ईदूत इति वर्णविधित्वेन स्थानिवद्भावो नास्तीति न दिदादेशाः । स्त्रियाः ॥ २|१|५४॥ स्त्रीशब्दस्य स्वरादौ प्रत्यये परे इयू स्यात् । स्त्री । स्त्रियौ । स्त्रियः । वाम् शसि ॥ २|११५५॥ स्त्रीशब्दस्यामि शसि च परे वेधादेशः स्यात् । स्त्रियम् । स्त्रीम् । स्त्रियः । स्त्रीः । अतिस्त्रिम् । अतिस्त्रियम् नरम् । अतिस्त्रियः । अतिस्त्रीन्नरान् । क्यनाथन्तस्य धातुत्वात् धातोरिवणौवर्णस्येत्यादिना नित्यमियादेशः । स्त्रीवाचरतीति स्त्री ब्राह्मणः । तं स्त्रियम् । तान् स्त्रियः । स्त्रिया । स्त्रीभ्याम् । स्त्रीभिः । खियै । Page #50 -------------------------------------------------------------------------- ________________ ४४ स्त्रियाः २ | स्त्रियोः २ । स्त्रीणामित्यत्रास्त्रिया इतिनिर्देशेनेयुव्यत्वादेः स्त्रीदाश्रितेन कार्येण बाधकल्पनात् पूर्व नाम् । स्त्रीषु । हे त्रि । स्त्रीशब्दो न धातुरितिसंयोगादित्यनेन नेय् । स्त्रियमतिक्रान्ता स्त्री अतिस्त्रिः । पुंवत् । शसि अतिस्त्रीः । अतिस्त्रिया । ङित्सु स्त्रिया ङितां वेति विकल्पः । अतिस्त्रियै । अतिस्त्रये । अतिस्त्रियाः २ । अतिस्त्रेः २ । आमि अतिस्त्रीणामित्येव । अतिस्त्रियाम् । अतिखौ । श्रीः । श्रियौ । श्रियः । वेयुवोऽस्त्रियाः ॥ १|४|३०॥ इयुषोः सम्बन्धिनौ यौ स्त्रीदूतौ ततः परेषां तदतत्सम्बन्धिनां स्यादेर्जितां स्थाने क्रमात् वै दास दास दाम् इत्येते आदेशा वा स्युः स्त्रीशब्दं वर्जयित्वा । श्रियै । श्रिये । श्रियाः । श्रियः । श्रीणाम् । श्रियाम् । अतिश्रियै । अतिश्रिये स्त्रियै नराय था । पृथुश्रियै पृथुश्रिये स्त्रियै नराय वा । प्रधीशब्दस्य तु केषाश्चिन्मते लक्ष्मीवद्रूपम् । पदान्तरं विना स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति स्वीकारात् । लिङ्गान्तरानभिधायकत्वं नित्यस्त्रीत्वमितिकै घटानुसारिमते पुंवद्रूपम् । प्रकृष्टा धीरिति विग्रहे तु लक्ष्मीवत् । अमि शसि च प्रध्यम् । प्रध्यः । इति य विशेषः । सुष्ठु धीर्यस्याः सा सुष्ठु ध्यायति वेति विग्रहे सुधीः श्रीवत् । मतान्तरे पुंवत् । सुष्ठु शोभना वा धीः सुधीः श्रीवदेव । ग्रामणीः पुंवत् । ग्रामनयनं खलपवनं वा पुंधर्म एवोत्सर्गात् । केवलस्यैव स्त्रिया विशेषणात् । उकारान्तो रज्जुशब्दो मतिवत् । एवं तनुधेनुप्रमुखाः । स्त्रियाम् ॥ १|४|९३॥ स्त्रियां वर्तमानस्य क्रुशः परस्य तुनस्तृजादेशः स्यात् निर्निमित्तः । क्रोष्ट इति जाते वक्ष्यमाण ऋदन्तत्वात् ङीप्रत्ययः । क्रोष्ट्री । क्रोष्ट्र्यौ । क्रोष्ट्रयः । इति देवीवत् । भूः । भ्रुवौ । भुवः । भ्रूनोः || २|१|५३ ॥ इत्यनयोरुवर्णस्य संयोगात्परस्य खरादौ प्रत्यये परे उत् स्यात् । भ्रूः । भ्रुवौ । भ्रुवः । हे सुभ्रु । इति प्रागुक्तमूङन्तत्वात् हे करभोरु इत्यादिवत् । भुवै । भ्रुवे । भ्रुवाः २ । भ्रुवः २ । भ्रूणाम् । भ्रुवाम् । स्रुवि । भ्रुवाम् । खलपूः पुंवत् । पुनर्भूः । न् इति वत्वेन परेणोवबाधात् । हे पुनर्भु । पुनर्ध्वम् । पुनव । पुनः । कवर्गैकस्वरवति ॥२३॥७६॥ पूर्वपदस्थाद्रवर्णात् परस्य कवर्गवति एकस्वरवति च उत्तरपदे सति उत्तरपदस्वनागमस्य स्यादेश्व नकारस्य णः स्यात् । परोऽपि वकारो नामादेशेन बाध्यते पुनर्भूणाम् । वर्षाभूः । भेक्यां पुनर्नवायां स्त्री इतिवचनात् हे वर्षाभु । भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमानिति यादवः । भेकजातौ नित्यस्त्रीत्वाभावात् हे I Page #51 -------------------------------------------------------------------------- ________________ ४५ वर्षाभूः । कैटते पुनर्नवायां तु हे वर्षासु । वर्षाभ्यो । वर्षाभ्वः । स्वयम्भूः पुंवत् । वधूजम्ब्वादयो देवीवत् । स्त्रियां नृतोऽखस्रादेरिति वक्ष्यमाणत्वात्स्रादिभ्यो न ङीप्रत्ययः । 'खसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा । याता मासेति सप्तैते खस्रादय उदाहृताः ॥ १ ॥ स्वसा । तृस्वस्र इत्यादिना खसारौ । खसारः । माता पितृवत् । शसि मातृः । यौगवत् । राः पुंवत् । नौग्लवत् । इति खरान्ताः स्त्रीलिङ्गाः ॥ अथ स्वरान्ता नपुंसकलिङ्गाः । सुपार्श्वः शाश्वतो भाखान् विश्वेषां पङ्कशोषणः । पृथिव्यामुदयाद्भूपप्रतिष्ठाज्जन्मनः शुचिः ॥ १ ॥ अतः स्वमोम् ॥ १४॥५७॥ अकारान्तस्य नपुंसकस्य स्वमोरम् स्यात् । समानादमोतः । कुलम् । हे कुल । अत्रामादेशे सति अदेतः स्वमोर्लुमित्यमो लुक् । तत्सम्बन्धिविज्ञानात् प्रियकुलः पुमान् । अमोऽकारोऽतिजरसं कुलमित्याद्यर्थम् । औरी ॥ १|४|५६॥ नपुंसकस्याप्रत्यय है: स्यात् । कुले । परमकुले । नपुंसकस्य शिः ॥ १|४|५५॥ नपुंसकस्य जस्ासोः शिः स्यात् । स्वराच्छौ ||१|४|६५॥ जस् शसादेशे शौ परे खरान्तान्नपुंसकात्परो नोऽन्तः स्यात् । निदीर्घः ॥ १|४|८५॥ शेषे घुटि परे यो नकारस्तस्मिन् परे पूर्वस्य स्वरस्य दीर्घः स्यात् । कुलानि २। शेषं तृतीयादौ देववत् । एवं धनवनादयः । पञ्चतोऽन्यादेरनेकतरस्य दुः ॥ १|४|५८ ॥ नपुंसकानामन्यादीनां सर्वादिगणपठितानां पञ्चानां सम्बन्धिनोः स्वमोः स्थाने व इत्यादेशः स्यादेकतरं विना । अन्यत् । अन्ये । अन्यानि । एवमन्यत्तरत् । इतरत् । कतरत् । कतमत् । यतरत् । यतमत् । ततरत् । ततमत् । एकलमत् । हे अन्यत् । अनेकतरस्येति किम् ? एकतरम् । तत्सम्बन्धिग्रहणात् प्रियान्यं कुलम् । इह तु स्यात् परमान्यत् । अनन्यत् । अन्यतमशब्दस्यान्यतममित्येव । अतिजरशब्दे सेरम्करणे सन्निपातपरिभाषानित्यत्वे जरस् । अतिजरम् । अतिजरसम् । Page #52 -------------------------------------------------------------------------- ________________ जरसो वा ॥१४॥६॥ जरसन्तस्य नपुंसकस्य स्यमोलुब्वा स्यात् । तेन अतिजरः इत्यपि । अतिजरसी। अतिजरे । शौ परवाजरस्। धुटां प्राक् ॥१॥४॥६६॥ खरात्परा या धुजातिस्तदन्तस्य नपुंसकस्य धुझ्य एव प्राक् शौ परे मोऽन्तः स्यात् । अतिजर न् स् इ इति जाते न्समहतोः ॥१॥४॥८६॥ न्स इत्यन्तस्य महच्छब्दस्य च खरस्य शेषे घुटि परे दीर्घः स्यात् । अतिजरांसि । अतिजराणि वा । अतिजरसम् । अतिजरम् वा । अतिजरसी अतिजरे । अतिजरांसि । अतिजराणि । शेषं पुंवत् । हृदयशब्दे दन्तपादेत्यादिना हृदू । हृदयम् । हृदये । हृदयानि । हृदयम् । हृदये । हृदयानि । हृन्दि । हृदयेन । हृदा । हृदयाभ्याम् । हद्भ्याम् इत्यादि । उदकम् । उदके । उदकानि । उदनादेशे उदानि । उदुना । उदभ्याम् । आसनशब्दस्य आसन् इत्यादेशे आसानि। आला। आसभ्याम् । यस्तु आस्यशब्दस्यासन्नादेशं मनुते तस्य वैदिकमत्रप्रयोगानुसरणमेव शरणं वारसिकम् । न पुनः शाब्दिकं सम्मतम् । मांसशब्दे मांसू इत्यादेशस्तु न बहुसम्मतः । मांसस्य पचियुघमोरित्यत्रैव नियमात् । क्लीवे ॥२।४।९७॥ खरान्तस्य नपुंसकस्य हवः स्यात् । विश्वपं कुलम् । अनतो लुप् ॥१४॥५९॥ अनकारान्तस्य नपुंसकस्य स्यमो प् स्यात् । वारि । लुकमकृस्वा लुप्करणं स्थानिवद्भावनिषेधार्थम् । तेन यत् तत् इत्यादी आदेर इत्यत्वं न स्यात् । अनाम् स्वरे नोऽन्तः ॥१॥४॥६४॥ ___ नाम्यन्तस्य नपुंसकस्याम्वर्जितस्यादौ खरे परे नोऽन्तः स्यात् । वारिणी। धारीणि । पुनरेतदेव । वारिणा । वारिभ्याम् । वारिभिः। वारिणे । वारिणः २। वारिणो २। आमि हखापश्चेति नामि दीर्घत्वे च वारीणाम् । प्रियवारये पुंसे इत्यत्र न नोऽन्तः । तत्सम्बन्धिविज्ञानात् । वारिणि । वारिषु । नामिनो लुग्वा ॥१४॥१॥ नाम्यन्तस्य नपुंसकस्य स्यमोटुंग्या स्यात् । हे वारे । पक्षे हे वारि । व्यञ्जनादिविभक्तो मुनिवत्।। वान्यतः पुमाँष्टादौ खरे ॥१४॥६२॥ Page #53 -------------------------------------------------------------------------- ________________ ४७ यो नाम्यन्तः शब्दोऽन्यतो विशेष्यवशात् नपुंसकः स टादौ खरे परे पुंवद्वा स्यात् । यथा पुंसि नागमहखौ न स्तस्तथात्रापि न स्तः । इह शब्दा द्विविधाः। केचिद्दध्यादिवजातिशब्दाः खतो लिङ्गभाजः । परे गुणक्रियाद्रव्यादिसम्बन्धात् पटु मृदु प्रमुखा विशेष्यानुरूपलिङ्गभाजः । ग्रामणि । ग्रामणिनी । ग्रामणीनि । ग्रामण्या । ग्रामणिना कुलेन । ग्रामण्ये । प्रामणिने कुलाय । प्रामण्यः २। ग्रामणिनः २। शेषं वारिवत् । प्रियास्तिस्रो यस्य तत् प्रियत्रि कुलम् । स्यमोठेपा लुप्तवेन प्रत्ययलक्षणाभावान्न तिस्रादेशः । प्रियास्तिस्रो यस्य कुलस्येति विग्रहे नामिनो लुग्वेतिस्थानिवद्भावात् प्रियतिस् । अनीतिनिषेधात् प्रियतिमृणी । प्रियतिस्रा। प्रियतिसृणा । इत्यादि विकल्पात् । प्रियतिमृणां कुलानाम् । नात्र दीर्घः । प्रियास्त्रयः प्रियाणि त्रीणि वा यस्य प्रियत्रि कुलम् । मात्र तिस्रादेशः । अवयवख्याभावात् । दध्यस्थिसक्थ्यक्ष्णोऽन्तस्थान् ॥१॥४॥३३॥ एषां नपुंसकानां नाम्यन्तानां तदतत्सम्बन्धिनि टादौ खरे परेऽन्तस्थान इत्यादेशः स्यात् । दधि । दधिनी । दधीनि । दधन आ इतिस्थिते । अनोऽस्य ॥२॥१॥१०८॥ अनोऽकारस्य डीस्याद्यधुटखरेपरे लुक स्यात् । दना । अन विशेषविधानात्परोऽपि नाऽऽगमोऽनादेशेन बाध्यते । दध्ने । दनः २। दुनोः २। दनाम् । ई ङौ वा ॥२॥१११०९॥ ___ अनोऽकारस्य औ प्रत्ययादेशे उौ च परे लुग्वा स्यात् । दधनि । दनि । शेषं वारिवत् । सुधि । सुधिनी । सुधीनि । हे सुधे । हे सुधि । सुधिया। सुधिना। प्रध्या। प्रधिना । अपु । त्रपुणी । पूणि । हे त्रपु । हे प्रपो। त्रपुणा । त्रपुणे । पुणः २। पुणोः २त्रपूणाम् । पुणि। एवमम्बुप्रमुखाः । सानु । सानुनी सानूनि । अत्र शसादौ स्तुहत्यादेशे स्लूनि । सानूनि इति केचित् । लुना। सानुना । प्रियक्रोष्टु । प्रियक्रोष्टुनी । प्रियक्रोष्ट्रनि । टादौ प्रियक्रोष्ट्रा । प्रियक्रोष्टना। प्रियक्रोष्ट्रे । प्रियक्रोष्टचे । प्रियक्रोष्टुने । सुलु । सुलुनी। सुलूनि । मुल्वा । सुलुना। कर्तृ । कर्तृणी । कर्तृणि । हे कर्तः । हे कर्तृ । का कर्तृणा। करॆ । कर्तृणे कर्तुः २ । कर्तृणः २ । कोंः २। कर्तृणोः २। कर्तृणाम् । कर्तरि । कर्पणि । क्लीये इति इखत्वे एकारैकारयोरित् । ओकारीकारयोरुर्वाच्यः । प्रद्यु । प्रधुनी । प्रचूनि। परि । प्ररिणी । परीणि । एकदेशविकृतस्यानन्यवादारायो व्याने इत्यावे प्रराभ्याम् । प्रराभिः । परीणाम् । प्रराणामिति कश्चित् । सुनु । मुनुनी । सुनूनि । सुनुना । सुनुने। इति स्वरान्ता नपुंसकलिङ्गाः ॥ Page #54 -------------------------------------------------------------------------- ________________ ४८ अथ व्यञ्जनान्ताः पुलिङ्गाः । दशानुबिम्बैनखदर्पणान्तरा विकासकाशो दशदिक्षु चन्द्रः। नेत्राभिनन्दीय उपासनेन चन्द्रप्रभः समभवः श्रियेऽस्तु ॥१॥ चकारान्तः सुवाचशब्दः। __ चजः कगम् ॥२॥१॥८६॥ चकारजकारयोधुटि प्रत्यये पदान्ते च कगौ स्याताम् । घुटस्तृतीय इति गये। विरामे वा ॥१३५१॥ विरामे वर्तमानस्याशिटो घुटः प्रथमो वा स्यात् । सुवाक् । सुवाग । सुवाचौ । सुवाचः। सुवाग्भ्याम् । सुवाकसु इतिस्थिते नाम्यन्तस्थेत्यादिना पखे कषयोर्योगे क्षः । इति लोकात् । सुवाच । हे सुवाक । हे सुवाग । प्रकर्षणाचतीति विग्रहे किपि प्राशब्दे । अञ्चोऽनर्चायाम् ॥४॥२॥४६॥ अश्वेरपूजार्थे वर्तमानस्यैवोपान्त्यनकारस्थ स्लुक स्यात् किति जिति च परे । अन_यामिति किम् ? अश्चितोऽतिथिः । प्राच् स् इति स्थिते । अचः ॥१॥४॥९॥ अश्चतेर्धातोश्रृंडन्तस्य तदतत्सम्बन्धिनि घुटि परे धुदः प्राय नोऽन्तः स्यात् दीर्घस्थावितिसे कि पदस्येतिचकारलुकि। युजञ्चक्रुश्चो नो ङः ॥२।०७१॥ युजचक्रुश्चां नकारस्य पदान्ते उकारः स्यात् । प्राङ् । मां घुड्वर्गे इत्यनेन अस्वम् । प्राञ्चौ । प्रानः । प्राच अस इति स्थिते । अच्च् प्राग्दीर्घश्च ॥२॥१॥१०४॥ अजिति लुप्तनकारस्याचतेनिर्देशः । अच् इति नाम णिक्य घुटि वर्जिते यकारादौ स्वरादौ च प्रत्यये परे च इति व्यञ्जनमात्रं स्यात् । पूर्वस्यानन्तरस्य स्वरस्य दीर्घः स्यात् । प्राचः । प्राचा । प्रारभ्याम् । प्राग्भिः। प्राचे । प्राचः । हे प्राङ् । प्रत्यञ्चतीति प्रत्यडू । प्रत्यञ्चौ। प्रत्यश्चः । प्रत्यञ्चम् । प्रत्यचौ। अचोऽत्र चकारमात्रावस्थानात् निमित्ताभावे नैमित्तिकस्य यकारस्याप्यभावे पूर्वकारस्य दीर्धे च प्रतीचः । प्रतीचा । प्रत्यग्भ्याम् इत्यादि । अमुम् अञ्चतीति विग्रहे । सर्वादिविष्वग्देवाइ डद्रिः कयञ्चौ ॥३।२।१२२॥ सर्वादेर्विष्वग्देवशब्दाभ्यां च परः किबन्तेऽश्चतावुत्तरपदे परे डद्रिरित्यन्तः Page #55 -------------------------------------------------------------------------- ________________ ४९ स्यात् । अदद्रि अच् इति जाते यकारे अदव्यच् स् इति स्थिते प्रागवत् सेलकि पदस्येति चकारलोपे नान्ते च । नकारस्य ङकारत्वे प्राप्ते । वाद्रौ ॥२॥१॥४६॥ अदसोऽद्रावन्ते सति दकारस्य मकारो वा स्यात् । द्वावत्र दकारौ । तत्र विकल्पे सति मादुवर्णोऽनु इत्यनेन मकारोत्तरवर्णमात्रस्योवर्णत्वे चातुरूप्यम् । अदमुयङ् । अमुयडू । अमुमुयडू। अदव्यडू। एषु दिइत्यस्य दकाररेफयोर्मध्ये दस्य मले रेफस्योत्वम् । अदमुयञ्चौ । अदमुयश्चः। अदमुयश्चम् । अदमुयश्चौ । शसि अदमुईचः। अदमुईचा। अदोमुमीति न सन्धिः। अदमुयग्भ्याम् इत्यादि। एवं च शब्दचतुष्टयं साध्यम्। विश्वय। देवव्यङ्। उदङ् । उदश्चौ। उदश्चः । शसादौ । उदच उदीचू ॥२॥११०३॥ उदचोनानोणि क्यघुड्वर्जे यकारादौ स्वरादौ च प्रत्यये परे उदीच् इत्यादेशः स्यात् । उदीचः । उदीचा । उदग्भ्याम् । सहसमोः सध्रिसमी ॥३॥२।१२३॥ कियन्तेऽञ्चतौ परे सहस्य सध्रिः समः समि इत्यादेशौ स्तः । सहाञ्चतीति सभयङ्क । समञ्चतीति सम्यङ् । सधीचः । समीचः । तिरसस्तियति ॥३।२।१२४॥ अकारादौ किवन्तेऽञ्चतौ परे तिरसस्तिरिः स्यात् । तिर्यश्चौ । तिर्यञ्चः । अकारादाविति किम् ? शसादौ वरे च श्च् शेषे मा भूत् । तिरश्वः । तिरश्चा । तिर्यग्भ्याम् । तिर्यक्षु । अर्चार्थे तु अञ्चते कारस्य लुम् न स्थादिति । प्राशब्दे सौ अच इति न नोऽन्तः । प्राङ् । प्राञ्चौ । प्राश्चः। शसादौ प्राञ्चः। प्राचा । प्राभ्याम् । प्राच । प्रार्छ । एवं प्रत्यञ्चशब्देपि । प्रत्यञ्चः । क्रुनचशब्दे युञ्जक्रुश्चोनो इति सौत्रनिर्देशादेव नलोपाभावात् क्रुङ् । क्रुञ्चौ। क्रुश्चः । क्रुचा । क्रुभ्याम् । मूलवृश्चशब्दे संयोगस्यादौ स्कोर्लुक् ॥२॥११८८॥ घुटि प्रत्यये पदान्ते च संयोगस्यादौ वर्तमानयोः सकारककारयोलक स्यात् । इति सलोपे। यजसृजमृजराजभ्राजभ्रस्जवश्वपरिव्राजः शः षः ॥२॥१॥८७॥ यजादीनां धातूनां चजः, शकारस्य च धुटि प्रत्यये परे पदान्ते च ष: स्यात् । चं. प्र. Page #56 -------------------------------------------------------------------------- ________________ इति षत्वे तृतीयस्वेन डकारे विरामेवेति मूलवृट् । मूलधृड् । मूलवृश्चौ । मूलवृ. इभ्याम् । मूलवृद्सु । छकारान्तः शब्दप्राछ शब्दः। तस्यानुनासिके च छः शूद इति शकारे कृते तस्य षत्वे तृतीयखे डवे शब्दप्राट् । शब्दप्राशौ । शब्दमाशः। शब्दमाच्छौ । शब्दप्राच्छः इत्यपि कश्चित् । तन्मते शवमनित्यम् । षस्वम् । शब्दप्राट्सु । जकारान्तो देवेज् । तस्य देवेट् । देवेड् । देवेड्भ्याम् । क्विवन्तस्वात् वृत्। उपयजतीति उपयट् । विच्प्रत्ययान्तोऽयम् । तेन न वृत् । तीर्थमृट् । मृट् । मृड् । मृजौ । मृजः । मृड्भ्याम् । सम्राट् । सम्राजौ। सम्राड्भ्याम् । सम्रात्सु । हे सम्राट् । भृट् । भृड् । सस्य चवर्गयोगाच्छकारः। तस्य तृतीयस्तृतीयचतुर्थे इति जकारे भृजौ । भृजः। भृड्भ्याम् । परिवाद । परिवाड्। परिव्राजौ । परिव्राजः। परिवाभ्याम् । युज्रोऽसमासे ॥१॥४॥७१॥ युलॅपी योगे इत्यस्यासमासे धुडन्तस्य घुटि परे धुटः प्राक् नोऽन्तः स्यात् । युः । युक्षौ । युतः । असमासे इति किम् ? अश्वयुक् । अश्वयुग । अश्वयुजौ । अश्वयुजः । ऋदिनिर्देशः किम् ? युजिंच समाधी इत्यस्य मा भूत्।युक युजो । युजः। युजमापन्नाः समाधि प्राप्ता इत्यथे। विभ्राजशब्दद्वयम् । एको राजसहचरितः। तस्य विभ्राट् । विभ्राडू । विभ्राड्भ्याम् इति षत्वे डत्वम् । द्वितीयस्तु राजुङ् ब्रेजुङ भ्राज दीप्तो। इत्यस्य गत्वमेव विभ्राक् । विभ्राम्। विभ्रारभ्याम् इत्यादि । विभ्राजावित्यादि द्वयोस्तुल्यमेव । ऋतौ यजतीति ऋत्विज् । जस्य वक्ष्यमाण ऋत्विजदिशित्यादिसूत्रेण गः। ऋत्विक । ऋत्विम् । ऋविग्भ्याम् । विश्वाराट् । विश्वराजौ। विश्वराजः । अत्र दीर्घवं समासे वक्ष्यते। ऊर्जशब्दः। ऊर्क। ऊर्ग। ऊौं । ऊर्जः। कराम् इत्यादि। रात्सः ॥२॥११९०॥ पदान्ते संयोगे रेफात्परस्य सस्यैव लुक स्यात् । इति पदस्येत्यनेन न कलोपः। तकारान्तो मरुत्शन्दः । मरुत् । मरुदू । मरुतौ । मरुतः । मरुद्भ्याम् । मरुत्सु । महत्शन्दे तः ॥१॥४॥७॥ श्रादित उदितश्च धुडन्तस्य तदतत्सम्बन्धिनि घुटि परे धुटः प्राक् स्वरात्परो नोऽन्तः स्यात् । समहतोरिति दीर्घत्वे महान्।महन्तौ । महान्तः। शेषे घुटीत्येव । हे महन् । महतः। महता। मह ज्याम् इत्यादि । शतृप्रत्ययान्तानां घुटि दीर्घाभावो विशेषः । पचत् । पचन्तौ । पश्चन्तः । हे पचन् । उकारानुबन्धो भवत्शब्दः । अभ्वादेरत्वसः सौ ॥१।४।९०॥ अत्यन्तस्यासन्तस्य च भ्वादिवर्जितस्य सम्बन्धिना स्वरस्य शेषे सौ परे दीर्घः Page #57 -------------------------------------------------------------------------- ________________ स्यात् । भवान् । भवन्तौ। भवन्तः। हे भवन् । एवं मतुप्प्रत्ययान्ताः । गोमान् । गोमन्तौ।गोमन्तः। अभ्वादेरिति किम् ? पिण्डं असते इति पिण्डग्रः। अर्थवद्रहणे नानर्थकस्येत्येव सिद्धेऽभ्वादेरिति वचनमनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च सदन्तविधि प्रयोजयन्तीति न्यायज्ञापनार्थम् तेन खरणाः। खुरणा इत्यादि । अधातोरित्यकृत्वाऽभ्वादेरिति करणं भ्वादीनामेव निषेधकम् । तेन गोमन्तमिच्छतीति क्यनि किपि गोमान् । शेष इत्येव । हे भवन् । नान्तविधी अचः। ऋदु. दित इति भिन्नयोगविधेादेर्धातोन नोऽन्तः। सम्राट् । तिवृधातोस्तिव् इत्यादी ऋदित्वेऽपि धुडन्तस्वाभावान नोऽन्तः इति । शत्रन्तभवच्छब्देन दीर्घः । भवन् । भवन्तौ । भवन्तः। ददत् । दधत् । इत्यादौ नान्ते प्राप्ते ददन्त इति जाते अन्तो नोलुक् इति वक्ष्यमाणसूत्रानकारस्य लुकाददत् पुरुषः ददती। ददतः।दयाम्। देधीवेवीङोर्डिवेनाऽऽत्मनेपदे प्राप्सेऽनित्यत्वाच्छान्दसत्वाद्वा परस्मैपदम् । दी. ध्यत् । वेव्यत् । दीध्यतौ । वेव्यतो । इति केचित्। थकारान्तो मथ्। विरामे वा । मत् । मद् । मथौ । मथः । मद्याम् । दान्तास्त्यदादयः। तेषु प्रथमं युष्मदस्मदोस्त्रिषु लिङ्गेषु समान रूपम् । तयोरलिङ्गत्वात् । मुख्यत्वे गौणत्वे च रूपाणां साधनं यथा । त्वमहं सिना प्राक् चाकः ॥२॥१॥१२॥ __युष्मदस्मदोस्तदतत्सम्बन्धिना सिना सह क्रमास्त्वमहमित्यादेशौ स्याताम् । तौ चाकः प्रसङ्गेऽकः प्रागेव स्तः । त्वम् । अहम् । परमस्वम् । अतित्वम् । अतिक्रान्तस्त्वामिति वाक्यात् । परमाहम् । अत्यहम् । अतिक्रान्तो मामिति वाक्यात् । अकूप्रत्यये त्वकम् । अहकम् । द्विवचने मन्तस्य युवावौ द्वयोः ॥२॥१॥१०॥ द्वित्वविशिष्टेऽर्थे वर्तमानयोर्युष्मदस्मदोर्मकारावसानस्यावयवस्य तदतत्सम्बन्धिनि स्यादौ परे क्रमाधुवाव इत्यादेशौ स्तः । यदा सस्वरावेतौ तदा अद् इति विश्लेषः। तेनाऽकारेण सह लुगस्यादेत्यपदे इति करणाहकारमानं शेषः। युवद् आवद् इति स्थिते _अमौ मः ॥२॥१॥१६॥ युष्मदस्मद्भ्यां परयोस्तदतत्सम्बन्धिनोरम् औ इत्येतयोर्म इति व्यञ्जनमात्रमादेशः स्यात् । युष्मदस्मदोः ॥२॥१६॥ युष्मदस्मद् इत्येतयोस्तदतत्सम्बन्धिनि व्यञ्जनादौ स्यादौ परे आकारोऽन्तादेशः स्यात् । इति दकारस्यात्वे युवाम् । आवाम् । यदा व्यञ्जनान्तावतावादेशी तदा अदित्यस्याकारो वकारे सन्धेयः । मन्तस्येति किम् ? मकारावधेर्यथा स्यात्। Page #58 -------------------------------------------------------------------------- ________________ नतु सर्वस्य । तेन युवकाभ्याम् । आयकाभ्यामित्यत्राकः श्रुतिः । युवयोरावयोरित्यत्र तु दस्य यत्त्वं सिद्धम् । यूयं वयं जसा ॥२॥१॥१३॥ युष्मदस्मदोस्तदतत्सम्बन्धिना जसा सह क्रमात् यूयं वयमित्यादेशौ स्तः । प्राक् चाकः। यूयम् । वयम् । यूयकम् । वयकम् । त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ॥२॥१॥११॥ एकत्वविशिष्टेऽर्थे वर्तमानयोयुष्मदस्मदोर्मान्तावयवस्य तदतत्सम्बन्धिनि स्थादौ परे प्रत्ययोत्तरपदयोश्च क्रमात्त्वम इत्यादेशौ स्तः। अत्रापि अविश्लेषे त्वम इति च सखरादेशे लुगस्येत्यकारलुकि दकारस्य युष्मदस्मदोरित्यात्वे स्वाम् । माम् । व्यञ्जनान्तादेशेऽकारः सन्धेयः । त्वाम् । माम् ।। शसो नः ॥२॥१॥१७॥ युष्मदस्मद्भ्यां परस्य तदतत्सम्बन्धिनः शसः स्थाने न इत्यादेशः स्यात् । युष्मदस्मदोरिति दकारस्याकारः । समानानां तेन दीर्घः । युष्मान् । अस्मान् । तृतीयैकवचने। टायोसि यः ॥२॥१॥७॥ युष्मदस्मदोः स्वान्यसम्बन्धिषु टा डि ओस् एषु परेषु यकारोऽन्तादेशः स्यात् । त्वया । मया । युवद् अग्रे भ्याम् दस्याऽऽत्वे युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः । दकारस्याकारात् । तुभ्यं मह्यं ड्या ॥२॥१॥१४॥ युष्मदस्मदोः खान्यसम्बन्धिना के प्रत्ययेन सह तुभ्यम् मह्यम् इत्यादेशौ स्तः प्राक्चाकः । तुभ्यम् । मह्यम् । तुभ्यकम् । मह्यकम्। युवाभ्याम् । आवाभ्याम् मारवत् । अभ्यम् भ्यसः ॥२॥१॥१८॥ - युष्मदस्मद्भयां परस्य स्वान्यसम्बन्धिनो भ्यसश्चतुर्थीबहुवचनस्य स्थानेऽभ्यमादेशः स्यात्। शेषे लुक् ॥२॥१॥८॥ यत्र प्रत्यये आस्वयकारौ विहितौ ततोऽन्यः शेषस्तस्मिन् स्यादौ परे युष्मदस्मदोरन्तस्य लुक् स्यात् । अनेन दलोपः । युष्मभ्यम् । अस्मभ्यम् । अकारोऽत्र व्यञ्जने परे आस्वमुक्तं तन्निवृत्त्यर्थः । 'शसो न: "भ्यसो भ्यम्' इत्यकृत्वा पुरत एव Page #59 -------------------------------------------------------------------------- ________________ ५३ आदेशनिर्देशात् अभ्यमित्यादेशः। शेषे लुगिति दस्य लुकि लुगस्यादेत्यादिना:कारलुकि युष्मभ्यम् । ___उसेश्चाद् ॥२॥१॥१९॥ युष्मदस्मद्भयां परस्य स्वान्यसम्बन्धिनो ङसेस्तत्सहचरितस्य भ्यसः स्थानेऽद् इत्यादेशः स्यात् । त्वम इत्यादेशे कृते शेषे लुक् इति दलोपे लुगस्येत्यकारलुकि त्वद् । मद् । युवाभ्याम् । आवाभ्याम् । युष्मद् । अस्मद् । तव मम उसा ॥२॥१॥१५॥ - युष्मदस्मदोस्तदतत्सम्बन्धिना उसूप्रत्ययेन सह क्रमात् तव मम इत्यादेशौ स्तः । प्राक् चाकः । तव । मम । तवक । ममक । युवयो। आवयोः। आम आकम् ॥२॥१॥२०॥ युष्मदस्मद्भ्यां परस्य खान्यसम्बन्धिन आमः स्थाने आकमित्यादेशः स्यात् । शेषे लुगिति दलोपः। युष्माकम् । अस्माकम् । त्वयि । मयि । युवयोः। आवयोः । युष्मासु । अस्मासु । अतिक्रान्तस्त्वाम् अतिवम् । अतिक्रान्तो माम् अत्यहम् । युवाम् अतिक्रान्तोऽतित्वम् । आवामतिकान्तोऽत्यहम् । अतिक्रान्तो युष्मानतित्वम् । अतिक्रान्तोऽस्मानत्यहम् । प्रियस्त्वं, प्रियौ युवाम् , प्रिया यूयं वा यस्य प्रियत्वम् । एवं प्रियाहम् । एषु परसूत्रात्त्वमयोयुवावयोश्च विधि विहाय त्वमहमादेशौ । एवं यूयं वयं तुभ्यं मह्यं तव मम एतेष्वादेशेषु ज्ञेयम् । तेन त्वां मां वा अतिक्रान्तः अतित्वम् । अत्यहम् । अतित्वाम् । अतिमाम् । अतियूयम् । अतिवयम् । अतित्वाम् २ । अतिमाम् २ । अत्तित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वाभिः। अतिमाभिः। अतितुभ्यम् । अतिमह्यम् । भ्यामि प्राग्वत् । अतित्वभ्यम् । अतिमभ्यम् । अतित्वत् । अतिमत् । भ्यामि प्राग्वत् । अतित्वत् । अतिमत् । अतितव । अतिनम । अतित्वयोः। अतिमयोः । अतित्त्वाकम् । अतिमाकम् । अतित्वयि । अतिमयि । ओसि प्राग्वत् । अतित्वासु । अतिमासु । युवामावां वाऽतिक्रान्त इति विग्रहे सिजसूउस्सु परेषु प्राग्वत् । प्रथमाद्वितीयाद्विवचनेऽमि च अतियुवाम् । अत्यावाम् तिष्ठतः। अतियुवाम् अत्यावाम् एकं द्वौ वा पश्य । अतियुवान् अत्यावान् । अतियुवया अत्यावया कृतम् । अतियुवाभ्याम् । अत्यावाभ्याम् । एवं भ्याम्नयेऽपि । अतियुवाभिः । अत्यावाभिः। चतुर्थी भ्यसि अतियुवभ्यम् । अत्यावभ्यम् । उसिभ्यसोः अतियुवत् । अत्यावत् । ओसि अतियुवयोः । अत्यावयोः। अतियुवाकम् । अत्यावाकम् । अतियुवयि। अत्यावयि। अतियुवालु। अत्यावासु । युष्मानस्मान्वाऽतिक्रान्त इति विग्रहे सिजसूडेङस्सु परेषु प्राग्यत् । औकारद्वयेऽमि चेति प्रत्ययत्रयेऽप्यतियुष्मामत्यस्मामिति रूपं समानमेव । Page #60 -------------------------------------------------------------------------- ________________ ५४ अतियुष्मान् । अत्यस्मान् । अतियुष्मया। अत्यस्मया । अतियुष्माभ्याम् । अत्यस्माभ्यामिति भ्याम्त्रयेऽपि तुल्यम् । अतियुष्माभिः । अत्यस्माभिः । चतुथीं भ्यसि अतियुष्मभ्यम् । अत्यस्मभ्यम् । उसिभ्यसोईयोरपि अतियुष्मत् अत्यस्मत् । ओसि अतियुष्मयोः अत्यस्मयोः । अतियुष्माकम् । अत्यस्माकम् । अति. युष्मयि । अत्यस्मयि । अतियुष्मासु। अत्यस्मासु। एवं प्रियत्वम् प्रियाहमित्यादिरूपाणि । सङ्ग्रहश्लोका अप्यन्त्र 'सौ स्तस्त्वमहमादेशौ जसि यूयं वयं तथा । तुभ्यं मह्यं च डेस्थाने उसस्तवममाविह ॥ १॥ एभिस्त्वमयुवावानां बाधा सूत्रैः परस्थितैः । येकसंख्ये समासार्थे तयोश्चेद्वयेकतार्थता ॥२॥ अन्यसंख्ये समासार्थे तयोर्येकत्त्ववाचिनो स्यातां स्वमौ युवावी चादेशो समस्यमानयोः ॥३॥ समासार्थों द्वयेकसंख्यो बह्वर्थे युष्मदस्मदी। त्वमौ युवावौ न स्यातां स्वरूपस्थितिरेतयोः॥४॥ ननु त्वं स्त्री अहं स्त्री इत्यत्र युष्मद् स् अस्मद् स् इति स्थिते सिना सहैकादेशकरणान्न स्त्रीव्यञ्जकस्यापो व्यक्तिः। परं द्विवचने युवावा. देशे सस्वरत्वेऽथवा व्यञ्जनान्तत्वेऽपि दिशा वाचा इत्यादिवत्कथं नाप् । इति चेन्न । अलिङ्गे युष्मदस्मदी इति नाप । अथ युष्मानमान्वाऽऽचष्टे इति णिचि किपि तल्लुकि च युष्म् अस्म् इति मान्तवे रूपाणि यथा स्वम् । अहम् । युवाम् । आवाम् । यूयम् । वयम् । त्वाम् । माम् । युवाम् । आवाम् । युषान् । असान् । युष्मा । अस्मा । युवाभ्याम् ३ । आवाभ्याम् ३ । युषाभिः । असाभिः। तुभ्यम् । मखम् । युषभ्यम् । असभ्यम् । युषत् २। असत् २। तव । मम । युष्योः २। अस्योः । युषाकम् । असाकम् । युष्मि । अस्मि । युषासु । असासु । अत्र ___ मोर्वा ॥२२॥९॥ युष्मदस्मदोर्मकारान्तयोस्तदतत्सम्बन्धिनि शेषे स्यादौ परे मकारस्य वा लुक् स्यात् । युषभ्यम् । युष्मभ्यम् । असभ्यम् । अस्मभ्यम् । एवं ऊसिभ्यसो. युषत् । असत् । युष्मत् । अस्मत् । आमि युषाकम् । असाकम् । युष्माकम् । अस्माकम् । शेषे इत्येव । शसि भिसि सुपि च युष्मदस्मदोरित्यात्वम् । अथानयोरादेशविशेषाः। पदाधुग् विभक्त्यैकवाक्ये वस्नसौ च बहुत्वे ॥ २॥१॥२१॥ द्वितीयाचतुर्थीषष्ठीयुग्विभक्तिः। तया सह पदात्परयोयुष्मदस्मदो क्रमात् वसू नसू इत्यादेशौ वा स्याताम् बहुवे । तच्चेत्पदं युष्मदस्मदी चैकस्मिन् पाक्ये भवता । धर्मो रक्षतु वो लोका धर्मो रक्षतु नः सदा । नमो वः श्रीजिनाः शुद्धं ज्ञानं नो दीयतां धनम् ॥१॥ दर्शनं वो जिनाधीशाः पापं हरतु नो रयात् । धर्मो रक्षतु युष्मान्स पक्षे वाक्यं विकल्पनात् ॥ २॥ पदादिति किम् । युष्मान् Page #61 -------------------------------------------------------------------------- ________________ ५५ रक्षतु नाभेयोऽस्मान् प्रसीदतु नाभिभूः। वाक्पान्तरे न यात् । को पचत युष्माकं भविष्यति। द्वित्वे वांनौ ॥२॥१॥२२॥ समविभक्तिद्विवचनैः सह पदात्परयोयुष्मदस्मदोवा नौ वा स्याताम् । पातु वां नौ जिनोऽयं तु दद्याद्वां नौ परं पदम् । मनो वा नौ सदा भूयाहृढं धर्मे जिनोदिते ॥१॥ पक्षे पातु युवां जिन इत्यादि। डेङसा ते मे ॥२॥१॥२३॥ पदास्परयोर्युष्मदस्मदोर्जे जस् इत्येताभ्यांसह ते मे इत्यादेशो वा स्याताम्। धर्मों ददातु ते श्रेयश्चारित्रं मे गुणोज्वलम् । जिनार्चनं धनं तेऽस्ति धनं मे धर्मसाधनम् । अमा त्वा मा ॥२॥१॥२४॥ पदात्परयोयुष्मदस्मदोरमा द्वितीयैकवचनेन सह त्वा मा इत्यादेशौ घा स्थाताम् । धर्मस्त्वा रक्षताज्जैनः पालयेन्मा क्षमापरम् । नित्यमन्वादेशे ॥२॥१॥३१॥ कथितानुकथनमन्वादेशः । तद्विषये पदात्परयोयुष्मदस्मदोर्यदुक्तं वसू नसू आदि तन्नित्यं स्यात् । यूयं विनीतास्तद्वो गुरवो मानयन्ति । वयं विनीतास्तन्नो गुरवो मानयन्ति। चाऽह ह वैव योगे ॥२॥१॥१९॥ च अहह था एव इस्येतैोंगे सम्बन्धे पदात्परयोयुष्मदस्मदोर्यदुक्तं वसनसादि तन्न स्यात् । जिनस्त्वां मां च रक्षतु । योगग्रहणात् साक्षायोगेऽयं निषेधः। पारम्पर्ये तु स्यादेव । पावों वीरश्च मे स्वामी। दृश्यर्थैश्विन्तायाम् ॥२॥१॥३०॥ दृश्यर्थैर्धातुभिश्चिन्तायां वर्तमानयोगे धसूनसादिर्न स्यात् । चेतसा त्वां समीक्षते । गुरुस्तव कार्यमालोचयति । परम्परासम्बन्धेप्ययं निषेधः। भक्तस्तव रूपं निध्यायति । चिन्तायामिति किम् ? जनो यः पश्यति । चक्षुषा पश्यतीत्यर्थः। सपूर्वात्प्रथमान्ताद्वा ॥२॥१॥३२॥ पूर्वपदसहितात् प्रथमान्तात्परयोयुष्मदस्मदोरन्वादेशे वसादय आदेशा पा स्युः । यूयं विनीतास्तद्वो गुरवो मानयन्ति । तद्रवो युष्मान मानपन्ति था। Page #62 -------------------------------------------------------------------------- ________________ ५६ असदिवामत्र्यं पूर्वम् ॥ २।१।२५ ॥ युष्मदस्मद्भ्यां पूर्व सम्बोधनं पदमविद्यमानमिव स्यात् । ततो वसूनसान दयो न स्युः । श्रमणा युष्मान् रक्षतु धर्मः । ग्रामश्चैत्र ते स्वमथो इत्यादी चैत्रपदस्य सम्बोधनस्यासत्त्वेऽपि ग्रामपदापेक्षयाऽन्वादेशे नित्यं ते मयादिविधानम् । नतु पूर्वात्प्रथमान्ताद्वेति विकल्पः । इवकरणं किम् ? श्रवणं यथा स्यात् । आमिति किम् ? धर्मो वो रक्षतु । जसस्विशेष्यं वाऽऽमन्ये ॥ २|१|२६ ॥ युष्मदस्मद्भ्यां पूर्वसम्बोधनान्तं पदं विशेषणभूते सम्बोधनपदे परेऽसदिव वा स्यात् । पूर्वेण नित्यं प्राप्ते विकल्पः । जिनाः शरण्या युष्मान् शरणं प्रपद्ये । पक्षे जिनाः शरण्या वः शरणं प्रपद्ये । इहान्वादेशेऽपि विकल्पः । जसिति किम् ? साधो सुविहित वोऽथो शरणं प्रपद्ये । विशेष्यमिति किम् ? शरण्याः साधवो युष्मान् शरणं प्रपद्ये । नान्यत् ॥२॥१२७॥ युष्मदस्मद्भ्यां पूर्व जसान्तादन्यत् सम्बोधनपदं विशेष्यं सम्बोधने तद्विशेषणभूते परेऽसदिव न स्यात् । जिन भगवंस्त्वा शरणं प्रपद्ये । जिनौ भगवन्तौ वां शरणं प्रपद्ये । पादाद्योः || २|१|२८॥ नियतपरिमाणमा त्राक्षरपिण्डः पादः । तदादिस्थयोर्युष्मदस्मदोर्न वस्नसादिः स्यात् । वीरो विश्वेश्वरो नाथो युष्माकं कुलदेवता । स एव नाथो भगवानस्माकं पापनाशनः ॥ १ ॥ त्यद् तद् यद् एतद् प्रमुखाणामाद्वेर इत्यकारे दकारस्थाने कृते लुगस्यादेत्यपदे इत्यकारलुकि तः सौसः ॥ २|१|४२॥ taaratai सम्बन्धिनि सौ परे तकारस्य सः स्यात् । स्यः । त्यौ । त्ये । त्यम् इत्यादि सर्ववत् । सम्बन्धिवचनान्नेह प्रियत्यद् पुमान् । त्यच्छन्दस्तच्छब्दार्थ एव । सः तौ ते । यः यौ ये । एषः एतौ एते । त्यदामेनदेतदो द्वितीयाटस्य वृत्यन्ते || २|१|३३ ॥ त्यदादीनां सम्बन्धिन एतदित्यस्य द्वितीयायां दायामोसि च परतो ऽन्वादेशे वाच्ये एनदादेशः स्यात् । किंचित्कर्तुमुक्तस्य पुनः कथनमन्वादेशः । उद्दिष्टमेतदध्ययनमथो एनदनुजानीत । एतकं साधुमावश्यकमध्यापयाथो एनमेच सूत्राणि । अत्र साकोऽप्यादेशः । सुशीलावेतावथो एनौ गुरवो मानयन्ति । Page #63 -------------------------------------------------------------------------- ________________ ५७ सुस्थिता एते तदेनान् देवा अपि भजन्ति । टायाम् एतेन रात्रिरधीताऽथो एनेनाहरप्यधीतम् । ओसि एतयोर्ज्ञानं निर्मलमधो एनयोर्महती कीर्तिः । अवृत्यन्त इति किम् ? अथो परमैतं पश्य । अन्त इति किम् ? एतम् एतां वा श्रितक एनच्छ्रितकः । अत्रार्थात्प्रकरणाद्वाऽपेक्ष्ये निर्माते सति समासोऽन्वादेशश्च । एतम् । एतौ । एतान् । शेषं सर्ववत् । धान्तो बुधू । गडदवादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्ध्वोश्च प्रत्यये ॥२१॥७७॥ यस्य गडदबानां कोऽप्यादौ स्यात् चतुर्थश्चान्ते स्वात्तस्यैकस्वरस्य धात्ववयस्यादेश्चतुर्थ आसन्नः स्यात् । पदान्ते सकारादौ ध्वशब्दादौ च प्रत्यये परे । भुत् । भुद् | बुधौ । बुधः । मुद्भ्याम् । भुत्सु । नान्तो राजन् । तस्य निदीर्घ इति दीर्घे । 1 1 नाम्नो नोऽनहः || २|१|९१॥ पदान्ते वर्तमानस्य नाम्नो नकारस्य लुक् स्यात् । स चेदहन शब्द सम्बन्धी न स्यात् । स चासन् स्यादिविधौ । पर इति निवृत्तम् । दीर्घज्याविति सेलुकि । पश्चान्नकारस्य लुक् । राजा । अनह्न इति किम् ? अहरिति । अत्र रोलुप्यरीतिसूत्रेणाहनुशब्दस्य नस्य रेफः । अनतो लुबितिसूत्रेण लुग्विधानात् । अहोरूपमित्यत्र अह इतिसूत्रेण नकारस्य रुत्वम् । रेफत्वरुत्वयोरसत्वान्नकारलोपः प्राप्तः सोsह इति कथनात्प्रतिषिद्धः । पदान्त इत्येव । राजानौ । राजानः । राजानम् । शसादौ खरेऽनोऽस्येत्यकारलुकि तवर्गस्येत्यादिना नकारस्य त्वे जञोज्ञः । राज्ञः । राज्ञा । राजभिः । राज्ञे । राज्ञः २ । राज्ञोः २ । राज्ञाम् । ईङौ वेति राज्ञि । राजनि । राजसु । स्यादिविधौ नलोपस्यासत्वाद् भ्याम्याकारः, भिस्यैस, भ्यसि सुपि चैकार एते विधयो न स्युः । नकारस्य सत्त्वेनाकारान्ताभावात् । नामन्त्रये || २|१|९२॥ आमड येथे नाम्नो नकारस्य लुग्न स्यात् । हे राजन् । एतस्मादेव ज्ञापकात् सेलुकि स्थानिवद्भावेनाऽधातुविभक्तीत्यादिना नामसंज्ञाया न निषेधः । यज्वा । यज्वानी । न वमन्तसंयोगात् ॥२१॥१११॥ वकारान्तान्मकारान्ताच संयोगात्परस्यानोऽकारस्य लुग्न स्यात् । यज्वनः । यज्वना । आत्मानौ २ । आत्मानः । हे आत्मन् । प्रतिदिवा । प्रतिदिवानौ । चं. प्र. ८ Page #64 -------------------------------------------------------------------------- ________________ भ्वादेर्नामिनो दी|र्वोयंजने ॥२२३३॥ भ्वादेर्धातोरवयवभूतयो रेफवकारयोस्तस्यैव भ्वादे मिनो दीर्घः स्याद्यञ्जने परे। असद्विधौ स्वरादेशस्य स्थानिवद्भावनिषेधात् प्रतिदीन्नः। प्रतिदीना। इनहन्पूषार्यम्णः शिस्योः ॥१।४।८७॥ इन्नन्तस्य हनादीनां च सम्बन्धिनः स्वरस्य शौ शेषे सौ च परे दीर्घः स्यात् । निदीर्घ इत्येव दीर्धे सिद्धे नियमार्थोऽयं योगः। दण्डी । दण्डिनौ । दण्डिनः । दण्डिना । दण्डिभ्याम् । हे दण्डिन् । विन्प्रत्ययान्ता अप्येवम् । तपखी । तपखिनौ । वाग्मी । वारिग्मनी । वृत्रहा । कवगैकखरवतीति णत्वे वृत्रहणौ । वृत्रहणः । शसादौ खरेऽकारलोपे हनो हो नः ॥२।१।११२॥ हन्तेह इत्येवंरूपस्य न इत्यादेशः स्यात् । वृत्रनः। छौ तु वृत्रनि । वृत्रहणि । पूषा । पूषणौ । अर्यमा । अर्यमणौ । अर्यम्णि । अर्यमणि । हे पूषन् । हे अर्यमन् । श्वन्युवन्मघोनो की स्याद्यघुट्स्वरे व उः॥२॥१॥१०६॥ एषां सस्वरो वकारो की स्याद्यघुटखरे परे उ: स्यात् । श्वा । श्वानी । श्वानः। हे श्वन् । शुनः। शुना । श्वभ्याम् । युवा । युवानौ । युवानः । हे युवन् । यूनः। मघवा । मघवानी। मघवानः। हे मघवन् । मघोनः । मघोना । मघवभ्याम् । नकारान्तनिर्देशात् मघा देवविशेषाः सन्त्यस्य मघवान् । मघवन्तो । मघवन्तः। शसि मघवतः । मघवता । मघवद्भ्याम् इत्यादि । अन वकारस्य नोकारः । अर्वनशब्दे अर्वा । अर्वाणौ। अर्वाणः। केचित्तु सिम्मुक्त्वा नकारस्थाने अर्वणस्त्रसा. बनञः इति तृ आदेशं विधाय दुदित इति नागमे अर्वन्तौ । अर्वन्तः । अर्वग्यामित्यादिरूपाण्याहुः। पथिन्मथिनृभुक्षः सौ ॥१॥४॥७६॥ एषां नकारान्तानामन्तस्य सौ परे आकारः स्यात् । इति नकारस्याकारत्वे, ए:॥१४॥७७॥ पथ्यादीनां नान्तानामिकारस्य घुटि परे आकारः स्यात् । पथा इति जाते, थोन्थ ॥१४७८॥ पथिनमधिनोर्नान्तयोस्थकारस्य घुटि परे न्थ् इत्यादेशः स्यात् । नात्र दीर्घड्यावित्यादिना से क । वर्णविधौ स्थानिवद्भावनिषेधात् । पन्थाः । हे पन्धाः । Page #65 -------------------------------------------------------------------------- ________________ ५९ पन्थानौ । पन्थानः । सूत्रत्रयेऽपि नकारान्तनिर्देशात् पन्थानमिच्छतीति क्यनि किपि पथीः । पथ्यौ । पथ्यः । इन्ङीखरे लुक् ॥ १॥४॥७९॥ पथ्यादीनां नान्तानां ङी प्रत्ययेऽछुट् खरादौ च स्यादौ परे इनवयवो लुक् स्यात् । पथः । पथा । अभेदनिर्देशः सर्वादेशार्थः । मन्थाः । मन्थानौ । मन्धानः । मथः । ऋभुक्षाः । ऋभुक्षाणौ । ऋभुक्षाणः । ऋभुक्षः । पश्ञ्चन् । सप्तन् । नवन् । वशन् एते संख्याशब्दाः । तेषु बहुवचनान्तत्वात् इतिष्ण इति जस्शसोलुपि पञ्च २ । पञ्चभिः । पञ्चभ्यः २ । संख्यानां र्णाम् ॥ १४॥३३॥ रेफषकारनकारान्तानां संख्याशब्दानामामः स्थाने नाम् स्यात् । दीर्घो नामीति दीर्घे नानो नोऽनहः इति न लुकि पञ्चानाम् । पञ्चसु । प्रियपश्चादयो राजवत् । एवं सप्तादयः । वाष्टन आ स्यादौ ॥ १|४|५२॥ अष्टन् शब्दस्य तदतत्सम्बन्धिनि स्यादौ परे वाऽऽकारान्त आदेशः स्यात् । अष्ट और्जस्शसोः ॥ १|४|५३॥ अष्ट इति कृतात्वस्याष्टन् शब्दस्य निर्देशः । अष्टशब्दस्य जस्शसोः स्थाने औकारादेशः स्यात् । अष्टौ २ । अष्ट २ । परमाष्टौ । अनष्टौ । अष्टभिः । अष्टाभिः । अष्टभ्यः २ । अष्टाभ्यः २ । अष्टानाम् । अष्टासु । अष्टसु । प्रियाष्टाः । प्रियाष्टा । प्रियाष्टौ । प्रियाष्टानौ । प्रियाष्टाः । प्रियाष्टानः । प्रियाष्टाम् । प्रियाष्टानम् । प्रियाष्टः । प्रियाष्ट्रः । प्रियाष्टा । प्रियाष्ट्ट्रा । प्रियाष्टाभ्याम् । प्रियाष्टभ्याम् । प्रियाष्टाभिः । प्रियाष्टभिः । इत्यादि । पान्तः खपशब्दः । अपः ॥ १।४।८८॥ अपः खरस्य शेषे त्रुटि दीर्घः स्यात् । स्वाप् । स्वापौ । स्वापः । हे खपू । स्वपः । अपोद्धे इति वक्ष्यमाणेनाऽदादेशे खद्भ्याम् । भान्तस्तुण्डिभूशब्दः । तत्र गडदवादेरिति डस्य ढत्वे तुण्डि । तुण्डिव । तुण्डिभौ । तुण्डिभः । गर्दभमा - चष्टे णौ किपि गर्धप् । गर्धबू । गर्धबभ्याम् । मान्त इदम् । I अयमियं पुंस्त्रियोः सौ ॥ २|११३८ ॥ त्यदादिसम्बन्धिनि सौ परे पुंसि स्त्रियां चेदमः स्थाने क्रमाद् अयम् इयम् इत्यादेशौ भवतः । अयम् पुमान् । परमायम् । अनयम् । त्यदादिसम्बन्धविज्ञानात् अतीदम् पुमानित्यत्र न स्यात् । साकोप्ययमादेशः । Page #66 -------------------------------------------------------------------------- ________________ ६० इदमः ॥२|१|३४॥ त्यां सम्बन्धिन इदमो द्वितीयादौस्वन्वादेशे एनद् भवति, अवृत्यन्ते । उद्दिष्टमिदमध्ययनमथो एनदनुजानीमः । द्विवचने आद्वेर इति मस्यात्वे, दो मः स्यादौ ॥२॥१॥३९॥ सम्बन्धिनि स्यादौ परे इदमो दकारस्य मः स्यात् । इमौ परमेमौ । परमे । इमम् । इमौ । इमान् । इमकौ । इमके । इमकम् । इमकौ । इमकान् । अतीदमी । प्रियेदमौ । टौस्यनः ॥२|१|३७॥ त्यां सम्बन्धिनि दायामोसि च परेऽक वर्जितस्येदमः स्थाने अन इत्यादेशः स्यात् । अनेन । त्यां सम्बन्धविज्ञानात् अतीदमा । अनक इत्येव । इमकेन । अद्वयञ्जने || २|१|३५ ॥ त्यदादिसम्बन्धीदम् शब्दो व्यञ्जनादौ स्यादौ परेऽन्वादेशेऽद् भवति, अष्टत्यन्ते । तकार उच्चारणार्थः । इमकाभ्यां शैक्षकाभ्यां रात्रिरधीता अथो आभ्यामहरप्यधीतम् । सौ तु परत्वादयमादेशः । उत्तरत्रानगितिवचनादिह साक एव विधिः । अनक् || २|११३६॥ व्यञ्जनादौ स्यादौ परेऽक वर्जित इदमकारः स्यात् । अभेदनिर्देशः सर्वादेशार्थः । आद्यन्तवदेकस्मिन् ॥ एकस्मिन् क्रियमाणं कार्य्यमादाविवान्त इव स्यात् । आभ्याम् । एभिः । अकि तु इदमसोsra || १ | ४ | ३ ॥ एतयोरक्येव अकारात्परस्य भिस ऐस् स्यात् । इमकैः । अस्मै । आभ्याम् । एभ्यः । अस्मात् । आभ्याम् । एभ्यः । अस्य । अनयोः । एषाम् । अस्मिन् । अनयोः । एषु । त्यदादेः । सम्बोधनं नास्तीत्युत्सर्गः । अ अग्रे भिस् इत्यत्रैत्वं विधाय एभिः । पश्चात्परमशब्दाकारेण सन्धिकार्य्यं विधेयम् । न पुनः परम इत्यकारस्य अ इतीदमादेशाकारेण सन्धिर्विधेय इति । पूर्वोत्तरयोः पूर्व कार्ये कृते पश्चात्सन्धिकार्य्यमिति नियमात् । परमैभिः । किमः कस्तसादौ च ॥ २|१|४० ॥ त्यां सम्बन्धिनि स्यादौ तसादौ च प्रत्यये परे किम् शब्दस्य स्थाने क इत्यकारान्तादेशः स्यात् । कः । कौ । के । कम् । कौ । सर्वशब्दवत् । रेफान्तश्च । तुरशब्दो बहुवचनान्तः । 1 Page #67 -------------------------------------------------------------------------- ________________ वाः शेषे ॥१॥४॥८२॥ शेषे घुटि परेऽनडुच्चतुरोरुकारस्य वाः स्यात् । चत्वारः । चतुरः । चतुर्भिः। चतुभ्यः २। चतुपर्णाम् । चतुषु । अनारोः सुपि र इति वक्ष्यमाणसूत्रेण रस्य रत्वं, न विसर्गः । प्रियचत्वाः । प्रियचत्वारौ। उतोऽनडुच्चतुरो वः ॥१॥४॥८१॥ सम्बोधने सौ । हे प्रियचत्वः । मोनो म्वोश्च ॥२॥१६७॥ ___ मकारान्तस्य भ्वादेरन्त्यस्य पदान्ते मकारवकारयोश्च परयोनकारादेशो भवति स चासन् परे । प्रशाम्यतीति प्रशान् । प्रशामौ । प्रशामः । प्रशान्भ्यामित्यादि । एवं प्रतान् । प्रदान् । परिक्लान् । प्रशान्भ्यामित्यत्र नत्वस्यासिद्धत्वाबलोपाभावः । म्वोः। जगन्मि । जंगन्यः । म्बोश्चेति किम् ? प्रशामौ । म इति किम् ? छित् । वकारान्तः प्रियदिवशब्दः। दिव औः सौ ॥२॥११११७॥ दिवोऽन्तस्य सौ परे औः स्यात् । प्रियद्यौः । प्रियदिवौ । प्रियदिवः।प्रिय. दिवम् । हे प्रियद्यौः। उः पदान्तेऽनूत् ॥२।१।११८॥ पदान्ते दिवोन्तस्य उः स्यात्, स चानूत् स उकारो दीर्थो न स्यात् । प्रियगुभ्याम् । प्रियाभिः । प्रियद्युषु । अद्यौद्यौर्भवतीति गुभवतीत्यत्र दीर्घश्वियङित्यादिना न दीर्घः । शान्तो विशशब्दः । तस्य यजमृजेत्यादिना षत्वे विद। विडू । विशौ । विशः । विड्भ्याम् । विट्सु । विड्त्सु । ऋत्विदिशूदृशूस्पृशस्रज्दधृषुष्णिहो गः ॥२॥१॥६९॥ एषां पदान्ते वर्तमानानां गोऽन्तादेशः स्यात् । तादृक् । तादम् । तादृशौ । तादृशः । ताहरभ्याम् । तादृक्षु । एवं सदृश, मुदिश, घृतस्पृश प्रमुखाः । नशो वा ॥२॥१७॥ नशः पदान्ते गोऽन्तादेशो वा भवति । जीवस्य नशनं जीवनक् । जीव. नम् । जीवनट् । जीवन । जीवनरभ्याम् । जीवनभ्याम् । पदान्त इत्येव । जीव. नशौ। सजुषः ॥२॥१॥७३॥ सजुषो रुः स्यात्पदान्ते। Page #68 -------------------------------------------------------------------------- ________________ पदान्ते ॥२॥१॥६४॥ पदान्ते वर्तमानयोः भ्वादिसम्बन्धिनोरेफवकारयोः परयोस्तस्यैव भ्वादे - मिनो दीर्घो भवति । सजूद। सजुषौ । सजुषः । सताम् । साषु । सजूष्षु । हे सजूः । पिपठिषतीति किपि, अल्लोपे पिपठिष स इति स्थिते, णषमसत्परे स्यादिविधौ च ॥२॥१६०॥ दुहाष्टाध्यायीसूत्रे इतः सूत्रादारभ्य यत्परं काय तत्र णत्वं षत्वं चासत असिद्धं द्रष्टव्यम् । णत्वषत्वयोरपि मध्ये षत्वे विधेये णत्वमसिद्धं ज्ञेयम् । तथा पूर्वस्मिश्च स्यादिविधौ स्याघधिकारविधौ णत्वं षत्वं चासत् । णषशास्त्रं वाऽसत् स्यात् । अत्र पिपठिषशब्दे षस्वमसत्किन्तु सकार एव । तेन सोरुरिति रुत्वम् । अत्र णत्वस्यासस्वात् अनोऽस्येत्यकारलोपः स्यादिविधौ च । अर्यम्णः । अर्वाणौ। सपीषि । अत्र णत्वषत्वयोरसत्वादुपान्त्यदीर्घत्वं सिद्धम् । पिपठी। पिपठिषी। पिपठिषः। पिपठीभ्याम् । नाम्यन्तस्थेतिसूत्रे शिडूनान्तरेऽपीतिकथनात् पिपठी: सु इतिस्थिते सु इत्यस्य षत्वे पिपठीःषु । शषसे शषसं वा। पिपठीषु । धृष्णोतीति दधृषशब्दे गत्वे दधृक् । दधृग । धृषौ । दधृषः । दधृग्भ्याम् । रत्नमुष्शब्दे धुटस्तृतीय इति डत्वे रत्नमुटु रत्नमुड् । रत्नमुषो । रनमुषः। रत्नमुभ्याम् । षष्शब्दो बहुवचनान्तः । षट् । षडू । षनिः । षड्भ्यः २। संख्यानां वर्णामिति नामादेशेऽनाम्नगरीनवतेरितिपयुदासाश्रयणावर्गत्वम् । प्रत्ययत्वान्नित्यं णत्वम् । षण्णाम् । षट्सु षड्त् । परमषट् । परमषण्णाम् । गौणत्वे तु प्रियषषः २। प्रियषषाम् । चिकीर्षशब्दे रात्स । चिकी। चिकीषौं । अरोः सुपि र इति न षः। नरात्स्वरे ॥१॥३॥३७॥ रेफात्परस्य शिटो द्वित्वं न स्यात्वरे परे । चिकीर्षु । दोषशब्देऽपि षत्वस्यासत्वात्सोरुरिति रुत्वम् । विसर्गः । दोः । दोषौ । दोषः । दन्तपदेत्यादिना दोषन्शसादौ वा। दोषणः । दोषः । दोष्णा । दोषा। दोःषु । दोष्षु । दोषसु । यियक्षतीति किपि अल्लोपे यियक्षस् इति स्थिते दीर्घङयाविति सेलकि षस्वस्यासत्वात् पदस्येति संयोगान्तस्य सकारस्य लुकि यजमृजेति षत्वे धुटस्तृतीय इति तृतीयत्वे षस्य डखे विरामे वा पियट् । यियड् । यियक्षौ । संयोगस्यादौ स्कोरिति कलोपे तक्षशब्दे तट् । तड् । तक्षौ । तक्षः। गोरट् । गोरडू । गोरक्षौ । गोरक्षः। संयोगान्तलोपे तु तक । तग । गोरक । गोरग । पिपक्षशब्दे कत्वासवात्संयोगान्तस्य लोपः। पिपक् । पिपम् । एवं वचधातोर्विवक् । विवम् । दहधातोधिक । पिस गतौ । सुष्ठ पेसतीति सुपीः । सुपिसौ सुपिसः । सुपीाम् । सुपीःषु । सुपीषु । एवं सुतूः। तुस खण्डने । सुतुसौ । सुतुसौ । विद्वस Page #69 -------------------------------------------------------------------------- ________________ ६३ शब्दे ऋदुदित इति नागमे न्समहतोरिति दीर्घत्वे पदस्येति संयोगान्तलोपे वि. द्वान् । विद्वांसौ । विद्वांसः। हे विद्वन् । कसउष्मतौ च ॥२।१।१०५॥ णिक्यधुड्वर्जिते यखरादौ मतौ च प्रत्यये परे कस उष् स्यात् । विदुषः । विदुषा। संसध्वंसकस्सनडुहो दः ॥२।१६८॥ लंसध्वंसोः कस्प्रत्ययान्तस्य सकारान्तस्यानडशब्दस्य च योऽन्तस्तस्य पदान्ते दुकारः स्यात् । विद्वद्भ्याम् । विद्वत्सु । सेदिवान् । सेदिवासी । सेदिवांसः। निमित्ताभावे नैमित्तिकस्याप्यभाव इति इद् निवृत्तिः । सेदुषः । सेदुषा । सेदिवद्भ्याम् । न्समहतोरित्यत्र महच्छब्दसाहचर्याच्छुद्धधातोः किबन्तस्य न दीर्घः। सुहिन् । सुहिंसौ । सुहिंसः । सुहिन्भ्याम् । सुहिन्सु । ध्वत् । ध्वद् । ध्वसौ । ध्वसः । ध्वदूभ्याम् । एवं सत् । पुंसोः पुमन्स् ॥१४॥७३॥ पुम्सइत्येतस्योदितस्तदतत्सम्बन्धिनि घुटि परे पुमनस इत्यादेशः स्यात् । पुमान् । पुमांसी । पुमांसः। हे पुमन् । पुंसः । पदस्येति सलुकि पुम्भ्याम् । पुम्भिः । पुंसि । पुंसु । नात्र षत्वम् । मकारस्यानुखारात् । उकारानुबन्धः श्रेयसू. शब्दः । ऋदुदित इति नागमे न्समहतोरितिदीर्घ च श्रेयान् । शिड्ढेऽनुखारः। श्रेयांसौ । श्रेयांसः । हे श्रेयन् । श्रेयोभ्याम् । श्रेयासु। ऋदुशनस्पुरुदंसोज्नेहसश्च सेहः॥ उशना । उशनसौ । उशनसः। वोशनसोनश्चामन्ये सौ ॥१॥४॥८॥ आमच्येऽर्थे वर्तमानस्योशनसः सौ परे नकारः पक्षे लुक च वा स्यात् । हे उशनन् । हे उशन । हे उशनः । उशनोभ्याम् । उशनः सु । एवम् अनेहा। अनेहसौ । अनेहसः। हे अनेहः । पुरुदंसा । पुरुदंससौ । पुरुदंससः । पुरुदंसो. भ्याम् । वेधाः । वेधसौ । वेधसः। हे वेधः । अभ्वादेरित्युक्तेन दीर्घः। सुष्टु वस्ते सुवः । सुवसौ । सुवसः । पिण्डं असते पिण्डग्रः। पिण्डग्रसौ । पिण्डग्रसः। अदसो दः सेस्तु डौः ॥२॥१॥४३॥ त्यदादिसम्बन्धिनि सौ परेऽदसो दकारस्य सकारः स्यात् सेस्तु डौः स्यात् । असौ । अकि च असकौ । हे असौ । हे असको विद्वन् । त्यदामिति सम्बन्धविज्ञानात् अत्यदाः इत्यत्र न डौः। स्त्रियामपि असौ । असको स्त्री। हे असौ। हे असको नि । अत्र त्यदादीनां सम्बोधनाभाव इति प्रायिकम् । तेन हे एक त्वम् । हे द्वौ युवाम् । हे अनेके यूयम् पठतेत्यादी न कोऽप्यनन्वयः। Page #70 -------------------------------------------------------------------------- ________________ ६४ असुको वाऽकि ॥२॥१॥४४॥ त्यदां सौ परेऽदसोऽकि सति असुक इत्यादेशो वा निपात्यते । असुकः । हे असुक । पक्षे प्रागुक्तम् । द्विवचनादौ आदेर इति अवे लुकि औकारे च कृते अदौ इति जाते। मोऽवर्णस्य ॥२१॥४५॥ अवर्णान्तस्य त्यदादेरदसो दकारस्य मकारः स्यात् । मादुवाँऽनु ॥२॥१॥४७॥ अदसो मकारात्परस्य वर्णमात्रस्योवर्णः स्यात्, अनु कार्यान्तरस्य पश्वात् । यथासन्नं हि एकमात्रिकस्यैकमात्रिकः । द्विमात्रस्य द्विमात्रः । लुतस्य प्लुतः। अम् । सर्वोदित्वाज्जस इः।। बहुष्वेरीः ॥२॥१॥४९॥ बहुष्वर्थेषु वर्तमानस्यादसो मकारात्परस्यैकारस्येकारः स्यात् । अमी। अमुम् । अमू । अमून् । अम टा इति स्थिते, प्रागिनात् ॥२॥१॥४८॥ __ अदसो मात्परस्य वर्णमात्रस्येनादेशात् प्रागुवर्णः स्यात् । अमुना । अमूभ्याम् । अमीभिः । अकि तु अमुकः । अमुष्मै । अमूभ्याम् । अमीभ्यः। अमुमात् । अमुष्य । अभुयोः । अमीषाम् । अमुषिमन् । अमीषु । हान्ताः। अनड्डहशब्दे वाः शेषे इति अनडू वाह् इति जाते, अनडुहः सौ ॥१४॥७२॥ अनडहो धुडन्तस्य तदतत्सम्बन्धिनि सौ परे धुटः प्राक् नोऽन्तः स्यात् । पदस्थति हकारलोपे लोपस्याऽसत्त्वानकारलोपो न । अनड्वान् । अनड्डाहौ । अनडाहः । हे अनइन् । अनड्डाहम् । स्रंसध्वंस इत्यादिना दकारत्वे अनडुभ्याम् । अनडुत्सु। होधुट्पदान्ते ॥२॥११८२॥ हकारस्य धुटि प्रत्यये परे पदान्ते च ढकारः स्यात् । लिट् । लि । लिहौ । लिहः। लिहम् । लिहो । लिहः । लिहा । लिड्भ्याम् । लिट्सु । लित्सु । हे लिट् । हे लिड् । एवं पर्णानि गृहतीति पर्णघुट् प्रमुखाः। . भ्वादेर्दादेषः॥२१।८३॥ भ्वादेर्धातोर्यो दादिरषयवस्तस्य यो हकारस्तस्य धुटि प्रत्यये परे पदान्ते च धा स्यात् । गडदबादेरिति धकारे गोधुक् । गोधुग । गोदुहौ । गोदुहः । गोधु Page #71 -------------------------------------------------------------------------- ________________ ६५ ग्भ्याम् । हस्य घत्वे तस्याघोषे प्रथम इति कत्वे सु इत्यस्य सः षत्वे कषसंयोगे च गोधुक्षु । मुहष्णुष्णहो वा ॥२|१|८४ ॥ I Į I I एषां हकारस्य घुटि प्रत्यये पदान्ते च धकारादेशो वा स्यात् । पक्षे ढकारः । मुट् । मुडू | मुक् । मुग । मुहौ । मुहः । मुग्भ्याम् । मुड्भ्याम् । मुक्षु । मुदसु । मुड्रत्सु । एवं ध्रुक् । ध्रुग् । ध्रुट् । ध्रुड् इत्यादि । उष्णिशब्दे ऋत्विजित्यादिना नित्यं गत्वे उष्णिक । उष्णिम् । उष्णिग्भ्याम् । उष्णिक्षु | हे उष्णिक-ग। तुरं साहयतीति तुराषाट् । साहेः साढि सः षो वाच्यः । तुरासाही । तुरासाहः । तुराषाभ्याम् । वाहो वा ऊटू वाच्यः शसादौ खरे । विश्वहः । विश्वोहा | विश्ववाङ्भ्यामित्यादि ॥ इति व्यञ्जनान्ताः पुल्लिङ्गाः ॥ अथ व्यञ्जनान्ताः स्त्रीलिङ्गाः । निधिः कलानामवधिर्बलानां पयोनिधिः श्रीसुविधिर्गुणानाम् । सुग्रीववंशोन्नयनासजन्मा रामावतारः स शिवं तनोतु ॥ १ ॥ चकारान्ता वाचऋच् त्वच् प्रमुखाः प्राग्वत् । त्यदादीनामाद्वेर इत्यत्वे आत् । तः सौ सः । स्या । त्ये । त्याः । सर्वाशब्दवत् । सा । ते । ताः । या । ये । याः । एषा । एते । एताः । एतया । एतयोः । अन्वादेशे एनाम् । एने । एनाः । एनया । एनयो: २ । धान्तः समिधू । समित् दू । समिधौ । समिधः । समिद्भ्याम् । पान्तोऽपशब्दो बहुवचनान्तः । अप इति दीर्घत्वे आपः । शसि अपः पश्य । अपोऽद्धे ॥२|१|४॥ अपशब्दस्य तदतत्सम्बन्धिनि भादौ स्यादौ परेऽदित्यादेशः स्यात् । अद्भिः । अद्द्भ्यः २ । अपाम् । अप्सु । नदीविशेषणे स्वाप स्वापी इत्यादि पुंवत् कक्कुप - बू । ककुप्सु । इदमशब्दे । इयम् । द्विवचने आद्वेर इत्यकारे, आत् । दो मः स्यादौ । इमे । इमाः । इमाम् । इमे । इमाः । अनया । आभ्याम् | आभिः । . अस्यै । आभ्याम् । आभ्यः । अस्याः । आभ्याम् । आभ्यः । अस्याः । अनयोः । आसाम् । अस्याम् । अनयोः । आसु । रेफान्तचतुरशब्दः । तस्य चतसृ इत्यादेशे चतस्रः २ । चतसृभिः । चतसृभ्यः २ । चतसृणाम् । चतसृषु । हे चतस्रः । गिरशब्दस्य पदान्ते इति दीर्घत्वे गीः । गिरौ । गिरः । हेगीः । गिरा । गीर्भ्याम् । अरोः सुपि रः । गीर्षु । एवं पुरुधुरादयः । दिवशब्दः पुंवत् । दिशशब्दे ऋत्विगित्यादिना गत्वे दिक- । दिशौ । दिशः । हे दिकू । दिग्भ्याम् । दिक्षु । आशिषशब्दे षत्वस्यासिद्धत्वात् सोरुरिति रुत्वे, पदान्ते इति दीर्घे आशीः । आशिषौ । आशिषः । आशीर्भ्याम् । आशीष्षु । हे आशीः । अवसशब्दे पं. प्र. ९ Page #72 -------------------------------------------------------------------------- ________________ सेडौं । दकारस्य सकारः। असौ । द्विवचनादौ अत्वे, मत्वे, आपि, विभक्तिकार्यानन्तरं मादुवर्णोनु । अम् । अमूः । अमूम् । अमू । अमूः । अमुया। अमूभ्याम् । अमूभिः । अमुष्य । अमुष्याः २ । अमुयोः । अमूषाम् । अमुष्याम् । अमूषु । हान्त उपानशब्दः। नहाहोर्धतौ ॥२॥१॥८५॥ नहेबूंस्थानस्याहश्च धातोः सम्बन्धिनो हकारस्य धुटि प्रत्यये पदान्ते च यथाक्रमं धकारतकारावादेशौ स्याताम् । उपानत्-दू । उपानही । उपानहः । उपानभ्याम् । उपानत्सु । हे उपानत्-दू। इति व्यञ्जनान्ताः स्त्रीलिङ्गाः। अथ व्यञ्जनान्ता नपुंसकलिङ्गाः। श्रीवत्सशालीसुमनोधिराजानुजन्मबुद्ध्या कृतभूरिभक्तिः। नन्दानुरागोऽनवमोऽथ लक्ष्म्यान्वितं जनत्वे दशमत्वमापत् ॥ १॥ चकारान्तः प्रत्यशब्दः। चजः कगमिति कल्वे प्रत्यक्-ग् । औकारेऽघुट्वरत्वात् अच्च प्राग्दीर्घश्चेति । प्रतीची। प्रत्यञ्चि २। सम्यक-ग् । समीची। सम्यश्चि २। शेषं पुंचत् । गोच्शब्दे गत्यर्थत्वे क्लीबे सौ परे गोऽच् स् इतिस्थिते, अनतो लुप् । अच् इति विश्लेषे स्वरे वाऽनक्षे इत्यवादेशे दीर्घत्वे चजः कगम् । विरामे वा । गवाक्-ग् । वात्यसन्धिरित्यसन्धी गो अक्-म् । एदोतः पदान्तेऽस्यलुगित्यकारलोपे गोक- एवं षड़ रूपाणि । गती अञ्चोऽनायामिति नलोपाभावे गोऽन् च् शब्दे सेलपि अन् च् इति विश्लेषे गो अन् च् इति कृते पदस्येति च्लोपे युजञ्चक्रुञ्चो नो ङ इति नकारस्यापि डकारे ओकारस्यावादेशे गवाडू । गो अडू । अकारलुकि गोडू । एवं नव रूपाणि । तत्र पुनः कगडां द्वित्वेऽष्टादश रूपाणि सौ। औकारे औरीरितीकारे कृते अच प्रागित्यनेन च शेषे गत्यर्थे गोची इत्येकमेव रूपम् । पूजार्थे गवाञ्ची। गो अञ्ची । गोऽची। एषु अदीर्घादिति जद्वित्वे षडू रूपाणि । अन्न अ इ उ वर्णस्यान्तेऽनुनासिक इति नानुनासिकः। द्वित्वस्येदादेनिषेधात् । एवं सप्त रूपाणि प्रथमाद्विवचने। जसि घुटा प्रागिति नोऽन्तः प्राप्तः । नपुंसकस्य शिरितीकारे प्रागवदवादेशे गवाश्चि । असन्धौ गो अश्चि । अतो लुकि गोऽश्चि । एतद्रूपत्रयं पूजार्थेऽपि समानम् । तत्र धातो कारस्यालोपात्स्वरात्परस्य घुटोऽभावान्न नोऽन्तः । ततोऽदीर्घादिति - द्विस्वे षड् रूपाणि । तत्राप्यनुनासिकत्वे द्वादश रूपाणि । एवं रूपसमुच्चये सप्तत्रिंशत्प्रथमायां रूपाणि । तथैव द्वितीयायामपि । तृतीयैकवचने गत्यर्थे गोचा । पूजार्थे गवाचा । गो अश्चा । गोश्वा । इति रूपत्रये द्वित्वे षट् । एषु सप्तसु अनुनासिकत्वे चतुर्दश रूपाणि । एवं उसि ङस् ओस् आम् ङि प्रत्ययपरत्वे चतुदेशानां षनिर्गुणने चतुरशीति रूपाणि । भ्यामि गत्यर्थे गवागभ्याम् । गोअग. Page #73 -------------------------------------------------------------------------- ________________ भ्याम् । गोग्भ्याम् । एषु त्रिष्वदीर्घादिति द्वित्वम् । संयुक्तव्यञ्जनेऽपीष्टिरिति मताश्रयणात् । पूजार्थेऽपि गवाझ्याम् । गोअभ्याम् । गोऽभ्याम् । इत्यत्र उद्वित्वे द्वादश रूपाणि । ततोऽस्या इत्यनेन भकारात्परयकारद्वित्वे चतुर्विशतिः। मद्वित्वेऽष्टाचत्वारिंशत् । एवं भ्यसि परेऽपि ज्ञेयम् । भिसि तु गती गद्वित्वे पूजायां द्वित्वे चतुर्विशति रूपाणि । चतुर्येकवचने औकारवदेव सप्त रूपाणि । एवं प्रथमायां ३७, द्वितीयायाम् ३७, तृतीयैकवचने १४, भ्याम् त्रयेऽपि ४८, ४८, ४८, भिसि २४, २ इत्यस्य ७ भ्यसो ४८, ४८, ङसि १४, ङसः १४, ओसि १४, आमि १४ ङौ १४, ओसि १४, सुपि ८४ रूपाणि । तथाहि गवाक्षु । गोअक्षु । गोऽक्षु । एषु कद्वित्वे षट् । ततः शिट इति द्वित्वे द्वादश । अनुनासिके चतुर्विशतिः । पूजार्थे इणोः कटौ इति कान्तपक्षे द्वित्वे षट् । शिट्याद्यस्य द्वितीयो वेति ककारस्य खत्वे द्वादश । ततः शिट इति षद्वित्वे चतुर्विंशतिः । अनुनासिकत्वेऽष्टाचत्वारिंशत् । पूजार्थेऽपि कागमाभावे गवाडूषु । गोअघु । गोऽ षु । एषु च द्वित्वे षट् । अनुनासिकत्वे १२ सर्वसम्मेलने चतुरशीतिः । सम्बोधनं विना सर्वस्यादौ सप्तविंशत्यधिकपञ्चशती । सम्बोधनयोगे चतुःषष्ट्यधिकपञ्चशती रूपाणि । सङ्ग्रहश्च । नपुंसके स्याद् गोशब्देऽर्चागत्यो रूपपद्धतिः । असन्ध्यवादेशलुरिभर्नवाधिकशतप्रमा ॥१॥ नव स्यम्सुप्सु षड्भादिषट्के त्रीण्येव जसूशसोः । रूपाणि दशके शेषे चत्वारीह विचारय ॥२॥ शैलपक्षेषुमानेन द्वित्वे यद्वाऽनुनासिके । विकल्पनेन ज्ञेयानि रूपाणीह सुधीश्वरैः ॥ ३ ॥ तिर्यक् । तिरश्ची। तिर्यश्चि । पूजायाम् । तिर्यडू । तिर्यञ्ची । तिर्यश्चि । शेष पुंवत् । जान्तोऽमृज् । अमृक्-ग । अमृजी । अमृञ्जि । दन्तपादेत्यादिना श. सादौ असानि । अला । असृजा । असभ्याम् । अमृग्भ्याम् । हे असृक्-म् । ऊर्जशब्दे ऊर्ग। ऊर्जी । ऊर्ज इ इति स्थिते लों वा ॥१।४।६७॥ रेफलकाराभ्यां परा या धुड्रजातिस्तदन्तस्य नपुंसकस्य धुटि परे धुटः प्राक नोऽन्तो वा स्यात् । ऊर्जि । ऊर्जि। बहूर्ति । बहूर्जि । ऊर्जेशन्दे पाणिनिमते मिदयोन्त्यात्पर इति रेफात्पूर्व नागमे नरजानां संयोगः ऋमिकः । रनजानां संयोगोमतान्तरे बहूर्जीत्यत्र नुमो निषेधः। तान्तः। जगत्-दू।जगती। जगन्ति । अवर्णादशोऽन्तो वाऽतुरीयोः ॥२।१।११५॥ भावर्जितादवर्णात्परस्यातुरन्त् इत्यादेशो वा स्यात् ईङयोः परतः । तुदत् । तुदती । तुदन्ती । तुदन्ति । भात् । भाती । भान्ती । भान्ति । इयशवः ॥२॥१११६॥ श्यात् शवश्च परस्यातुरीङयोः परतोऽन्त इत्यादेशो नित्यं स्यात् । भवत् । भवन्ती। भवन्ति । दीव्यत् । दीव्यन्ती। दीव्यन्ति। महत् । महती। समहतोरि Page #74 -------------------------------------------------------------------------- ________________ ६८ तिदीर्घ महान्ति २। यकृत्शकृतोःशसादौ यकन्, शकन् वा। यकृन्ति । यकानि । यका । यकृता । शकृन्ति । शकानि । शक्का । शकृता इत्यादि । ददत्। ददती। शौ वा ॥४॥२९५॥ द्वयुक्तजक्षपश्चतः परस्यान्तो नकारस्य शि प्रत्यये परे वा लुक् स्यात् । ददन्ति । ददति । अनतो लुबिति लुविधानात् न त्यदायत्वम् । त्यत् । त्ये । त्यानि । तत् । ते । तानि २ । यत् । ये। यानि २ । एतत् । एते । एतानि २। अन्वादेशे एन । एने । एनानि । शेष पुंवत् । बेभिद्यतेः किपि बेभिः -त् । बेभिदी। बेभिदि । शौ अल्लोपस्य स्थानिवत्वात् अधुडन्तस्वान्न नोऽन्तः । स्वरा. च्छावित्यपि न । स्वविधौ स्थानिवत्वाभावात् । एवं चेच्छिद् । चेच्छिदी। चेच्छिदि । कुलानि । अहन्शन्दे सौ परेऽनतो लुविति सेलुपि रो लुप्यरीति नकारस्य रुत्वे अहः । ईडौ वेति विकल्पादकारलुकि अही। अहनी । अहानि २॥ अहा । अह इति नकारस्य रुत्वे घोषवतीत्युत्वे अहोभ्याम् । अहोभिः । अहि । अहनि । हे अहः । ब्रह्म । ब्रह्मणी । ब्रह्माणि २॥ कीबे वा ॥२॥१९३॥ आमच्यनान्नो नकारस्य क्लीचे लुग्वा भवति । हे ब्रह्मन् । हे ब्रह्म । दण्डि । दण्डिनी । दण्डीनि । खप् । स्वपी। नि वा ॥१॥४॥८९॥ अपः परस्य नागमे सति पूर्वखरस्य घुटि वा दीर्घः । स्वाम्पि । स्वम्पि। अत्याम्पि । अत्यपि । बह्वाम्पि । बहम्पि । इदम् । इमे । इमानि । २। किम् । के । कानि । २। रेफान्तो वार शब्दः । वाः । वारी । वारि । वारा। वाोम् । वाएं । हे वाः । चतुरः शौ । चत्वारि २ । विमला द्यौर्यत्र तत् विमला अहः । विमलदिवी । अन्तर्वर्तिन्या विभक्त्या पूर्वपदस्येवोत्तरपदसंज्ञाप्राप्तौ वृत्यन्तोऽसषे ॥१॥१॥२५॥ वृत्तिः परार्थाभिधायी पदसमुदायः समासादिः, तस्या अन्तः पदं न स्यात् । इति पदत्वनिषेधात् उः पदान्तेऽनूत् इति वस्योत्वं न । विमलदिवि अहानि । सस्य तु षत्वे पदसंज्ञैव । दधिसेक । अत्र पदसंज्ञायां पदादित्वान्नाम्यन्तस्थेत्यादिना न षकारः। पदमध्यस्थस्य सकारस्य षत्वमिति धनुष्शब्दे धनुः । धनुषी । धनूंषि । धनुर्ध्याम् । एवं चक्षुः । चक्षुषी। चढूंषि । हविः । हविषी। हवींषि २। पिपठिषतेः किप् । भ्वादेनोमिन इति दीर्घः। पिपठीः। पिपठिषी। पिपठिषि २ । नात्र नोऽन्तो बेभिद्वत् । पिपठीभ्याम् । पयः । पयसी । पयांसि । पयसा । पयोभ्याम् । एवं तपस् वचस् प्रमुखाः । सुपुम् । सुपुंसी । सुपुमांसि कुलानि । अदः । अनतो लप् । द्विवचने अमे इति जाते मादुवर्णोऽनु । अम् । Page #75 -------------------------------------------------------------------------- ________________ ६९ अमूनि २ । खनडत - द् । खनडुही । वाः शेषे । स्वनांहि गृहाणि । काष्ठतटू-डू । काष्ठतक्षी । काष्टतङ्क्षि । घुटां प्रागिति बहुवचनात् धुद्रयपूर्वोऽपि नोऽन्तः । काष्ठतभ्याम् इत्यादि । इति व्यञ्जनान्ता नपुंसकलिङ्गाः । अथाऽव्ययप्रकरणम् । श्रेयानयं सविनयं नयनिश्चितोर्हन् संमानमानयतु मा नियतप्रसादैः । यत्सन्निधानविधिना सकलार्थसिद्धिः सञ्जायते जयमयी हि मयीहितार्थे ||१|| अथाऽव्ययानि । नन्ता संख्या उतिर्युष्मदस्मच्च स्युरलिङ्गकाः । पदं वाक्यमव्ययं चेत्यसंख्यं च तद्बहुलम् ॥ १ ॥ सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ २ ॥ स्वरादयोऽव्ययम् ॥ १|१|३० ॥ 1 स्वर् । अन्तर् । सनुतर् । पुनर् । प्रातर् । सायम् । नक्तम् । अस्तम् । दिवा । दोषा । यस् | श्वस् । उच्चैस् । नीचैस् । शनैस् । अवश्यम् । ऋधक् । ऋते । आरात् । पृथक्। रात्रौ । चिरम् । मनाक् । ईषत् । जोषम् । तूष्णीम् । बहिस् । समया । निकषा । अवस् । स्वयम् । वृथा । नञ् । हेतौ । अद्धा । इद्धा । सामि । चत् । सदा । सना । उपधा । सनत् । सनात् । तिरस् । अन्तरा । अन्तरेण । ज्योक् । कम् । शम् । सहसा । विना । नाना | स्वस्ति । स्वाहा । स्वधा । अलम् । वषट् । श्रौषट् । वौषट् । अन्यत् । अस्ति । उपांशु । क्षमा । विहायसा । मिथ्या । मृषा । मुधा । पुरा । मिथो । मिथस् । प्रायस् । मुहुस् । प्रबाहु | प्रबाहुकम् । प्रबाहुक | आर्य्यहलम् । अभीक्ष्णम् । साकम् । सार्द्धम् । नमस् । हिरुक् । अथ । अम् । आम् । प्रताम् । प्रशान् । प्रतार् । मा । माङ् । इत्यादि । आकृतिगणोऽयं स्वरादिः । चादयोऽसत्त्वे । च । वा । ह । अह । एव । एवम् । नूनम् । शश्वत् । युगपत् । भूयस् । कूपत् । सूपत् । कुवित् । नेत् । चेत् । चण । कच्चित् । यत्र । नह । हन्त । नहि । सकिम् । किम् | आकिम् । नकिम् । अकिम् । नञ् । यावत् । तावत् । वै । तुवै । न्वै । नुवै । रैवै । श्रौषट् । वौषट् । स्वाहा । स्वधा । वषट् । तुम् । तथाहि । खलु । किल | अथ । सुष्ठु । म । आदह । उपसर्गप्रतिरूपाः । अवदन्तमित्यादयः । विभक्तिप्रतिरूपाः । अहंयुः । अस्तिक्षीरा इत्यादयः । खरप्रतिरूपाः । अ । आ । इ । ई । उ । ऊ । ऋ । ऋ । लृ । लु । ए । ऐ । ओ । औ । पशु | शुकम् । यथा | कथा | याट् । पाटू । अङ्ग । है । है । भो । अये । अयि । एकपदे । युत् । आत् । अयं चादिरप्याकृतिगणः । 1 अधणतस्वाद्याशसः ॥ १।१।३२॥ धण्वर्जितास्तस्वादयः शस्पर्यन्ता ये प्रत्ययास्तदन्तं शब्दरूपमव्ययं स्यात् । देवा अर्जुनतोऽभवन् । अर्जुनपक्षे इत्यर्थः । ततः । तत्र । इह । क । कदा । एतर्हि । Page #76 -------------------------------------------------------------------------- ________________ ७० अधुना । इदानीम् । सद्यः । अद्य । परेद्यवि । पूर्वेद्युः । उभयद्युः । परुत् । परारि । ऐषमः । कर्हि । तथा । कथम् । पञ्चधा । एकधा । ऐकध्यम् । द्वैधम् । द्वेधा । पञ्चकृत्वः । द्विः । सकृत् । बहुधा । प्राक् । दक्षिणात् । पश्चात् । पुरः । पुरस्तात् । उपरि । उपरिष्टात् । दक्षिणा । दक्षिणाहि । दक्षिणेन । डाजन्तम् । सादन्तम् । वान्तं शब्दरूपं बहुशः । अधणिति किम् ? पधि द्वैधानि । संशयत्रैधानि । आशस इति किम् ? पचतिरूपम् । विभक्तिथमन्ततसाद्याभाः ॥ १|१|३३॥ । विभक्त्यन्तप्रतिरूपकास्थमवसाना ये तसादयः प्रत्ययास्तदन्तप्रतिरूपकाञ्च ये शब्दास्ते सर्वेऽव्ययानि स्युः । अहंयुः । शुभंयुः । अस्तिक्षीरा गौः । कुतः । यथाकथम् इति । अहम् । शुभम् । कृतम् । पर्याप्तम् । येन । तेन । चिरेण । अन्तरेण । ते । मे । अह्नाय । चिराय । चिरस्य । अकस्मात् । अन्योन्यस्य । एकपदे । अग्रे । प्राह्णे । वेलायाम् । मात्रायाम् । एते स्याद्यन्तप्रतिरूपाः । अस्ति । नास्ति । असि । अस्मि । विद्यते । भवति । एहि । ब्रूहि । मन्ये । शङ्के । अस्तु । भवतु | पूर्यते । स्यात् । आस । आह । वर्तते । याति । नियाति । पश्य । पश्यत । आतङ्क । आदङ्क । इत्यादयस्त्याद्यन्तप्रतिरूपकाः । वत्तस्याम् ॥ १।१३४॥ वत् तसि आम् एतत्प्रत्ययान्तः शब्दोऽव्ययं स्यात् । मुनेरहे मुनिवत् वृतम् | क्षत्रिया इव क्षत्रियवत् विप्रा युध्यन्ते । पीलुम्लेनेकदिक् पीलुमूलतो विद्योतते विद्युत् । उरसा एकदिक उरस्तः । आम् तद्धित एव । उच्चैस्तराङ्गायति । क्त्वा तुमम् ॥ १|१|३५ ॥ क्त्वा तुम् अम् एतत्प्रत्ययान्तः शब्दोऽव्ययं स्यात् । कृत्वा । धृत्वा । प्रणम्य । निपत्य | कर्तुम् । स्तोतुम् । स्मारम् स्मारम् । दायं दायम् । कचिद् जीवसे पिबध्यै इत्यादि । उदेतोः । विसृपः । इति च्छन्दसि तोसुन कसुन्नन्तोऽव्ययसंज्ञः स्यात् । गतिः ॥ १|१| ३६॥ गतिसंज्ञाः शब्दा अपि अव्ययसंज्ञाः स्युः । अदः कृत्य । अत्राऽव्ययत्वाद्विसर्ग एव नत्वतः कुकमित्यादिना सकारः । अव्ययस्य ॥३॥२७॥ अव्ययसम्बन्धिनः स्यादेर्लुप् स्यात् । तत्सम्बन्धात् स्वर अतिक्रान्तोऽतिखर्, तस्यातिखरः, अत्युच्चैसः । यद्यप्यव्यये तदन्तविधिरस्ति तथापि न गौणे । सदृशमित्यादिश्रुतिर्लिङ्गकारक सङ्ख्या भावपरा । वा वाप्योस्तनिकीधामहोपी ||३|२| १५६॥ अव इत्युपसर्गस्य तनि क्रीणात्योः परयोः । अप्युपसर्गस्य धाग नहोः पर Page #77 -------------------------------------------------------------------------- ________________ ७१ योर्वा व पि इत्यादेशी क्रमास्तः । अवतंसः । वतंसः । अवक्रयः वक्रयः। अपिधानम् । पिधानम् । अपिनद्धः। पिनद्धः। अवगाहः । वगाहः इत्यादि । धातुनियमं नेच्छन्त्येके । ता ते क्त क्तवतु इत्यादौ अति उपसर्गेऽपि अतो लोप इत्यन्ये । वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः। आपं च व्यञ्जनान्तानां यथा वाचानिशा दिशा। इत्यव्ययानि । अथ स्त्रीप्रत्ययाः। नियतलिङ्गानलिङ्गाँश्चाभिधाय पुंलिङ्गानां स्त्रीलिङ्गविधिरभिधीयते । आत् ॥२॥४॥१८॥ अकारान्तानाम्नः स्त्रियां वृत्तौ गम्यायामाप् प्रत्यय: स्यात् । पद्मा। अम्बा। माला । सर्वा । या । सा । खवा।। अजादेः ॥२॥४॥१६॥ अजादिभ्योऽजादिसम्बन्धिस्त्रियां वर्तमानेभ्य आप् स्यात् । जातिलक्षणङीवाधनार्थं वचनम् । अजा । एडका । अश्वा । चटका । मूषिका । एषु जातिलक्षणो ङीः । बाला । वत्सा । मन्दा। विलाता । होडा । एषु वयोलक्षणश्च ङीने । क्रुचा । उष्णिहा । देवविशा एषु व्यञ्जनान्तवादप्राप्सौ वचनम् । ज्येष्ठा । कनिष्ठा । मध्यमा एषु पुंयोगेऽप्याप् । कोकिला जातावपि । नपूर्वान्मूलात् । अमूला। अजादिसम्बन्धविज्ञानात् नेह । पञ्चाजी। स्त्रियां नृतोऽस्वस्रादेमः ॥२॥४॥१॥ नकारान्ताहकारान्ताच स्वस्रादिवर्जितान्नानो ङीप्रत्यय: स्यात् । राज्ञी। की । ही । दण्डिनी । सुपथी । अनुभुक्षी सेना। अधातूहदितः॥२॥४॥२॥ धातुवर्ज य उदिदिञ्च प्रत्ययोऽप्रत्ययो वा तदन्तानाम्नः स्त्रियां डीः स्यात् । भवन्ती । पचन्ती । दीव्यन्ती । अधात्विति किम् ? सुकन् । सुहिन् । अश्चः ॥२॥४॥३१॥ अञ्चन्तानाम्नः स्त्रियां डीः स्यात् । प्राची । प्रतीची । णस्वराघोषाद्वनोरश्च ॥२॥४॥४॥ णान्तात्स्वरान्तादघोषान्ताच यो विहितो वन् प्रत्ययस्तदन्तानाम्नः स्त्रियां ङी: स्यात् । तत्सन्नियोगे च यनोऽन्तस्य रः स्यात् । वन् कनिप् निपां सामान्येन ग्रहणम् । ओणधातोः ओण् वन् इति स्थिते वन्याङ् पञ्चमस्येति णस्याखे Page #78 -------------------------------------------------------------------------- ________________ ७२ अवावा नरः । अवावरी ब्राह्मणी । धाधातो/वरी । सहकृत्वरी। मेरुश्वरी। शर्वरी । अघोषादिति किम् ? राजयुध्वा । वा बहुव्रीहेः ॥२।४॥५॥ णस्वराघोषाद्विहितो यो वन तदन्ताबहुव्रीहेः स्त्रियां जीर्वा स्यात् । रश्चान्तादेशः। प्रियावावरी । प्रियावावा । ताभ्यां वाऽऽप् डित् ॥२॥४॥१५॥ __ मन्नन्तात्तदन्ताच बहुव्रीहे: स्त्रियामाप् वा स्यात्स च डित् । प्रियावावा । प्रियावावे । वा पादः ॥२॥४॥६॥ बहुव्रीहेस्तन्निमित्तकपादशब्दान्तास्त्रियां लीर्वा स्यात् । द्विपदी । द्विपात्। त्रिपदी । त्रिपात् । ऋचि पादः पात् पदे ॥ इति निपातौ । त्रिपाद् ऋक् । त्रिपदा गायत्री । द्विपदा । एकपदा । नान्तसंख्याया अलिङ्गस्वात् पश्च। सप्त नद्यः। नात्र डीः । अतएव नलुकि सति आवपि न । मनः ॥२।४।१४॥ मनन्तानाम्नः स्त्रियां कीर्न स्यात् । सीमा । सीमानौ । पामा । पामानौ। अनो वा ॥२॥४॥११॥ अन्नन्ताद्वहुव्रीहेः स्त्रियां ङीवा स्यात् । बहुराज्ञी । बहुराज्यौ । बहुराजा। बहुराजे । बहुराजा । बहुराजानौ । उपान्त्यलोपिन एवायं विधिः। नाम्नि ॥२॥४॥१॥२ अनन्ताबहुव्रीहेः स्त्रियां संज्ञायां नित्यं डीः । सुराज्ञी नाम ग्रामः । वेदे तु शतमूनी। नोपान्त्यवतः॥२॥४॥१३॥ यस्योपान्त्यलोपो नास्ति स उपान्त्यवान् । तस्मादन्नन्ताबहुव्रीहेः स्त्रियां डीन स्यात् । नायमनो वेति सूत्रोक्तस्यैव निषेधः किन्तु स्त्रियां नृत इत्यस्यापि । सुपर्वा । सुपर्वाणी । सुधर्मा । सुधर्माणी । एवं चोपान्त्यलोपिनोऽनन्तस्य बहुबीहेः स्त्रियां त्रैरूप्यम् । डीप डाप् विकल्पेन । उपान्त्यवतस्तु डाप्रतिषेधाभ्यां द्वैरूप्यम्। दानः ॥२॥४॥१०॥ संख्यादेर्दामन्शब्दान्नानो बहुव्रीहेः स्त्रियां लीः स्यात् । द्विदानी । संख्या विना । उद्दामानम् । उद्दामाम् । उद्दानी बडवां पश्य । Page #79 -------------------------------------------------------------------------- ________________ अस्यायत्तत्क्षिपकादीनाम् ॥२॥४॥११॥ यत्तक्षिपकादिवर्जितस्य नानो योऽकारस्तस्यानित्प्रत्ययावयवे ककारे परे इकारः स्यात् । कीदृशे ककारे? आप्परे । आबेव परो यस्मान्न विभक्तिः स आप्परस्तादृशे । सर्विका । कारिका । पाठिका । पाचिका । मद्रिका । भद्रिका । अस्येति किम्? नौका । गोका । अनिकीत्येव । जीवका । आशिष्यकन् । इचा पुंसोऽनित्क्याप्परे इत्यनुवृत्तेरनित इति पर्युदासेन प्रत्ययग्रहणेन अत्र न भवति। शक्नोतीति शका । आप्परे इत्येव । कारकः । आबेव परो यस्मादिति नियमः किम् ? बहुपरिव्राजका मथुरा । बहुमद्रका सेना। विभत्तयन्तादयमाप । तेनेकारनिषेधः । यदादिवर्जनं किम् ? यका । सका । क्षिपका । ध्रुवका । अस्येत्यत्राकार एव व्याख्यानात् । तेन राकेत्यत्र नेकारः । नरिका । मामिका । अनयोरिकारो निपात्यते । नरान् कायतीति नरिका। आतो डोऽहावामः () इति डा। ममेयं मामिका । अत्र तद्धितप्रत्ययः मामकी इत्येव केवल मामक इति सूत्रेण ना ॥ स्वज्ञाजभस्त्राधातुत्ययकात् ॥२।४।१०८॥ वज्ञाजभस्त्रेभ्यस्तथाऽधातोरत्यप्रत्ययस्य च याववयवी यकारककारी ताभ्यां च परस्याऽऽपः स्थानेऽनित्प्रत्ययावयवे ककारे आप्परे इकारो वा स्यात् । कुत्सिता वा ज्ञातिः खिका । स्खका । अस्वका । अस्विका । असोदित्वान्नात्राक । किन्तु कप् । एवं ज्ञका । ज्ञिका । अज्ञका । अज्ञिका । अजका । अजिका । एवम् अभस्त्रका । अभस्त्रिका । यकारात्परस्य वा । इभ्यका । इन्यिका । आर्यका । आर्यिका । ककारात्परस्य वा । चटकका । चटकिका । धातुत्यवर्जनं किम् ? सुनयिका । अशोकिका । दाक्षिणात्यिका । इहत्यिका । उपत्यका । अधित्यका । अत्र क्षिपकादित्वान्नेकारः । अक् प्रत्यये सांकाश्ये भवा साङ्काश्यिका । यकेति किम् ? अश्विका । शुभं यातीति शुभंयाः । साऽज्ञाता शुभंयिका। उत्तरपदलोपे नेकारो वाच्यः । देवदत्तिका । देवका। तारकावर्णकाऽष्टका ज्योतिस्तान्तवपितृदेवसे ॥२।४।१०८॥ तारकादयः शब्दाः क्रमेण ज्योतिरादिष्वर्थेष्वकारस्याऽकृतेकारा निपात्यन्ते । तरतर्णके, तारका नक्षत्रं कनीनिका च । अन्यत्र तारिका । वर्णका प्रावरणविशेषः । अन्यत्र वर्णिका । अष्टका पितृदेवत्ये कर्मणि। अन्यत्राष्टिका खारी। वौ वर्तिका ॥२॥४॥११०॥ पक्षिणि वाच्ये वर्तिकाशब्द इकारो वा । वर्तकाऽपि । चं. प्र. १० Page #80 -------------------------------------------------------------------------- ________________ द्वयेषसूतपुत्रवृन्दारकस्यम् ॥२।४।१०९॥ एषामन्तस्यानित्प्रत्ययावयवेकारे आप्परे परे वेकार: स्यात् । द्विके । दूके। एषिका । एषका । नपूर्वकत्वे नेकारः। अनेषका । सूतिका । सूतका । पुत्रिका। पुत्रका । धन्दारिका । घृन्दारका । एष शब्दस्य सर्वादेरेवेच्छतीतीर्णके एषिका। एता एव एतिकाः। इच्चापुंसोऽनिक्याप्परे ॥२।४।१०७॥ अपुल्लिङ्गार्थाच्छन्दाद्विहितस्यापः स्थाने इकारो हखश्च वा स्यात् । नकारानुबन्धवर्जितस्य प्रत्ययस्यावयवभूते ककारे आप्परे परतः । अल्पा खट्वा । ख. द्विका । खट्टका । खदाका । गङ्गिका । गङ्गका । गङ्गाका । अपुंस इति किम् ? अखट्विका । आप इत्येव । मातृका।। अणजेयेकणूनअखटिताम् ॥२॥४॥२०॥ अणादिप्रत्ययानां योऽकारस्तदन्तान्नाम्नः प्रत्यासत्तेस्तेषामेवाणादीनां वाच्यायां स्त्रियां वर्तमानाद की: स्यात् । औपगवी । तापसी । कुम्भकारी । ऐन्द्री। औत्सी। वैदी। छात्री । चौरी । सौपर्णेयी । शैलेयी । एय ऋ प्रत्ययः । इकण् । आक्षिकी । लावणिकी । नत्रि । स्त्रैणी । लत्रि । पौली। टिति । जानुदनी । जानुदयसी । जानुमात्री । पञ्चतयी । शाक्तीकी । यस्तनी । भिक्षाचरी । सहचरी । कुरुचरी। अस्य उयां लुक्॥२॥४॥८६॥ की प्रत्यये परे पूर्वस्याकारस्य लुक् स्यात् । प्रत्ययसाहचर्यादागमस्य टितो डीन स्यात् । पठिता विद्या।। यत्रो डायन् च वा ॥२॥४॥६७॥ यन्प्रत्ययान्तात् स्त्रियां ङी: स्यात्, तत्सन्नियोगे डायन् चान्तो वा स्यात् । व्यञ्जनात्तद्धितस्य ॥२।४।८८॥ व्यञ्जनात्परस्य तद्धितयकारस्य लुक् स्यात् ज्याम् । गर्गस्थापत्यं पौत्रादि स्त्री गार्गी । पक्षे । गाायणी । द्वीपे भवा द्वैप्या। अन द्वीपादनुसमुद्र ण्य इति न की। देवस्यापत्यं स्त्री दैवी । अत्र देवाद्यञ्चेत्यस्य प्रग्जितीयार्थत्वान्न डीः इति केचित् । लोहितादिशकलान्तात् ॥२।४।६८॥ लोहितादिभ्यः शकलान्तेभ्यो यमन्तेभ्यो डीः स्यास्त्रियाम्, तत्सनियोगे सायन् चान्तः। लौहित्यायनी । कात्यायनी । शाकल्यायनी। Page #81 -------------------------------------------------------------------------- ________________ ७५ कौरव्यमाण्डूकासुरेः ॥२४॥७०॥ एभ्यः स्त्रियां ङीः स्वाप्तत्सन्नियोगे डायन् चान्तः । कौरव्यायणी । माण्डूकायनी । आसुरायणी । वयस्यनन्ते || २|४|२१॥ 1 अनन्त्यवयोवाचिनोऽदन्तान्नाम्नः स्त्रियां ङीः स्यात् । कुमारी । किशोरी । कलभी । वधूटी । चिरण्टी । तरुणी । तलुनी । कन्या । मध्या । मुग्धा । अजादिः । द्विगोः समाहारात् ॥ २|४|२२ ॥ समाहारद्विगुसंज्ञकान्नाम्नोऽदन्तात्स्त्रियां ङीः स्यात् । त्रिलोकी । पश्चाजी । त्रिफलेत्यजादिः । त्र्यनीका सेना । परिमाणात्तद्धितलुक्यविस्ताचितकम्वल्यात् ॥२|४|२३॥ परिमाणान्ताद्विगोरदन्तात्तद्धितलुकि स्त्रियां ङीः स्यात् । द्वाभ्यामादकाभ्यां क्रीता याढकी । ज्याढकी । परिमाणादिति किम् ? पञ्चभिरश्वैः क्रीता पश्चाश्वा । द्विशता । तद्धितलुकीति किम् ? द्विपण्या | अविस्तादिति किम् ? द्वाभ्यां बिस्ताभ्यां क्रीता द्विबिस्ता । याचिता । द्विकम्बल्या । काण्डात्प्रमाणादक्षेत्रे ॥ २|४|२४ ॥ प्रमाणवाचिकाण्डशब्दान्तादक्षेत्रविषयाद्विगोस्तद्धितलुकि सति स्त्रियां ङीः स्यात् । द्वे काण्डे आयामप्रमाणं यस्या द्विकाण्डी । त्रिकाण्डी रज्जुः । अक्षेत्र इति किम् ? द्विकाण्डा क्षेत्रभक्तिः । पुरुषाद्वा ॥ २|४|२५॥ प्रमाणवाचिपुरुषान्ताद्विगोस्तद्धितलुकि स्त्रियां ङीर्वा स्यात् । द्विपुरुषी । द्विपुरुषा परिखा । रेवत रोहिणा || २|४|२६॥ रेवत रोहिणाभ्यां नक्षत्रशब्दाभ्यां स्त्रियां ङीः स्यात् । रेवत्यां जाता रेवती । रोहिण्यां जाता रोहिणी । अत्र जातार्थस्याणो लुकि ङीलुकि च पुनरनेम जीर्भवति । ) स्त्रियामूधसोन ॥७३॥१६९॥ स्त्रीलिङ्गे न बहुव्रीहौ इति निकृते डाङीविकल्पयोः प्राप्तयोः- Page #82 -------------------------------------------------------------------------- ________________ ऊनः ॥२॥४७॥ ऊधन्निति कृतसमासान्तनकारस्य ग्रहणम् । तदन्तानाम्नः स्त्रियां डी: स्थात् बहुव्रीहौ । कुण्डोधी । स्त्रियामिति किम् ? कुण्डोधो धैनुकम् । संख्याव्ययादेरपि । द्वयूनी । अत्यूनी। बहुव्रीहावित्येव । ऊधोऽतिक्रान्ता अत्यूधाः। संख्यादेर्हायनाद्वयसि ॥२॥४॥९॥ संख्यादेहायनशब्दान्तान्नानो बहुव्रीहेः स्त्रियां वयसि गम्यमाने ङी: स्यात् । द्विहायनी । चतुर्हायणी । चतुस्नेहायनस्य वयसि इति नकारस्य णत्वम् । त्रिहायणी वडवा । वयसीति किम् ? द्विहायना त्रिहायना शाला। केवलमामकभागधेयपापापरसमानार्यकृतसु मङ्गलभेषजात् ॥२॥४॥२९॥ एभ्यः स्त्रियां डीः स्यान्नानि । केवली नाम ज्योतिः। मामकी । भागधेयी। पापी । अपरी । समानी । आर्यकृती। सुमङ्गली। भेषजी । नानीत्येव । केवला । मामकशब्दोऽअन्तस्तेन छीसिद्धोऽपि नाग्नि नियम्यते । तेन मामिका बुद्धिरित्यसंज्ञायां लोके । अत्र अलक्षणोऽपि जीर्ने । पतिवत्न्यन्तर्वन्यौ भार्यागर्भिण्योः ॥२॥४॥५३॥ भार्या जीवद्भर्तृका । तस्यां वाच्यायां पतिमच्छब्दान् ङीः स्यात्प्रकृतेः पतिवनादेशः । तथा गर्भिण्यां स्त्रियां वाच्यायामन्तर्वच्छब्दान् डीः प्रकृतेरन्तर्वमादेशश्च स्यात् । पतिवत्नी । अन्तर्वनी । भार्येति किम् ? पतिमती भूः। गर्भिणीति किम् ? अन्तरस्त्यस्यां शालायां पटः। पत्युनः ॥२॥४॥४८॥ पत्यन्ताहहुव्रीहेः स्त्रियां कीर्वा स्यात् तत्सन्नियोगे इकारस्य नकारादेशश्च । दृढः पतिरस्या दृढपली दृढपतिर्वा । सादेः ॥२॥४॥४९॥ सपूर्वात्पतिशब्दास्त्रियां डीर्वा स्यात्प्रकृतेर्नकारान्तादेशः । पूर्वेण सिद्धे पुनर्वचन बहुव्रीहिनिवृत्त्यर्थम् । ग्रामस्य पतिग्रामपत्नी ग्रामपतिर्वा । सादेरिति किम् ? पतिरियं स्त्री ग्रामस्य । सपत्न्यादौ ॥२॥४॥५०॥ पतिशब्दात् स्त्रियां नित्यं डीनकारश्चान्तादेशः । समानः पतिर्यस्याः सपनी । एकपनी। Page #83 -------------------------------------------------------------------------- ________________ ७७ ऊढायाम् ॥२॥४॥५१॥ पत्युः केवलात् पतिपरिणीताया डीः स्थानान्तादेशश्च । पत्नी। यजमानस्य पत्नी। वृषलस्य पत्नी। पाणिगृहीतीति ॥२॥४॥५२॥ इतिशब्दः प्रकारार्थः । पाणिगृहीतीत्यादयो निपात्याः । पूतक्रतुवृषाकप्यमिकुसितकुसीदादै च ॥२॥४॥६॥ एभ्यो धक्वाचिभ्यस्तद्योगास्त्रियां डीः स्यात्तयोगे ऐकारश्चान्तादेशः । पूतकतोर्भार्या पूतक्रतायी । वृषाकपायी । अग्नायी । कुसितायी । कुसीदायी। मनोरौ च वा ॥२॥४॥६॥ मनोधवयोगान्डीर्वा तत्सन्नियोगे औकार ऐकारश्चान्तादेशः । मनावी। मनायी। मनुः। श्यतैतहरितभरतरोहिताद्वर्णात्तो नश्च ॥२॥४॥३६॥ एभ्यो वर्णवाचिभ्यः स्त्रियां डीर्वा स्यात् तद्भावे तकारस्य नकारः । श्येनी। श्येता। एनी । एता। हरिणी । हरिता । भरणी । भरता। रोहिणी । रोहिता। लत्वे लोहिनी । लोहिता। नः पलितासितात् ॥२॥४॥३७॥ आभ्यां ङीवा स्त्रियां तनावे तकारस्य कादेशश्च । पलिक्की । पलिता । अ. सिकी । असिता । अवदातशब्दस्य विशुद्ध्यर्थत्वादवदातेति । गौरादिभ्यो मुख्यानङीः ॥२॥४॥१९॥ गौरादेर्मुख्याद्गणात् त्रियां ङीः प्रत्ययः स्यात् । गौरी । शवली । कल्माषी। सारङ्गी। पिशङ्गी । नर्तकी । अनड्वाही । अनडही। पिप्पल्यादयश्च । मुख्यादिति किम् ? बहुनदा भूमिः । आकृतिगणोऽयम् । सूर्यागस्त्ययोरीये च ॥२॥४॥८९॥ अनयोर्यकारस्य डीप्रत्यये ईयप्रत्यये च लुक् स्यात् । सूर्यस्य भार्या मानुषी सूरी । अगस्त्यस्येयमागस्ती। मत्स्यस्य यः ॥२।४।८७॥ अस्य यकारस्य लुक स्यात् डीप्रत्यये परे । मत्सी। Page #84 -------------------------------------------------------------------------- ________________ तिष्यपुष्ययोर्भाणि ॥२॥४९०॥ भस्य नक्षत्रस्य सम्बन्धी अण् भाण् । तस्मिन् परे तिष्यपुष्ययोर्यकारस्य लुक स्यात् । तिष्येण चन्द्रयुक्तेन युक्ता तैषी पौषी रात्रिः। भाजगोणनागस्थलकुण्डकालकुशकामुककटकबरात्पकावपनस्थूलाकृत्रिमामत्रकृष्णायसीरिरंसुश्री णिकेशपाशे ॥२॥४॥३०॥ भाजादिभ्यो दशभ्यः क्रमात्पकाद्यर्थेषु स्त्रियां डीः स्यान्नानि । भाज्यत इति भाजी पका चेत् । भाजा अन्या । गोणी आवपनं चेत् । गोणा अन्या । नागी स्थूला चेत् । नागाऽन्या । जातौ तु नागी एव तस्याः स्थौल्याभावात् । गजवाची नागशब्दः स्थूलगुणयोगादन्यत्र प्रयोगे नागी । सर्पवाची तु दै-- नागा । स्थली अकृत्रिमा चेत् । स्थलाऽन्या । कुण्डी अमत्रं चेत् । कुण्डाऽन्या। यस्तु कुण्डोऽमृते पत्यो जारजस्तत्र जातिलक्षणो डीः स्यात् । काली कृष्णा चेत्। कालाऽन्या । कुशी आयसी चेत् । कुशाऽन्या । कामुकी रिरंसुश्चेत् । कामुका अन्या । कटी श्रोणी चेत् । कटा अन्या । कबरी केशपाशश्चेत् । कबराऽन्या । जानपदी वृत्तिश्चेत् । जानपदाऽन्या । इत्यप्यन्यः । नीलात्प्राण्योषध्योः ॥२।४।८७॥ नीलशब्दात्प्राणिन्योषध्यां च स्त्रियां ङी: स्यात् । नीली बडवा । नीली गौः। नीली ओषधिः । प्राण्योरोषध्योरिति किम् ? नीला शादी। क्ताच्च नाम्नि वा ॥२॥४॥१८॥ नीलशब्दात् क्तान्ताच शब्दरूपात स्त्रियां डीवा स्यान्नानि । नीली। नीला । प्रवृद्धा चासौ विलूना च प्रवृद्धविलूनी । प्रवृद्धविलूना। स्वरादुतो गुणादखरोः ॥२॥४॥३५॥ खरात्परो य उकारः सामर्थ्यादेकवर्णव्यवहितस्तदन्ताद्गुणवाचिनः खरुवर्जितानाम्नः स्त्रियां ङीर्वा स्यात् । मृद्वी। मृदुः । साध्वी । साधु: । खरादिति किम् ? पाण्डुर्भूः। उत इति किम् ? शुचिः । गुणादिति किम् ? आखुः स्त्री। अखरोरिति किम् ? खरुः स्त्री । पर्तिवरा कन्या। नवा शोणादेः ॥२॥४॥३१॥ शोणादेर्गणात स्त्रियां ङीर्वा स्यात् । शोणी । शोणा। चण्डी। चण्डा। बही । बहुः । एवं नामाऽपि काचित् । गुणवचनातु पूर्वेणैव सिद्धिः। Page #85 -------------------------------------------------------------------------- ________________ ७९ इतोऽत्यर्थात् ॥ २|४|३२|| इकारान्तान्नाम्नः स्त्रियां ङीर्वा स्यात् त्यर्थप्रत्ययान्तं विना । रात्रिः । रात्री । भूमिः । भूमी | शकटिः । शकटी । अत्यर्थादिति किम् ? कृतिः । हृतिः । अजननिः इत्यादि । पद्धतेः ॥ २|४|३३॥ स्त्रियां ङीर्वा स्यात् । पद्धतिः । पडती । त्यर्थं वचनम् । शक्तेः शस्त्रे || २|४|३४ ॥ शक्तिशब्दाच्छस्त्रे स्त्रियां ङीर्वा स्यात् । शक्तिः । शक्ती । शस्त्रे इति किम् ? शक्तिः सामर्थ्यम् । धवाद्योगादपालकान्तात् ॥२|४|५९॥ धवो भर्ता । तद्वाचिनोऽकारान्तायोगात् सम्बन्धात् स्त्रियां वर्तमानात् नाम्नो ङीः स्यात् पालकान्तवर्जम् । प्रष्टस्य भार्या प्रष्ठी । गणकी । योगादिति किम् ? देवदत्तः प्रियः । देवदत्ता भार्या | पालकान्तवर्जनात् गोपालकस्य भार्या गोपालिका भार्या । ज्येष्ठा अजादौ । सूर्य्याद्देवतायां वा ॥ २|४|६४ ॥ सूर्यशब्दात्सम्बन्धात् स्त्रियां वर्तमानात् ङीर्वा, तत् सन्नियोगे आन् चान्तः । सूर्या । सूर्याणी । देवतायामिति किम् ? सूर्यस्यादित्यस्य भार्या मानुषी सूरी | कुन्ती । वरुणेन्द्ररुद्रभवशर्वमृडादान्दाचान्तः ॥ २|४|६२॥ एम्यो धवनामभ्यस्तद्योगे स्त्रियां ङीः स्यात्, तद्भावे चानन्तोऽपि । वरुणस्य भार्या वरुणानी । एवम् इन्द्राणी । रुद्राणी । भवानी । शर्वाणी । मृडानी । मातुलाचार्योपाध्यायाद्वा || २|४|६३ ॥ एभ्यो धवनामभ्यस्तद्योगात् स्त्रियां ङीः स्यात् तद्भावे चानन्तो बा । मातुलानी । मातुली । आचार्यानी । आचार्या । उपाध्यायानी । उपाध्यायी । या तु स्वयमेवाध्यापिका तन्त्र वा ङीः । उपाध्यायी । उपाध्याया | स्वयं व्याख्यात्री भाचार्या । आर्य्यक्षत्रियाद्वा ॥ २|४|६६॥ आभ्यां स्त्रियां ङीर्वा तद्भावे आनू च । आर्याणी । आर्या । क्षत्रियाणी । Page #86 -------------------------------------------------------------------------- ________________ ८० क्षत्रिया। अधवयोगेऽयं विधिः । धवयोगे तु आर्यस्य स्त्री आर्यो । क्षत्रियी। केचित्तु आर्यपदस्थाने अर्यपदं पठन्ति । अयोणी । अयों स्वामिनी । वैश्यजातिर्वा स्त्री। पुंयोगे तु अर्थी । क्षत्रियी । कथं ब्रह्माणीति । ब्रह्माणमानयति जीवयतीति ब्रह्माणी । अत्र कर्मणोऽण् ।। क्रीतात्करणादेः ॥२।४।४४॥ करणमादिरवयवो यस्य तस्मात् क्रीतान्तानाना स्त्रियां की: स्यात् । अ. श्वेन क्रीयते स्म अश्वक्रीती । करणग्रहणं किम् ? सुक्रीता । दुष्क्रीता। क्तादल्पे ॥२॥४॥४५॥ क्तप्रत्ययान्तानाम्नः करणादेरल्पार्थे स्त्रियां डीः स्यात् । अभ्रलिप्ती द्यौः । सूपविलिप्ती स्थाली । अल्पाभ्रा । अल्पसूपेत्यर्थः । अल्प इति किम् ? चन्दनानुलिप्ता स्त्री। अनल्पेन चन्दनेन लिप्तेत्यर्थः। यवयवनारण्यहिमादोषलिप्युरुमहत्त्वे ॥२॥४॥६५॥ यवादिश्यः क्रमादोषादौ गम्यमाने स्त्रियां डीः स्यात् तत्सन्नियोगे आन् थान्तः । दुष्टो यवो यवानी । यवनानां लिपिर्यवनानी । उरु अरण्यमरण्यानी। महद्धिमं हिमानी । लिपीति किम् ? यवनस्य भार्या यवनी। स्वाङ्गादेरकृतमितजातप्रतिपन्नाद्वहुव्रीहेः । ॥२॥४॥४६॥ स्वाङ्गादेः कृतादिवर्जितक्तान्ताबहुव्रीहेः स्त्रियां डीः स्यात् । उरुभिन्नी । केशविलूनी । कृतादिवर्जनात् दन्तकृता । दन्तमिता । दन्तजाता। अनाच्छादजात्यादेवा ॥२॥४॥४७॥ आच्छादवर्जिता या जातिस्तदादेः कृतादिवर्जितक्तान्ताबहुव्रीहः स्त्रियां डीवा स्यात् । शाङ्गरो जग्धोऽनया शाङ्गरजग्धी । शागरजग्धा । दधिपीती। दधिपीता । अनाच्छादेति किम् ? वस्त्रच्छन्ना । जात्यादेरिति किम् ? मासयाता। पूर्वेणापि न स्यात् । अवाङ्गादित्वात् । अकृतादेरित्येव । कुण्डकृता । असहनविद्यमानपूर्वपदात्स्वाङ्गादकोडादिभ्यः ॥२४॥३८॥ सहनविद्यमानवर्जितपूर्वपदं यत्स्वाङ्गं तदन्तात्कोडादिगणवर्जितानामोऽदन्तास्त्रियां डीर्वा स्यात् । अतिक्रान्ता केशानिति अतिकेशी । अतिकेशा। पीनस्तनी । पीनस्तना । नासिकेत्यादिसूत्रे ओष्ठादिश्य एव संयोगोपान्त्येभ्य इति Page #87 -------------------------------------------------------------------------- ________________ नियमान की। सुगुल्फा । असहनविद्यमानपूर्वपदादिति किम् ? सकेशा। अकेशा । विद्यमानकेशा । स्वाङ्गादिति किम् ? बहुयवा । अक्रोडादिभ्य इति किम् ? कल्याणक्रोडा। क्रोडशब्द: स्त्रीक्लीवलिङ्गः । अविकारोऽद्रवं मूर्त प्राणिस्थं वाङ्गमुच्यते । च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु॥१॥ विकारः, सुशोफा । द्रवः, सुखेदा। अमूर्त, सुज्ञाना । अप्राणिस्थं, सुमुखा शाला । च्युतं च प्राणिनस्तदिति किम् ? अप्राणिस्थादपि पूर्वोक्ताद्यथा स्यात् । सुकेशी । सुकेशा। रथ्या। अनाग्नि शूर्पनखी। पक्षे आप् । शूर्पनखा । चन्द्रमुखी। चन्द्रमुखा। तन्निभं च प्रतिमादिषु । सुस्तनी सुस्तना वा प्रतिमा। नासिकोदरौष्ठजवादन्तकर्णशृङ्गाङ्गगात्रकण्ठात् ॥२॥४॥३९॥ असहादिपूर्वपदेभ्यः एभ्यः स्वाङ्गेभ्यः स्त्रियां ङीर्वा स्यात् । पूर्वेण सिद्धे नियमार्थमिदम् । बहुवरेभ्यश्चेद्भवति नासिकोदराभ्यामेव नान्येभ्यः । संयोगोपान्त्याच्चेद्भवति ओष्ठादिभ्य एवेति । तेन सुजघनेत्यादि । तुङ्गनासिकी । तुङ्गनासिकेत्यादि। नखमुखादनानि ॥२॥४॥४०॥ असहादिपूर्वपदाभ्यामाभ्यां स्वाङ्गाभ्यां स्त्रियां कीर्वा स्यात् । अनाम्नि शूर्पनखी । पक्षे आप् । शूर्पनखा । चन्द्रमुखी । चन्द्रमुखा । अनाम्नीति किम् ? शूर्पणखा । पुच्छात् ॥२॥४॥४॥ असहादिपूर्वपदादस्मादपि डीर्वा । सुपुच्छी । सुपुच्छा। कवरमणिविषशरादेः ॥२॥४॥४२॥ नित्यं ङीः । कबरं करं कुटिलं वा पुच्छमस्या इति कबरपुच्छी। मणिः पुच्छेऽस्या इति मणिपुच्छी । विर्ष पुच्छेऽस्या इति विषपुच्छी। शरः पुच्छेऽस्या इति शरपुच्छी। पक्षाच्चोपमादेः ॥२।४।४३॥ उपमानपूर्वात्पक्षात्पुच्छाच ङीः स्यात् । उलूकस्येव पक्षावस्या इत्युलूकपक्षी शाला । उलूकपुच्छी सेना । प्राङ्मुखीत्यादि नखमुखादित्यादिना । अशिशोः ॥२॥४॥८॥ एतस्माद्वहुप्रीहे स्त्रियां ङीः स्यात् । अशिश्वी । अपुत्रा। चं. प्र. ११ Page #88 -------------------------------------------------------------------------- ________________ नारी सखी पङ्ग श्वश्रूः ॥२॥७६॥ एते शब्दाः स्त्रियां ड्यन्ता ऊङन्ताश्च निपात्यन्ते । नृनरयोङी नारादेशे नारी । सखिशब्दात्सखशब्दाच्च बहुव्रीहेमः । सखी। सख्युः स्त्री। पॉशब्दादजातावू । पङ्गः । श्वशुरस्य स्त्री धवयोगान् ङीप्राप्तौ अङ् । उकाराकारलोपश्च । जातेरयान्तनित्यस्त्रीशूद्रात् ॥२॥४॥५४॥ जातिवाचिनोऽकारान्तानाम्नः स्त्रियां की: स्यात, न चेत्तद्यान्न नित्यस्त्रीवाचि जातिः शूद्रो वा स्यात् । आकृतिग्रहणा जातिः काचित् । अनुवृत्तसंस्था. नव्यङ्गयेत्यर्थः । यथा गोत्वादिः। सकृदुपदेशव्यङ्गयत्वे सति अत्रिलिङ्गाऽन्या । यथा ब्राह्मणत्वादिः । अत्रिलिङ्गत्वं देवदत्तादेरप्यस्तीति सकृदुपदेशव्यङ्गयत्वे सतीत्युक्तम् । तथा गोत्रचरणलक्षणा जातिः। तदुक्तम्-'आकृतिग्रहणा जातिलिङ्गानां न च सर्वभाक् । सकृदाख्यातनिर्माया गोत्रं च चरणैः सह ॥१॥ कुक्कुटी । शूकरी। तटी। पात्री। ब्राह्मणी । वृषली। तथा नाडायनी। चारायणी। औपगवी । कठी। बलची । जानेरिति किम् ? मुण्डा । शुक्ला । वृत्ता। देवदत्ता । अयान्तेति किम् ? इभ्या । क्षत्रिया। आर्या । गवययमुकयमनुष्यमत्स्यानां गौरादिपाठात् डीः । नित्यस्त्रीजातिवर्जनात् मक्षिका । यूका । खदा । बलाका। शुद्रवर्जनात् शूद्रा । महाशूद्रीति आभीरजातिविशेषो महाशूद्र इति । नात्र शुद्रशब्दो जातिवाची। किं तर्हि महाशूद्रः । यत्र तु शुद्र एवं जातिवाची तत्र भवत्येव डीनिषेधः। महती चासौ शूद्रा च महाशूद्रा । धवयोगे तु शूद्रस्य स्त्री शूद्री। पाककर्णपर्णवालान्तात् ॥२॥४॥५५॥ पाकाद्यन्तजातिवाचिनो नाम्नः स्त्रियां ङीः स्यात् । ओदनपाकी । शङ्ककर्णी । शालपर्णी । गोवाली । ओषधिविशेषा एते। असत्काण्डप्रान्तशतैकाञ्चः पुष्पात् ॥२॥४॥५६॥ सदादिवर्जशब्दपूर्वोत्पुष्पशब्दान्ताजातिवाचिनो नाम्नः स्त्रियां डीः स्यात् । शङ्खपुष्पी, सुवर्णदुष्पी । असदादिति किम् ? सत्पुष्पा । काण्डपुष्पा । प्रान्तपुष्पा । शतपुष्पा । एकपुष्पा । प्राकपुष्पा । प्रत्यक्पुष्पा । असंभस्त्राजिनैकशणपिण्डात्फलात् ॥२॥४॥५७॥ समादिवर्जपूर्वपदाजातिवाचिनो नाम्नः स्त्रियां ङीस्स्यात् । दासीफली। ओषधिविशेषः । समादिप्रतिषेधः किम् ? संफला । भनफला । अजिनफला। एकफला। शणफला । पिण्डफला । Page #89 -------------------------------------------------------------------------- ________________ अनमो मूलात् ॥२।४।५८॥ नवर्जितपूर्वपदान्मूलान्ताजातिवाचिनः स्त्रियां ङीः स्यात् । दर्भमूली। इञइतः ॥२॥४॥७१॥ इप्रत्ययान्तानाम्न इकारान्तात् स्त्रियां डीः स्यात् । सुतंगमेन निर्वृत्ता इति इत्रि प्रत्यये सौतङ्गमी। नुर्जातेः॥२॥४॥७२॥ __ मनुष्यस्य या जातिस्तद्वाचिनो नाम्न इकारान्तात् स्त्रियां ङी: स्यात् । अवन्तेः कुन्तेश्चापत्यमिति यः । तल्लोपे अवन्ती। कुन्ती । दाक्षी । यकारोपान्त्यादपि । उदमेयस्यापत्यमोदमेयी । मनुष्ये एव वाच्येऽयं विधिः । तेन तित्तिरिः। नान की। उतोऽप्राणिनश्वायुरज्वादिभ्यः ऊ॥२४॥७३॥ उकारान्तान्मनुष्यजातिवाचिनोऽप्राणिजातिवाचिनश्च नाम्नः स्त्रियामू स्यात्, युशब्दान्तं रज्वादींश्च वर्जयित्वा । कुरूः । इक्ष्वाकूः । अप्राणिनश्च अलाबूः । ककन्धूः । ब्रह्मा बन्धुरस्या ब्रह्मबन्धूः । उत इति किम् ? वधूः । नात्रोङ। ऊङिहि सति वधूमतिक्रान्तोऽतिवधूरित्यत्रातिब्रह्मषन्धुरित्यत्रेव हवः स्यात् । अप्राणिनश्चेति किम् ? आखुः । कृकवाकुः । जातो किम् ? पटुः । चिकीर्षुः स्त्री। अयुरज्वादिश्य इति किम् ? अध्वर्युर्ब्राह्मणी । कथं तर्हि भीरु गतं निवर्तते इति? भीरुशब्दस्य क्रियावाचित्वाजातिलक्षणोङभावे सम्बोधने ओकारः प्रामोति नैवम् । ताच्छीलिकानां संज्ञाप्रकारत्वान्मनुष्यजातिवचनत्वम् । तथा चोङि सति इस्खत्वं सिध्यति । अन्ये तु 'असूर्यपश्यरूपा त्वं किमु भीरुररार्यसे' इति प्रयोगदर्शनाजातिवचनस्वमनिच्छन्त ऊऊं न मन्यन्ते । रज्वादिवर्जनाद्रज्जुः हनुः। बाह्वन्तकद्रुकमण्डलोर्नानि ॥२।४।७४॥ बाहुशब्दान्तानाम्नः कद्रुकमण्डलुभ्यां च नाम्नि विषये स्त्रियामूङ् स्यात् । भद्रबाहूः । कद्रूः। कमण्डलूः । नाम्नीति किम् ? वृत्तयाहुः। उपमानसहितसंहितसहशफवामलक्ष्मणादूरोः ॥२॥४॥७५॥ उपमानादिपूर्वपदादूरुशब्दास्त्रियामुङ् स्यात् । करभोरूः । संहितोरू। इत्यादि । लक्ष्मणोरू। आदिशब्दाल्लवणोरू। उपमानादेरिति किम् ? वृत्तोरू। पीनोरू। Page #90 -------------------------------------------------------------------------- ________________ * पावटाद्वा ॥ २४॥६९॥ षकारान्तान्नाम्नोऽवटशब्दाच्च यजन्तात्स्त्रियां ङीर्वा स्यात्तत्सन्नियोगे डायन् चान्तः । पौतिमाष्या । पौतिमाष्यायणी । आवढ्या । आवट्यायनी । अवशब्दो गर्गादिः । यूनस्तिः || २|४|७७॥ युवन्शब्दात्स्त्रियां तिः प्रत्ययः स्यात् । नकारान्तत्वात् ङीप्राप्तौ तदपवादः । युवतिः । यूनीत्यपि कश्चित् । न तत् शिष्टसम्मतम् । कथं युवती । यौतेरौणादिकात् दितिप्रत्ययादितोऽक्त्यर्थादिति ङीः । यद्वा पौतेः शत्रन्तान् ङीप्रत्यये बोध्यम् । अनार्षे वृद्धेऽणिञबहुखर गुरूपान्त्यस्यान्त्यस्यप्यः ॥२॥४॥७८॥ अनार्षे वृद्धे यावणिञौ तदन्तस्य बहुवरस्य गुरूपान्त्यस्य नाम्नोऽन्तस्य ष्प इत्यादेशः स्यात् । कुमुदस्येव गन्धोऽस्य कुमुदगन्धिः । तदपत्यं पौत्रादिस्त्री इत्यण् । तस्य ष्यादेशः । कौमुदगन्ध्या देवदत्या । गोश्चान्ते हवोऽनंशिसमासे यो बहुव्रीहौ ॥ २|४|९६ ॥ गौणस्यापि गोशब्दस्य ङयाद्यन्तस्य च नाम्नोऽन्ते वर्तमानस्य ह्रखः स्यात् । न चेदं शिसमासान्त इयखन्तबहुव्रीह्यन्तो वा स्यात् । चित्रा गावो यस्य स चित्रगुः । कौशाम्ब्या निर्गतो निष्कौशाम्बिः । गङ्गामतिक्रान्तोऽतिगङ्गः । अतिवामोरुः । गौणस्येत्येव । सुगौः । किंगौः । राजकुमारी । परमब्रह्मबन्धूः । नक्षत्रमाला | अक्किप इत्येव । गामिच्छति क्यन् गव्यतीति किपू । गौः । ततः प्रियो गौरस्य प्रियगौः । कुमारीमिच्छतीति क्यन् । किपू । कुमारी । ततः प्रियश्चासौ कुमारी च प्रियकुमारी चैत्रः । गोश्चेति किम् ? अतितन्त्रीः । अतिलक्ष्मीः । अतिश्रीः । अतिभूः । अन्त इति किम् ? गोकुलम् । कुमारीप्रियः । कन्यापुरम् । ड्यापो बहुलं नानि ॥२४॥९९॥ ड्यन्तस्याबन्तस्य च नान्न उत्तरपदे परे संज्ञायां ह्रस्वः स्याद्वहुलम् । भरणिगुप्तः । रोहिणिमित्रः । महिदत्तः । शिलवहः । शिलप्रस्थः । गङ्गमहः । गङ्गदेवी । गङ्गादेवी । संज्ञायां किम् ? नदीस्रोतः । खट्टापादः । कचिन्न । नान्दीतूर्यम् । त्वे ॥ २|४|१००॥ ड्याषन्तस्य त्वे परे बहुलं ह्रस्वः स्यात् । रोहिणित्वम् । रोहिणीत्वम् । अजस्वम् । अजात्वम् । Page #91 -------------------------------------------------------------------------- ________________ ८५ ङयादीदूतः के || २|४|१०४ ॥ ङीप्रत्ययस्याकारेकारोकाराणां च के प्रत्यये परे ह्रस्वः स्यात् । कुमारिका । खट्टिका | सोमपिका | लक्ष्मिका । न कचि ॥ २|४|१०५॥ ज्यादीदूतः कचि प्रत्यये परे हखो न स्यात् । बहुकुमारीकः । बहुसोमपाकः । बहुब्रह्मबन्धूकः । नवापः || २|४|१०६॥ I आपः कचि परे हो वा स्यात् । बहुमालाकः । बहुमालकः । कजभावे । बहुमालः । इति स्त्रीप्रत्ययप्रकरणम् । अथ विभक्त्यर्थप्रकरणम् । वासुपूज्य वपुषः सुरागता, ध्यातधानि दधतः सुरागता । मन्मनस्यपि दधे सुरागता, विस्मृतिं तदितरे सुरागताः ॥ १ ॥ क्रियाहेतुः कारकम् ॥२|१|१|| क्रियायां हेतुः कारणं कर्त्रादिकारकसंज्ञम् । तच द्रव्याणां खपराश्रयसमवेतक्रियानिर्वर्तकं सामर्थ्य शक्तिः । सा शक्तिः सहभूर्यावक्रयभाविनी क्रियाभवनकाले ह्याविर्भवति । करोतीति कारकमित्यन्वर्थसंज्ञासमाश्रयणाच्चानाश्रितव्यापारस्य हेत्वादेर्निमित्तमात्रेण कारकसंज्ञा न स्यात् । स्वतन्त्रः कर्ता ॥ २॥१२॥ क्रियाहेतुभूतो यः क्रियासिद्भावपरायत्ततया प्राधान्येन विवक्ष्यते स कारकविशेषः कर्ता स्यात् । नाम्नः प्रथमैकद्विबहौ || २|२/३१ ॥ एकत्वद्वित्वबहुत्वविशिष्टेऽर्थे वर्तमानान्नाम्नः परा यथासंख्यं स्योजसलक्षणा प्रथमा विभक्तिः स्यात् । कर्मादिशक्तिषु द्वितीयादीनां विभक्तीनां विधास्यमात्वादिह विशेषानभिधानाच्च परिशिष्टेऽर्थमात्रे प्रथमेति विज्ञायते । तत्र द्वितीयादिनिर्मुक्तः स्वार्थद्रव्यलिङ्गसंख्याशक्तिलक्षणः समग्रोऽसमग्रो वा नामार्थोऽर्थमात्रम् । तेषु शब्दस्यार्थेषु प्रवृत्तिनिमित्तं स्वरूपजातिगुणक्रिया द्रव्यसम्बन्धादिरूपं त्वतलादिप्रत्ययाभिधेयं भावो विशेषणं गुण इति व्याख्येयः खार्थः । Page #92 -------------------------------------------------------------------------- ________________ सत्वभूतं विशेष्यं द्रव्यम् । सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्चाक्रियाजश्व सोऽसत्त्वप्रकृतिर्गुणः ॥ १॥ पूर्वापरीभूतावयवा साध्यमानरूपा कृतिः क्रिया । उयाप्प्रत्ययादिसंस्कारहेतुः शब्दधर्मोऽर्थधम्मो वा लिङ्गम् । एकस्वादिसंख्या अर्थधर्मः । शक्तिः क्रियोत्पत्तिहेतुरित्यादि । समुच्चयो नामार्थः । डिस्थः । डवित्थः । गौः । अश्वः । शुक्लः । कारकः । दण्डी। छन्त्री । इत्यादि । अलिङ्गत्वे त्वम् । अहम् । पञ्च । कति । अलिङ्गमसंख्यम् । उच्चैः । नीचैः । तदयं वस्तुसंक्षेपः । त्याद्यन्तपदसामानाधिकरण्ये प्रथमेत्यर्थमात्रं चोपचरितमपि द्रोणो व्रीहिः । न चैकः द्वौ त्रयः इत्यत्रोक्तार्थानामप्रयोगात् विभक्तरप्राप्तिः । निमित्तमेकमित्यत्र विभक्त्या नाभिधीयते । तद्वतस्तु यदेकत्वं विभक्तिस्तत्र वर्तते ॥१॥ एवमेको घट इति घटनिष्ठा संख्या सिनाऽभिधेया । एक इति स्पष्टार्थम् विशेषणम् । तत्र विभक्तिस्तु साधुत्वार्थमिति व्याख्येयम् । आमन्ये ॥२॥२॥३२॥ प्रसिद्धतत्सम्बन्धस्य किमप्याख्यातुमभिमुखीकरणमामन्त्रणं तद्विषय आमयः । तस्मिन्नर्थे वर्तमानानाम्नः प्रथमा विभक्तिर्भवति । हे देव । कर्तुाप्यं कर्म ॥२॥२॥३॥ का क्रियया यद्विशेषेणामिष्यते तत्कारकं व्याप्यं कर्मसंज्ञं स्यात् । ननु क्रियया कटादिजन्यं तत्तु क्रियाया अनन्तरभावि कार्यमस्तु परं न कारकं । क्रियाहेतुत्वाभावादिति चेन्न । कटादेरपि कादिकारकनिष्ठशक्तिरूपवत्वेन सत्वात् । अन्यथा नासतो जायते भावः इति वस्तूपत्तिरेव दुरापा । असतो भवने वन्ध्यापुत्रादेरपि उत्पत्तिः प्रसज्येत । अतएव ग्रन्थादी इयं चैयाकरणसिद्धान्तकौमुदी विरच्यते इति प्रयोगः । तत्कमे वेधा। निर्वयं विकार्य प्राप्यं च । तत्र यद्रूपव्यक्त्याऽसत्प्रतिभासं जायते जन्मना वा प्रकाश्यते तन्निवर्त्यम् । कटं करोति । पुत्रं प्रसूते । प्रकृत्युच्छेदेन गुणान्तराधानेन वा यद्विकृति प्राप्यते तद्धिकार्यम् । काष्ठं दहति । कन्यामलंकुरुते । यत्र तु क्रियाकृतो विशेषो नाप्यते तत्प्राप्यम् । आदित्यं पश्यति । ग्रामं गच्छति। कर्तुः किम् ? माघेष्वश्वं वनाति । कर्मण ईपिसता माषा न तु कर्तुः। वीति किम् ? पयसा ओदनं भुङ्क्ते । अत्र करणस्य मा भूत् । वाऽकर्मणामणिकर्ता णौ ॥२॥२॥४॥ अविवक्षितकर्मणामकर्मकाणामणिगवस्थायां वा यः कर्ता स णौ सति वा कर्म स्यात् । पचति चैत्रः । पाचयति चैत्रं चैत्रेण वा । कर्मणि ॥२॥२॥४०॥ गौणानाम्नः कर्मणि कारके द्वितीया स्यात् । आख्यातपदेनासमानाधिकरणं गौणम् । उक्ते तु प्रथमैवेत्युक्तम् । उक्तं कृत्तद्धितत्यादिसमासैः कारकादिकम् । Page #93 -------------------------------------------------------------------------- ________________ उक्तार्थानामप्रयोगात्प्रथमा नाममात्रतः ॥१॥ क्रियते कटः। कृतः पटः । पचति चैत्रः । नानीयं चूर्णम् । दानीयो मुनिः । भयानको व्याघ्रः । आस्यतेऽस्मिन्नासनम् । गोमान् । शतेन क्रीतः शतिकः । समासे न । नत इन्द्राय नतेन्द्रः। इत्यादि । क्वचिन्निपातेनोक्तम् । विषवृक्षोऽपि संवर्ध्य खयं छेत्तुमसाम्प्रतम् । पुनः कर्म त्रिविधम् । इष्टमनिष्टमनुभयं च । यदवाप्तुं क्रियाऽऽरभ्यते तदिष्टं घटादि । यद्विष्टं प्राप्यते तदनिष्टं विषं भक्षयति । अहिं लयति । यत्र नेच्छा न च द्वेषस्तदनुभयम् । ग्रामं गच्छन् वृक्षमूलान्युपस्पृशतीति । पुनस्तत्कर्म विविधम् । प्रधानेतरभेदात् । तच्च द्विकर्मकेषु दुहिभिक्षिरुधिप्रच्छिचिगब्रूगशास्वर्थेषु याचिजयत्यादिषु च स्यात् । गां दोग्धि पयः । पौरवं गांभिक्षते । गामवरुणद्धि ब्रजम् । छात्रं पन्थानं पृच्छति । वृक्षमवचिनोति फलानि । शिष्यं धर्म ब्रूते शास्ति वा । क्रुद्धं याचते शान्तिम् । याचिरिहानुनयार्थः । तेन भिक्षार्थीद्भेदः । गर्गान् शतं जयति । अमृतमम्भोधि मनाति । देवदत्तं मुष्णाति शतम् । नीहकृषवहपचां तथा । ग्राममजां नयति हरति कर्षति वहति वा । तण्डुलानोदनं पचति । उभयोः कर्मणोादेः प्रधानेतरता यथा । आरभ्यते क्रिया यस्मै तहुग्धाचं प्रधानकम् ॥१॥ तत्सिद्ध्यै क्रियया यत्तु व्याप्यतेऽन्यद्गवादिकम् । तदप्रधानं गौणाख्यं गोपालो दोन्धि गां पयः ॥२॥ यदा पयोर्था कादेः प्रवृत्ति. रविवक्षिता । तदा मुख्यासन्निधानाद्वादेरेव मुख्यता ॥ ३ ॥ गौणं कर्म दुहादीनां प्रत्ययो वक्ति कर्मजः । गौः पयो दुह्यतेऽनेन शिष्योऽर्थे गुरुणोच्यते ॥४॥ न्यादीनां कर्मणो मुख्यस्योक्तत्वे प्रत्ययो यथा। नीयते गौर्द्विजैग्रामं भारो ग्राममथोह्यते ॥५॥ कालाध्वभावदेशं वाऽकर्म चाऽकर्मणाम् ॥२॥२॥२३॥ ___ कालो मुहूर्तादिः । अध्वा गन्तव्यः क्रोशादिः। भावः क्रिया गोदोहादिः। देशो जनपदग्रामनदीपर्वतादिः। अकर्मकाणां धातूनां प्रयोगे कालादिराधारः कर्मसंज्ञो वा स्यात् । अकर्म च, यत्रापि पक्षे कर्मसंज्ञा तत्राऽकर्मसंज्ञापि वा स्यात् इत्यर्थः । मासमास्ते । मास आस्यते । क्रोशं खपिति । क्रोशः सुप्यते । गोदोहमास्ते । गोदोह आस्यते । कुरूनास्ते । कुरव आस्यन्ते । अविवक्षितकर्माणोऽप्यकर्मकाः । मासं पचति । मासः पच्यते । क्रोशमधीते । क्रोशोऽधीयते । कालादिरिति किम् ? शय्यायां शेते। गतिबोधाहारार्थशब्दकर्मनित्याकर्मणामनीखाद्यदि हाशब्दायक्रन्दाम् ॥२॥२॥५॥ गत्याद्यर्थानां शब्दकर्मणां नित्याकर्मकाणां च नीखाद्यदिह्रयतिशब्दायतिऋन्दिवर्जितानां धातूनामणिगवस्थायां यः कर्ता सणौ सति कर्म स्यात् । गच्छति मैत्रो ग्रामम् । गमयति मैत्रं ग्रामं चैत्रः।जानाति शिष्यो धर्मन् । ज्ञापयति Page #94 -------------------------------------------------------------------------- ________________ शिष्यं धर्म गुरुः । भुङ्क्ते पुत्र ओदनम् । भोजयति पुत्रमोदनं माता । शब्दः क्रिया व्याप्यं येषां ते शब्दकोणः । मैत्रो द्रव्यं जल्पति । जल्पयति मैत्रं द्रव्यं वणिक् । शब्दः कर्म-शृणोति शब्दं मैत्रः । श्रावयति शब्दं मैनम् । नित्याकमक, आस्ते मैत्रः । आसयति मैत्रं चैत्रः । कालाध्वभावदेशैः सर्वेऽपि धातवः सकर्मका एव । तेनान्यकर्मापेक्षया नित्याकर्मकत्वं ज्ञेयम् । गतीत्यादि किम्? पचत्योदनं चैत्रः । पाचयत्योदनं चैत्रेण मैत्रः। अणिकर्तेति किम् ? गमयति चैत्रो मैत्रम् । तमन्यः प्रयुङ्क्ते, गमयति चैत्रेण मैत्रं जिनदत्तः। अनीखाद्यदीति किम् ? नयति भारं चैत्रः । नाययति भारं चैत्रेण श्रेष्ठी । स्वादयत्यन्नं मैत्रेण । आदयत्योदनं मैत्रेण । हाययति चैत्रं मैत्रेण । शब्दाययति चैत्र मैत्रेण । क्रन्दयति चैत्रं मैत्रेणेत्यादौ कर्मसंज्ञाप्रतिषेधात्स्वव्यापाराश्रयं कर्तृत्वमेव । भक्षेर्हिसायाम् ॥२॥२॥६॥ भक्षेहिसार्थस्यैवाणिकर्ता णौ कर्म स्यात् । भक्षयन्ति सस्यं बलीवः। तान् प्रयुक्ते, भक्षयति सस्यं बलीवदान् मैत्रः। हिंसायामिति किम् ? भक्षयति पिण्डी शिशुना । वनस्पतीनां सचेतनत्वादिसार्थः । पिण्ड्यां तु सिद्धान्नत्वान्न । दृश्यभिवदोरात्मने ॥२॥२॥९॥ दृशेरभिपूर्वस्य वदतेश्चात्मनेपदविषयेऽणिकर्ता णौ कर्म वा स्यात् । पश्यन्ति भृत्या राजानम् । दर्शयते राजा भृत्यान् भृत्यैवों । अभिवदति शिष्यो गुरुम् । अभिवादयते गुरु शिष्यं शिष्येण वा । वहेः प्रवेयः॥२॥२॥७॥ प्रचीयते प्राजतिक्रियया व्याप्यते यः स प्रवेयः । वहेरणिकर्ता णौ प्रवेयः। कर्मसंज्ञः स्यात् । वाहयति रथं वाहान् सूतः । प्रवेय इति किम् ? वाहयति भारं मैत्रेण । नात्र मैनः प्रवेयः ।। हक्रोर्नवा ॥२॥२॥८॥ हरतेः करोतेश्चाणिकर्ता णी कर्म वा स्यात् । विहरति देशमाचार्यः। विहास्यति देशमाचार्यमाचार्येण वा । कारयति कटं चैत्रं चैत्रेण वा। अधेः शीस्थास आधारः ॥२॥२॥ अधिपूर्वाणामेषामाधारः कर्म स्यात् । अधिशेते अधितिष्ठति अध्यास्ते वा ग्रामं चैत्रः। वाभिनिविशः॥२॥२॥ अभिनीत्येतत्समुदायपूर्वस्य विशेराधारः कर्म वा स्यात् । ग्राममभिनिधि Page #95 -------------------------------------------------------------------------- ________________ शते । पर्वतमभिनिविशते । ग्रामोऽभिनिविश्यते । ग्रामोऽभिनिविष्टः । व्ययस्थितविभाषेयम् । कचित्कर्मसंज्ञैव कचिदाधारसंज्ञैव भवति । कल्याणेऽमिनिविशते । उपान्वध्यावसः ॥२॥२॥२१॥ ____ उप अनु अधि आभिर्विशिष्टस्य वसतेराधारः कर्मसंज्ञो भवति । उपवसति अनुवसति अधिवसति आवसति ग्रामं चैत्रः । अन्वादिसाहचर्य्यादुपस्य स्थानार्थस्यैव ग्रहणं न पुनरनशनार्थस्य । ग्रामे उपवसति । भोजनादिनिवृत्ति कुरुत इत्यर्थः। सर्वोभयाभिपरिणा तसा ॥२॥२॥३५॥ सर्वादिमिस्तसन्तैर्युक्तागौणान्नानो द्वितीया स्यान्न षष्ठी । सर्वतो प्राम वनानि । एवमुभयत इत्यादि । द्वित्वेऽधोऽध्युपरिभिः ॥२॥२॥३४॥ एभिर्युक्ताद्गौणानानो द्वितीया एषामेव द्वित्वे सति स्यात् । अधोग्यो प्रामं नदी । उपर्युपरि ग्रामं पक्षिणः । अध्यधिग्राम क्षेत्राणि। गौणात्समयानिकषाहाधिगन्तराऽन्तरेणातिये नतेनैर्द्वितीया ॥२॥२॥३३॥ समयादि वटः । निकषादि वटः । हा मैत्रं व्याधिर्वर्धते । धिङ् मूढम् । अन्तरा निषधं नीलं च मेरुः । अन्तरेण धर्म न सुखम् । अतिवृद्धं कुरून् महद बलम् । कुर्वतिक्रमेण वृद्धमित्यर्थः । येन पश्चिमां गतस्तेन पश्चिमां नीतः। हेतुसहार्थेऽनुना ॥२॥२॥३५॥ हेतुर्जनकः । सहार्थस्तुल्ययोगो विद्यमानता च । एतद्विषयोऽपि सहार्थस्तयोर्वर्तमानादनुना युक्ताद्गौणान्नानो द्वितीया स्यात् । जिनजन्मोत्सवमन्वागच्छन् सुराः। तेन हेतुनेत्यर्थः। पर्वतमन्ववसिता सेना। तेन सह सम्बद्धेत्यर्थः । पराऽपि हेतो तृतीयाऽनेन वाध्यते।। उत्कृष्टेऽनृपेन ॥२२॥३९॥ उत्कृष्टेऽर्थे वर्तमानादनूपाभ्यां युक्ताद्गौणान्नानो द्वितीया स्यात् । अनुसिसेनं कवयः । अनुजिनं देवाः । उपोमावाति सङ्ग्रहीतारः । तस्मादन्ये हीना इत्यर्थः। भागिनि च प्रतिपर्यनुभिः ॥२॥२॥३७॥ वीक्रियमाणोंऽशो भागस्तत्वामी भागी। तत्र लक्षणाविषु चार्थेषुः पर्तचं. प्र. १२ Page #96 -------------------------------------------------------------------------- ________________ ९० मानागीणान्नान्नः प्रतिपर्यनुभिर्युक्ताद्वितीया स्यात् । यत्र मां प्रति मां परि मामनु स्यात् । योऽत्र मम भागः स्यात्स दीयतामित्यर्थः । लक्षणे, वृक्षं प्रति वृक्षं परि वृक्षमनु वा विद्योतते विद्युत् । वीप्सायाम्, वृक्षं वृक्षं प्रति सेचनम् । वृक्षं वृक्षं परिसेचनम् । वृक्षं वृक्षमनु नरः स्थितः । इत्थंभूते, साधुर्देवदत्तो मातरं प्रति परि अनु वा । लक्षणवीपस्येत्थंभूतेष्वभिना ||२२|३६|| लक्षणं चिह्नम् | अवयवशः समुदायस्य क्रियादिना साकल्येन प्राप्तीच्छा areer, तत्कर्म वीप्स्यम् । केनचिद्विवक्षितेन विशेषेण भाव इत्थंभावः । तद्विषय इत्थम्भूतः । एष्वर्थेषु वर्तमानाङ्गौणान्नान्नोऽभिना युक्ताद्वितीया स्यात् । वृक्षमभि विद्योतते विद्युत् । वृक्षंवृक्षमभिसेकः । साधुर्देवदत्तो मातरमभि । लक्षणादिष्विति किम् ? यदत्र ममाभि स्यात्तद्दीयताम् । पूजार्थे स्वत्योर्नोपसर्गगतिलक्षणं संज्ञाद्वयम् तेन । सुसिक्तं भवता । सुस्तुतं भवता इत्यत्रानुपसर्गत्वान्न वम् । पूजायां किम् ? सुषिक्तं किं तथाऽत्र । क्षेपोऽयम् । गतार्थावधिपरी ॥२२॥ अध्यागच्छति । आगच्छत्यधि । पर्यागच्छति । आगच्छतिपरि । अत्र न धातोः प्राक्त्वनियमः । यदर्थ क्रिया तस्मिन्निष्पन्ने क्रियायां प्रवृत्तिरतिक्रमः । अतिसिक्तं भवता । अतिक्रमेण स्तुतिः सेकश्च कृत इत्यर्थः । अत्र न षत्वम् । अतिसिक्त्वेत्यत्र समासाऽभावे यषादेशो न । क्रियाविशेषणात् ॥ २२|४१ ॥ क्रियाया यद्विशेषणं तद्वाचिनो गौणान्नान्नो द्वितीया स्यात् । मृदु पचति । मन्दं गच्छति । पदार्थसम्भावनान्ववसर्ग गर्दासमुच्चयेषु द्योत्येष्वपिर्नोपसर्गसंज्ञ इति वाच्यम् ॥ सर्पिषोऽपि स्यात् । सम्भावनायां सप्तमी वक्ष्यते । तस्या एव विषयरूपक्रियायाः कर्तुदौर्लभ्यप्रयुक्तं दौर्लभ्यं द्योतयत्यपिशब्दः । स्यादित्यनेन सम्बध्यते । इत्यनुपसर्गत्वान्न षत्वम् । सर्पिष इति षष्ठी तु अपिशब्देन गम्यविन्दोरवयवावयविभावसम्बन्धे | इयमेव ह्यपिशब्दस्य पदार्थद्योतकता नाम । शक्तिश्रद्धानं संभावनम् । अन्ववसर्गः कामचारानुज्ञा । गर्दा क्षेपः । समुच्चयो द्वित्र्यादिक्रियादिसंयोगः । अपि स्तुवीत जिनम् । अपि स्तुष्व स्तुष्व । धिग्देवदन्तम् अपि स्तुयाद्वृषलम् । अपि सिञ्च । अपि स्तुहि । कालाध्वनोर्व्याप्तौ ॥२२॥४२॥ स्वेन सम्बन्धिना द्रव्यगुणक्रियारूपेण कार्त्स्न्येन सम्बन्धो व्याशिरत्यन्तसंयोगः । तस्यां द्योत्यायां कालेऽध्वनि च वर्तमानाङ्गीणान्नान्नो द्वितीया स्यात् । मासं गुडधानाः । मासं कल्याणी । मासमधीते । क्रोशं पर्वतः । कोशं वका Page #97 -------------------------------------------------------------------------- ________________ २१ नदी। क्रोशमधीते । व्यासाविति किम् ? मासस्य द्विरधीते । क्रोशस्य क्रोशे वैकदेशे गिरिः। साधकतमं करणम् ॥२॥२॥२४॥ क्रियासिद्धावव्यवधानेन प्रकृष्टोपकारकं विवक्षितं तत्कारकं करणसंझं स्यात् । काष्ठैः स्थाल्यां पचति । दात्रेण लुनाति । तमग्रहणमपादानादिसंज्ञाविधी तरतमयोगो नास्तीतिज्ञापनार्थम् । तेन कुशूलात्पतति । गङ्गायां घोषः। हेतुकर्तृकरणेत्थंभूतलक्षणे ॥२॥२॥४४॥ फलसाधनयोग्यः पदार्थों हेतुः । इत्थं कश्चित्मकारं भूत आपन्न इत्थम्भूतः, स लक्ष्यते येन स इत्थंभूतलक्षणः । हेत्वादिष्वर्थेषु गौणान्नानस्तृतीया स्यात् । धनेन कुलम् । चैत्रेण कृतम् । दात्रेण लुनाति । इत्थंभूतलक्षणेऽपि, भवान् कमण्डलुना छात्रमद्राक्षीत् । यद्भेदैस्तद्वदाख्या ॥२॥२॥४५॥ यस्य भेदिनः प्रकारवतो भेदैः प्रकारैर्विशेषैस्तद्वतोऽर्थस्य प्रसिद्धिः स्थासद्वाचिनो गौणानाम्नस्तृतीया स्यात् । प्रकृत्या चारुः । अक्ष्णा काणः । गोत्रेण गार्यः। प्रायेण वैयाकरणः । तद्वदिति किम् ? अक्षि काणं पश्य । आख्येति किम् ? अक्षणा दीर्घ इति न स्यात् । तथाऽप्रसिद्धेः। व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् ॥२॥२॥५०॥ व्याप्ये वर्तमानेभ्यो द्विद्रोणादिभ्यो वीप्सायां तृतीया या स्यात् । द्विद्रोणेन धान्यं क्रीणाति । द्विद्रोणं द्विद्रोणं क्रीणाति वा। करणं च ॥२॥२॥१९॥ दीव्यतेः करणं कर्मसंज्ञं च । चकारात्संज्ञाद्वयसमावेशः । अक्षरक्षान्वा दीव्यति। सिद्धौ तृतीया ॥२२॥४३॥ फलप्राप्तौ द्योत्यायां कालाध्वनोासौ गौणान्नाम्नस्तृतीया स्यात् । मासेन मासाभ्यां मासैर्वाऽऽवश्यकमधीतम् । क्रोशेन प्राकृतमधीतम् । सिद्धाविति किम् ? मासमधीतः परमाचारो नायातः। सहार्थे ॥२॥२॥४५॥ सहार्थस्तुल्ययोगो विद्यमानता च । तस्मिन् गम्ये गौणानाम्नस्तृतीया स्यात् । पुत्रेण सहाऽऽगतः। पुत्रेण सह स्थूलो गोमान् । एवं सार्धं समं योगेऽपि। अर्थाद्गम्येऽपि सहार्थे । वृद्धो यूना। Page #98 -------------------------------------------------------------------------- ________________ समोज्ञोऽस्मृतौ वा ॥२५॥ अस्मृतौ वर्तमानस्य सम्पूर्वस्य जानातेः कर्मणि वा तृतीया स्यात् । मात्रा संजानीते मातरं वा । सम इति किम् ? मातरं जानाति । ज्ञ इति किम् ? मातरं संवेत्ति । अस्मृताविति किम् ? मातरं संजानीते स्मरतीत्यर्थः। दामः सम्प्रदानेऽधर्ये आत्मने च ॥२॥२॥५२॥ सम्पूर्वस्य दामः सम्प्रदानेऽधर्थे वर्तमानानाम्नस्तृतीया स्यात्तत्सन्नियोगे च दाम आत्मनेपदमेव । दास्या सम्प्रयच्छते कामी धर्थे तु पत्न्यै सम्प्रयच्छति । कृताद्यैः ॥२॥२॥४७॥ एभिर्निषेधार्थैर्युक्तात्तृतीया स्यात् । कृतं तेन । अलं प्रसङ्गेन । किं गतेन । कमोभिप्रेयःसम्प्रदानम् ॥२॥२॥२५॥ कर्मणा क्रियया वा करणरूपेण यमभिप्रेयते श्रद्धानुग्रहादिकाम्यया यमभिसम्बध्नाति स कर्माभिप्रेयः कारकं सम्प्रदानसंशं स्यात् । चतुर्थी सम्प्रदाने ॥२॥२॥५३॥ मौणानाम्नश्चतुर्थी स्यात् । देवाय बलिं ददाति । द्विजाय गां दत्ते । शिव्याय धर्ममुपदिशति । राज्ञे कार्यमावेदयति । क्रियाभिप्रेयः । पत्ये शेते। युद्धाय सन्नस्यते । देवेभ्यो नमति । रुचिक्लप्यर्थधारिभिः प्रेयविकारोत्त - मणेषु ॥२॥२॥५५॥ रुच्यथैः क्तृप्यर्थैर्धारिणा च धातुना योगे क्रमात्प्रेये विकारे उत्तमणे च वर्तमानाद्वौणानाम्नश्चतुर्थी स्यात् । मैत्राय रोचते धर्मः । मुनये खदते दधि । तस्याभिलाषमुत्पादयतीत्यर्थः । प्रेय इति किम् ? चैत्राय रोचते मोदको माधुर्येण । अत्र माधुर्यशब्दान्न चतुर्थी । क्लप्यथैर्विकारे मूत्राय कल्पते यवागूः । धारिणोसमणे, चैत्राय शतं धारयति । उत्तमों धनिकः। श्लाघहस्थाशपा प्रयोज्ये ॥२२॥१०॥ लाघादिभिर्धातुभिर्योगे ज्ञाप्ये प्रयोज्येऽर्थे वर्तमानाङ्गोणानाम्नश्चतुर्थी स्यात् । मैत्राय श्लाघते हुते तिष्ठते शपते वा । श्लाघादि कुर्वाणः खं परं वा ज्ञाप्यं जानन्तं मैत्रं प्रयोजयतीत्यर्थः। स्पृहेाप्यं वा ॥२॥२६॥ सम्प्रदानम् ।। पुष्पेभ्यः स्पृहयति । पुष्पाणि वा स्पृहयति । ध्यायमिति किम्? पुष्पेभ्यः स्पृहयति वने । अत्राधारस्थ मा भूत। Page #99 -------------------------------------------------------------------------- ________________ क्रुधदुहेासूयार्थैर्य प्रति कोपः ॥२२॥२७॥ क्रुधाचर्थानां प्रयोगे ये प्रति कोपः स सम्प्रदानं स्यात् । मैत्राय क्रुध्यति दुधति ईय॑ति असूयति वा । कोप इति किम्? भार्यामीय॑ति । मैनामन्योऽद्राक्षीदिति । क्रोधोऽमर्षः । द्रोहोऽपचिकीर्षा । अपकार इत्यन्ये । ईर्ष्या परसम्पत्तावक्षमा । असूया गणिषु दोषाविष्करणम् ।। नोपसर्गात्क्रुधिद्रुहा ॥२॥२॥२८॥ उपसर्गात्पराभ्यां क्रुधिगुहिभ्यां योगे यं प्रति कोपस्तत्कारकं सम्प्रदानं न स्यात् । मैत्रमभित्रुध्यति । मैत्रमभिद्रुह्यति वा । सोपसर्गों सकर्मकाविति द्वितीया। __ यद्वीक्ष्ये राधीक्षी ॥२।२।५८॥ वीक्ष्यं विमतिपूर्व निरूपणीयम् । विप्रश्नविषयः । तद्विषया क्रियाऽपि वीक्ष्यम् । यत्सम्बन्धिनि वीक्ष्ये राध्यतिरीक्षतिश्च वर्तते तस्मिन् वर्तमानाद्गीणामानः सामर्थ्याद्राधियीक्षिभ्यामेय युक्ताचतुर्थी स्यात् । मैत्राय राध्यति ईक्षते था । तस्य दैवं पर्यालोचयतीत्यर्थः। प्रत्याङः श्रुवाऽर्थिनि ॥२॥२॥५६॥ प्रत्याभ्यां परेण शृणोतिना युक्तादभिलाषुके वर्तमानागौणानामश्चतुर्थी स्यात् । द्विजाय गां प्रतिशृणोति । आशृणोति । याचितोऽयाचितो वा प्रतिजानीते। प्रत्यनोर्गुणाऽऽख्यातरि ॥२॥२॥५७॥ आभ्यां परेण गृणातिना योगे आख्यातरि वर्तमानागौणान्नानश्चतुर्थी स्यात् । आचार्याय प्रतिगृणाति । आचार्यायानुगृणाति। आचार्योक्तमनुवदति। प्रशंसन्तं वा प्रोत्साहयतीत्यर्थः।। परिक्रयणे ॥२२॥६॥ मियतकालं भृत्यादिना स्वीकरणेऽर्थे करणे वर्तमानाद्गौणान्नाम्नश्चतुर्थी वा स्यात् । शतेन शताय वा परिक्रीतः। तादर्थं ॥२॥२॥५४॥ ____ किंचिद्वस्तु सम्पादयितुं यत्प्रवृत्तं तत्तदर्थम् । तस्य भावे तादर्थे सम्बन्ध विशेषे द्योत्ये नाम्नश्चतुर्थी स्यात् । षष्ठ्यपवादः। 'संयमाय श्रुतं धत्ते नरो धर्माय संयमम् । धर्म मोक्षाय मेधावी धनं दानाय भुक्तये ॥१॥ Page #100 -------------------------------------------------------------------------- ________________ उत्पातेन ज्ञाप्ये ॥२॥२॥५९॥ चतुर्थी । 'वाताय कपिला विद्युत्' । .... हितसुखाभ्याम् ॥२॥२॥६५॥ योगे चतुर्थी था। आतुराय आतुरस्य वा हितम् । चैत्राय चैत्रस्य वा सुखम् । तुमोर्थों भाववचनात् ॥२॥२॥६॥ क्रियायां क्रियार्थायां यस्तुम् वक्ष्यते तस्यार्थे ये भावे धनादयो विधास्यन्ते तदन्तानाम्नश्चतुर्थी स्यात् । पाकाय व्रजति । पक्तुं व्रजतीत्यर्थ: । हेतुतृती. याशेषेषष्ट्यपवादः। गम्यस्याप्ये ॥२॥२॥१२॥ यस्यार्थों गम्यते न च शब्दः प्रयुज्यते स गम्यः । तस्य तुमः कर्मणि चतुर्थी स्यात् । द्वितीयापवादः । फलेभ्यो याति । फलान्याहतु यातीत्यर्थः । शक्तार्थवषट्नमःस्वस्तिस्वाहास्वधाभिः ॥२॥२॥६९॥ ___एभिर्योगे चतुर्थी स्यात् । शक्तो मैत्रश्चैत्राय । वषडग्नये । नमोऽहं यः। स्वस्ति श्रीहीराय । अग्नये वाहा । पितृभ्यः स्वधा । नमस्कृत्य देवानित्यत्र जहखार्थवृत्तिपक्षाश्रयणात्कर्मणि द्वितीया । नमस्यति जिनानित्यादिवत् । नमस्कारेण क्रियाविशेषेण देवानित्यस्य योगो न पुनर्नमसा केवलेन । नमस्यतीत्यप्रापि नमस्य धातुना योगो न तु नमसा । स्वस्तिशब्दः क्षेमार्थः । तद्योगे आशिव्यषि परवान्नित्यमेव । खस्ति सङ्घाय भूयात् । . मन्यस्यानावादिभ्योऽतिकुत्सने ॥२।२।६२॥ मन्यतेाप्ये वर्तमानाचतुर्थी वा स्यात् तिरस्कारे । न त्वां तृणाय तृणं वा मन्ये । दिवादिरयं न तु तनादिः । न त्वां तृणं मन्वे । अनावादिभ्य इति किम् ? न त्वां नावं मन्ये । नौ काक अन्न शुक शृगाल एते नावादयः । गतेनवाऽनाप्ते ॥२॥२॥३॥ गत्यर्थकर्मणि वा चतुर्थी स्यात् । ग्रामं गच्छति ग्रामाय वा। गतेरिति किम् ? स्त्रियं गच्छति । मेरुं गच्छति । अत्र ज्ञानार्थे गमिः । अनाप्ते इति किम् ? पन्थानं गच्छति । कृद्योगे तु परत्वात्षष्ठ्येव । ग्रामस्य गन्ता । द्वितीयैवेत्यन्ये । ग्रामं गन्ता । चतुर्थी चेत्यन्ये । ग्रामं गन्ता । ग्रामाय गन्तेति । यदा उन्मार्गान्मार्ग एवाक्रमिष्यते तदा चतुर्थी स्यात् । उत्पथेन पन्थानं पथे वा गच्छति। अपायेवधिरपादानम् ॥२२॥२९॥ सावधिक गमनमपायः तत्र यदवधिभूतमपायेनानधिष्ठितं तत्कारकमपादानं स्यात्। Page #101 -------------------------------------------------------------------------- ________________ पञ्चम्यपादाने ॥२॥२॥६९॥ ग्रामादायाति । धावतोऽश्वात्पतति । कारकं किम् ? वृक्षस्य पर्ण पतति । कायिकापायवद्बुद्धिजन्माऽप्यपाय एव । अधर्माजुगुप्सते विरमति वा । धर्माप्रमाद्यति । चौरेभ्यो बिभेति उद्विजते वा। त्राणार्थयोगेऽपि। यवेभ्यो गां रक्षति निवारयति वा । अन्तधौं । उपाध्यायादन्तर्धत्ते । जनिकर्तुः प्रकृतौ । बीजादगुरो जायते । आख्यातर्युपयोगे ॥२॥२॥७३॥ आख्यातरि वक्तरि उपयोगे नियमपूर्वकविद्याग्रहणविषये गौणानाम्नः पश्चमी स्यात् । उपाध्यायादधीते । उपयोगे किम् ? नटस्य गाथां शृणोति । गम्ययपः कर्माधारे ॥२॥२॥७४॥ प्रयोगेऽपठितयवादेशस्याध्याहरणीयस्य यत्कर्म आधारश्च तद्वाचिनो गौणान्नानः पश्चमी स्यात् । द्वितीयासप्तम्यपवादः। प्रासादात्प्रेक्षते । आसनाद्विलोकते। प्रासादमारुह्मासने चोपविश्य प्रेक्षत इत्यर्थः । श्वशुराजिहेति। श्वशुरं वीक्ष्येत्यर्थः। गम्यमानाऽपि क्रिया कारकविभक्तर्निमित्तम् । कस्मात्त्वमिति केनापि पृष्टे प्रास इति क्रिया गम्या । तदुत्तरं नद्या इति । अत्रापि प्राप्त इत्येव बोध्यम् । गते गम्येऽध्वनोऽन्तेनैकार्थ्यं वा ॥२॥२॥१०॥ यतोऽवधेर्विवक्षिताध्वनोऽन्तोऽवसानं भावलक्षणं तस्याऽध्वनोऽन्तेनैकार्य वा स्यात् । तद्विभक्तिस्तस्माद्भवतीत्यर्थः । गतशब्दे गम्यमाने । लोकमध्यात् लोकान्तः सप्तरज्जवः । वनाद् ग्रामो योजने योजनं वा । अध्वन इति किम् ? कार्तिक्या आग्रहायणी मासे। प्रभृत्यन्यार्थदिक्शब्दवहिरारादितरैः ॥२।२।७५॥ प्रभृत्यर्थैरन्याथै र्दिकशब्दैहिस आरात् इतर इत्येतेश्च शब्दैर्युक्तागौणानाम्नः पश्चमी स्यात्। कार्तिक्याः प्रभृति । ग्रीष्मादारभ्य । अन्यो मैत्रात्। भिन्नश्चैत्रात् । ग्रामात्पूर्वस्यां दिशि वसति देशेऽपि दिवशब्देन योगे। पूर्व उज्जयिन्या गोनर्दः । पश्चिमो रामाधुधिष्ठिरः। पूर्वश्चैत्रात्फाल्गुनः। क्रोशाल्लक्ष्यं विध्यति । बहिनीमाद्वटः । आराद्रामाक्षेत्रम् । समीपे इत्यर्थः । आरान्मैत्रात्पीठम् । दूरे इत्यर्थः। आरादित्यस्य प्रयोगे नित्यं पञ्चमी । इतरश्चैत्रात्तस्य द्वितीयो मैत्रादिरित्यर्थः । इतरशब्दोऽयं द्वयोरुपलक्षितयोर्मध्यादन्यतरवचनः । तेनान्यार्थीद्भेदः। आङावधी ॥२॥२॥७॥ अवधिर्मर्यादाभिषिधिरपि । तद्विषय इति तस्यापि ग्रहणम् । अवधौ Page #102 -------------------------------------------------------------------------- ________________ वर्तमानादाढा युक्ताद्गौणान्नानः पञ्चमी । आपाटलिपुत्राद्धृष्टो मेघः । पाटलिपुत्रं मर्यादीकृत्य तदभिव्याप्य वा वृष्ट इत्यर्थः।। पर्यपाभ्यां वयें ॥२॥२७॥ वर्जनीयाथै आभ्यां युक्तानाम्नः पञ्चमी स्यात् । परि ग्रामादृष्टो मेघः। ग्राम वर्जयित्वेत्यर्थः । अपग्रामाद गतौरः । ग्रामं त्यक्त्वा गत इत्यर्थः । वयं इति किम् ? अपशब्दो मैत्रस्य । यतः प्रतिनिधिप्रतिदाने प्रतिना ॥२॥२॥७२॥ प्रतिनिधिमुख्यतुल्योऽर्थः । प्रतिदानं गृहीतस्य प्रत्यर्पणं विशोधनमिति यावत् । ते यतः स्यातां तत्र वर्तमानाद्गौणान्नानः पश्चमी स्यात् । प्रद्युम्नो वासुदेवारप्रति । कृष्णतुल्य इत्यर्थः । तिलेभ्यः प्रति माषान् तस्मै प्रयच्छति । तिलाँल्लात्वा माषान् दत्ते इत्यर्थः । ऋणाद्धेतोः ॥२॥२॥७६॥ हेतुभूतऋणवाचिनो गौणान्नानः पश्चमी स्यात् । तृतीयापवादः। शताद्धः। हेतोरिति किम् ? शतेन बन्धितः । शतमत्र कर्तृपदम् । गुणादस्त्रियां न वा ॥२॥२॥७७॥ गुणहेतावस्त्रीलिङ्गे पञ्चमी वा स्यात् । जाज्यात् जाड्येन वा बद्धः । गुणेति किम् ? धनेन कुलम् । अस्त्रियां किम् ? बुद्ध्या मुक्तः । अस्त्यत्राग्निधूमात् । सर्वमनेकान्तात्मकं सत्वान्यथानुपपत्तेः इत्यादौ । नाग्यादेधूमादिहेतुः किन्तु तज्ज्ञानस्य । पञ्चमी खत्र गम्ययपः कर्माधारे इति । धूमादिकमुपलभ्याझ्यादिः प्रति पत्तव्यः । पृथग् नाना पञ्चमी च ॥२।२।११३ ॥ आभ्यां योगे गौणान्नान्नः पञ्चमी तृतीया च स्यात् । पृथङ् मैत्रात् । मैत्रेण वा। नाना चैत्रात् चैत्रेण वा । यदा पृथगनानाशब्दावन्यार्थों तदा प्रभृत्यादिसूत्रेण पञ्चमी सिद्धा। तृतीयाथै तु वचनम् । यदा त्वसहायार्थों तदा पञ्चमीविधिः। विना ते तृतीया च ॥२२।११५॥ विनायोगे गौणानाम्नो द्वितीयापञ्चम्यौ तृतीया च स्युः । विना धर्मेण धर्मादू धर्म वा कुतः सुखम् ? ऋते द्वितीया च ॥२।२।११४॥ ऋते इत्यव्ययं वर्जने । तद्योगे नानो द्वितीया पञ्चमी च स्यात् । ऋते धर्मान्न धनम् । ऋते ज्ञानान्न मुक्तिः।चित्रं यथाश्रयमृते।नस्यविक्रियते रागमृते। Page #103 -------------------------------------------------------------------------- ________________ स्तोकाल्पकृच्छकतिपयादसत्त्वेकरणे ॥२॥२॥७९॥ एभ्योऽद्रव्यवचनेभ्यः करणेऽर्थे पञ्चमी वा स्यात् । स्तोकेन स्तोकाद्वा मुक्तः। द्रव्ये तु स्तोकेन विषेण हतः । करणत्वात्तृतीया। आरादर्थैः ॥२।२७८॥ दूराथै रन्तिकार्यैश्च योगे गौणानाम्नः पञ्चमी वा स्यात् । दूरं विप्रकृष्टं वा ग्रामस्य ग्रामाद्वा वनम् । असत्त्वारादर्थाट्टाङसिङ्यम् ॥२॥२॥१२०॥ अद्रव्यवाचिनो दरार्थीदन्तिकार्थाच टा उसि डि अम् एते प्रत्ययाः स्युः। नामार्थमात्रे विधिरयम् । दूरेण दूरात् दूरे दूरं वा पर्वतः। एवं ग्रामाद् ग्रामस्यवाऽन्तिकेन अन्तिकात् अन्तिके अन्तिकं वाऽऽगतः । द्रव्यवचने तु दूरः पन्थाः । शेषे ॥२।२।८३॥ कर्मादिभ्योऽन्यः खखामिभावादिसम्बन्धः शेषस्तत्र वर्तमानागौणान्नानः षष्ठी स्यात् । राज्ञः पुरुषः । कर्मादीनामपि कारकाणां सम्बन्धमात्रविवक्षया षष्ठी भवत्येव । माषाणामश्नीयात् । सुभाषितस्य शिक्षते । सतां गतम् । न ते सुखस्य जानते । शेतेऽहंतश्चरणयोः । वृक्षस्य पर्ण पतति । महतां विभाषते । कर्मादिकस्य सतोऽप्यविवक्षा । कृष्णशुक्लपक्षयोश्चन्द्रस्य प्रभाया इव । यद्वा अनुदरा कन्या इत्यादिवत् । हेत्वथै स्तृतीयाद्याः ॥२॥२॥११८॥ हेतुर्निमित्तं कारणमिति । एतदथैः शब्दैर्युक्तात्तैरेव समानाधिकरणागौणान्नानस्तृतीयाया विभक्तयः स्युः । धनेन हेतुना । धनाय हेतवे । धनाद्धेतोः । धनस्य हेतोः । धने हेती वसति । एवं निमित्तकारणशब्दाभ्यामप्युदाहरणीयम् । सर्वादेः सर्वाः ॥२।२।११९॥ ___ हेत्वर्थयुक्तात्समानाधिकरणात्सर्वादेर्नानः सर्वा विभक्तयः स्युः । को हेतुवसति चैत्रः । एवं कं हेतुम् । केन हेतुना । कस्मै हेतवे । कस्माद्धेतोः । कस्य हेतोः । कस्मिन् हेतौ वसति चैत्रः। रिरिष्टात्स्तादस्तादसतसाता ॥२।२।८२॥ रिरिष्टात् स्तात् अस्तात् अस् अतसू आत् एतत्प्रत्ययान्तयुक्तागौणान्नानः षष्ठी स्यात् । उपरि ग्रामस्य । उपरिष्टादू ग्रामस्य । परस्ताद ग्रामस्य । अवरस्तादू गृहस्य । पुरस्ताद्विहारस्य । एवम् अवस्तात् । अधस्तात् । अस्प्रत्यये पुरो Page #104 -------------------------------------------------------------------------- ________________ ग्रामस्य । अतसि, दक्षिणतो ग्रामस्य । आतिप्रत्यये, अधराद्रामस्य । दक्षिणाद ग्रामस्य । पश्चाच्चैत्रस्य । पञ्चम्यपवादो योगः। द्वितीयाषष्ठ्यावेनेनानश्चेः ॥२॥२॥११७॥ एनेन योगे द्वितीयाषष्ठ्यो, न चेत्सोऽचे परो विहितो भवति । दक्षिणेन ग्राम ग्रामस्य वा वसति । एवमुत्तरेण परेण ग्रामं ग्रामस्य वा वसति । अनश्चेरिति किम् ? प्राग ग्रामात् । अज्ञाने ज्ञः षष्ठी ॥२।२।८०॥ अज्ञानेऽर्थे वर्तमानस्य जानातेः सम्बन्धिनि करणे वर्तमानाद्गौणानाम्नः षष्ठी स्यात् । सर्पिषो जानीते ।. सर्पिषा करणभूतेन ज्ञानम् । अत्र ज्ञाधातु: प्रवृत्त्यर्थः। स्मृत्यर्थदयेशः ॥२॥२॥११॥ एषामाप्यं कर्म वा स्यात् । मातुः स्मरति । सर्पिषो दयते । लोकानामीष्टे । पक्षे द्वितीया । मातरं स्मरति । सर्पिर्दयते । लोकानीष्टे । कृगः प्रतियत्ने ॥२॥२॥१२॥ पुनर्यन प्रतियलो गुणाधानम् । तत्र कृगो व्याप्यं कर्म वा स्यात् । एधो दकस्योपस्कुरुते । एधोदकं वा। रुजार्थस्याज्वरिसन्तापेर्भावे कर्तरि ॥२॥२॥१३॥ भावकर्तृकाणां ज्वरिसन्तापिवर्जरुजार्थानां व्याप्यं कर्म वा । चौरस्य चौरं वा रुजति व्यथयति पीडयति वा रोगः । भाव इति किम् ? मैत्रं रुजति श्लेष्मा। श्लेष्मा द्रव्यं न भावः । रोगो व्याधिरामय इत्यादयो भावरूपाः कर्तारः। नाथः ॥२॥२॥१०॥ आशीरर्थस्य नायतेाध्यं कर्म वा स्यात् । सर्पिषो नाथते । सर्पिोथते वा। सर्पिर्मे भूयादित्याशास्त इत्यर्थः । आत्मनेपदमस्याशिषि, तदभवः पुनमुपनाथति पाठाय । उपयाचते इत्यर्थः। जासनाटकाथपिषो हिंसायाम् ॥२॥२॥१४॥ हिंसार्थानामेषां व्याप्यं कर्म वा स्यात् । जसण ताडने चुरादिः। ब्रूस पिस जस बर्हण हिंसायाम् । अयमपि तथा। चौरस्य चौरं वोजासयति । नटण् अवस्यन्दने न तु णट् नृत्ती । चौरस्योन्नाटयति । क्राथिर्घटादिः। चौरस्योत्क्राथयति। काथेः कर्मसंज्ञायां चौरमुत्कथयतीति इखः । चौरस्य पिनष्टि । हिंसायामिति किम् ? चौरं बन्धेनोजासयति मोचयतीत्यर्थः । Page #105 -------------------------------------------------------------------------- ________________ निप्रेभ्यो नः ॥२॥२॥११॥ समस्तव्यस्तविपर्यस्तनिप्रपूर्वस्य हन्तेाप्यं कर्म या स्यात् । चौरस्य निहन्ति । प्रहन्ति । निप्रहन्ति प्रणिहन्ति वा। कर्मत्वविवक्षायां द्वितीया। चौरं निहन्तीत्यादि। विनिमेयातपणंपणव्यवहोः ॥२॥२॥१६॥ क्रेयविक्रेयोऽर्थो विनिमेयः। यूतपणो द्यूतजेयम् । तौ पणतेर्धातोर्व्यवपूर्वस्य हरतेश्च सम्बन्धिनौ कर्मसंज्ञौ वा स्याताम् । शतस्य पणायति । दशानां व्यवहरति। पक्षे शतं पणायति । दश व्यवहरति । विनिमेयद्यूतपणमिति किम् ? साधून पणायति स्तोतीत्यर्थः। शलाकां व्यवहरति । विगणयन् गोपायतीत्यर्थः । न ॥२॥२॥१८॥ विनिमेयद्यूतपणौ दिवो व्याप्यौ कर्मसंज्ञौ न स्याताम् । शतस्य दीव्यति। उपसर्गादिवः ॥२॥२॥१७॥ उपसर्गात्परस्य दिवो व्याप्यो विनिमेयद्यूतपणौ वा कर्मसंज्ञौ स्तः । शतस्य शतं वा प्रदीव्यति। नवा सुजथैः काले ॥२।२।९६॥ सुचोऽर्थे वारलक्षणे प्रयुज्यमाने कालेऽधिकरणे सप्तमी वा स्यात् । पक्षे शेषे षष्ठी । द्विरहि भुङ्क्ते । पक्षे द्विरहो भुङ्क्ते । सुजथैः किम् ? अहि भुते। कर्मणि कृतः ॥२।२।८३॥ कृदन्तस्य सम्बन्धिनि कर्मणि गौणान्नानः षष्ठी स्यात् । तीर्थस्य कर्ता। ग्रामस्य गमनम् । द्वितीयापवादः। कर्तरि ॥२॥२॥८६॥ कृदन्तस्य कर्तरि षष्ठी। भवतः खापः । भवत आसिका। वैकत्र द्वयोः ॥२।२।८५॥ द्विकर्मकधातोर्द्वयोः कर्मणोरेकत्र षष्ठी वा स्यात् । अजाया नेता ग्रामस्य । यद्वा अजां नेता ग्रामस्य । द्विहेतोरख्यणकस्य वा ॥२।२।८७॥ रूयधिकारविहिताभ्यामणकाभ्यामन्यस्य द्वयोः कर्तृकर्मषष्ठ्योः प्राप्तिहेतोः कृतः कर्तरि षष्ठी वा स्यात् । आश्चर्यों गवां दोहोऽगोपेनागोपस्य वा अरूयण Page #106 -------------------------------------------------------------------------- ________________ १०० कस्येति किम् ? चिकीर्षा मैत्रस्य काव्यानाम् । भेदिका चैत्रस्य काष्ठानाम् । नित्यं प्राप्त विभाषेयम् । विचित्रा सूत्रस्य कृतिराचार्पणाचार्यस्य वा । वर्तमानार्थस्य क्तस्य योगेऽपि षष्ठी। राज्ञां मतो बुद्धः पूजितो वा। क्तयोरसदाधारे ॥२॥२॥९॥ सतो वर्तमानादाधाराच्चान्यस्मिन्नर्थे विहितौ यो क्तौ क्तक्तवतू तयोः कर्मकोंः षष्ठी न स्यात् । घटः कृतो मैत्रेण । घटं कृतवान्मैत्रः । असदाधार इति किम् ? राज्ञां ज्ञातः । ज्ञानेच्छादिकृदन्तसूत्रेण वर्तमाने क्तः । आधार इति किम् ? इदमेषां हसितं शयितं वा । अद्यार्थाचाधारे इति क्तः। वा क्लीवे ॥२।२।९२॥ क्लीबे विहितस्य क्तस्य कर्तरि षष्ठी वा न स्यात् । छात्रस्य छात्रेण वा हसितम् । तृन्नुदन्ताव्ययकस्वानातृशशतृङिणकच्खलर्थस्य ॥२॥२॥९ ॥ तृन उदन्तस्याव्ययस्य कसोरानस्यातृशः शतुर्डि णकच्खलर्थस्य च कृतः कर्मकोंः षष्ठी न स्यात् । वदिता जनापवादान् । कन्यामलंकरिष्णुः । कटं कृत्वा । ओदनं भोक्तुम् । पायं पायं पयो याति । ओदनं पेचिवान् । तत्त्वं विद्वान् । आनेत्यनेन कानशानशामुत्सृष्टानुबन्धविशेषाणां ग्रहणम् । घटं चक्राणः। वचनमनूचानः। मलयं पवमानः । वपुर्भूषयमाणः । ओदनं पचमानः । कटं करिष्यमाणः । अधीयन सूत्रम् । कटं कुर्वन् करिष्यन् वा । परीषहं सासहिः । रामः सोमं पपिः। कटं कारको याति । चकारेनिर्देशात् णकोऽत्र न ग्रायः । घटस्य पूरकः । सुकरो घटस्त्वया । इषत्करो घटो भवता। द्विषो वातृशः ॥२॥२॥८४॥ अतृशन्तस्य द्विषः कर्मणि षष्ठी वा । चौरस्य द्विषन् चौरं वा । सर्वोऽयं कारकषष्ट्या निषेधः । शेषे षष्ठी तु स्यादेव । वदिता जनापवादस्य । गेहस्य जिष्णुः। अकमेरुकस्य ॥२।२।८३॥ कमधातुवर्धोकप्रत्ययान्तस्य कर्मणि न षष्ठी । भोगानभिलाषुकः । अकमेरिति किम् ? दास्याः कामुकः । एष्यहणेनः ॥२।२।९४॥ . एष्यत्यर्थे ऋणे च विहितस्येनः कर्मणि षष्ठी न स्यात् । इणिनोर्ग्रहात् Page #107 -------------------------------------------------------------------------- ________________ ग्रामं गमी । ग्राम गामी । ग्राममागमी । ग्राममागामी । शतं दायी । एष्यहणेति किम् ? अवश्यंकारी कटस्य । साधुदायी वित्तस्य । कृत्यस्य वा ॥२।२।८८॥ कृत्यस्य कर्तरि गौणान्नाम्नः षष्ठी वा स्यात् । मया मम वा पूज्यो जिनः । कर्तरि किम् ? गेयो माणवको ग्राथानाम् । नोभयोहेतोः ॥२।२।८९॥ उभयोः कर्तृकर्मणोः षष्ठीहेतुर्थः कृत्यस्तस्योभयोरेव षष्ठी न स्यात् । नेतव्या ग्राममजा मैत्रेण । क्रियाश्रयस्याधारोऽधिकरणम् ॥२॥२॥३०॥ क्रियाश्रयस्य कर्तुः कर्मणो वा य आधारस्तत्कारकमधिकरणं स्यात् । सप्तम्यधिकरणे ॥२॥२।९५॥ अधिकरणे कारके गौणानाम्नः सप्तमी स्यात् । दिवि देवाः । कटे शेते कुमारी । तिलेषु तैलम् । गुरौ वसति । युद्धे सन्नह्यते । अङ्गुल्यग्रे करिशतम् । अनन्यत्र भावो विषयस्तस्मै प्रभवति वैषयिकम् । भुवि मनुष्याः। एकदेशमात्रसंयोग उपश्लेषस्तत्र भवमोपश्लेषिकम् । पर्यङ्के शेते । यत्राधाराधेययोः सर्वावयवयोगस्तदभिव्यापकम् । दनि सर्पिः। तन्तुषु पटः । आधेयसनिधिमात्रेण क्रियाहेतु तत्सामीपिकम् । गङ्गायां घोषः। वटे गावस्तिष्ठन्ति । निमित्तमेव नैमित्तिकम् । शरदि पुष्प्यन्ति वनानि । औपचारिकं तूपचारे भवम् । राजा मम मुष्टिमध्ये इत्यादि। व्याप्येक्तेनः ॥२।२।९९॥ इष्टमनेनेत्याद्यर्थे तद्धिते इन्वक्ष्यते । क्तप्रत्ययान्ताथ इन् तदन्तस्य व्याप्ये वर्तमानाद्गौणान्नान्नः सप्तमी स्यात् । अधीतं व्याकरणमनेनेत्यधीती व्याकरणे । साधुना ॥२२।१०२॥ अनेन योगे नाम्नः सप्तमी । साधुमैत्रो राजनि । साधुर्मातरि । अप्रत्यादावित्येव । तेन साधुमैत्रो राजानं प्रति राजानं परि राजानमनु राजानमभि तत्त्वाख्याने विधिरयम् । अप्रत्यादावसाधुना ॥२॥२॥१०॥ असाधुशब्दयोगेऽप्येवम् । असाधुमैत्रो मातरि। तुल्यार्थस्तृतीयाषष्ठ्यौ ॥२।२।११६॥ Page #108 -------------------------------------------------------------------------- ________________ १०२ ... तुल्याथैोंगे. नाम्नस्तृतीया षष्टी च स्यात् । मात्रा तुल्यः । मातुस्तुल्यः। अर्थग्रहणं पर्यायार्थम् । उपमा नास्ति देवस्येत्यादौ न तुल्यता, तेन न तृतीया। तद्भद्रायुष्यक्षेमार्थार्थेनाशिषि ॥२॥२॥६६॥ - तदितिहितसुखयोः परामर्शः। हिताद्यर्थैर्युक्तागौणानाम्नश्चतुर्थी वा स्यादाशिषि । हितं जीवानां जीवेश्यो वा भूयात् । सुखं प्रजानां प्रजाभ्यो वा भूयात् । अर्थकथनात् शं सङ्घाय सवस्य वा भूयात् । भद्रं हीराय हीरस्य चा भूयात् । कल्याणं श्रीवीराय वीरस्य वाऽस्तु । आयुष्यमस्तु चैत्राय चैत्रस्य चा। तद्युक्ते हेतौ ॥२॥२॥१०॥ हेतुर्निमित्तं कारणम् । तेन योगे हेतो नः सप्तमी स्यात् । हेतुतृतीयापवादः। 'चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुश्वरम् । केशेषु चमरी हन्ति सीनि पुष्कलको हतः ॥' सीमाऽण्डकोशः । पुष्कलको गन्धमृगः । तद्युक्त इति किम्? वेतनेन धान्यं लुनाति । यद्भावो भावलक्षणम् ॥२।२।१०६॥ यस्य क्रिययाऽपरा क्रिया लक्ष्यते ततः सप्तमी स्यात् । गोषु दुधमानासु गतः। यत्र क्रियाहर्हाणां कारकत्वं तद्विपर्ययो वा । यथा ऋद्धेषु भुनानेषु दरिद्रा आसते । ऋद्वेष्वासीनेषु दरिद्रा भुञ्जते । यत्र क्रियानर्हाणामकारकत्वं तद्विपययो वा । यथा दरिद्वेष्वासीनेषु ऋद्धा भुञ्जते । दरिद्रेषु भुञ्जानेषु ऋद्धा आसते। तत्रापि भावलक्षणं स्यादिति सप्तमी। षष्ठी वाऽनादरे ॥२।२।१०८॥ अनादरे गम्यमाने भावलक्षणे षष्ठी वा स्यात् । पक्षे पूर्वेण सप्तमी। रुदतो लोकस्य रुदति लोके वा प्रावाजीत् पुत्रः। स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः ॥२।२।९८॥ एभिर्योगे गौणान्नाम्नः सप्तमी वा स्यात् । पक्षे शेषे षष्ठी । गोषु गवां वा खामी । गोषु गवां वा दायाद इत्यादि । वामीश्वराधिपतीतिपर्यायग्रहणात् पर्यायान्तरयोगे न स्यात् । ग्रामस्य राजा । ग्रामस्य पतिः। कुशलायुक्तेनासेवायाम् ॥२।२।९७॥ कुशलो निपुणः। आयुक्तो व्यापृतः । आभ्यां योगे आधारनाम्नः सप्तमी वा स्यात् आसेवायां तात्पर्ये गम्यमाने । कुशलो विद्याग्रहणे। आयुक्तस्तपश्च Page #109 -------------------------------------------------------------------------- ________________ १०३ रणे । पक्षे आधाराविवक्षणात् शेषे षष्ठी । आसेवायामिति किम् ? कुशलचित्रकर्मणि न च करोति । आयुक्तो गौः शकटे आकृष्य युक्तो न तु व्याष्टत इत्यर्थः । अत्र सप्तम्येव । सप्तमी चाविभागे निर्धारणे ॥ २|२| १०९॥ जातिगुणक्रियादिभिः समुदायादेकदेशस्य बुद्ध्या पृथक्करणं निर्धारणम् । तस्मिन् गम्यमाने गौणान्नाम्नः षष्ठी सप्तमी च स्यात्, अविभागेऽशांशिनोरैक्ये कथंचिच्छन्दाद्गम्यमाने । नृणां नृषु वा क्षत्रियः शूरः । शालयः शुकधान्यानां शुकधान्येषु वा पथ्यतमाः । गवां गोषु वा कृष्णा बहुक्षीरा । गच्छतां गच्छत्सु वा धावञ् शीघ्रतमः । अविभाग इति किम् ? माथुराः पाटलिपुत्रकेभ्य आढ्यतराः । मैत्राच्चैत्रः पटुः । अयमस्मादधिकः । अत्र शब्दाद्भेदस्यैव प्रतीतिर्नतु कथंचिदैक्यस्येति पञ्चम्येव । निपुणेन चार्चायाम् || २|२|१०६ ॥ निपुणशब्देन साधुशब्देन च योगे सप्तमी स्यादर्थायां गम्यमानायाम् । षष्ट्यपवादः । मातरि निपुणः । पितरि साधुः । अर्चायामिति किम् ? निपुणो मैत्रो मातुः । मातैव तं निपुणं मन्यते इत्यनर्चायां न स्यात् । अप्रत्यादावित्येव । निपुणः चैत्रो मातरं प्रति परि अनु अभि वा । प्रसितोत्सुकाववद्धैः ॥ २|२|४९ ॥ एभिर्योगे आधारवृत्तेगणान्नान्नस्तृतीया वा स्यात् । केशैः केशेषु वा प्रसितः । गृहेणोत्सुकः । गृहे उत्सुकः । केशैरवबद्धः केशेषु वा । सम्बन्धविवक्षायां षष्ठीबाधनार्थं वचनम् । कालेभान्नवाधारे ॥२२॥४८॥ काले वर्तमानान्नक्षत्रवाचिनो गौणान्नाम्नः आधारे तृतीया वा स्यात् । पुष्येण पुष्ये वा पायसमश्नीयात् । मधाभिर्मघासु वा मधुरौदनम् । क्रियामध्येऽभ्वकाले पञ्चमी च ॥ २२॥११०॥ क्रिययोर्मध्ये योऽध्वा कालश्च तस्मिन् वर्तमानागौणान्नाम्नः पञ्चमी स्याच्चासप्तमी । इहस्थोऽयं क्रोशे क्रोशाद्वा लक्ष्यं विध्यति । अद्य भुक्त्वा मुनिहादू भोक्ता । द्र्यहे वा भोक्ता । अधिकेन भूयसस्ते ॥२|२|१११ ॥ अधिकशब्देन योगे भूयोवाचिनो गौणान्नान्नस्ते सप्तमीपञ्चम्यौ स्याताम् । अधिको द्रोणः खार्याम् । खार्या वा । Page #110 -------------------------------------------------------------------------- ________________ १०४ तृतीयापीयसः ॥ २।२।११२॥ भूयोवाचिनाधिकेन योगेऽल्पीयोवाचका गौणान्नान्नस्तृतीया स्यात् । अधिका खारी द्रोणेन । लोके लोकाद्वाऽधिको जैनधर्मः । 1 स्वेशेऽधिना ॥२२॥१०४॥ स्वे ईशितव्ये ईशे च स्वामिनि वर्तमानादधिना युक्ताद्गौणान्नाम्नः सप्तमी स्यात् । अधि मगधेषु श्रेणिकः । अधिश्रेणिके मगधाः । षष्ठीबाघार्थी योगः । उपेनाधिकिनि ॥२२॥१०५॥ उपेन युक्तादधिकिनि वर्तमानागौणान्नाम्नः सप्तमी स्यात् । उपखार्थ्यां द्रोणः । द्रोणोऽधिकः खार्या इत्यर्थः । उपपरार्धेऽर्हगुणाः । परार्धादधिका इत्यर्थः । स्वाभ्येऽधि ||३|१|१३॥ अधि इत्येतदव्ययं खामित्वे गम्यमाने कृगो धातोः सम्बन्धि गतिसंज्ञं वा स्यात् । चैत्रं ग्रामेऽधिकृत्याधिकृत्वा वा गतः । खामिनं कृत्वेत्यर्थः । स्वाम्य इति किम् ? ग्राममधिकृत्योद्दिश्य गच्छामि । गतिसंज्ञाऽभावे धातोः प्राक्त्वानियमः । अधिकृतः कृतोऽघि ग्रामे चैत्रः । इति श्रीचन्द्रप्रभायां प्रक्रिकायां विभक्त्यर्थाधिकारः । अथ समासप्रकरणम् । सत्क्रियासुकृतवर्मणः फलं, सत्क्रियासुकृतवर्मणः क्षितौ । नुरास विमलः स्तुनोऽमरे मह जिस पन वस्तुतोमरैः ॥ १ ॥ विभक्त्यर्थनिर्णयात्पदनिर्णयः । अथ पदयोजनलक्षणः समासः प्रतिपाद्यते । समर्थः पदविधिः ॥७|४|१२२ ॥ पदसम्बन्धी यो विधिः स समर्थाश्रितो ज्ञेयः । नामनाम्नैकायै समासो बहुलम् ||३|१|१६॥ नाम नाम्ना सहकार्ये परस्परान्वयलक्षणे सामर्थ्य सति समाससंज्ञ स्यात् । बहुलं प्रवृत्य प्रवृत्त्यादिरूपं मन्तव्यम् । लक्षणमधिकारश्रेदम् । तेन विशेषसंज्ञाऽभावेऽपि यन्त्रैकार्थ्य तत्राऽनेन समासविधिः । विस्पष्टं पटुः विस्पष्टपटुः । नामेति किम् ? चरन्ति गावो धनमस्य । नाम्नेति किम् ? मैत्रः पचति । बहुलग्रहणात्कचिदनामापि समस्यते । भात्यर्कोऽत्रेति भात्यर्क नभः । कचिदनान्नापि । अनुव्यचलत् । अत्र अनु वि अग्रे अचलत् इतिस्थिते नित्यसन्धिः समासफलम् । त्यादिनोक्तत्वान्न स्यादिः । पदत्वार्थमुत्पन्नस्य सेः क्लीवत्वे लुप् । Page #111 -------------------------------------------------------------------------- ________________ १०५ ऐका ||३|२|८| ऐका मैकपद्यम् । तन्निमित्तस्य स्यादेर्लुप्स्यात् । बाहुलकात्कन्ये इवेत्यादी इवेन नित्यसमासो विभक्त्यलोपश्च । ऐकपद्यं समासफलम् । विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिपश्वात्क्रमख्याति युगपत्सदृक् सम्पत्साकल्यान्तेऽव्ययम् ||३|१|९ ॥ विभक्तादिष्वर्थेषु वर्तमानमव्ययं नाम नाम्ना सहैकायै सति पूर्वपदार्थऽभिधेये नित्यं समस्यते सोऽव्ययीभावसंज्ञः स्यात् । विभक्तिशब्देन विभक्त्यर्थः कारकम् । स्त्रियां गृहकार्य्यं निधेयमिति वाक्ये स्त्रियामित्यत्र सप्तमी तदर्थयोतकमधीत्यव्ययं स्वीनाम्ना समस्यते । स्त्री अधि इति स्थिते । प्रथमोक्तं प्राक् ||३|१|१४॥ समासप्रकरणे प्रथमान्तपदेन यदुक्तं तत्प्राक् पूर्व निपतति । द्वन्द्वैकत्वान्यभाव इति लिङ्गानुशासनात्कीबत्वे ह्रस्वः । अधिस्त्रि इति कृते नाम्नः प्रथमेति प्रथमा । अनतो लुप् ||३|२२६॥ अकारान्तवयव्ययीभावस्य स्यादेर्लुप् स्यात् । अधिस्त्रि पश्य कृतमि त्यादि । समीपे कुम्भस्य समीपे । अमव्ययीभावस्यातोऽपञ्चम्याः ||३|२|२॥ अदन्तादव्ययीभावात्परस्यादेरम् स्यात् पञ्चमीं वर्जयित्वा । उपकुम्भमस्ति पश्य कृतम् । उपकुम्भं खामी । वा तृतीयायाः ||३|२|३॥ अदन्ताव्ययीभावस्य तृतीयायाः स्थाने वाऽम् स्यात् । उपकुम्भेन कृतम् उपकुम्भं वा । सप्तम्यावा ॥३२॥४॥ अदन्ताव्ययीभावस्य सप्तम्या वा अम् स्यात् । योगविभाग उत्तरार्थः । उपकुम्भे उपकुम्भं वा निधेहि । ऋद्धनदीवंशस्य || ३|२|५॥ चं. प्र. १४ Page #112 -------------------------------------------------------------------------- ________________ १०६ यस्य समृद्धिः सुशब्दादिना द्योत्यते तदन्तस्य नद्यन्तस्य वंश्यान्तस्य चाद. न्तस्याव्ययीभावस्य सप्तम्या अमादेशो भवति। मद्राणां समृद्धिः सुमद्रं वसति । विगता ऋद्धिद्धिः । यवनानामृद्ध्यभावो दुर्यवनम् । एवं दुर्भिक्षम् । मक्षिकाणामभावो निर्मक्षिकम् । अमक्षिकम् । अत्ययोऽतीतत्वम् । सतोऽतिक्रान्तिः । अतिवर्षम् । वर्षाणामतीतत्वम् । अतिहिमम् । हिमध्वंसः।असम्प्रतीति।सम्प्रति नोपयुज्यते । अतिनिद्रम् । अतिकम्बलम् । नायं निद्रायाः कम्बलस्य वा समयः। पश्चादर्थे, अनुरथं याति । रथस्य पश्चादित्यर्थः । पश्चाच्छब्दस्य नात्र समासः । भाष्ये ततः पश्चात्स्नंसते इति प्रयोगात् । तेन पश्चाद्रथमिति न स्यात् । क्रम आनुपूर्व्यम् । अनुज्येष्ठं प्रविशन्तु । ज्येष्ठानुक्रमेणेत्यर्थः । ख्यातिः प्रथा । इति भद्रबाहु । भद्रबाहुशब्दो लोके प्रकाशते इत्यर्थः । युगपदेककालार्थः। . . अकालेऽव्ययीभावे ॥३।२।१४६॥ .. सहस्य सः स्यात् नतु काले । सचक्रम् । चक्रेणैककालं गदा धेहि । चक्राणि वा पुगपद्धेहि । सहगर्थे, सनतम् । व्रतसदृशमित्यर्थः । सख्या सदृशः ससखि । सम्पत् सिद्धिः। सब्रह्म साधूनाम् । सम्पन्नं ब्रह्मेत्यर्थः । क्षत्राणां सम्पत्तिः सक्ष. त्रम् । ऋद्धराधिक्यं समृद्धिः । सम्पत्तिरनुरूप आत्मभावः । इत्यनयोर्भेदः । साकल्यमशेषता । सत्तृणमत्ति । न किञ्चित्त्यजतीत्यर्थः । अन्तः समाप्तिः। सपिण्डैषणमधीते । पिण्डैषणापर्यन्तमधीते इत्यर्थः । समाप्तिर्विकलेऽप्यध्ययने प्रती. यते इति साकल्येऽनन्तर्भावः । पूर्वपदार्थ इत्येव । समृद्धा मद्राः सुमद्राः। योग्यतावीप्सानतिवृत्तिसादृश्ये ॥३॥१॥४०॥ एष्वर्थेष्वव्ययं नाग्नकार्ये सति पूर्वपदार्थे समस्यते सोऽव्ययीभावः । अनुरूपं चेष्टते । रूपस्य योग्यं कुरुते इत्यर्थः । अर्थमर्थ प्रति प्रत्यर्थम् । वीप्सायां द्वितीयाविधानाद्वाक्यमपि । अर्थानतिवृत्तिः पदार्थानतिक्रमः । यथाशक्ति पठ । शक्तिमनतिक्रम्य पठ । नात्र विन्यासविशेष इति क्रमानेदः । सादृश्ये, सशीलमनयोः । समानं शीलमित्यर्थः। सहगित्यनेनैव सिद्धे सादृश्यग्रहणं मुख्यसाहश्यपरिग्रहणार्थम् । यथाऽथा ॥३१॥४१॥ थाप्रत्ययरहितं यथेत्यव्ययमव्युत्पन्नं नाना नित्यं समस्यते । यथारूपं चेष्टते। रूपानुरूपमित्यर्थः । यथावृद्धं त्वमचेंय । अथा इति किम् ? यथा चैत्रस्तथा मैत्रः। पूर्वेणैव सिद्धे सादृश्ये निषेधार्थ वचनम् ।। यावदियत्त्वे ॥३॥॥३१॥ यावदमत्रमतिथीन भोजय । यावदित्यव्ययमनव्ययं चेह गृह्यते । Page #113 -------------------------------------------------------------------------- ________________ १०७ नित्यं प्रतिनाऽल्पे ॥३॥१॥३७॥ शाकस्याल्पत्वं शाकप्रति । सूपस्य मात्रा सूपप्रति । संख्याक्षशलाकं परिणा द्यूतेऽन्यथावृत्तौ ॥३॥१॥३८॥ __ अन्यथावृत्तिः पराजयः । एकपरि । अक्षपरि । शलाकापरि । एकेन अक्षण शलाकया वा न तथा वृत्तं यथा पूर्वं जयो भवेत्। पर्यपावहिरच्पश्चम्या ॥३॥१॥३२॥ पर्यादीनि नामानि पञ्चम्यन्तेन समस्यन्ते । परित्रिगर्तम् । एवमपत्रिगतम् । आग्रामम् । एवं बहिनामम् । प्रागग्रामं वृष्टो मेघः । लक्षणेनाभिप्रत्याभिमुख्ये ॥३॥१॥३३॥ अभिप्रती समस्येते सोऽव्ययीभावः । अभ्यग्नि प्रत्यग्नि शलभाः पतन्ति। समीपे ॥३॥१॥३५॥ अनु इत्येतनाम समीपेऽर्थे समस्यते सोऽव्ययीभावः । अनुवनस्य अनुवनमशनिर्गतः। दैध्येऽनुः ॥३॥१३४॥ यस्य दैर्घ्यमनुना बोत्यते तेन लक्षणभूतेनानुः समस्यते । अनु गङ्गा दीर्धेत्यनुगङ्गं वाराणसी । अनुयमुनं मथुरा।। तिष्ठदग्वित्यादयः ॥३॥१॥३६॥ निपात्या यथायोगमन्यपदार्थे पूर्वपदार्थे चाभिधेये। तिष्ठन्ति गावो यस्मिन् काले गर्भग्रहणाय दोहाय वत्सेभ्यो निवासाय जलपानार्थं वा सकलास्तिष्ठद्गु । वहद्गु । आयतीगवम् । खलेयवमित्यादि । पारे मध्येऽग्रेऽन्तः षष्ठया वा ॥३॥१॥३०॥ एते षष्ठ्यन्तेन नाम्ना वा समस्यन्तेऽव्ययीभावोऽयम् । पारे गङ्गायाः पारेगङ्गम् । मध्ये गङ्गाया मध्येगङ्गम् । एकारान्तत्वं निपातनात् । पक्षे तत्पुरुषो वाक्यं च । वंश्येन पूर्वार्थे ॥३॥१॥२९॥ वंशो द्विधा । विद्यया जन्मना च । तत्र भवो वंश्यः। तदाचिनाना संख्यावाचि नाम समस्यते । एको मुनिव्याकरणस्यैकमुनि व्याकरणस्यास्ति । विद्याविद्यावतामभेदविवक्षया एकमुनि द्विमुनि त्रिमुनि व्याकरणम् । सप्तकाशयो वंश्या अस्य ससकाशि राज्यस्य । Page #114 -------------------------------------------------------------------------- ________________ ૪૪૮ नदीभिर्नाग्नि ॥३३२७॥ नदीभिः संज्ञायामन्यपदार्थे नाम समस्यते सोऽव्ययीभावः । उन्मत्तगङ्गं नाम देशः । शनैर्गङ्गम् । संख्या समाहारे ॥३१॥२८॥ संख्या नदीवाचिभिः सह समस्यते समाहारे गम्ये । द्वयोर्यमुनयोः समाहारो द्वियमुनम् । त्रिगङ्गम् ।। शरदादेः ॥७॥३२९२॥ शरदाधन्तादव्ययीभावादत्स्यात् समासान्तः । शरदः समीपमुपशरदम् । प्रतिविपाशम् । जराया जरस च ॥७॥३१९३॥ उपजरसम् । प्रतिपरोऽनोरव्ययीभावात् ॥७॥३३८७॥ .. एतत्पूर्वादक्षिशब्दान्तात्प्राग्वत् । अक्षिणी प्रति प्रत्यक्षम्। अक्ष्णोः पर परोक्षम् । अत्ययेऽव्ययीभावः । अक्ष्णः समीपमन्वक्षम् । अवर्णेवर्णस्य ॥ अवर्णान्तस्येवर्णान्तस्य चापदस्य तद्धिते परे लुक् स्यात् । परस् शब्दोऽव्ययमप्रत्यक्षार्थः । परोक्षः समय इति तु अभ्रादेराकृतिगणादप्रत्यये न स्यात् । संकटाभ्याम् ॥७३॥८६॥ प्राग्वत् । समक्षम् । कटाक्षः। अनः ॥७॥३॥८८॥ अनन्तादव्ययीभावादत् । उपराजम् । नोऽपदस्य तद्धिते ॥७॥४॥६॥ नकारान्तानामपदसंज्ञकानां तद्धिते परेऽन्त्यखरादेलक स्यात् । नपुंसकाद्वा ॥७॥३८९॥ अन्नन्तानपुंसकात्माग्वदा । उपचर्मम् । उपचर्म । Page #115 -------------------------------------------------------------------------- ________________ १४९ गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवा ॥७३।९० ॥ अत्समासान्तः । गिरेरन्तः अन्तर्गिरम् । अन्तर्गिरि । नद्याः समीपे उपनदम् उपनदि । उपसमिधम् । उपसमित् । इत्यव्ययीभावः । श्रितादिभिः ॥३|१/६२ ॥ द्वितीयान्तं नाम श्रितादिभिः समस्यते सोऽयं समासस्तत्पुरुषः । धर्म श्रितो धर्मश्रितः । संसारमतीतः संसारातीतः । ग्रामं गमी ग्रामगमी । प्राप्तापन्नौ तयाच्च ॥ ३|१|६३ ॥ प्राप्तापन्नौ सामर्थ्यात्प्रथमान्तौ तथा द्वितीयान्तेन नाम्ना समस्येते । तत्पुरुषोऽयम् । तत्सन्नियोगेऽनयोरन्तस्याकारः स्यात् । प्राप्तजीविका । आपन्नजीविका । प्राप्तगवी । आपन्नगवी स्त्री । अकारकरणं खकार्योत्तरपदाभावात्परतः स्त्रीपुंवदित्यादिना पुंवद्भावे प्राप्ते सिद्ध्यर्थम् । पुंलिङ्गे तु प्राप्तो जीविकां प्रासजीविकः पुमान् । श्रितादिभिरितिसमासे द्वितीयान्तस्यापि प्रथमोक्तत्वेन पूर्वनिपातः । ततो जीविकाप्राप्तः । जीविकापन्न इत्यपि भवति । स्वयं स्वामि तेन ॥३१॥५८॥ इदमव्ययद्वयं क्तान्तेन नाम्ना प्राग्वत् । स्वयंधौती पदी । स्वयंविलीनमाज्यम् । आत्मनेत्यर्थः । सामिकृतम् । सामिभुक्तम् । अर्धमित्यर्थः । समासादेकविभक्तिस्तद्धितोत्पत्तिः । खायंधौतिः । सामिकृतस्यापत्यं सामिकृतिः । सामिकृती | सामिकृतायनिः । द्वितीया खट्टा क्षेपे ||३ | ११५९ ॥ द्वितीयान्तं खट्टेतिनाम क्षेपे गम्ये कान्तेन प्राग्वत् । खद्वारूढो जाल्मो भुङ्क्ते । नित्यसमासोऽयम् । नहि वाक्येन निन्दा गम्यते । कालः ||३|१|६०॥ कालवाचिद्वितीयान्तं कान्तेन प्राग्वत् । मासं प्रमितो मासप्रमितः प्रतिपच्चन्द्रः । मासं प्रमातुमारब्ध इत्यर्थः । अव्यास्पर्थं वचनम् । व्याप्तौ ||३|१|६१ ॥ व्यास या द्वितीया तदन्तं व्यापकवाचिना समस्यते स तत्पुरुषः । क्तान्तं विनाऽपि समासः । मुहूर्त सुखं मुहूर्तसुखम् । Page #116 -------------------------------------------------------------------------- ________________ ११० तृतीया तत्कृतः ॥३॥१॥६५॥ तृतीयान्तं नाम तत्कृतैर्गुणवचनैः समस्यते स तत्पुरुषः । शङ्खलया खण्डः शकुलाखण्डश्चैत्रः । तत्कृतैरिति किम् ? अक्षणा काणः। ऊनार्थपूर्वाद्यैः ॥३॥१॥६७॥ तृतीयान्तं नाम ऊनाथः पूर्वाद्यैश्च नामभिः प्राग्वत् । माषेणोनं माषोनम् । मासेन पूर्वः मासपूर्वः । मात्रा सदृशो मातृसदृशः । आकृतिगणोयम् । तेन माषणाधिकं माषाधिकम् । धान्येनार्थों धान्यार्थः। कारकं कृता ॥३॥१॥६८॥ कर्तृकरणरूपं कारकं तृतीयान्तं स्यात् । तत्कृदन्तेन नाम्ना प्राग्वत् । आत्मना कृतम् आत्मकृतम् । परकृतम् । कृत्सगतिकारकस्यापि ॥ न्यायोऽयम् । चैत्रेण नखनिर्भिन्नश्चैत्रनखनिभिन्नः । करणम् , नखैर्निभिन्नो नखनिभिन्नः । बहुलाधिकारात् स्तुतिनिन्दार्थतायां प्रायेण कृत्यैः सह समासः। कर्तरि, काकपेया नदी । पूर्णेत्यर्थः । श्वले ह्य: कूपः । करणे, वातच्छेद्यं तृणम् । एवं मृदु इत्यर्थः । स्तुतिनिन्दाभ्यामन्यत्रापि बुसोपेन्ध्यम् । तृणोपेन्ध्यम् । तेजसोऽल्पताऽऽख्याप्यते । घनघात्यः । कृच्छ्रसाध्यत्वमुच्यते। तृतीयान्तमन्नेन समस्यते। दना संस्कृत ओदनो दध्योदनः । गुडेन मिश्रा धाना गुडधानाः । चतुर्थी प्रकृत्या ॥३॥१॥७०॥ चतुर्यन्तमर्थाद्विकृतिवाचिनाम प्रकृतिवाचिना नाम्ना सह समस्यते स तत्पुरुषः । यूपाय दारु यूपदारु । प्रकृत्येति किम् ? रन्धनाय स्थाली । अवहननायोलूखलम् । हितादिभिः ॥३॥१७॥ चतुर्थ्यन्तं नाम हितादिभिः प्राग्वत् । गोभ्यो हितं गोहितम् । गोसुखम् । गोरक्षितम् । गोवलिः।। तदर्थार्थेन ॥३२॥७२॥ चतुर्यन्तं नाम तदर्थेनार्थशब्देन नाम्ना प्राग्वत् । पित्रे इदं पित्रर्थ पयः। महाथै धनम् । उदकार्थों घटः। डेऽर्थ इति वाच्यलिङ्गता । नित्यसमासश्वायम् । पञ्चमी भयाद्यैः ॥३॥१॥७३॥ पञ्चम्यन्तं नाम भयाद्यैः प्राग्वत् । वृकाभयं वृकभयम् । एवं सुखापेतः। कल्पनापोढ इत्यादि। Page #117 -------------------------------------------------------------------------- ________________ १११ तेनाऽसत्त्वे ||३|१|७४ ॥ असत्त्वे वर्तमानाद्या पञ्चमी तदन्तं नाम तप्रत्ययान्तेन नाम्ना प्राग्वत् । स्तोकान्मुक्तः । दूरादागतः । असत्त्वे ङसेरित्यलुप् । परःशतादिः ॥३१॥७५॥ निपात्याः । शतात्परे परः शताः । परः सहस्राः । षष्ट्ययनाच्छेषे ||३|१|७६ ॥ शेषे या षष्ठी तदन्तं नाम नाम्ना समस्यते स तत्पुरुषः । अयत्नात् न चेत्स शेषो नाथ इत्यादियाद्भवति । राज्ञः पुरुषोराजपुरुषः । राज्ञो गोक्षीरं राजगोक्षीरम् । राजगव्याः क्षीरं राजगवीक्षीरम् । अयत्नादिति किम् ? सर्पिषो नाथितम् । याजकादिभिः ॥३१॥७८॥ षष्ठ्यन्तं नाम याजकादिनामभिः प्राग्वत् । ब्राह्मणानां याजको ब्राह्मणयाजकः । देवपूजकः । सर्वपश्चादादयः ||३|११८०॥ एते षष्ठीतत्पुरुषाः साधवः स्युः । सर्वेषां पश्चात् सर्वपश्चात् । सर्वचिरंजीवति । तदनु । तदुपरिष्टात् । परं धत्ते । अव्ययस्य निषेधो वक्ष्यते तदपवादो ऽयम् । सर्वेषां श्वेततरः सर्वश्वेत इति तरलोपाज्ज्ञेयम् । कृति ||३|१|७७॥ प्रागुक्तं सूत्रद्वयं कर्मणि कृतः कर्तरि ( ) एतद्वयोक्ता कृत्प्रत्ययनिमित्ता या षष्ठी तदन्तं नाम नाम्ना समस्यते । तत्पुरुषोऽयम् । सिद्धसेनकृतिः । गणधरोक्तिः । इध्मनो ब्रश्चन इध्मत्रश्वनः । पलाशशातनः । सर्पिर्ज्ञानम् । निर्धारणषष्ट्या तथा प्रतिपदविहितषष्ट्या न समासः । नृर्णा क्षत्रियः शूरः | अज्ञाने ज्ञः षष्ठीतिप्रतिपदविहिता । सर्पिषो ज्ञानम् । तृप्तार्थ पुरणाव्ययातृशशत्रानशा ||३|१|८५ ॥ तृप्तार्थैः पूरणप्रत्ययान्तैरव्ययैरसृशन्तैः शत्रन्तैरानशन्तैश्च नामभिः षष्ठ्यन्तं नाम न समस्यते । फलानां तृप्तः । तीर्थकराणां षोडशः शान्तिः । राज्ञः साक्षात् । रामस्य द्विषन् रावणः । चैत्रस्य पचन् । अध्वगानां धावन्तः शीघ्रतमाः । चैत्रस्य पक्ष्यन् । चैत्रस्य पचमानः । चैत्रस्य वक्ष्यमाणः । सर्वत्र सम्बन्धे षष्ठी । ज्ञानेच्छार्चार्थाधारक्तेन ||३|१|८६ ॥ ज्ञानार्थादिच्छार्थादर्थार्थाच वर्तमाने यः प्रयत्यो यश्च अथार्थाचाधारे Page #118 -------------------------------------------------------------------------- ________________ विहितस्तदन्तेन नाना पछ्यन्तं नाम न समस्यते । राज्ञा ज्ञातः। राज्ञामिष्टः। राज्ञां पूजितः । भूतार्थक्तान्तेन तृतीयासमास्तूक्त एव । अस्वस्थगुणैः ॥३॥११८७॥ ये गुणाः स्वात्मन्येवावतिष्ठन्ते न द्रव्ये ते स्वस्थाः । अस्वस्थगुणवाचिभिनामभिः सह षष्ठ्यन्तं नाम न समस्यते । पटस्थ शुक्लः। गुडस्य मधुरः। अत्रा त्प्रकरणाद्वाऽपेक्ष्यस्य वर्णादेर्निज्ञाने य इमे शुक्लादयस्ते पटस्येति सामोपपत्तेः समासः प्रामोतीति प्रतिषिध्यते । तृतीयायाम् ॥३१॥८४॥ कर्तरि या तृतीया तस्यां सत्यां कर्मजा षष्टी न समस्यते । आश्चर्यों गवां दोहोऽगोपेन। न कर्तरि ॥३॥१॥८२॥ योक्ता षष्ठी तदन्तं नामाकप्रत्ययान्तेन न समस्यते । भवतः शाथिका । भवत आसिका। कर्मजा तृचा च ॥३।१८३॥ कर्मविहितषष्ट्यन्तं नाम कर्तृविहिताकप्रत्ययान्तेन तथा तृजन्तेन नाना न समस्यते । ओदनस्य भोजकः । सक्तूनां पायकः । अपां स्रष्टा । वज्रस्य भो। पत्यर्थभर्तृशब्दस्य याजकादित्वात्समासः। भूभर्ता । त्रिभुवनषिधातुश्च कलह इति शेषषष्ट्या समासः। अकेन क्रीडाजीवे ॥३॥१८१॥ क्रीडायां जीविकायां च गम्यायां षष्ठ्यन्तं नामाकप्रत्ययान्तेन समस्यते । उहालकपुष्पभलिका । क्रीडाविषयोऽयम् । जीविकायां, दन्तलेखकः । नित्यसमासोऽयम् । पत्तिरथौ गणकेन ॥३॥१॥७९॥ एतौ षष्ट्यन्तौ गणकेन सह समस्येते । पत्तीनां गणकः पत्तिगणकः । एवं रथगणकः । पूर्वापराधरोत्तरमभिन्नांशिना ॥३॥१॥५२॥ अंश एकदेशस्तद्वानंशी । पूर्वादयः शब्दाः सामर्थ्यादंशवाचिनोऽशिना सह समस्यन्ते न चेत्सोंऽशी भिन्नः प्रतीयते । स च तत्पुरुषः । पूर्वः कायस्य पूर्वकायः । एवमपरकाय इत्यादि । अभिन्नेनेति किम् ? पूर्व छात्राणामामन्त्रयस्व । 'मसजयप्रतिषेधः किम् ? पूर्व पाणिपादस्य । अंशिनेति किम् ? पूर्वो नाभेः कायस्य । Page #119 -------------------------------------------------------------------------- ________________ ११३ सायाह्रादयः ||३|११५३॥ एते निपात्यन्ते । सायमहः सायाहः । मध्याह्नः । मध्यन्दिनम् । मध्यरात्रः । पश्चिमरात्रः । बहुवचनमाकृतिग्रहणार्थम् । षष्ठीसमासबाधनार्थं तु वचनम् । पूर्वे पञ्चाला इत्यादिवत्समुदायवाचिनामंशेऽपि वृत्तिदर्शनात् सामानाधिकरण्ये सति कर्मधारयेणैव सिद्धं सायं च तदहश्च सायाह इत्यादि । समेंशेऽधं न वा ॥ ३ | ११५४ ॥ समांशवाच्यर्धशब्दोंऽशिना प्राग्वत् । अर्ध पिप्पल्या अर्धपिप्पली । परलिङ्गो द्वन्द्वोंशीति स्त्रीलिङ्गता । पक्षे पिप्पल्या अर्धम् । समेंऽश इति किम् ? ग्रामार्थः । अभिन्नेनेत्येव । अर्ध पिप्पलीनाम् । जरत्यादिभिः || ३|११५५ ॥ असमांशार्थं आरम्भः । अर्धशब्दो जरत्यादिभिरंशिभिरभिन्नैः सह वा समस्यते स च तत्पुरुषः । अर्धी जरत्या अर्धजरती । बहुवचनमाकृतिग्रहणार्थम् । इदमपि षष्ठीसमासबाधनार्थं वचनम् । द्वित्रिचतुष्पूरणाग्रादयः || ३|१|५६ ॥ द्विप्रमुखाः पूरणप्रत्ययान्ता अग्र इत्यादयश्च शब्दा अंशिना सह प्राग्वत् । द्वितीयं भिक्षाया द्वितीयभिक्षा । अग्रं हस्तस्य अग्रहस्तः । एवं तलपादः । पक्षे भिक्षाद्वितीयमित्यादि । तृप्तार्थेति बाधित्वा षष्ठीसमासो विकल्पात् । कालो द्विगौ च मेयैः ||३|११५७ ॥ मेयवाचिना कालवाचिनामेकवचनान्तं द्विगौ च विषये वर्तमानं समस्यते तत्पुरुषोऽयम् । मासो जातस्य यस्य स मासजातः । एको मासो जातस्य यस्य स एकमासजातः । द्वे अहनी सुप्तस्य यस्य स द्व्यहसुप्तः । कथं द्व्यहजातः ? द्वयोरहोः समाहारो द्व्यहः । द्व्यहो जातस्येति विग्रहात् । अन्यथा द्वे अहह्नी जातस्य द्व्यहजातः । काल इत्येकवचनं द्विगोरन्यत्र प्रयोजकम् । तेन मासौ मासा वा जातस्येत्यत्र न स्यात् । द्विगौ तु द्वौ मासौ जातस्य द्विमासजात इति स्यात् । सप्तमी शौण्डाद्यैः ॥३१॥८८॥ . सप्तम्यन्तं शौण्डायैः प्राग्वत् । अक्षेषु शौण्डोऽक्षशौण्डः । ईश्वराधीनः । अधीन शब्दोऽयम् । सिंहाद्यैः पूजायाम् ||३|१|८९ ॥ सप्तम्यन्तं नाम सिंहायैः समस्यते पूजायां गम्यमानायां स तत्पुरुषः । समरे सिंह इव इति समरसिंहः । रणव्याघ्रः । चं. प्र. १५ Page #120 -------------------------------------------------------------------------- ________________ ११४ काकाद्यैः क्षेपे ॥३॥१९॥ ससम्यन्तं काकायैः प्राग्वत् । तीर्थे काक इव तीर्थकाकः । तीर्थश्वा कृयेनावश्यके ॥३१॥९५॥ सप्तम्यन्तं नाम य एचात इतिकृयप्रत्ययान्तेन प्राग्वत् । मासे देयम् । केचिहणमेवेच्छन्ति तन्मते पूर्वाहे गेयमिति न स्यात् । आवश्यक इति किम् ? मासे देया भिक्षा। नाम्नि ॥३॥११९४॥ ससम्यन्तं नाना प्राग्वत्संज्ञायाम् । अरण्येतिलकाः । वनेकसेरुकाः । ससम्या अलुप् । नित्यसमासोऽयम् । तत्राहोरात्रांशम् ॥३॥११९३॥ तत्रेति अहो रात्रेश्वांशवाचिनश्च सप्तम्यन्ताः क्तान्तेन प्रारवत् । तत्रेति ससम्यन्तानुकरणम् । तत्र कृतम् । पूर्वाह्रकृतम् । अपररात्रकृतम् । तद्धिताधुत्पतिः समासफलम् । तत्राकृतिः पुमान् ।। तेन ॥३॥११९२॥ क्षेपे ससम्यन्तं क्तान्तेन प्राग्वत् । भस्मनि हुतम् । प्रवाहे भूत्रितम् । नित्यसमासाश्चैते। पात्रेसमितेत्यादयः ॥३॥१९॥ तत्पुरुषा निपात्याः क्षेपे । पात्रेसमितः।गेहेशूरः। गेहेनर्दी। उदुम्बरमशकः । पूर्वकालैकसर्वजरत्पुराणनवकेवलम् ॥३।११९७॥ पूर्वः कालोऽस्यार्थस्य स पूर्वकालः। तद्वाचि नामैकादीनि चैकार्थानि परेण नाना समस्यन्ते स तत्पुरुषः कर्मधारयश्च समासः स्यात् । पूर्व लातः पश्चादनुलिप्तः लातानुलिप्तः। पीतप्रतिवद्धः। एकनाथः । सर्वशैलाः । जरनैयायिकाः। पुराणमीमांसकाः। नवोदकम् । केवलज्ञानम् । विशेषणं विशेष्येणेतिसिद्ध पुनवचनं पूर्वनियमार्थम् । दिगधिकं संज्ञातद्धितोत्तरपदे ॥३३११९८॥ दिग्वाचि नाम तथा अधिकमित्येतच नामैकार्थ परेण नाना समस्यते संज्ञायां तथा तद्धिते च प्रत्यये विषयभूते उत्तरपदे च परतः तत्पुरुषः कर्मधारयश्वायम् । दक्षिणाः कोशलाः दक्षिणकोशलाः । एवंनामानो देशाः। पूर्वेषु काम Page #121 -------------------------------------------------------------------------- ________________ ११५ शमी । एतन्नामा ग्रामः । नित्यसमासोऽयम् । तद्धिते पूर्वस्यां शालायां भवः पौर्वशालः। आपरशालः । अधिकया षष्ट्या क्रीतः अधिकषष्टिकः । नित्यसमासोऽयम् । उत्तरपदे, दक्षिणो गौधनमस्य दक्षिणगवधनः । पूर्वगवीप्रियः । अधिकगवीप्रियः । एषु तत्पुरुषलक्षणः समासान्तः । नित्यसमासः । त्रयाणामेकार्थीभाव एव उत्तरपदसम्भवात् । तत्र च द्वयोव्यपेक्षाभावात् । संख्या समाहारे च द्विगुश्वानाध्ययम् ॥३३११९९॥ अनेकस्य कथंचिदेकत्वं समाहारः । संख्या परेण नाना प्रारबत्, संज्ञायां तद्धितविषये उत्तरपदे च परे समाहारेऽभिधेये तत्पुरुषः कर्मधारयश्चायमेव चाऽनानि असंज्ञायां द्विगुसंज्ञः स्यात् । पञ्चाम्राः । सप्तर्षयः । द्वयोर्मात्रोरपत्यं बैमातुरः। पश्चानां नापितानामपत्यं पाश्चनापितिः । उत्तरपदे, पञ्च गावो धनमस्य पञ्चगवधनः । पञ्च नावः प्रिया यस्य स पञ्चनायप्रियः । पञ्चानां पूलानां समाहारः पञ्चपूली। पञ्चानां राज्ञां समाहारः पञ्चराजी । एवं पञ्चकुमारी । दशकुमारी । पश्चानां गवां समाहारः पञ्चगवम् । पात्रादिवर्जिताददन्तोत्तरपदः समाहारे द्विगुरनाषन्तान्तो वाऽन्यस्तु सर्वो नपुंसकः। निन्द्यं कुत्सनैरपापाद्यैः ॥३॥१०॥ निन्यं निन्दाहेतुभिः प्राग्वत् । वैयाकरणश्चासौ खसूचिश्च वैयाकरणखसूचिः । अपापाचैरिति किम् ? अणकनापितः। विशेष्यस्य पूर्वनिपातार्थ सूत्रम् । उपमानं सामान्यैः ॥३॥१॥१०१॥ शस्त्रीव शस्त्री । शस्त्री चासौ श्यामा च शस्त्रीश्यामा स्त्री । शस्त्रीव श्यामेत्यर्थः । एवं धनश्यामः । इह पूर्वपदं तत्सदृशे लाक्षणिकमितिसूचयितुमिवशब्दः । उपमानमिति किम् ? देवदत्ता श्यामा । सामान्यैरिति किम् ? अनिर्माणक्कः। गौर्वाहीकः । उपमान सामान्यैरेव पूर्व निपततीति नियम्यते। उपमेयं व्याघ्राद्यैः साम्यानुक्तौ ॥३२१११०२॥ -उपमेयवाच्येकार्थमुपमानवाचिभिर्व्याघायैः साधारणधर्मानुक्तो समस्यते तत्पुरुषः कर्मधारयश्वायम् । पुरुषश्चासौ व्याघ्रश्च पुरुषव्याघ्रः । पुरुषसिंहः । साम्यानुक्ताविति किम् ? पुरुषो व्याघ्र इव शूरः। विशेषणं विशेष्येणैकार्थ कर्मधारयश्च ॥३॥१९६॥ विशेषणवाचि नाम विशेष्यवाचिना नाना सह समस्यते तत्पुरुषः कर्मधारयश्च स्यात् । नीलं च तदुत्पलं च नीलोत्पलम् । रक्ता चासौ गौश्च रक्तगवी। पुमांश्चासौ गोश्च पुंगवः । कचिन्नित्यम् । नरसिंहः । व्यवच्छेद्यव्यवच्छेदकामावेन समासः। तक्षकः सर्पः । लोहितस्तक्षकः । रामो जामदग्यः। Page #122 -------------------------------------------------------------------------- ________________ ११६ पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरम् ||३|१|१०३॥ पूर्वनिपातनियमार्थं सूत्रम् । पूर्वश्वासौ पुरुषश्च पूर्वपुरुषः । अपरपुरुष इत्यादि । वीरपुरुषः । कथमेकवीर इति ? स्पर्धे परमिति हि वीरैंक इति युक्तमिति । बहुलाधिकाराद्भविष्यति । श्रेण्यादिकृताद्यैरश्रव्यर्थे ||३|१|१०४ ॥ श्रेण्यादि नाम कृताद्यैरेकार्थं समस्यते च्व्यर्थे गम्यमाने स तत्पुरुषः कर्मधारयश्च । अश्रेणयः श्रेणयः कृताः श्रेणिकृताः पुरुषाः । व्यर्थ इति किम् ? श्रेणयः कृताः । नाऽत्र समासोऽनेन सूत्रेण । गतिकन्यस्तत्पुरुष इति तु स्यादेव । श्रेणिकृताः । क्तं नञादिभिन्नैः ||३|१|१०५ ॥ एकार्थ कान्तं नाम नञादिभिन्नैः प्राग्वत् । कृतं च तदकृतं च कृताकृतम् । भुक्ताभुक्तम् । इटः क्तावयवत्वादेकदेशविकृतस्यानन्यत्वान्न भेदः । पूतापवितम् । आदिशब्दात्कृतापकृतम् । सेट्नानिटा ||३|१|१०६॥ सेट् क्तान्तं नञादिभिन्नेनानिटा न समस्यते । पवितमपूतम् । शाकपार्थिवादयो मयूरव्यंसकादित्वात्। शाकप्रियः पार्थिवः शाकपार्थिवः । एवं देवब्राह्मणः । सन्महत्परमोत्तमोत्कृष्टं पूजायाम् ||३|१|१०७॥ सदादि नामैकार्थी पूज्यनामभिः प्राग्वत्सत्कारे | सन्मुनिः । महापुरुषः । जातीयैकार्थेऽच्वेरित्यनेन डाः । पूजायामिति किम् ? उत्कृष्टो गौः । कर्दमादुद्धृत इत्यर्थः । वृन्दारकनागकुञ्जरैः || ३|१|१०८ ॥ एभिः पूज्यनामैकार्थं प्राग्वत् । गोवृन्दारकः । व्याघ्रादेराकृतिगणत्वादेव सिद्धे पूजायामेवेति नियमार्थं वचनम् । युवाखलतिपलितजरद्बलिनैः ||३|१|११३॥ युवन्नितिनामैकार्थ खलत्यादिभिः प्राग्वत् । युवा वासौ खलतिश्च युवखलतिः । युवपलितः । युवजरन् । युवबलिनः । युवतिः खलतिर्युवखलतिः । लिङ्गविशिष्टपरिभाषया युवजरती । Page #123 -------------------------------------------------------------------------- ________________ कतरकतमौ जातिप्रश्ने ॥३॥॥१०९॥ एतावकाौँ जातिनाना प्राग्वत् । कतरश्चासौ कठश्च कतरकठः । कतमकलापः। किंक्षेपे ॥३३१११०॥ किमेतन्नामैकार्थे क्षेपे गम्ये निन्द्यनाम्ना प्राग्वत् । कुत्सितो राजा किंराजा यो न रक्षति। पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तप्रशंसारूलैर्जातिः ॥३॥१११११॥ जातिनामैकाथैः पोटादिभिः प्रशंसारूढैश्च प्राग्वत् । इभ्या धासौ पोटा च इभ्यपोटा। पुरुषवेषा स्त्री पोटा। प्रशंसारूढः । गोमतल्लिका गोमचर्चिका । गोमकाण्डम् । गवोद्धः गोतल्लजः । मतल्लिकादयो नियतलिङ्गा न विशेष्यलिङ्गानुगाः। कृत्यतुल्याख्यमजात्या ॥३।१।११४॥ कृत्यप्रत्ययान्तं तथा तुल्याख्यं नामैकार्थमजात्या प्राग्वत् । भोज्यं च तदुष्णं च भोज्योष्णम् । तुल्यश्वेतः। अजात्या किम् ? भोज्य ओदनः । विशेषणसमासोऽपि नाऽत्र । वर्णो वर्णेन ॥ प्राग्वत् । कृष्णसारङ्गः।। कडारादयः कर्मधारये ॥३॥१॥१५८॥ कडारजैमिनिः । जैमिनिकडारः । कुमारः श्रमणादिना ॥३॥१११५॥ कुमारी चासौ श्रमणा च कुमारश्रमणा । पुंस्यपि कुमारश्चासौ. अध्यापकश्च कुमाराध्यापकः । चतुष्पाद्गर्भिण्या ॥३॥११११२॥ चतुष्पाद्गवादिजातिस्तद्वाचि नाम गर्भिणीति नाना सह प्राग्वत् । गोगभिणी । महिषगर्भिणी । मयूरव्यंसकत्यादयः ॥३१॥११६॥ एते तत्पुरुषसमासा निपात्याः । व्यंसको धूर्तः । मयूरश्चासौ व्यंसकश्च मयूरव्यंसका। उदक चावकच उच्चावचम् । उचितं चावचितं च वा। निश्चितं Page #124 -------------------------------------------------------------------------- ________________ ११८ च प्रथितं च निश्चप्रत्रम् । नास्ति किंचनास्येत्यकिश्चनः । एहि ईडे इति जल्पो यस्मिन् कर्मणि काले वा तदेहीडं वर्तते । एहियवम् । एहीडादयोऽन्यपदार्थे समासाः। आख्यातमाख्यातेन क्रियासातत्ये ॥ अश्नीत पिषतेत्येवं यत्र सततं कथ्यते सा क्रिया अनीतपिषता। एवं खादतमोदता । पचतभृजता । उद्धरोसृजा । उद्धर्मविधमा । असातत्येऽपि ह्यन्तः स्वकर्मणा बहुलमाभीक्ष्ण्ये कर्तरि समासाभिधेये ॥ जहिजोडः। जहिस्तम्बः । नास्य कुतोऽपि भयमस्तीति अकुतोभयः । अन्यो राजा राजान्तरम् । चिदेव चिन्मात्रम् ।। णवचनैः ॥३॥१॥६४॥ ईपदित्यव्ययं गुणवचनैर्नामभिः समस्यते स तत्पुरुषः । ईषदल्पं पिङ्गल ईपत्पिङ्गलः । ईषद्रक्तम्। नञ् ॥३॥१॥५१॥ नञ् नान्ना समस्यते समासोऽयं तत्पुरुषः । नात् ॥३।२।१२५॥ नशब्द उत्तरपदपरेऽकारः स्यात् । न गौरगौः। अन् स्वरे ॥३।२।१२९॥ नखरादावुत्तरपदे परेऽन् स्यात् । अनुचैः। अनजः । अनन्तः । त्यादौ क्षेपे ॥३।२।१२६॥ त्यायन्ते पदे परे निन्दार्थे न अकारः स्यात् । अपचसि त्वं जाल्म । नैकधेत्यादौ नशब्देन नाम नाम्नेतिसमासः। नगोऽप्राणिनि वा ॥३२॥१२७॥ नग इत्ययं निपात्योऽप्राणिनि । नगः अगोवा पर्वतः। नगा अगा या वृक्षाः । नखादयः ॥३।२।१२८॥ एतदाद्याः शब्दा अकृताकाराद्यादेशा निपात्यन्ते । नख नभ्राट् नपात् नबेदा नासत्य नमुचि नकुल नपुंसक नक्षत्र नक नाकादयः। गतिकन्यस्तत्पुरुषः ॥३॥१॥४२॥ कु इत्यव्ययं पापाल्पयोरस्ति । गतिसंज्ञकाः कुश्व नाम नाना नित्यं समस्यते स च समासोऽन्यो बहुव्रीयादिविलक्षणरहितस्तत्पुरुषसंज्ञः स्यात् । ऊर्याद्यनुकरणच्चिडाचश्च गतिः ॥३॥१॥२॥ Page #125 -------------------------------------------------------------------------- ________________ ऊर्यादयोऽनुकरणानि व्यन्ता डाजन्ताश्च शब्दा उपसर्गाश्च धातोः सम्बन्धे सति गतिसंज्ञाः स्युः । ऊरीकृत्य । उररीकृत्य खाकृत्य । शुल्लीकृत्य । पटपटा कृत्य । प्रकृत्य । कारिका स्थित्यादौ ॥३॥१॥३॥ गतिः । कारिकाकृत्य । स्थितिं यत्न क्रियां वा कृत्वेत्यर्थः । भूषादरक्षेपेऽलंसदसत् ॥३३४॥ अलं सत् असदित्येते शब्दा यथासंख्यं भूषादरक्षेपेष्वर्थेषु वर्तमाना धातोः सम्बन्धिनो गतिसंज्ञा भवन्ति । अलङ्कत्य । सत्कृत्य । क्षेपे असत्कृत्य । अग्रहानुपदेशेऽन्तरदः ॥३॥१५॥ अन्तरदाशब्दो गतिसंज्ञौ अग्रहावनुपदेशे चार्थे । अन्तहत्य । मध्ये हिंसिखा शत्रून् गत इत्यर्थः । अदः कृत्यैतत्करिष्यामीति चिन्तयति । अग्रहे किम् । अन्तहेवा मूषाकान् श्येनो गतः। अनुपदेशे किम् ? अदः कृत्वा मतः परस्य कथयति। कणेमनस्तृप्तौ ॥३॥१॥६॥ गती । कणेहत्य पयः पिबति । तावत्पियति यावत्कृप्तः । एवं मनोहत्य । पुरोऽस्तमव्ययम् ॥३॥१॥७॥ मतिः। पुरस्कृत्य । पूर्व कृत्वेत्यर्थः । अस्तङ्गत्याऽर्कः पुनरुदेति । गत्यर्थवदोऽच्छः ॥३॥१८॥ अच्छेपव्ययमाभिशब्दार्थे तद्गत्यर्थानां तथा वदश्च धातोः सम्बन्धे गतिः । अच्छगत्य । अच्छोध । अभिमुखं गत्वोक्त्वा चेत्यर्थः । तिरोऽन्तधौं ॥३॥१९॥ गतिः। तिरोम्य। कृगो नवा ॥३॥१॥१०॥ तिरः कृत्य । तिरस्कृत्य । पक्षे तिरस्कृत्वा । उपाजेऽन्वाजे ॥३॥१॥१२॥ वा गतिः । उपाजेकृत्य । उपाजेकृत्वा । अन्धाजेकृत्य । अन्याजे कृखा। भग्नस्य बलाधानं कृत्वेत्यर्थः।। साक्षादादिश्व्य र्थे ॥३॥१॥१४॥ Page #126 -------------------------------------------------------------------------- ________________ १२० कृगो धातोः सम्बन्धिनः साक्षादादयः शब्दा वा गतिसंज्ञाः साक्षात्कृत्य । साक्षात्कृत्वा वा गतः। असाक्षाद्भूतं साक्षात्कृत्वेत्यर्थः ।। मध्येपदेनिवचनेमनस्युरस्यनत्याधाने ॥३२॥११॥ एतान्यनुपश्लेषेऽनाश्चर्य वा गतिसंज्ञानि।मध्येकृत्य मध्येकृत्वा वा इत्यादि । नित्यं हस्ते पाणावुद्वाहे ॥३॥१॥१५॥ ऋगि धातौ गती । हस्ते कृत्य । पाणौकृत्य । भार्यां कृत्वेत्यर्थः । प्राध्वं बन्धे ॥३॥१॥१६॥ माध्वंकृत्य । बन्धनेनानुकूल्यं विधायेत्यर्थः । जीविकोपनिषदौपम्ये ॥३१॥१७॥ गती । जीविकामिव कृत्वा जीविकाकृत्य । उपनिषदमिवोपनिषत्कृत्य । कुत्सितः पुरुषः कुपुरुषः। दुनिन्दाकृच्छे ॥३॥१॥४३॥ दुरित्यव्ययं निन्दायां कष्टे चार्थे नाम्ना समस्यते सोऽन्यस्तत्पुरुषः। निन्दितः पुरुषो दुष्पुरुषः । कृच्छ्रेण कृतं दुष्कृतम् । सु पूजायाम् ॥३॥१॥४४॥ सुश्त्यव्ययं प्राग्वत् । शोभनः पुरुषः सुपुरुषः । शोभनो राजा सुराजा। अतिरतिक्रमे च ॥३॥१॥४५॥ प्राग्वत् । अतिस्तुतं भवता । अतिसिक्तं भवता। अतिक्रमेण स्तुतिसेको कृतावित्यर्थः । आङल्पे ॥३॥१॥४६॥ प्राग्वत् । ईषत्कडार आकडारः । आषद्धमामुक्तमित्यादौ क्रियायोगाद्गतिसमास एव। प्रात्यवपरिनिरादयो गतकान्तक्रुष्टग्लानकान्ताद्य र्थाः प्रथमाद्यन्तैः॥४४७॥ प्रादयो गताद्यर्थे प्रथमया, ऽत्यादयः कान्ताद्यर्थे द्वितीयया, ऽवादयः क्रुष्टापर्थे तृतीयया, पर्यादयो ग्लानाद्यर्थे चतुर्थ्या, निरादयः क्रान्ताद्यर्थे पञ्चम्या, नित्यं समस्यन्ते सोऽन्यस्तत्पुरुषः । प्रगतः प्रकृष्टो वाऽऽचार्य: प्राचार्यः । प्रवृद्धो गुरु प्रगुरु । अतिक्रान्तः शालामतिशालः । अवक्रुष्टः कोकिलया ऽवकोकिला। Page #127 -------------------------------------------------------------------------- ________________ १२१ परिग्लानोऽध्ययनाय पर्यध्ययनः । निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः । गताधर्था इति किम् ? वृक्षं प्रति विद्योतते विद्युत् । अव्ययं प्रवृद्धादिभिः ॥३॥१॥४८॥ समस्यते । पुनः प्रवृद्धम् । श्योवसीयसम् । ङस्युक्तं कृता ॥३॥१॥४९॥ कृत्प्रत्ययविधायके सूत्रे ङसिना पञ्चम्यन्तेन नानोक्तं स्युक्तं तत्कृदन्तेन नाम्ना नित्यं समस्यते सो ऽन्यस्तत्पुरुषः। कुम्भं करोतीति कुम्भकारः । इह च गतिकारकङस्युक्तानां विभत्त्यन्तानामेव कृदन्तैर्विभक्त्युत्पत्तेः प्रागेव समास इष्यते । तेन कुम्भ अस कार इत्यलौकिक प्रक्रियावाक्यम् । ख्णमा णमा वा तुल्यविधानं उस्युक्तमव्ययेन समस्यते । अन्यथाकारं भुते । अतिथिवेदं भोजयति । ङस्युक्तमिति किम् ? वेला भोक्तुम् । अग्रे भोजम् । अग्रे भुक्त्वा । सप्तमीनिर्देशेन उस्युक्तत्वाभावान्न समासः। तृतीयोक्तंवा ॥३॥१॥५०॥ दंशेस्तृतीयया इति कृत्सूत्रादारभ्य यत्तृतीयोक्तं नाम तन्नाम्ना वा समस्यते सोऽन्यस्तत्पुरुषः । मूलकोपदंशं भुङ्क्ते । मूलकेनोपदंशं वा । क्त्वान्तेनाप्य. व्ययं वा क्वचित् । उच्चैः कृत्वा । उच्चैः कृत्य । सङ्ख्याव्ययादगुलेः॥७।३।१२४॥ एतदन्तात्तत्पुरुषाडुः समासान्तः स्यात् । द्वयोरगुल्योः समाहारो व्यङ्गुलम् । द्वे अङ्गुली प्रमाणमस्येत्यत्र प्रमाणे मात्रट् । तस्य लुपि ततः समासान्ते व्यङ्गुलं दारु । अव्ययात्, निर्गतमङ्गुलिभ्यो निरङ्गुलम् । संख्यातैकपुण्यवर्षादीर्धाच रात्ररत् ॥७।३।११९॥ एभ्यः सर्वांशेत्यादिश्यश्च पराद्रात्रिशब्दान्तात्तत्पुरुषादत्स्यात् । संख्याता रात्रिः संख्यातरात्रः। एकरात्रः । पुण्यरात्रः । पूर्वरात्रः । द्वयो रात्र्योः समाहारो द्विरानम् । अतिक्रान्तो रात्रिमतिरात्रः। गोसतत्पुरुषात् ॥७॥३।१०५॥ अलुकि अट् स्यात् । राज्ञो गौः राजगवी । अलुकीत्येव । पश्चभिर्गोभिः क्रीतः पञ्चगुः । राजन्सखेः ॥७।३।१०६॥ एतदन्तात्तत्पुरुषादट् । देवराजः। अतिराजी । राजसखः । चं. प्र. १६ Page #128 -------------------------------------------------------------------------- ________________ १२२ जम् । यहः। अह्नः ॥७।३।११६॥ एतदन्तादप्यद । उत्तमाहः । एकाहम् । पुण्याहम् । संख्यातादहश्व वा ॥७।३।११७॥ संख्याताः। संख्याताहः । सर्वाशसंख्याव्ययात् ॥७॥३३११८॥ सर्वमहः सर्वाह्नः । पूर्वाह्नः । द्वयोरहोर्भवो व्यहः पटः । व्यही अष्टका । शुनादीनाम् ॥२॥३॥१९६॥ एषु णत्वं न । दीर्घाही प्रावृद। अतोऽह्नस्य ॥२॥३॥७२॥ रेफादिमतोऽकारान्तात्पूर्वपदास्परस्याहशब्दस्य नकारस्य णत्वं स्यात् । सर्वाह्नः । अत इति किम् ? निरहम् ।। द्विगोरन्नहोऽट् ॥७३९९॥ अन्नन्तादहनशब्दाच द्विगोः समाहारेऽर्थेऽट् स्यात् । शतराजी । शतरा उरसोऽग्रे ॥७।३।११४॥ अग्रं मुखं प्रधानं वा तम्रोरसोऽट् स्यात् । अश्वानामुर इवाऽश्वोरसम् । मुख्योऽश्व इत्यर्थः। सरोऽनोऽश्मायसो जातिनाम्नोः ॥७॥३॥११५॥ एतदन्तात्तत्पुरुषादट् स्याज्जाती संज्ञायां च । जातसरसम् । उपानसम् । महानसम् । स्थूलाश्मः । अमृताश्मः । कनकाश्मः । जातिविशेषा एते। लोहितायसमिति ना इत्येके। ग्रामकोटात्तक्ष्णः ॥७।३।१०९॥ अट् । ग्रामस्य तक्षा ग्रामतक्षः । ग्रामसाधारणः। कौटतक्षः। स्वतन्त्रः । न केनाऽपि प्रतिबद्ध इत्यर्थः । प्राणिन उपमानात् ॥७॥३॥१११॥ शुनोऽट । व्याघ्र इव व्याघ्रः । स चासौ श्वा च व्याघ्रश्वः । अप्राणिनि ॥७॥३।११२॥ अप्राणिनि य उपमानवाची श्वनशब्दस्तदन्ताद । श्वेव श्वा । आकर्षश्चासौ श्वा चाऽऽकर्षश्वः। शकटश्वः। Page #129 -------------------------------------------------------------------------- ________________ १२३ पूर्वोत्तरमृगाच्च सक्थनः ॥७३॥११३॥ एभ्य उपमानवाचिनश्च शब्दात्परो यः सक्धिशब्दस्तदन्तादद् । पूर्वसक्थम् । उत्तरसक्थम् । मृगसक्थम् । फलकसक्थम् । नावः ॥ ७|३|१०४॥ अर्धशब्दात्परो यो नौस्तदन्तात्तथा द्विगोश्च नौशब्दान्तादट् स्यात् । अर्धनावः | अर्धनावी । द्विनावम् । त्रिनावम् । अलुकीत्येव । द्वाभ्यां नौभ्यां क्रीतो द्विनौः । पञ्चनौः । वार्धाच्च ॥ ७|३|१०३॥ खारीशब्दादलुकोsट् वा स्यात् । अर्धं खार्याः अर्धखारम् । अर्धखारी । I खार्या वा ॥ ७|३|१०२॥ द्विगोः खार्या अट् वा । द्विखारम् । द्विखारि । वाञ्जलेरलुकः ॥७|३|१०१॥ द्वित्रिभ्यां परो योञ्जलिशब्दस्तदन्ताद्विगोरट् वा स्यात्, नचेद्विगुस्तडितलुगन्तः स्यात् । द्वयोरञ्जल्योः समाहारो द्व्यञ्जलं द्व्यञ्जलि वा । अलुक इत्येव । द्वाभ्यामञ्जलिभ्यां क्रीतो द्व्यञ्जलिः । नञव्ययात्संख्याया डः ॥ ७|३|१२३॥ अनवाः । निर्गतस्त्रिंशतोऽङ्गुलिभ्यो नित्रिंशः । निर्गतानि त्रिंशतो निि शानि वर्षाणि । राष्ट्राख्याह्मणः ॥७|३|१०७॥ राष्ट्रवाचिनः परो यो ब्रह्मन् तदन्तादद् । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः । कुमहद्भयां वा ॥७३॥१०८॥ पापो ब्रह्मा ब्रह्मः । कुब्रह्मा वा । जातीयैकार्थेऽच्वेः ॥३॥२॥७०॥ महतोऽव्यन्तस्य जातीयप्रत्यये एकार्थे चोत्तरपदे परे डान्तादेशः स्यात् । महान् प्रकारोऽस्य महाजातीयः । महाँश्चासौ वीरश्च महावीरः । महादेवः । एकार्थे इति किम् ? महतः सेवा महत्सेवा । जातीय इति किम् ? प्रकृष्टो महान् महतरः । वैयधिकरण्येऽपि । Page #130 -------------------------------------------------------------------------- ________________ महतः करघासविशिष्टे डाः || ३|२|६८ ॥ वा । महतः करो महत्करः । महाकरः । स्त्रियाम् ||३|२|६९ ॥ पूर्वेण सिद्धे नियमार्थमिदम् । महत्याः करो महाकरः । महत्या घासो महाघासः । पुंवत्कर्मधारये ॥ ३२२५॥७॥ इति पुंवद्भावेsयात्वम् । महानवमी । अच्वेरिति किम् ? अमहान् महान् सम्पन्नो महद्भूतञ्चन्द्रः । हविष्यष्टनः कपाले ||३|२|७३ ॥ १२४ दीर्घौऽन्तादेशः स्यात् । अष्टाकपालं हविः । अष्टागवं शकटम् । अष्टापदम् । गवि युक्ते ||३|२|७४॥ विश्वामित्रः । नाम्नि ||३|२|७५ ॥ ऋषौ विश्वस्य मित्रे ||३|२|७९ ॥ नरे ||३|२|८०|| वसुराटोः ||३|२|८१ ॥ विश्वानरः कश्चित् । विश्वावसुः । विश्वाराट् । विश्वराजौ । द्वित्र्यष्टानां द्वात्रयोऽष्टाः प्राक्शतादनशीति बहुव्रीहौ || ३ |२|९२॥ द्वौ च दश च द्वादश । द्व्यधिका दशेति वा । द्वाविंशतिः । द्वात्रिंशत् । त्रयोदश । त्रयोविंशतिः । त्रयस्त्रिंशत् । अष्टादश । अष्टाविंशतिः । अष्टात्रिंशत् । प्राकशतादिति किम् ? द्विशतम् । द्व्यशीतिः । द्विर्दश द्विदशा घटाः । प्राक् शतादित्यवधेः संख्यापरिग्रहादिह न भवति । द्वैमातुरः । Page #131 -------------------------------------------------------------------------- ________________ १२५ चत्वारिंशदादौ वा ॥३।२।९३॥ प्रागुक्तम् । द्विचत्वारिंशत् । द्वाचत्वारिंशत् । त्रिचत्वारिंशत् । त्रयश्चत्वा. रिंशत् । अष्टचत्वारिंशत् । अष्टाचत्वारिंशदा। न विंशत्यादिनैकोऽच्चान्तः ॥३३॥५९॥ एकशब्दस्तृतीयान्तो न विंशत्यादिना नाम्ना समस्यते स तत्पुरुषः । एकशब्दस्य चादन्तः स्यात् । एकेन न विंशतिः, एकान्नविंशतिः। पक्षे एकानविंशतिः। एकान्नत्रिंशत् । एकादूनत्रिंशत् । नविंशत्यादिनेतिनिर्देशान्नप्रदित्यकारो न । एकादशषोडशषोडषोढा षड़ा ॥३॥२॥९॥ एते निपात्याः कृतदीर्घत्वादयः । एकोत्तरादश एकश्च दश चेति वा एकादश । अत्रैकस्य दीर्घवम् । षषोऽन्तस्योत्वं दस्य डत्वमिति । अत्र परलिङ्गो द्वन्द्रोशीतिपरलिङ्गमेव । अर्धपिप्पली । द्विगुप्राप्तापन्नालं पूर्वगतिसमासेषु परलिङ्गतानिषेधात् । पञ्चसु कपालेषु संस्कृतः पश्चकपालः पुरोडाशः । प्राप्तो जीविका प्राप्तजीविकः । अलङ्कुमा अलङ्कुमारिः । निष्कौशाम्बिः । अश्वश्च वडवा च अश्ववडवं समाहारे । अन्यत्र अश्ववडयौ । वडवाशब्दहखोऽश्ववडवेतिसूत्रनिदेशादेव । अश्ववडवान् । अश्ववडवैरिति । पूर्वरात्र इत्यादिषु रात्राहाहाः पुंसि पूर्वाह्नः । द्वयहः । परलिङ्गापवादोऽयम् । संख्यापूर्वी द्विगुः ॥ रात्रान्तः क्लीधे । द्विरात्रम् । त्रिरात्रम् । अपन्थाः। परलिङ्गः । अपथं तु पधशब्दादकारान्तात् । अर्धर्चादयः पुंसि क्लीवे च । अर्धर्चः । अर्धर्चम् । ध्वजः । ध्वजम् । एवं तीर्थशरीरादयः। जात्याख्यायां नवैकोऽसंख्यो वहुवत् ॥२।२।१२१॥ एकोऽप्यर्थः संख्यावाचिविशेषणरहितो बहुवत्स्यात् । सम्पन्नो यवः । सम्पन्ना यवाः । मुनिः पूज्यः । मुनयः पूज्याः। __ अविशेषणे द्वौ चास्मदः ॥२।२।१२२॥ अस्मदो द्वावेकश्चार्थो बहुवद्भवति, अविशेषणे।आवां ब्रूवः । अहं ब्रवीमि। वयं ब्रूमः। विशेषणे तु । आवां गाग्यौँ ब्रूव इत्येव । फाल्गुनी प्रोष्ठपदस्य भे ॥२।२।१२३॥ द्विवे बहुवद्वा स्यात् । पूर्वे फाल्गुन्यौ । पूर्याः फाल्गुन्यः । पूर्वे प्रोष्ठपदे । पूर्वाः प्रोष्ठपदाः । पुष्यार्थाङ्गे पुनर्वसुः ॥ नक्षत्रार्थात्पुष्यशब्दात्परो नक्षत्रवाची पुनर्वसुशब्द एकः एकार्थः स्यात् । उदितौ पुष्यपुनर्वसू । पर्यायेऽपि तिष्यपुनर्वसू । Page #132 -------------------------------------------------------------------------- ________________ १२६ गुरावेक ||२||१२४॥ गौरवार्थे द्वावेकञ्च बहुवत्स्यात् । त्वं गुरवः । यूयं गुरवः । युवां गुरू । यूयं गुरवः । पात्रादिवर्जितादन्तोत्तरपदः समाहारे । द्विगुरन्नाबन्तान्तो वाऽन्यस्तु सर्वो नपुंसकम् ॥ १ ॥ खलं भुवि तथा लक्ष्यं वेध्योऽहः सुदिनैकतः । भूमोऽसंख्यात एकार्थे पथः संख्याव्ययोत्तरः || २ || द्वन्द्वैकत्वाव्ययीभावौ क्रियाव्ययविशेषणे । कृत्याः क्ताना खलू जिनभावे आत्त्वात्त्वादिः समूहजः ॥ ३ ॥ गायव्याद्यण् स्वार्थेऽव्यक्तमथा नञ्कर्मधारयः । तत्पुरुषो बहूनां चेच्छाया- शालां विनां सभा ॥ ४ ॥ राजवर्जितराजार्धराक्षसादेः पराऽपि च । आदावुपक्रमोपज्ञे कन्धोशीनरनानि च ॥ ५ ॥ सेना शाला सुरा छाया निशा वोर्णा शशात्परा । भानुणो गृहतः स्थूणा संख्या दन्ता शतादिका ॥ ६ ॥ इत्यादि लिङ्गानुशासनम् । तत्पुरुषो नञकर्मधारय इति वचनादृढसेनो राजा । असेना । परमसेना । इति तत्पुरुषः । अथ बहुव्रीहिः । एकार्थं चानेकं च ॥३१॥२२॥ एकमनेकं चैकार्थ नामाव्ययं च नाम्ना द्वितीयाद्यन्तस्यान्यपदस्यार्थे समस्यते स समासो बहुव्रीहिसंज्ञः । समानाधिकरणमेकार्थम् । नता इन्द्रा यं स नतेन्द्रः । विद्राविता दोषा येन स विद्रावितदोषः । दत्तं दानं येभ्यस्ते दत्तदानाः । वीतं दौस्थ्यं येभ्यस्ते वीतदौस्थ्याः । अनन्तं ज्ञानं येषु तेऽनन्तज्ञानाः । आरूढा बहवो नरा यं स आरूढबहुनरो गजः । उच्चैर्मुखमस्य स उचैर्मुखः । एकार्थ इति किम् ? पञ्चभिर्भुक्तमस्य । द्वितीयाद्यन्यार्थ इत्येव । वृष्ठे मेघे गतः । बहुलाधिकाराद्राजन्वती भूरनेन, मागू ग्रामोऽस्मात् पञ्च भुक्तवन्तोऽस्येत्यादौ म समासः । उष्ट्रमुखादयः ॥३१॥२३॥ उष्ट्रस्य मुखमिव मुखं यस्य स उष्ट्रमुखः । प्रादिपूर्व धातुजं पदं समस्यते, विकल्पेन चोत्तरपदलोपः । प्रपतितानि पर्णानि अस्येति प्रपतितपर्णः । प्रपर्णः । पूर्वमस्त्यर्थं पदं समस्यते वा चोत्तरपदलोपः । अविद्यमानः पुत्रः अपुत्रः । अस्तीत्यव्ययं विभक्तिप्रतिरूपकम् । अस्तिक्षीरमस्या अस्तिक्षीरा गौः । परतः स्त्री पुंवत्ख्येकार्थेऽनङ् ||३|२|४९ ॥ परतो विशेष्यवशाद्यः स्त्रीलिङ्गः शब्दः स स्त्रियां वर्तमाने एकार्थे तुल्याधिकरणे उत्तरपदे परे पुंवत्स्यात्, नचेद्दूङन्तः । पचन्ती भार्या यस्य स पच Page #133 -------------------------------------------------------------------------- ________________ १२७ ड्राय्र्यः । कल्याणी चासी पञ्चमी च कल्याणपञ्चमी । पंद्वी च मृद्वी च ते पट्टीमृयौ । ते भार्ये अस्येति पट्टीमृदुभार्यः । अत्र द्वन्द्वपदानां परस्परार्थसङ्क्रमायर्थस्य मृदुशब्दस्य द्वयर्थेन भार्याशब्देन सामानाधिकरण्यात् पुंवद्भावो न पट्टीशब्दस्य व्यवधानात् । एवं चित्राजरगुः । कर्मधारयपूर्वपदे तु द्वयोरपि पुंवद्भावः । जरचित्रगुः । कर्मधारयोत्तरपदे तु चित्रजरगवीकः । परत इति किम् ? वडवाभार्यः । स्त्रीति किम् ? ग्रामणि कुलं दृष्टिरस्य ग्रामणिदृष्टिः । रुयेकार्थ इति किम् ? कल्याणी वस्त्रम् । स्त्रीग्रहणं किम् ? कल्याणी प्रधानमस्य कल्याणीप्रधानः । एकार्थ इति किम् ? कल्याण्या माता कल्याणीमाता । अनूङिति किम् ? वामोरुभार्यः । प्रसज्यप्रतिषेधोऽयम् । पूरणीभ्यस्तत्प्राधान्येऽप् ॥७|३|१३०॥ पूरणप्रत्ययान्तं यत्स्त्रीलिङ्गं तदन्ताद्वहुव्रीहेरप् स्यात् तस्याः पूरण्याः प्राधान्येन समासेनाऽभिधीयमानोऽर्थः प्रधानं स्यात् । कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः । प्रमाणी सङ्ख्याडुः ॥७|३|१२८॥ प्रमाणीशन्दान्तात् संख्यावाचिशब्दान्ताच्च बहुव्रीहेर्डः स्यात् । स्त्रीप्रमाणी येषां ते स्त्रीप्रमाणाः कुटुम्बिनः । सुज्वार्थे संख्या संख्येये संख्यया बहुव्रीहिः ॥३|१|१९॥ सुचोsर्थी वारः । वार्थी विकल्पः संशयो वा । सुज्वार्थे वर्तमानं संख्यावाचि नाम संख्येये वर्तमानेन संख्यावाचि नाम समस्यते ऐकार्थ्यं स बहुव्रीहिः । द्वौ वा त्रयो वा द्विनाः । पञ्चषाः । द्विदशाः । त्रिदशाः । आसन्नादूराधिकाध्यर्धार्धादिपूरणं द्वितीयाद्य न्यार्थ ||३|१|२०| आसन्नादीनि नामानि अर्धशब्दपूर्वपदं च पूरणप्रत्ययान्तं नाम संख्ययैकार्थ्य समस्यते, द्वितीयाद्यन्तस्यान्यपदस्यार्थे संख्येयरूपेऽभिधेये स समासो बहुव्रीहिः । आसन्ना दश दशत्वं वा येषां ते आसन्नदशाः । अदूरदशाः । अधिकदशाः । अध्यर्धविंशाः । अर्धपञ्चमा विंशतयो येषां तेऽर्धपञ्चमविंशाः । नवतिरित्यर्थः । ऋन्नित्यदितः ॥ ७|३|११२॥ ऋकारान्तान्नित्यदितश्च शब्दाद्बहुव्रीहेः कच् समासान्तः स्यात् । कल्याण Page #134 -------------------------------------------------------------------------- ________________ १२८ पञ्चमीकः पक्षः । अत्र तिरोहितावयवभेदस्य पक्षस्यान्यपदार्थतया रात्रिरप्रधानम् । बहुकर्तृको घटः । बहुकुमारीको देशः । बहुब्रह्मबन्धूको ग्रामः । नित्यग्रहणं किम् ? पृथुश्रीः पृथुश्रीः | लम्बभ्रूः । लम्बभ्रूकः । न कचि ॥ नवाऽऽपः । प्रियपद्माकः । प्रियपद्मकः । नाऽऽप्रियादी ||३२|५३॥ पूरण्यच्प्रत्ययान्ते रूयेकार्थे उत्तरपदे प्रियादौ च परे परतः स्त्री पुंवन्न स्यात् । कल्याणी पञ्चमी यासां ताः कल्याणीपञ्चमा रात्रयः । कल्याणी प्रियाऽऽस्य कल्याणीप्रियः । अप्रियादाविति किम् ? कल्याणपञ्चमीकः पक्षः । सामान्ये नपुंसकम् । दृढं भक्तिर्यस्य स दृढभक्तिः । क्यमानिपित्तद्धिते ॥ ३ ।२५०॥ क्यङि प्रत्यये मानिनि शब्दे चोत्तरपदे पिति तद्धिते च परे परतः स्त्री अनूङ् पुंवत्स्यात् । श्येनीवाचरतीति इयेतायते । दर्शनीयां मन्यते दर्शनीयमान्ययमस्याः । तद्धितपिति, अजायै हितमजथ्यम् । पित्तिथटि, बह्वीनां पूरणी बहुतिथी । पचरदि, भूतपूर्वा पट्टी पटुचरी । पित्तसि, बह्रीभ्यो बहुतः । त्रप, बह्वीषु बहुत्र । शस, बह्रीभ्यो देहि बहुशो देहि । पाशपू, निन्या दर्शनीया दर्शनीयपाशा । तमप्, इयमासामतिशयेन पक्का पक्कतमा । तर, इयमनयोरतिशयेन पक्का पक्कतरा । एवं दर्शनीयरूपा । दर्शनीयकल्पा । दर्शनीयदेश्या । हवा दर्शनीया दर्शनीयका । कथं पट्टीका मृद्वीका ? ज्यादिदूतः के इत्यत्र ङीग्रहृणं पुंवद्भावबाधनार्थम् । तेन इखः । पतिरा । पतिमा । पिग्रहणात्पतीमयम् । त्वते गुणः ॥३२५९॥ परतः रूपङ्गुणवचनः शब्दस्त्वत्वयोः परतः पुंवत् । पद्मा भावः पटुत्वम् । पटुता । गुण इति किम् ? कर्त्रीत्वम् । एयेनायी ||३|२|५२॥ तद्विते एयप्रत्ययेऽग्नायी एव पुंवत् । अग्नायी देवताऽस्येत्याग्नेयः । इह न । इयैनेयः । रौहिणेयः । जातिश्च णितद्धितयखरे ॥३२॥५१॥ पुंवत् । णौ, पट्टीमाचष्टे पटयति । तद्धिते ये, एन्यां साधुरेव्यः । लोहिन्यां साधु लोहित्यम् । तद्धितखरे, भवत्या इदं भावत्कम् । इण । इकारलोपः । भवत्या इदं भवदीयम् । दारदीयः । इयमासामतिशयेन पट्टी पटिष्ठा । पटीयसी । हस्तिनीनां समूहो हास्तिकम् । सापत्न इत्यत्र सपल्यादावितिसूत्रे सपत्नीतिसमुदायनिपातनात् । अतएव सपत्नी भार्या यस्य स सपत्नीभार्यः इत्यत्र न पुंवद्भावः । सपत्नस्यायं सापत्न इति वा भविष्यति । Page #135 -------------------------------------------------------------------------- ________________ १२९ रिति ॥३॥२॥५१॥ परतः स्यनूङ रिति प्रत्यये पुंवत् । पवी प्रकारोऽस्याः पटुजातीया। सर्वादयोऽस्यादौ ॥३॥२॥६१॥ सर्वादिगणः परतः स्त्रीपुंवत्, न चेत्ततः परः स्यादिः स्यात् । सर्वासां स्त्रियः सर्वस्त्रियः । एकस्याः क्षीरमेकक्षीरम् । एकस्या आगतमेकरूप्यम् । एकमयम् । तस्यां वेलायां तदा । सवामिच्छति सर्वकाम्यति । सर्विका भायोऽस्य सर्वकभार्यः । सर्वा प्रियाऽस्य सर्वप्रियः।। मृगक्षीरादिषु वा ॥३॥२॥६२॥ मृग्याः क्षीरं मृगक्षीरम् मृगीक्षीरं था। तद्धिताककोपान्त्यपूरण्याख्याः ॥३॥२॥५४॥ तद्धितप्रत्ययस्याकप्रत्ययस्य च यः ककारस्तदुपान्त्याः पूरणीप्रत्ययान्ताः तथाऽऽख्याः संज्ञाश्च परतः स्त्रियः पुंवन्न स्युः । पाचिकाभार्यः । तद्धिते, मद्रिकाभार्यः। पूरणी, द्वितीयाभार्यः । आख्या, दत्ताभार्यः। तद्धितः स्वरवृद्धिहेतुररक्तविकारे ॥३॥२॥५५॥ स्वरस्थानाया वृद्धेहेतुर्यस्तद्धितस्तदन्तः स्त्रीलिङ्गः पुंवन्न स्यात्, रक्तार्थविकारार्थ विना । माथुरीभार्यः माथुरीमानिनी । तद्धित इति किम् ? कुम्भकारी भार्याऽस्य कुम्भकारभार्यः। अरक्तविकार इति किम् ? कषायेण रक्ता काषायी। सा कन्था यस्य स कषायकन्थः । विकारे, हेनो विकारो हैमी । सामुद्रिकाऽस्य स हैममुद्रिकः। स्वाङ्गान्कीर्जातिश्वामानिनि ॥३॥२॥५६॥ खाङ्गाद्विहितो यो ङीस्तदन्तो जातिशब्दश्च परतः स्त्रीन पुंवत्, अमानिनि । सुकेशीभार्यः । शूद्राभार्यः । अमानिनीति किम्? सुकेशमानिनी । कठमानिनी । अत्र जातिनिषेधाद्धस्तिनीनां समूहो हास्तिकमिति पुंवद्रावो न स्यादिति न वाच्यम् । तत्सूत्रे जातिश्चेत्यादौ तद्धितयखरे इति विशेषात् । आसन्नविंशा इत्यत्र प्रमाणीसंख्याड्डः इति डप्रत्यये। विंशतेस्तेर्डिति ॥७४॥६७॥ विंशतिशब्दस्यापदस्य ति इत्यस्य सर्वस्य लुक् स्यात् डिति। एवमदूरविंशाः। अव्ययम् ॥३१॥२१॥ अव्ययं संख्यया समस्यते। उप समीपे दश येषां ते उपदशाः। नव एका. दश वेत्यर्थः । एवमुपविंशाः। उपत्रिंशाः। Page #136 -------------------------------------------------------------------------- ________________ १३० दिशो रूढ्यान्तराले ॥३२॥२५॥ दिग्नामरूत्यैव विनाम्ना समस्यतेऽन्तरालेऽभिधेये । दक्षिणस्याः पूर्वस्याश्चान्तरालं या दिक् सा दक्षिणपूर्वा । एवं पूर्वोत्तरा। तत्रादायमिथस्तेन प्रत्येतिसरूपेण युद्धेऽव्य यीभावः ॥३१॥२६॥ तत्रेति सप्तम्यन्तं मिथ आदायेति क्रियासमभिव्याहारे तथा तेनेति तृती. यान्तं मिथः प्रहत्येति क्रियाव्यतिहारे सरूपेण नाना युद्धविषयेऽन्यपदार्थे समस्यते सोऽव्ययीभावः । अन्यार्थत्वाद्बहुव्रीहिरपि इति केचित् । केशेषु केशेषु मिथो गृहीत्वा कृतं युद्धं केशाकेशि । इच्युद्धे ॥७३।७४॥ समासान्तः इच्यखरे दीर्घ आञ्च इच्यखरादावुत्तरपदे परे पूर्वपदस्य दीर्घ आकारश्चान्तादेशः स्यात् । बाहुषु बाहुषु मिथो गृहीत्वा व्यासक्तं बाहूबाहवि। बाहाबाहवि। अस्वयंभुवोऽव् ॥७॥४॥७॥ खयंभूवर्जस्यापदस्योवर्णान्तस्य तद्धिते परेऽव् इत्यादेशः स्यात् । एवं मुष्टामुष्टि । मुष्टीमुष्टि । अखर इति किम् ? अस्यसि । सहस्तेन ॥३॥१॥२४॥ सहेति नाम तुल्ययोगे विद्यमानार्थे च वर्तमान तृतीयान्तेन प्राग्वत् । सहस्यसोऽन्याथें ॥३॥२॥१४३॥ बहुव्रीहावुत्तरपदे परे सहस्य सो वा स्यात् । पुत्रेण सह सपुत्रः । सहपुत्रो वाऽऽगतः। सकर्मकः । सलोमकः।। नाशिष्यगोवत्सहले ॥३॥२॥१४८॥ आशिषि गम्यायां गवादिवर्जिते उत्तरपदे परे सहस्य सो न स्यात् । खस्ति श्रीविजयसेनाय सहपरिवाराय । बहोर्डे ॥७३॥७३॥ डप्रसङ्गो यत्र ततो बह्वन्तात्समासान्तो डः कच न भवति । उपबहवः । उपगणाः। इति तु डान्तमेव । सक्थ्यक्ष्णः स्वाङ्गे ॥७३॥१२६॥ Page #137 -------------------------------------------------------------------------- ________________ १३१ टः दीर्घ सक्थि यस्य स दीर्घसक्थः । विशालाक्षः । दित्वाद्विशालाक्षी । पद्माक्षः । पद्माक्षी । बहुव्रीहेः काष्ठे टः ॥ ७३॥१२५॥ अङ्गुल्यन्तादस्माहः स्यात् । द्वे अङ्गुली यस्य तद्व्यङ्गुलं काष्ठम् । बहुव्रीहे - रिति किम् ? द्वे अङ्गुली प्रमाणमस्या द्व्यङ्गुला यष्टिः । द्वित्रेर्मूनों वा ॥ ७३॥१२७॥ द्विमूर्धः । त्रिमूर्धः । पक्षे द्विमूर्धा । त्रिमूर्धा | भान्नेतुः ॥ ७|३|१३३॥ अपू । मृगो नेता यासां ता मृगनेत्राः । पुष्यनेत्राः । अन्तर्बहिर्म्या लोम्नः ॥७|३|१३२॥ अप् । अन्तर्लोमः । बहिर्लोमः । अस्थूलाच्च नसः ॥ ७|३|१६१ ॥ स्थूलवर्जितात्पूर्वपदात्खरखुराभ्यां च परस्य नासिकाशब्दस्य नस इत्यादेशः स्यात् अदन्तो बहुव्रीहौ नाम्नि || दुरिव नासिकाऽस्य द्रुणसः । खरणसः । पूर्वपदस्थान्नाम्न्यगः ॥२३॥६४॥ पूर्वपदस्थाद्रष्टवर्णात्परस्य नस्य णः स्यान्नतु गकारव्यवधाने । अस्थूलाकिम् ? स्थूलनासिकः । खुरखरान्नासिकाया नस् || ७|३|१६० ॥ नाम्नि | खरा खरस्येव वा नासिका यस्य खरणाः । खरणसौ । एवं खुरणाः । पक्षे नस इत्यदन्तोऽपि । खुरणसः । उपसर्गात् ॥७|३|१६२॥ प्राग्वत् । प्रगता मवृद्धा वा नासिका यस्य स प्रणसः । उन्नता उद्गता वा नासिका यस्य तदुन्नसं मुखम् | असंज्ञार्थो योगः । नसस्य ॥२२३॥६५॥ पूर्वपदस्थानिमित्तात्परस्य नसस्य नो ण् स्यात् । वेः खुत्र ग्रम् ॥२|३|१६३॥ वैः परस्य नासिकाशब्दस्य बहुव्रीहौ खुस्रग्र इत्येते आदेशाः स्युः । विदुः । विनः । विप्रः । ख्योऽपि इति केचित् । विख्यः । गोनासस्तु नासाशब्दस्य । Page #138 -------------------------------------------------------------------------- ________________ १३२ सुप्रातसुश्वसुदिवशारिकुक्षचतुरौणीपदाजपदप्रो ष्ठपदभद्रपदम् ॥७॥३३१२९॥ एते घहवीही प्रत्ययान्ता निपात्याः। शोभनं प्रातरस्य सुप्रातः । शोभनं श्वोऽस्य सुश्वः । शोभनं दिवाऽस्य सुदिवः । शारेरिव कुक्षिरस्य शारिकुक्षः। चतस्रोऽस्त्रयोऽस्य चतुरस्त्रः । एण्या इव पादा अस्यैणीपदः । अजपदः । प्रोष्ठो गोः। तस्येव पादा अस्य प्रोष्ठपदः । भद्रपदः। नसुदुर्यः सक्तिसक्थिहलेा ॥७३।१३६॥ एभ्यः परे ये सत्यादयस्तदन्ताबहुव्रीहेरप स्यात् । असक्तः । असक्तिः। सुसक्तः। सुसक्तिः । दुःसक्तः । दुःसक्तिः । एवमसक्थः । अहल इत्यादि । भृतिप्रत्ययान्मासादिकः ॥७३॥१४॥ भृत्यर्थे विहितप्रत्ययान्तान्मासशब्दादिकः प्रत्ययः स्यात् । पञ्च भृतिरस्य पश्चकः । पञ्चको मासोऽस्य पञ्चकमासिकः। प्रजाया असू ॥७।३।१७३॥ नादेः परस्य प्रजान्तस्य बहुव्रीहेरस स्यात् । अप्रजाः । अपजसावित्यादि । मन्दाल्पाच मेधायाः॥७३॥१३८॥ . प्राग्वत् । अमेधाः । सुमेधाः । मन्दमेधाः । अल्पमेधाः। द्विपदाद्धर्मादन् ॥७॥३॥१४१॥ धर्मशब्दान्ताद्विपदादन् स्यात् । साधुधर्मा । परमः खो धर्मों यस्य स परमखधर्मकः । नात्रान् । सन्दिग्धसाध्यधर्मेत्यादौ तु कर्मधारयपूर्वपदो बहुव्रीहिः। एवं परमखधर्मेत्यपि साधु । सुहरिततृणसोमाज्जम्भात् ॥७।३।१४२॥ अन् तथैव । जम्भो भक्ष्ये दन्ते च । शोभनो जम्भो यस्य स सुजम्मा । सुजम्भानौ। द्विदण्ड्यादिः॥१॥३॥७५॥ गणोऽयमिजन्तः साधुरेव । द्वौ दण्डावस्मिन् प्रहरणे द्विदण्डि प्रहरति । द्विमुशलि । उभाहस्ति । उभयाहस्ति । संप्राजानोर्जुज्ञौ ॥७३॥१५५॥ Page #139 -------------------------------------------------------------------------- ________________ १३३ सम्प्रपूज्जिानोबेहुव्रीही जुझौ एतौ स्तः । प्रगते जानुनी अस्य प्रजुः । संगते जानुनी अस्य संजुः । एवं प्रज्ञः । संज्ञः। वो_त् ॥७॥३॥१५६॥ उर्द्धजुः । ऊर्द्धशः । पक्षे ऊर्द्धजानुः । धनुषो धन्वन् ॥७।३।१५८॥ शार्ङ्गधन्वा । वा नाम्नि ॥७३॥१५९॥ शतधन्वा । शतधनुः। जायाया जानिः ॥७॥३॥१६४॥ युवतिर्जायाऽस्य युषजानिः। सुपूत्युत्सुरभेर्गन्धादिगुणे ॥७।३।१४४॥ एभ्यः परागन्धशब्दाद्वहुव्रीही इत्समासान्तः स्यात् । सुगन्धिः । पूतिगन्धिः। उद्गन्धिः। सुरभिगन्धिः। नेह शोभना गन्धा द्रव्याण्यस्य सुगन्ध आपणिकः । अत्र द्रव्यार्थो गन्धशब्दो न तु गुणः। वागन्तौ ॥७३३१४५॥ स्वादिपूर्वादाहार्यगुणवृसिगन्धशब्दान्ताद्वहुव्रीहेरिद्वा । सुगन्धि सुगन्धं वा शरीरम्। वाऽल्पे ॥७३॥१४६॥ अल्पार्थे इत्समासान्तो वा । सूपस्य गन्धो लेशो यत्र सूपगन्धि सूपगन्धं वा भोजनम् । घृतगन्धि घृतगन्धं वा।। वोपमानात् ॥७।३।१४७॥ पास्येव गन्धोऽस्य पनगन्धि पनगन्धं वा मुखम् । पात्पादस्याहस्त्यादेः ॥७॥३॥१४८॥ उपमानास्परस्य पादस्य पात् इत्यादेशः स्यात् बहुव्रीहौ । व्याघस्येव पादावस्य व्याघ्रपात् । हस्त्यादिवर्जनाद्धस्तिपादः । कुम्भपद्यादिः ॥७३॥१४९॥ अयं गणः कृतपद्भावो ज्यन्तश्च बहुव्रीहौ निपात्यते । कुम्भपदी स्त्री। पुरुषः कुम्भपादः। Page #140 -------------------------------------------------------------------------- ________________ १३४ सुसंख्यात् ॥७।३।१५०॥ परस्य पादस्य पात् । शोभनौ पादावस्य सुपात् । द्विपात् । त्रिपात् । वयसि दन्तस्य दत् ॥७।३।१५१॥ संख्यासुपूर्वस्य दन्तशब्दस्य बहुव्रीही वयसि गम्यमाने दत् इत्यादेशः स्यात् । सुदन् बालः । सुदती स्त्री। चतुर्दन् । षड् दन्ता अस्य षोडन् । स्त्रियां नानि ॥७॥३॥१५२॥ अय इव दन्ता यस्याः सा अयोदती । फालदती। श्यावारोकाद्वा ॥७॥३३१५३॥ श्यावदन् । श्यावदन्तः । अरोकदन् । अरोकदन्तः । निर्दीसिका । निश्छि. द्रा वा दन्ता यस्य स एवमुच्यते। वाऽग्रान्तशुद्धशुभ्रवराहाहिमूषिकवृषशिखरात् ॥७३॥१५४॥ अग्रान्तेभ्यः शुद्धादिभ्यश्च परस्य दन्तशब्दस्य दत् इत्यादेशो वा स्यात् । कुड्मलाग्रदन् । कुड्मलाग्रदन्तो वा । शुद्धदन् । शुद्धदन्त इत्यादि। ककुदस्यावस्थायाम् ॥७॥३॥१६७॥ वयसि गम्यमाने ककुदशब्दस्य लुक स्यात् बहुव्रीहौ । अजातककुद थालः । पूर्णककुत्तरुणः । सनककुवृद्धः । त्रिककुद्गिरौ ॥७॥३॥१६८॥ त्रिककुदोऽन्यः। व्युदः काकुदस्य लुक्॥७॥३॥१६५॥ विगतं काकुदं तालु अस्येति विकाकुत् । एवमुत्काकुत् । पूर्णाद्वा ॥७॥३॥१६६॥ पूर्णकाकुद् । पूर्णकाकुदः।। हृदयस्य हल्लासलेखाण्ये ॥३॥२॥८४॥ हृदयस्य लासलेखयोरुत्तरपद्योरणि येच प्रत्यये परे हृदादेशः । हल्लासः । हल्लेखः । लेखोऽत्राणन्तो न तु घमन्तः । हृदयस्य लेखो हृदयलेखः । हृदयं लिखतीति हल्लेखः । अणि तद्धिते हार्दम् । सौहार्दम् । हृदयस्य प्रियो हृयः। लेखग्रहणाज्ज्ञापकादुत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणं नास्ति । Page #141 -------------------------------------------------------------------------- ________________ १३५ सुहृद्दुर्हन्मित्रामित्रे ॥७३॥१५७॥ सुहृत् । दुर्हृत् । दध्युरः सर्पिर्मधूपानच्छालेः ॥७३|१७२॥ बहुव्रीहौ कच् । प्रियदधिकः । व्यूढोरस्कः । प्रियसर्पिष्कः । इत्यादि । पुमनडुन्नौपयोलक्ष्म्या एकत्वे || ७|३ | १७३॥ प्रियः पुमानस्य प्रियपुंस्कः । प्रियलक्ष्मीकः । एकत्वे इति किम् ? द्वौ पुमांसौ यस्य भृत्यत्वे द्विपुमान् । द्विपुंस्कः । बहुपुमान् । बहुपुंस्कः । नञोऽर्थात् ॥७३॥१७४॥ अनर्थकम् । नञः किम् ? अपार्थम् । अपार्थकम् | शेषाद्वा ॥ ७|३ | १७५ ॥ अनुक्तसमासान्ताच्छेषाद्बहुव्रीहेः कच् वा स्यात् । महायशस्कः । महायशाः । बहुमालाकः । बहुमालः । इनः कच् ॥७३|१७०॥ इन्नन्ताद्वहुव्रीहेः स्त्रियां कच् स्यात् । बहवो दण्डिनोऽस्यां पुर्या बहुदfuser | अनिनस्मन् ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति । बहुवारिका । स्त्रियां किम् ? बहुदण्डी, बहुदण्डिको ग्रामः । शेषादिति किम् ? प्रियपथः । न नाम्नि ॥७|३|१७६॥ शेषादिति कच् संज्ञायां न स्यात् । विश्वे देवा अस्य विश्वदेवो नाम नरः । पद्मश्रीर्नाम स्त्री । ईयसोः ॥७|३|१७७॥ ईयस्वन्तात्समासात्कच न स्यात् । बहवः श्रेयांसोऽस्य बहुश्रेयान् । लिङ्गविशिष्टस्यापि ग्रहणात् बह्वयः श्रेयस्योऽस्य बहुश्रेयसी । सहात्तुल्ययोगे || ७|३|१७८॥ सहादेव बहुव्रीहेः कच् न स्यात् । सपुत्र आगतः । भ्रातुः स्तुतौ ॥७३१७९॥ कच् न स्यात् । शोभनो भ्राताऽस्य सुभ्राता । स्तुतौ किम् ? मूर्ख भ्रातृकः । नाडीतन्रीभ्यां स्वाङ्गे ॥७|३|१८०॥ Page #142 -------------------------------------------------------------------------- ________________ १३६ खाङ्गवाचिनाडीतश्रीशब्दान्तात्कच् न स्यात् । बहुनाडिः कायः। बहुतनीग्रीवा । तनीरिह धमनी । स्त्रीप्रत्ययान्तत्वाभावान हवः । वाङ्ग इति किम् । बहुनाडीकः स्तम्भः। बहुतनीका वीणा। निष्प्रवाणिः ॥७३॥१८१॥ निपातोऽयम् । निष्प्रवाणिः कम्बलः । तत्रादचिरोद्धृत इत्यर्थः । प्रवाणी तन्तुवायशलाका। सुभ्वादिभ्यः ॥७॥३॥१९२॥ ___कच् न स्यात् । जातिवचना ऊङन्ता एते । अतएवाऽऽमध्ये सौ तस्वः । हे सुच। विशेषणसर्वादिसंख्यं बहुव्रीहौ ॥३॥११५०॥ प्राक् निपतति । चित्रगुः । कण्ठेकालः । सप्तम्यन्तं विशेषणम् । सर्वशुक्लः । त्रिशुक्ल । मिथोऽनयोः समासे संख्यापूर्वम् । द्वयन्यः । ग्यन्यः। स्पर्धे परमिति । संख्या समासे ॥ समासमात्रे संख्यावाचिनामानुपूर्व पूर्व निपतति । आनुपूाः संख्यायाः। पूर्वनिपातार्थ वचनम् । द्वित्राः। द्वन्द्वेऽपि द्वादश। प्रियः ॥३।११५७॥ अयं प्राग्वा । गुडप्रियः । प्रियगुडः। गादिभ्यः ॥३॥१११५६॥ एभ्यः सप्तम्यन्तं वा प्राक् । गड्डः कण्ठे यस्य स गडकण्ठः । कण्ठेगडः। कचिन्न । वहेगडरित्येव । ताः ॥३॥१११५१॥ तान्तं नाम सर्व बहुव्रीही प्राक् । कृतकटः । जातिकालसुखादेर्न वा ॥३॥१११५२॥ एभ्यः क्तान्तं वा प्राक् । पाणिगृहीता । गृहीतपाणिः। कालः, मासयाता। यातमासा । सुखजाता । जातमुखा। आहितान्यादिषु ॥३॥१११५३॥ अत्र क्तान्तं वा प्राक् । आहितोऽग्निर्येन स आहिताग्निः । अभ्याहितः । प्रहरणात् ॥३॥१॥१५४॥ प्रहरणामामः कान्तं वा प्राक । उथतोऽसिरनेन अस्युषतः। उथतासिः। Page #143 -------------------------------------------------------------------------- ________________ १३७ न सप्तमीन्द्रादिभ्यश्च ॥ ३|१|१५५ ॥ इन्द्रादेः प्रहरणवाचिनश्च सप्तम्यन्तं न प्राक् । चक्रपाणिः । इन्दुमौलिः । कचिन्न पाणिवज्रः । इति बहुव्रीहिः । अथ द्वन्द्वसमासः । चार्थे द्वन्द्वः सहोक्तौ ॥३|१|११७॥ नाम नाम्ना सहोक्तिविषये चार्थे वर्तमानं समस्यते समासो द्वन्द्वनामा स्यात् । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । तत्रैकस्मिन्नर्थेऽनेकस्य क्रियादेस्तुल्यबलतया ढौकनं समुच्चयः । यथा मैत्रः पचति पठति च । चैत्रो मैत्र पचति । गुणप्रधानभावमात्रविशेषे समुच्चय एवान्वाचयः । यथा बटो भिक्षामद गां चानय । अनयोर्विषये न समासः । अन्योन्यानपेक्षेण द्रव्याणामन्योन्यसापेक्षाणामुद्भूतावयवभेदः समूह इतरेतरयोगः । मैत्रच चैत्रच घटं कुर्याते इति चैत्रमैत्री घटं कुवते । अत्रावयवानामुद्भूतत्वात्तन्निबन्धनं द्वित्वं बहुत्वं च स्यात् । न्यग्भूतावयवभेदः समूहः समाहारः । धवश्च खदिरश्च पलाशश्च तिष्ठति इति धवखदिरपलाशं तिष्ठति । यद्वर्तिपदैः प्रत्येकं तदर्थानां युगपदभिधानं सासहोक्तिः । चैत्रमैत्री घटं कुर्याते । अत्र चैत्रोऽपि द्व्यर्थी मैत्रोऽपि यर्थः । चकारलभ्योऽयमर्थः । समाहारस्य चैकत्वादेकवचनम् । सूत्रे लध्वक्षरादौ एकग्रहणाइनामपि द्वन्द्वः । होतृपोतृनेष्टोद्गातारः । द्वयोर्द्वयोर्द्वन्द्वं कृत्वा पुनर्द्वन्द्वे होतापोतानेष्टोद्गातारः इत्येव । राजदन्तादिषु ||३|१|१४९ ॥ एषु पूर्वप्रयोगार्ह परम् । दन्तानां राजा राजदन्तः । धर्मार्थादिषु द्वन्द्वे ॥३१॥१५९॥ धर्मार्थादी द्वन्द्वे प्राप्तपूर्वनिपातं वाऽनियतपूर्वम् | अर्धधर्मौ । धर्मार्थो । आद्यन्तौ । अन्तादी । लघ्वक्षरासखीदुत्स्वराद्यल्पस्वरार्च्यमेकम् ||३|१|१६०॥ लध्वक्षरं सखिवर्जेकारोकारान्तं स्वराथकारान्तमल्पखरमर्व्यवाचिशब्दरूपं द्वन्द्वे समासे प्रानिपतति । यत्र चानेकसम्भवस्तत्रैकमेव । शरशीर्षम् अग्नीषोमी । अग्निधूमम् । पतिसुतौ । वायुतोयम् । सखिवर्जनं किम् ? सुतसखायौ । सखितौ । ग्रहणवता नाम्ना न तदन्तविधिरिति तदन्तनिषेधः । बहु चं. प्र. १८ Page #144 -------------------------------------------------------------------------- ________________ सखिबहुधमौं स्पर्धे परमेव । व्रीहियवौ । इदुतोः कामचारः । पतिवसू । खरायत् । अनशनम् । स्पर्धे परम् । उष्ट्रखरम् । इन्द्रवायू । अर्केन्दू। अल्पस्वर, प्लक्ष न्यग्रोधी । स्पर्धे परम् । धवखदिरौ । वागग्नी । अर्घ्य, श्रद्धामेधे । मासवर्णभ्रात्रनुपूर्वम् ॥३३॥१६॥ फाल्गुनचत्रौ । वैश्यशद्रौ । भीमार्जुनौ । रामकेशवौ। भर्तुतुल्यस्वरम् ॥३१११६२॥ भं नक्षत्रम् । ऋतुवाचि नाम तुल्यसंख्यस्वरं द्वन्द्वे प्राक् कृत्तिकारोहिण्यः। हेमन्तशिशिरौ। प्राणितूर्याङ्गाणाम् ॥३॥१११३७॥ एषां द्वन्द्व एकार्थः स्यात् । पाणिपादम् । मार्दङ्गिकपाणविकम् । एषु समाहारनियमः। सेनाङ्गक्षुद्रजन्तूनाम् ॥३।१।१३४॥ एषां बहुवे प्राग्वत् । अश्वरथम् । यूकालिक्षम् ।। चरणस्य स्थेणोऽद्यतन्यामनुवादे ॥३॥१॥१३८॥ अद्यतन्यां यौ स्था इण् इत्येतो धातू तयोः कर्तृवे ये चरणास्तन्नामा द्वन्द्र एकार्थः स्यात् । प्रत्यष्ठात्कठकलापम् । उद्गात्कठकौथुमम् । अक्लीवेऽध्वर्युक्रतौ ॥३॥१११३९॥ यजुर्वेदविहितो यः क्रतुस्तद्वाचिनामनपुंसकानां द्वन्द्वः प्राग्वत् । अर्काश्वमेधम् । अक्लीव इति किम् ? राजसूयवाजपेये । अध्वर्युग्रहणं किम् ? इषुवज्रौ। निकटपाठस्य ॥३॥११४०॥ येषांमध्येतॄणां निकटाः पाठास्तद्वाची द्वन्द्वः प्राग्वत् । पदमधीते पदकः । एवं क्रमकः । पदकच क्रमकश्च पदकक्रमकम् । पदानन्तरं क्रमस्य पाठापाठयोनिकटपाठत्वम्। ... फलस्य जातौ ॥१॥३॥१३५॥ फलवाचिन बहुवे जातौ विवक्षितायां खैर्द्वन्द्वः प्राग्वत् । पदराणि चामलकानि च पदरामलकम् । अप्राणिपश्वादेः ॥३॥१११३६॥ प्राणिभ्यः पश्वादिसूत्रोक्तेभ्यश्च येऽन्ये द्रव्यभूताः पदार्थास्तेषां जातिश. म्दानां खैर्द्वन्द्वः प्रारवत् । आरा च शस्त्री च आराशस्त्रि । व्यक्तिविवक्षायामाराशनि आराशस्याविमे । Page #145 -------------------------------------------------------------------------- ________________ नदीदेशपुरां विलिङ्गानाम् ॥३॥१११४२॥ विविधलिङ्गानां नदीदेशपुरवाचिना खैर्द्वन्द्वः प्राग्वत्। उध्यश्चेरावती चोध्ये. रावति । गङ्गाशोणम् । कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । ग्रामवर्ज घेदम् । जाम्बवं च शालूकिनी च जाम्बवशालूकिन्यौ ग्रामी। विरोधिनां द्रव्याणां न वा द्वन्द्वः स्वैः ॥३॥११३०॥ । येषां नित्यविरोधस्तेषां खैर्द्वन्द्वः प्राग्वत् वा । सुखदुःखम् । सुखदुःखे । शीतोष्णम् । शीतोष्णे। पशुव्यञ्जनानाम् ॥३॥१॥१३२॥ एषां खैर्द्वन्द्रः प्राग्वद्वा । गोमहिषम् । गोमहिषौ । दधिपृतम् । दधिघृते। नित्यवरस्य ॥३।१११४१॥ जन्तोः खैर्द्वन्द्वः प्राग्वत् । अहिनकुलम् । पाच्याशूद्रस्य ॥३॥१११४३॥ पात्राहशदवाचिनः खैर्द्वन्द्वः प्राग्वत् । तक्षायस्कारम् । यैर्भुक्ते पात्रं संस्कारेण शुध्यति ते । पात्रमहन्तीति पात्र्याः । गवाश्वादिः ॥३।१।१४४॥ अयं द्वन्द्वः प्राग्वत् । गवाश्वम् । अजाविकम् । तरुतृणधान्यमृगपक्षिणां बहुत्वे ॥३॥१११३३॥ एषां बहुत्वे प्रत्येकं द्वन्द्वः खैः प्राग्वत् वा । लक्षन्यग्रोधम् । प्लक्षन्यग्रोधाः । कुशकाशम् । कुशकाशाः । तिलमाषम् । तिलमाषाः । ऋश्यैणम् । ऋश्यैणाः। शुकषकम् । शुकवकाः। अश्ववडवपूर्वापराधरोत्तराः ॥३॥१३॥ प्रयोऽप्येते द्वन्द्वाः खैरेकार्था वा स्युः । अश्ववडवम् । अश्ववडवौ । ह्रखत्वं निपात्यते । पूर्वापरम् । पूर्वापरे । न दधिपयआदिः ॥३॥१११४५॥ दधिपयःप्रभृतिर्द्वन्द्वो नैकार्थः स्यात् । दधिपयसी । समिधुनी । हारेवासवौ । सूर्याचन्द्रमसौ । एवं चण्डालमृतपादयः। संख्याने ॥३॥१११४६॥ इयत्तापरिच्छेदः संख्यानम्। वर्तिपदार्थानां संख्याने गम्यमाने द्वन्द्र एकार्थों Page #146 -------------------------------------------------------------------------- ________________ १४० न भवति । दशगोमहिषाः । एतावन्ति दधिघृतानि । बहवः पाणिपादाः । इयन्तो गवाश्वाः । वान्तिके ||३|१|१४७॥ parierraगमे द्वन्द्व एकार्थो वा स्यात् । उपगता दश यस्य येषां वा उपदर्श गोमहिषम् । उपदशा गोमहिषाः । एवं दन्तोष्ठम् । दन्तोष्ठाः । आद्वन्द्वे ||३|२|३९॥ विद्यायोनिसम्बन्धवाचिनामृतां द्वन्द्वे पूर्वपदस्याकारः स्यात् उत्तरपदे परे । होतापोतारौ । मातापितरौ । पुत्रे, पितापुत्राविति । वेदसह श्रुतावायुदेवतानाम् ||३|२|४१ ॥ इहोत्तरपदे आकारः स्यात् । इन्द्रासोमौ । शुनासीरौ । अग्नामरुतौ । अनेन्द्र | देवतेति किम् ? स्कन्दविशाखी । वायुवर्जनात् वाय्वनी । अग्निवायू | षोमवरुणेऽमेः ||३|२|४२॥ अस्य षोमे वरुणे च परे ईः स्याद्देवताद्वन्द्वे । षोमेतिनिर्देशादेव ईकारसनियोगे षत्वम् । अग्नीषोमौ । अग्नीवरुणौ । देवताद्वन्द्व इत्येव । अभिसोमौ माणवकौ । समासेऽमेः स्तुतः ॥२३॥१६॥ सस्य षः । अग्निष्टुत् । ज्योतिरायुर्भ्यां च स्तोमस्य || २|३|१७|| सस्य षः । ज्योतिष्टोमः । आयुष्टोमः । इर्वृद्धिमत्यविष्णौ ॥३॥२॥४३॥ विष्णुवर्ज वृद्धिमत्युत्तरपदे परे देवताद्वन्द्वेऽमेरिकारोऽन्तादेशः स्यात् । ईकाराकारयोरपवादः । अग्नामरुतौ देवते अस्य आग्निमारुतं कर्म । एवमग्नीवरुण देवते अस्यानिवारुणं कर्म । वृद्धिमतीति किम् ? आग्नेन्द्रं कर्म । आतो नेन्द्रवरुणस्येति वृद्धिर्न । विष्णुनिषेधादाग्नावैष्णवम् । दिवो द्यावा ||३२|४४॥ देवताद्वन्द्वे दिवशब्दस्योत्तरपदे परे द्यावा इत्यादेशः स्यात् । द्यौश्च भूमिश्च वाभूमी | दिवस दिवः पृथिव्यां वा ||३२|४५ ॥ दिवस्पृथियौ । दिवःपृथिव्यौ । द्यावापृथिव्यौ । सकारनिर्देशान्न सस्य रुवम् । Page #147 -------------------------------------------------------------------------- ________________ १४१ उषासोषसः ||३|२|४६ ॥ उषाच सूर्यश्वोषासा सूर्यम् । मातरपितरं वा ॥३२॥४७॥ माता च पिता च मातरपितरौ । पक्षे मातापितरौ । चवर्गदषहः समाहारे ॥७३॥९८॥ वर्गान्तादकारषकारहकारान्ताद्वन्द्वात्समाहारेऽत्समासान्तः स्यात् । वाक्त्वम् । श्रीस्रजम् । सम्पद्विपदम् । वाक्त्विषम् । छत्रोपानहम् । समाहार इति किम् ? प्रावृट्शरदो ॥ इति द्वन्द्वः । अथैकशेषः । समानामर्थेनैकशेषः ॥ ३ | १|११८ ॥ देवौ । देवाः । वक्रश्च कुटिलश्च वक्रौ कुटिलौ । वक्रदण्डश्च कुटिलदण्डश्च वऋदण्डी कुटिलदण्डौ वा । वृद्धो यूना तन्मात्रभेदे ||३|१|१२४ ॥ वृद्धो यूना सहोक्तावेकः शिष्यते । गार्ग्यश्च गार्ग्यायणश्च गाग्यौ । तदर्थप्रत्ययमात्रकृतं चेत्तयोः कृत्स्नं वैरूप्यं स्यात् । वृद्धः किम् ? गर्गगाग्ययणौ । यूना किम् ? गर्गगायौं । तन्मानभेद इति किम् ? गार्ग्यवात्स्यायनौ । भागवि तिभागवित्तिकौ । अत्रार्थभेदः । स्त्रीपुंवच ||३|१|१२५ ॥ वृद्धस्त्रीवाचि युववाचिना सहोतो शिष्यते स च स्त्रीशब्दः पुंलिङ्गे स्यात् । गार्गी च गायणश्च गाग्यौ । गार्गी च गार्ग्यायणौ च गर्गाः । पुंवद्भावान्ङीनिवृत्तौ यत्रो लुप् । गर्गान् । शसोऽतासश्चनः पुंसि इति नत्वम् । पुरुषः स्त्रिया ||३|१|१२६॥ सहोकौ शिष्यते तल्लक्षण एव विशेषश्चेत् । हंसी च हंसश्च हंसौ । भ्रातृपुत्राः स्वसृदुहितृभिः ||३|१|१२१ ॥ भ्राता च खसा च भ्रातरौ । पुत्रञ्च दुहिता च पुत्रौ । क्लीवमन्येनैकं च वा ॥ ३|१|१२८ ॥ ari नामान्येना क्लीवेन सहोक्तौ प्राग्वत् तन्मात्रभेदे तब वैकयत्स्यात् । Page #148 -------------------------------------------------------------------------- ________________ १४२ शुक्लं च वस्त्रं शुक्लच कम्बलः तदिदं शुक्लम् । ते इमे शुक्ले वा । स्त्रीपुंसयोयोंगेsपि । शुक्लं च वस्त्रं शुक्लश्च कम्बलः शुक्ला च शाटी तदिदं शुक्लम् । तानीमानि शुक्लानि वा । पिता मात्रा वा ॥३|१|१२२॥ माता च पिता च पितरौ । मातापितरौ वा । श्वशुरः श्वश्रूभ्यां वा ॥ ३|१|१२३ ॥ aar सहोत श्वशुरो वा शिष्यते । श्वश्रूश्च श्वशुरश्च श्वशुरौ । श्वश्रूश्वशुरौ वा । त्यदादिः ||३|१|१२०॥ त्यदादिरेकः शिष्यतेऽन्येनात्यदादिना सहोक्तौ । स च चैत्रश्च तौ । त्यदादीनां मिथः सहोतौ यत्परं तस्यैकशेषः । स च यश्च यौ । यश्च एष च एतौ । त्यामादिरित्यर्थे पूर्वशेषोऽपि । स च यश्व तौ । स्त्रीपुन्नपुंसकानां सहवचने स्यात्परलिङ्गमिति । सा च चैत्रश्च तौ । स च देवदत्ता च तौ । सा च कुले च तानि । स च कुलं च ते । स च कुकुटः सा च मयूरी ते कुक्कुटमयूर्याविमे । परलिङ्गो द्वन्द्रोंऽशीतिसमासार्थस्य लिङ्गातिदेशान्तद्विशेषणस्य त्यदादेरपि तल्लिङ्गतैव न्याय्येति । ग्राम्याशिशुद्विशफसंघे स्त्रीप्रायः ||३|१|१२७॥ ग्राम्याणामशिशूनां द्विखुराणां पशूनां सङ्के स्त्री प्राग्वत् । गावच स्त्रियो गावो वृषभा इमा गावः । एकशकपशूदाहरणे पुरुषैकशेषः । अश्वाश्चेमे अश्वामा अमेऽश्वा इति पुल्लिङ्गं शिष्टम् | स्यादावसंख्येयः ||३|१|११९॥ सर्वस्मिन् स्यादौ विभक्तौ तुल्यरूपाणामेकः शिष्यते संख्येयवाचिशब्द वर्जयित्वा । अक्षश्च शकटस्य अक्षश्च देवनः अक्षश्च विभीतकः अक्षाः । एवं पादाः । माषाः । श्येनी च श्येनी च श्येन्यौ । इत्येकशेषः । परार्थाभिधानं वृत्तिः । सा पञ्चधा । कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपात् । तदर्थप्रतिभासमर्थो वाग्व्यापारो वाक्यं विग्रहः । स लौकिकोऽलौकिकश्च । परिनिष्ठितस्वात्प्रयोगाहों लौकिकः साधुः तदन्योऽलौकिकोऽसाधुः । यथा राज्ञः पुरुषः प्रथमः । द्वितीयो राजन् असू पुरुष स इति । अविग्रहो नित्यसमा - सोsaपदविग्रहो वा । समासश्चतुर्धेति प्रायोवादः । अव्ययीभावस्तत्पुरुषो बहुव्रीहिर्द्वन्द्रम । एषां लक्षणासम्भवे नाम नाम्नेतिसमासः केवलः । सूपप्रति उन्म Page #149 -------------------------------------------------------------------------- ________________ १४३ सगङ्गमित्यादौ पूर्वपदार्थाऽप्राधान्येऽपि अव्ययीभावः । अतिमालादावुत्तरपदा प्राधान्येऽपि तत्पुरुषः । द्वित्रा इत्यादावन्यपदार्थाऽप्राधान्येऽपि बहुव्रीहिः। दन्तोष्ठमित्यादावुभयपदार्थाऽप्राधान्येऽपि द्वन्द्वः । नाम नाम्ना तथाऽऽख्यातैःस्युक्तं नाम नामभिः। धातुनाऽऽख्यातमाख्यातेन चाऽऽख्यातं च नामभिः॥१॥ नाम नान्ना, राज्ञः पुरुषः । आख्यातेन नाम, पर्यभूषयत् । स्युक्तं नाम नामभिः, कुम्भकारः। धातुना, कटप्रूः। आख्यातमाख्यातेन, पिबतखादता क्रिया। नान्नाऽऽख्यातम् , कृन्तविचक्षणा । एहीडादयोऽन्यपदार्थे इति मयूरव्यंसकादिस्वा. समासः। इति सर्वसमासशेषः॥ सरः। ऋक्पू:पथ्यपोऽत् ॥७॥३॥७६॥ ऋच पुर् पथिन् अप् इत्येतदन्तात्समासादकारः समासान्तः प्रत्ययः स्यात्। ऋचोर्धमर्धर्चः । ऋचः समीपमुपर्चम् । श्रियः पू: श्रीपुरम् । जलपथः । विमला धन्तरनवर्णोपसर्गादप ईए ॥३२॥१०९॥ द्वि अन्तर आभ्यामनवर्णान्तेभ्यश्चोपसर्गेभ्यः परस्यापशब्दस्योत्तरपदस्य ईप इत्यादेशः स्यात् । द्विधा गता आपो यस्मिन्निति द्वीपम् । अन्तरीपम् । समी. पम् । नीपम् । उपसर्गादिति किम् ? शोभना आपः वापः । पूजिता आपोऽत्यापः । खती पूजायां नोपसर्गों तेन न समासान्तः । अनवणेति किम् ? प्रापम् । परापम् । अवर्णान्ताद्वेति पाणिनिः । प्रेपम् । परेपम् ।। अनोर्देशे उप् ॥३।२।११०॥ अनोः परस्याऽऽपो देशेऽभिधेये उप् स्यात् । अनूपो देशः। धुरोऽनक्षस्य ॥७॥३३७७॥ समासादत्स्यात् । राज्यधुरा । अक्षे तु अक्षधूः। प्रत्यन्ववात्सामलोनः ॥७॥३॥८॥ एतत्पूर्वसामलोमान्तात्समासादत्स्यात् । प्रतिलोमम् । अनुलोमम् । अवलोमम् । संख्यापाण्डूदककृष्णाद्भूमेः ॥७३।७८॥ अत्समासान्तः स्यात् । द्वयोर्भूम्योः समाहारो द्विभूमम् । द्वे भूमी अस्य द्विभूमः प्रासादः । पाण्डुभूमम् । पाण्डुभूमो देशः। Page #150 -------------------------------------------------------------------------- ________________ १४४ संख्याया नदीगोदावरीभ्याम् ॥७॥३॥५१॥ संख्यापूर्वान्नदीगोदावर्यन्तादव्ययीभावादत् स्यात् । पश्चनदम् । ससगोदावरम् । अक्ष्णोऽप्राण्यङ्गे ॥७।३।८५॥ अक्षिशब्दान्तात्समासादत्स्यात्समासान्तः । गवामक्षीव गवाक्षः । नाभर्नाम्नि ॥७३॥१३४॥ नाश्यन्तबहुव्रीहेरप् स्यात्संज्ञायाम् । पद्मनाभः । ऋक्सामय॑जुषधेन्वनडुहवाङ्मनसाहोरात्ररात्रिदिवनक्तंदिवाहर्दिवोर्वष्ठीवपदष्ठीवाक्षिध्रुवदार गवम् ॥७॥३९७॥ एतेऽप्रत्ययान्ता निपात्यन्ते । ऋक् च साम च ऋक्सामम् । ऋग्यजुषम् । धेनुश्चानड्डाँश्च धेन्वनडुहो । वाक् च मनश्च वाचनसे । अहश्च रात्रिश्चाहोरात्रः। रात्रिश्च दिवा च रात्रिन्दिवम् । नक्तं च दिवा च नक्तन्दिवम् । अहश्च दिवा चाहर्दिवम् । ऊरू चाष्ठीवन्तौ च ऊर्वष्ठीवम् । पादौ चाष्ठीवन्तौ च पादष्ठीवम् । अक्षिणी च भ्रुवौ चाक्षिध्रुवम् । दाराश्च गावश्च दारगवम् । नसुव्युपत्रेश्चतुरः ॥७॥३॥१३॥ एभ्यः पराश्चतुरन्ताबहुव्रीहेर स्यात् । अचतुरः । सुचतुरः । विचतुरः। उपचतुराः। त्रिचतुराः । स्त्रियाः पुंसो द्वन्द्वाच ॥७॥३१९६॥ स्त्रीपूर्वपुंसशब्दान्ताद्वन्द्वात्कर्मधारयाचात्स्यात् । स्त्री च पुमाँश्च स्त्रीपुंसम् । स्त्री चासौ पुमांश्च स्त्रीपुंसः। द्वित्रेरायुषः ॥७॥३॥१०॥ समाहारे द्विगोरट् समासान्तः । व्यायुषम् । व्यायुषम् । पुरुषायुषद्रिस्तावत्रिस्तावम् ॥७३।१२०॥ एतेऽप्रत्ययान्तास्तत्पुरुषा निपात्यन्ते । श्वसोवसीयसः ॥७३।१२१॥ वसुमच्छब्दादीयसौ मतो अन्त्यखरादेश्व लोपे वसीयस् । शोभनं वसीयः। श्वसूशब्दः प्रशंसायाम् ।। श्वोवसीयसोऽत्समासान्तः । श्वोवसीयसम् । Page #151 -------------------------------------------------------------------------- ________________ १४५ निसश्च श्रेयसः ॥७३॥१२२॥ निस शब्दात् श्वस् शब्दाच्च पराच्छ्रेयसस्तत्पुरुषादत्स्यात् । निश्चितं श्रेयो निःश्रेयसम् । शोभनं श्रेयः श्वःश्रेयसम् । जातमहद्वृद्धादुक्ष्णः कर्मधारयात् ॥ ७|३ | १९५॥ एभ्यः परादुक्षान्तात्कर्मधारयादत्स्यात् । जातश्चासौ उक्षा च जातोक्षः । महोक्षः । वृद्धोक्षः । सरजसोपशुनानुगवम् ॥७|३|१९४ ॥ sauषीभावा अदन्ता निपात्यन्ते । सह रजसा सरजसम् । साकल्य समासः । शुनः समीपे उपशुनमस्ति । गामन्वायतमनुगवं यानम् । वैद्यर्थेऽतुः । अन्यत्र गोः पश्चादनुगु यानम् । गोष्ठातेः शुनः ॥ ७|३|११०॥ गोष्ठअति आभ्यां परात् श्वन् शब्दान्तात्तत्पुरुषादत् स्यात् । गोष्ठे श्वा गोष्टश्वः । अतिश्वो वराहः । अतिश्वी सेवा । अतिनीचेत्यर्थः । ब्रह्महस्तिराजपल्याद्वर्चसः ॥७|३|८३ ॥ एभ्यः पराद्वर्श्वस्शब्दात्समासादत्स्यात् । ब्रह्मणो वच ब्रह्मवर्चसम् । समवान्धात्तमसः ॥७३॥८०॥ एभ्यः परान्तमसः समासेऽत्स्यात् । सन्तमसम् । अवतमसम् । अन्धतमसम् । तप्तान्यवाद्रहसः ॥७३॥८२॥ एतत्पूर्वादशब्दात्समासेऽत्स्यात् । तसरहसम् । अनुरहसम् । अवरहसम् । प्रतेरुरसः सप्तम्याः ॥७|३|८४ ॥ प्रत्युरसम् । विभक्त्यर्थेऽव्ययीभावः । उपसर्गादध्वनः ॥७३॥७९॥ धातुद्योगे उपसर्गसंज्ञात्प्रादेः परादध्वनोऽत्समासान्तः स्यात् । प्रगतोऽध्वानं प्राध्वो रथः । पूजाखतेः प्राक्टात् ॥७३॥७२॥ पूजार्थात्स्वतिसमासात्समासान्तो न स्याद्बहुव्रीहेः । काष्ठे ट इत्यतः प्रागेवायं निषेधः । सुराजा । अतिराजा । स्वतेरिति किम् ? परमराजः । पूजेति किम् ? गामतिक्रान्तमतिगवम् । प्राक्टादिति किम् ? खङ्गुलम् । खक्षः । चं. प्र. १९ Page #152 -------------------------------------------------------------------------- ________________ १४६ न किमः क्षेपे ॥७३॥७०॥ निन्दायां यः किम् तस्मात्परे ये ऋगादयस्तदन्तात्समासान्तो न स्यात् । किंधूः या न तथा गुर्वी । किंराजा यो न रक्षति । किंसखा । नञ्तत्पुरुषात् ॥७३॥७१॥ समासान्तो न स्यात् । अनूक् । अराजा । असखा । अपन्थाः पथ इत्यदन्तशब्दस्य । पथो विभाषेति पाणिनिः । बहोर्डे ||७|३|७३॥ डप्रसङ्गे बह्णन्तात्समासाद् ङः कच्च न स्यात् । आसन्ना बहवो येषां ते आसनबहवः । इति समासान्ताः । न उत्तरपदे लुप् इतिपदत्रयमनुवर्तनीयम् । असत्त्वे उसेः ॥३॥२॥१०॥ असर विहितो यो उसिस्तस्योत्तरपदे परे लुबू न स्यात् । स्तोकान्मुक्तः । एवमन्तिकार्थदूरार्थकृच्छ्रेभ्यः परङसेरपि । अन्तिकादागतः । विदूरादागतः । कृच्छ्रान्मुक्तः । अपथम् ब्राह्मणाच्छंसी ॥३॥२॥११॥ अत्र उसेर्लुषभावो निपात्यते । ऋत्विग्विशेषो ब्राह्मणाच्छंसीतिनामा । ओजोऽञ्जः सहोऽम्भस्तमस्तपसष्टः ॥ ३२॥१२॥ एभ्यस्तृतीयैकवचनस्य लुप् न । ओजसा कृतम् । अञ्जसा कृतम् । आर्जवेन कृतमित्यर्थः । इत्यादि । पुंजनुषोऽनुजान्धे ||३|२|१३॥ पुंसाऽनुजः । यस्याग्रजः पुमान् स एवमुच्यते । जनुषान्धो जात्यन्धः । आत्मनः पूरणे ||३|२|१४ ॥ आत्मना द्वितीयः । मनसश्चाज्ञायिनि ॥३२॥१५॥ मनसाऽऽज्ञातुं शीलमस्येति मनसाज्ञायी । Page #153 -------------------------------------------------------------------------- ________________ नानि ॥३२॥१६॥ मनसादेवी। परात्मभ्यां ॥३॥२॥१७॥ परस्मैपदम् । आत्मनेपदम् । अद्वयञ्जनात्सप्तम्या बहुलम् ॥३॥२॥१८॥ अकारान्ताद्वयञ्जनान्ताच परस्याः सप्तम्याः प्रायो लुप् न स्यात् नानि युधिष्ठिरः। बहुलग्रहणास्वचिद्भवति । जलकुकुटः । ग्रामसूकरः । कचिद्रिकल्पः। त्वचिसारः। गवि युधेः स्थिरस्य ॥२॥३॥२५॥ आभ्यां स्थिरस्य सस्य षः स्यात् । गविष्ठिरः । अरण्येतिलकाः । गवीतिषचनादलुप् । बिदादिपाठाद्वा। तत्पुरुषे कृति ॥३२॥२०॥ व्यञ्जनात्परस्याः सप्तम्याः कृदन्ते उत्तरपदे तत्पुरुषे लुप् न स्यात् । हूदि. स्पृक् । दिविस्पृक् । स्तम्बरमः । कर्णेजपः। प्राकारस्य व्यञ्जने ॥३२॥१९॥ प्राचां देशे यः कारनामा रक्षानिशस्तस्य नाम्यव्यञ्जनात्परस्थाः ससम्या न लुप् स्यात् व्यञ्जनादावुत्तरपदे । मुकुटेकार्षापणः । हलेद्विपदिका । दृषदिमाषकः । प्रागिति किम् ? यूथे देयः पशुः यूथपशुः । व्यसनादौ किम् ? अविकटे देये उरणः अविकटोरणः । अविकटः अविसमूहः । प्रत्येकं तेषु देयः । अव्यञ्जनादिति किम् ? नद्यां दोहः नदीदोहः । प्रत्येक देयः। मध्यान्ताद्गुरौ ॥३॥२॥२१॥ सप्तम्या न लुप् । मध्येगुरुः । अन्तेगुरुः । लुपमपि कश्चित् । अमूर्धमस्तकात्स्वाङ्गादकामे ॥३॥२॥२२॥ कण्ठेकालः । उरसिलोमा । अमूर्धमस्तकादिति किम् ? मूर्धशिखः । मस्तकशिखः । खाङ्गादिति किम् ? अक्षशौण्डः । अकाम इति किम् ? मुखकामः। बन्धे घनि नवा ॥३॥२॥२३॥ हस्तेषन्धः । चक्रेयन्धः । हस्तबन्धः । चक्रवन्धः । Page #154 -------------------------------------------------------------------------- ________________ १४८ कालात्तनतरसमकाले || ३|२|२४ ॥ अद्व्यञ्जनात् कालवाचिनः शब्दात्परस्याः सप्तम्या वा न लुप मनादौ परे कालशब्दे चोत्तरपदे परे । पूर्वाह्णेतनः । पूर्वाहृतनः । एवं तरादौ । वर्षक्षरावराप्सरःसरोरोमनसो जे ॥३॥२२६॥ एभ्यः सप्तम्या वा अलप जे उत्तरपदे परे । वर्षेजः । वर्षजः । मनसिजः । मनोज इत्यादि । धुप्रावृट्वर्षाशरत्कालात् ॥३।२।२७॥ दिप्रभृतेः शब्दात्परस्याः सप्तम्या न लुप् । दिविजः । प्रावृषिजः । शयवासिवा सेवकालात् ||३२|२५|| एतेषु पदेषु परेषु सप्तम्या अलुप् वा स्यात् । बिलेशयः । विखशयः । वनेवासी । वनवासी । गच्छः । इत्यादि । अपो ययोनिमति चरे ||३|२|२८ ॥ अपशब्दात्परस्याः सप्तम्या यप्रत्यये योनिमतिचरेषूत्तरपदेषु न लुप् । अप्सु भवः अपसव्यः । अप्सुयोनिः । अप्सुमतिः । अप्सुचरः । नेन सिद्धस्थे ||३|२|२९॥ इन प्रत्ययान्ते परे सिद्धस्थे इति चोत्तरपदे परे सप्तम्या लुप् नेति न, किन्तु स्यादेव | स्थण्डिलशायी । साङ्काश्यसिद्धः । समस्थः । 1 षष्ठ्याः क्षेपे ||३|२|३०॥ चौरस्य कुलमित्यादौ न लुप् । दासस्य भार्या । क्षेपे इति किम् ? द्विजकुलम् | पुत्रे वा ||३|२|३१॥ दास्याः पुन्नः । दासीपुत्रः । पश्यद्वाग्दिशो हरयुक्तिदण्डे ||३|२|३२|| एभ्या वरस्याः षष्ठ्याः क्रमेण हरयुक्तिदण्डेषु उत्तरपदेषु च लुप् स्यात् । पश्यतोहरः । वाचोयुक्तिः । दिशोदण्डः । अदसोऽकआयनणोः ||३|२|३३ ॥ अदसः षष्ठ्या अकञ्प्रत्ययविषये उत्तरपदे तथा आयनग्प्रत्यये च परे Page #155 -------------------------------------------------------------------------- ________________ १४९ लुप् न स्यात् । अमुष्य पुत्रस्य भावः आमुष्यपुत्रिका । अमुष्यकुलिका | चौरादिवादकञ् । आमुष्यायणः । नडादित्वादायनम् । देवानां प्रियः ||३२|३४॥ निपातोऽयम् । शेपपुच्छलाङ्गूलेपुनाम्नि शुनः ||३|२| ३५ ॥ श्वन्शब्दात्परस्याः षष्ठ्या लुप् न स्यात् शेपादावुत्तरपदे परे । शुनःशेपमित्र शेषस्य शुनः शेषः शुनः पुच्छः । शुनोलाङ्गूलः । नाम्नीति किम् ? वशेपम् । वाचस्पतिवास्तोष्पतिदिवस्पतिदिवोदासम् ॥३२॥३६॥ एते षष्ट्या अलुपि निपात्यन्ते नाम्नि | ऋतां विद्यायोनिसम्बन्धे ||३|२|३७| ऋकारान्तानां विद्याकृते योनिकृते च सम्बन्धे वर्तमानानां तत्सम्बन्धिन्येवोत्तरपदे परे षष्ट्या न लुप् । होतुः पुत्रः । होतुरन्तेवासी । पितुः पुत्रः । पितुरन्तेवासी । नेह | पितृधनम् । स्वसृपत्योर्वा ||३|२|३८ ॥ ऋदन्तात् षष्ठ्या वाऽलुप् । होतुः खसा । होतृखसा । स्वसुः पतिः । खसृपतिः । मातृपितुः स्वसुः || २|३|१८|| मातृपितृभ्यां परस्य स्वसृशब्दस्थसस्य षः स्यात् समासे । मातृष्वसारः । पितृष्वसारः । असमासे तु मातुः खसा । पितुः खसा । इत्यलुप् समासः । ऋदुदित्तरतम रूपकल्पब्रुवचेलट् गोत्र मतहतेषु वा ह्रस्वश्च ||३|२/६३॥ ऋदुदिच परतः स्त्रीलिङ्गः शब्दस्तरादिप्रत्ययेषु ब्रुवादिषु रूयेकार्थेषु उत्तरपदेषु हस्खान्तः पुंवच वा स्यात् । पचन्तीतरा । पचन्तितरा । पचत्तरा । श्रेयसीतरा । श्रेयसितरा । श्रेयस्तरा । विदुषीतरा । विदुषितरा । विद्वतरा । पचन्ती चासौ ब्रुवा च पचन्तीब्रुवा । पचन्तिब्रुवा । पचहुवा | Page #156 -------------------------------------------------------------------------- ________________ १५० यः ॥३॥२॥६४॥ ड्यन्तस्य परतः स्त्रीलिङ्गस्य तरादौ प्रत्यये ब्रुवादिषु चोत्तरपदेषु इखोऽन्तादेशः स्यात् । गौरितरा । गौरितमा । नर्तकिरूपा । कुमारिकल्पा । ब्रामणिबुवा । गार्गिचेली। गार्गिमता । उयः किम् ? दत्तातरा । मद्रिकातरा । परतः स्त्रीत्येव । आमलकीतरा । अनेकखरस्यैवाऽयं विधिः। न वैकस्वराणाम् ॥३॥२॥६६॥ बहुवचनात् । परस्त्रीतिनिवृत्तम् । एकखरस्य उयन्तस्य तरादिषु प्रत्ययेषु नुवादिषूत्तरपदेषु रुयेकार्थेषु वा हवः स्यात् । स्त्रीतरा । स्त्रितरा । ज्ञस्य भायों झी। ज्ञितमा । ज्ञीतमा । अस्यापत्यं स्त्री ई। इरूपा । ईरूपा । कस्य भार्या की। किकल्पा । कीकल्पा। शिवा । ज्ञीब्रुवा । इत्यादि । ड्यन्तस्येत्येव । श्रीतरा। हीतमा। ऊङः ॥३।२।६९॥ ऊङन्तस्य प्राग्वत् । ब्रह्मवन्धूतरा । ब्रह्मबन्धुतरा । पक्षे धूदीर्घः । पदः पादस्याज्यातिगोपहते ॥३।२।९५॥ पादशब्दस्य आजि आति ग उपहत इत्येषु परेषु पद इत्यादेशः स्यात् । पादाभ्यामजति अतति वा पदाजिः। पदातिः। पदगः । पदोपहतः। अजेयभावो निपातनात् । हिमहतिकषिये पद् ॥३।२।९६॥ __ एषूसरपदेषु पादस्य पद्भवति । पादयोर्हिमम् पद्धिमम् । पद्धतिः। पादकषणशीलः। पत्काषी । पादौ विध्यन्ति पद्याः शर्कराः।पादयोर्भवाः पद्याः पांसवः । पचं घृतम् । पादार्थे पाद्यमिति पायाध्य इति निपातनात् । पादशब्दसम्बन्धिन्येव यत्प्रत्यये विधिः। द्विगुसमाससम्बन्धिनि तु द्वाभ्यां पादाभ्यां क्रीतं द्विपाधम् । पणपादमाषाद्य इति यः। ऋचः शसि ॥३।२।९७॥ ऋचः पादस्य पद् । पादं पादं गायत्र्याः शंसतीति पच्छो गायत्रीं शंसति । शब्दनिष्कघोषामिश्रे वा ॥३।२।९८॥ । पदादेशः । पच्छब्दः । पादशब्दः । पन्निष्कः । पादनिष्कः । पद्धोषः। पाघोषः। Page #157 -------------------------------------------------------------------------- ________________ १५१ नान्युत्तरपदस्य च ||३|२|१०७ ॥ उदकस्य पूर्वपदस्य उत्तरपदस्य वा नाम्नि उद इत्यादेशः । उदमेघः । उत्तरपदस्य, क्षीरोदः । उदकस्योदः पेपंधिवासवाहने || ३ |२| १०४ ॥ उदपेषं पिनष्टि । उदधिर्घटः । उदवासः । उदवाहनः । वैकव्यञ्जने पूर्ये ॥३२॥१०५॥ उदकुम्भः । उदककुम्भः । उदपात्रम् । उदकपात्रम् । खरे, उदकामत्रम् । मन्थौदनसक्तुविन्दुवज्रभारहारवीवधगाहे वा ॥३।२।१०६॥ उदकमन्धः । उदमन्थः । इत्यादि । वेदूतोऽनव्ययय्वृदीचङीयुवः पदे || २|४|९८ ॥ Faraarरयोरुत्तरपदे हखो वा स्यात् नचेत्तावव्ययस्वृतौ ईजूपौ ङीइयुयू स्थानौ च भवतः । लक्ष्मिपुत्रः । लक्ष्मीपुत्रः । ग्रामणिपुत्रः । ग्रामणीपुत्रः । ब्रह्मबन्धुपुत्रः । ब्रह्मबन्धूपुत्रः । अव्ययादिवर्जनं किम् ? काण्डीभूतम् । ऊरीकृत्य । ईच, कारीषगन्धीपुत्रः । ङी, गार्गीपुत्रः । इयुक्, श्रीकुलम् । ह्रीस्मृतिः । भ्रूभङ्गी । वक्री ग्रहम् । भ्रुवोऽच कुंसकुट्योः ॥ २|४|१०१ ॥ भ्रूशब्दे कुंसकुट्योरुत्तरपदयोः परयोर्हखोऽकारश्च स्यात् । कुंसः । भ्रकुंसः । भ्रुकुटिः । भ्रकुटि: । भ्रूकुंसः । भ्रूकुटिरित्यप्यन्ये । या पुत्रपत्योः केवलयोरीच तत्पुरुषे || २|४|८३ ॥ मुख्य आवन्तः च्या पुत्रपतिशब्दयोः केवलयोः परयोस्तत्पुरुषे समासे ईज् भवति । कारीषगन्ध्यायाः पुत्रः कारीषगन्धीपुत्रः । कारीषगन्ध्यायाः पतिः कारीषगान्धीपतिः । व्यवस्थितविभाषया इखो न । परमकारीषगन्धीपुत्रः । वन्धौ बहुव्रीहौ ॥२|४|८४॥ मुख्य आवन्तः ष्या बन्धुशब्दे केवले परे बहुव्रीहावीज् भवति । कारीषगन्ध्याबन्धुरस्याः कारीषगन्धीबन्धुः । मातमातृमातृके वा ॥२|४|८५ ॥ कारीषगन्ध्या माता यस्य स कारीषगन्धीमातः । कारीषगन्ध्यामातः । एवं Page #158 -------------------------------------------------------------------------- ________________ १५२ कारीषगन्धीमाता । कारीषगन्ध्यामाता । कारीषगन्धीमातृकः । कारीषगन्ध्यामातृकः । मात इतिनिर्देशान्मातृशब्दस्य पुत्रप्रशंसामन्यं विनाऽपि पक्षे मात इत्यदन्त आदेशः। अन्यथा मातृशब्देनैव गतार्थत्वान्मातशब्दोपादानमनर्थक स्यात्। ऋदन्सलक्षणः कच् प्रत्ययोऽप्यतएव विकल्प्यते ।। मालेषीकेष्टकस्यान्तेऽपि भारितूलचिते ॥२।४।१०२॥ मालादीनामन्ते वर्तमानानां केवलानां च भारिमुख्येषूत्तरपदेषु इखः स्यात् । मालां बिभर्ति इत्येवंशीलो मालभारी । मोलभारिणी । पद्मपूर्वायां मालायां तथैव । इषीकतूलम् । मुझेषीकतूलम् । इष्टकचितम् । पक्केष्टकचितम् । इदमेवान्तग्रहणं ज्ञापकं ग्रहणवता नाना न तदन्तविधिरिति । तेन दिग्धपादोपहत सौत्रनाडिरित्यादी पदादेशायनण् प्रत्ययादयो न स्युः। सत्यागदास्तोः कारे ॥३।२।११२॥ सत्यादिभ्यः कारे परे मोऽन्तः स्यात् । सत्यंकरोति सत्यङ्कारः। अगदङ्कारः। अस्तुकौर। धेनोभव्यायाम् ॥३।२।११८॥ मोऽन्तो वा स्यात् । धेनुंभव्या । धेनुभव्या । नित्यमिति पाणिनिः । लोकंपृणमध्यन्दिनानभ्याशमित्यम् ॥३।२।११३॥ एते शब्दाः कृतपूर्वपदमान्ता निपात्यन्ते । लोकं पृणति लोकस्य वा पृणो लोकम्पृणः । मध्यं दिनस्य मध्यन्दिनम् । अश्नोतेघेत्रि अभ्याश इति रूपम् । अनभ्याशं दूरमित्यं गन्तव्यमस्याऽनभ्याशमित्यः । दूरात्त्याज्य इत्यर्थः।। भ्राष्ट्राग्नेरिन्धे ॥३॥२॥११४॥ ___ आभ्यामिन्धशब्दे उत्तरपदे परे मोऽन्तः स्यात् । भ्राष्ट्रस्य इन्धः भ्राष्ट्रमिन्धः । अग्निमिन्धः। - अगिलाद्विलगिलगिलयोः ॥३२॥११५॥ गिलान्तशब्दवर्जितात्पूर्वपदात्परे गिलशब्दे गिलगिले चोत्तरपदे मोऽन्तः स्यात । तिमि गिलतीति तिमिडिलः । तिमीनां गिलगिल: तिमिनिलगिलः। अगिलादिति किम् ? तिमिङ्गिलं मत्स्यं गिलतीति तिमिगिलगिलः। पूर्वगिलशब्दानात्र मोऽन्तः। भद्रोष्णात्करणे ॥३।२।११६॥ उष्णङ्करणम् । भद्रकरणम् । Page #159 -------------------------------------------------------------------------- ________________ १५३ नवाऽखित्कृदन्ते रात्रेः ॥३।२।११७॥ - मोऽन्तः स्यात् । रात्रिंचरः। रात्रिचरः । रात्रिमटः । राज्यटः । खिदर्जनं किम् ? रात्रिमन्यमहः। खित्यनव्ययारुषो मोऽन्तो ह्रस्वश्च ॥३।२।१११॥ अनव्ययस्यार्थात्स्वरान्तस्यारुषश्च खित्प्रत्ययान्ते उत्तरपदे मोऽन्तः स्यात् । यथासम्भवं इखश्चान्तादेशः स्यात् । शंमन्यः। परत्वात्पुंवद्रावो इखेन बाध्यते । कालिंमन्या । अनव्ययस्येति किम् ? दोषामन्यमहः । अरुष इत्येव । अरुन्तुदः। अरुः शब्दोपादानादनव्ययस्य व्यञ्जनान्तस्य मोऽन्तो न स्यात् । गीर्मन्यः। नाम्नि ॥३।२।१४४॥ सहस्य स स्यात्संज्ञायाम् । सपलाशं वनम् । अदृश्याधिके ॥३२॥१४५॥ सहस्य सः। साग्निः कपोतः। सपिशाचा वात्या । सराक्षसीका निशा। राक्षसी निशयाऽनुमेया । अधिके, सद्रोणा खारी। ग्रन्थान्ते ॥३।२।१४७॥ उत्तरपदेऽस्मिन्नव्ययीभावे सहस्य सः । समुहूर्त ज्योतिषमधीतम् । समानस्य धर्मादिषु ॥३।२।१४९॥ समानस्य स इत्यादेशो धर्मादिघूत्तरपदेषु । सधर्मा। सजातीयः । सहपक्षेण सपक्षः । सहधर्मेण सधर्मा । तस्य भावः साधर्म्यम् । अथवा सादृश्यार्थ: सहशब्दः सदृशः सख्या ससखीति यथा । तेनायमखपदविग्रहो बहुव्रीहिः समासः । सदृशः पक्षोऽस्येत्यादि इति केचित् । सब्रह्मचारी । निपातोऽयम् । दृग्दृशदृक्षे ॥३।२।१५१॥ समानस्य सः स्यात् । समान इव दृश्यते सहक, सहशः, सदृक्षः। भीरुष्ठानादयः ॥२॥३॥३३॥ समासे कृतषस्वाः साधवः । भीरूणां स्थान भीरुष्टानम् । असमासे भीरोः स्थानम् । अङ्गुलीनां सङ्गोऽङ्गुलिषगः । अन्यत्र अङ्गुलेः सङ्गः । एत्यकः ॥२॥३॥२६॥ ककारवर्जितानाम्यन्तस्थात्कवर्गात्परस्य सस्य षः स्यादेकारे परे नानि । हरिषेणः । श्रीषणः । अक इत्येव । विष्वक्सेनः । नाम्यन्तस्थाकवर्गादिति किम् ? सवेसेनः। Page #160 -------------------------------------------------------------------------- ________________ १५४ भादितो वा ॥२॥३॥२७॥ इकारान्तानक्षत्रवाचिनो वा प्रागुक्तम् । रोहिणिषेणः । रोहिणिसेनः । ज्यापो यहुलं नानि इति इखः । इत इति किम् ? शतभिषक्सेनः । आशीराशास्थितास्थोत्सुकोतिरागे ॥३।२।१२०॥ अषष्ठीतृतीयान्तादन्यशब्दादाशिष्प्रभृतिषु उत्तरपदेषु दोऽन्तः स्यात् । अन्याआशी: अन्यदाशीः । अन्यदाशा। ईयकारके ॥३।२।१२१॥ अन्यशब्दादीये कारके च पदे दोऽन्तः स्यात् । अन्यस्यायमन्यदीयः। गहा. दिस्वादीयः । अन्यस्यान्येन कारकः अन्यत्कारका । अन्यत्यदादेराः ॥३।२।१५२॥ अन्यशब्दस्य त्यदादेश्व दृगदृशदृक्षेषु आकारोऽन्तादेशः स्यात् । अन्य इव दृश्यतेऽन्यादृक् । अन्यादृशः । अन्यादृक्षः । तादृक् । तादृशः । तादृक्षः । यादृक् । यादृशः । यादृक्षः । अमूहक। अमूदृशः। अमूदृक्षा। इदं किमीत्की ॥३॥२॥१५३॥ इदमीकाररूपः किम्कीकाररूपः स्याद्गादिषूत्तरपदेषु । अयमिव दृश्यते ईदृक् । ईदृशः। ईदृक्षः । क इव दृश्यते कीहक । कीदृशः । कीदृक्षः। कोः कत्तत्पुरुषे ॥३॥२॥१३०॥ खरादावुत्तरपदे परे कोः कस्यात् । कुत्सितोऽश्वः कदश्वः । कदन्नम् । रथवदे ॥३।२।१३१॥ कद्रथः । कद्वदः। तृणे जातौ ॥३।२।१३२॥ कनृणम् । कत्रि ॥३२॥१३३॥ कुशब्दस्य किं शब्दस्य वा त्रिशब्दे परे कत् स्यात् । कुत्सितास्त्रयः के वा नया कत्रयः। काक्षपथोः ॥३॥२॥१३४॥ अक्षपथिन् इत्येतयोरुपपदयोः कोः का स्यात् । कुत्सितोऽक्षः पाशकादिः काक्षः। कुत्सितः पन्थाः कापथम् । कुत्सितः पन्था अस्मिन्देशे इति कापथो देशः। सकोऽपि ककु कुत्सितोऽक्षः (१) काक्षः। पथिन्शब्दनिर्देशात्तत्पर्यायेऽव्युत्पन्ने पथशन्दे न स्यात्। कुत्सितः पथोऽस्य कुपथं वनम्। अनीषदर्थार्थ वचनम् । Page #161 -------------------------------------------------------------------------- ________________ १५५ पुरुषे वा ॥२२॥१३५॥ कापुरुषः । कुपुरुषः। अल्पे ॥३॥२॥१३६॥ ईषदर्थे कुशब्दस्य उत्तरपवे परे कादेशः स्यात् । ईषन्मधुरम् कामधुरम् । ईषदम्लं काम्लम् । काकवौ वोष्णे ॥३२॥१३७॥ उष्णे उत्तरपदे परे कुशब्दस्य काकवौ वा स्याताम् । ईषत्कुत्सितं वा उषणं कोष्णम् । कवोष्णम् । ईषत्कुत्सितं वा उष्णमत्र कोष्णः कवोष्णो वा देशः। तत्पुरुषे कदुष्णम् । बहुव्रीहौ कदादेशो न । कूष्णो देशः। दिशब्दात्तीरस्य तारः ॥३॥२॥१४२॥ दक्षिणस्या दिशः, दक्षिणस्य देशस्य वा तीरं दक्षिणतारम् । वाऽनुवर्तनादक्षिणतीरम् । पूर्वतारम् । पूर्वतीरम्।। स्वामिचिह्नस्याविष्टाष्टपश्चभिन्नच्छिन्नच्छिद्रसुव स्वस्तिकस्य कर्णे ॥३२॥८४॥ स्वामिचिह्नवाचिनो विष्टादिवर्जितस्य कर्णशब्दे उत्तरपदे दीर्घान्तादेशः स्यात् । द्विगुणाकर्णः। चिह्नस्येति किम् ? शोभनकर्णः । नेह । विष्टकर्णः । अष्टकर्णः । इत्यादि। गतिकारकस्य नहिवृतिवृषिव्यधिरुचिसहितनौ कौ ॥३॥२॥८५॥ गतिसंज्ञकस्य कारकवाचिनो नह्यादिषु किवन्तेषूत्तरपदेषु परेषु दीर्घान्तादेशः स्यात् । उपनयति उपनद्यते वा उपानत् । परीणत् । नीवृत् । प्रावृट् । मावित् । नीरुक। तुराषाट् । छान्दसोऽयं हर्यर्थः । भीरुष्ठानादित्वात्षत्वम् । परीतत् । गमां काविति नलोपः । गतिकारकस्येति किम् ? पटुरुक् । तिग्मरुक। कोटरमिश्रकसिध्रकपुरगशारिकस्य वणे ॥३२॥१६॥ एषां कृतणत्वे वनशब्दे परे दीर्घः स्यात् नानि । अञ्जनागिरिः । किंशुकागिरिः। वलच्यपित्रादेः ॥३।२।८२॥ Page #162 -------------------------------------------------------------------------- ________________ १५६ बलचि प्रत्यये परे पित्रादिवर्जितानां खरान्तानां दीर्घः स्यात् । कृषीवलः । अनजिरादिबहुस्वरशरादीनां मतौ ॥३॥२।७८॥ अजिरादिवर्जितानां पहुखराणां शरादीनां च मतो प्रत्यये दीर्घः स्यात् । अमरावती । शरादि, शरावती । मणीवती। वार्दीवानामगिरिः । बहुवचनमाकृतिगणार्थम् । तेन मृगावती । पद्मावतीत्यादि । बहुखरेति किम् ? ब्रीहिमती। नानीत्येव । वलयवती कन्या । शरवती तूणा।। अपील्वादेर्वहे ॥३।२।८९॥ नाम्यन्तस्य वहे उत्तरपदे दीर्घः स्यात् । ऋषीयहम् । कपीवहम् । एवंनामनी नगरे । घान्ते वह शब्दे ऋषीवहः । मुनीवहः । अपील्वादेरिति किम् ? पीलुवहम् । शुनः ३२२।९०॥ श्वनशब्दस्योत्तरपदे दीर्घः स्यात् । शुनो दन्तः श्वादन्तः । श्वाकर्णः । कचिदा । श्वापुच्छः । श्वपुच्छः । श्वापदम् । श्वपदम्। घज्युपसर्गस्य बहुलम् ॥३॥२॥८६॥ घनन्ते उत्तरपदे उपसर्गस्य बहुलं दीर्घः स्यात् । परीपाकः । नीहारः । प्रतीहारः । प्रभाव प्रभार इत्यादौ न दीर्घः। नामिनः काशे ॥३।२।८७॥ नाम्यन्तस्योपसर्गस्थाजन्ते काशशब्दे उत्तरपदे दीर्घः स्यात् । नीकाशः। वीकाशः । घन्युपसर्गेत्यादौ अमनुष्य इति पाणिनिः । अमनुष्येति किम् ? निषादः। निष्प्रागेन्तः खदिरकााम्रशरेचप्लक्षपीयूक्षाभ्यो वनस्य ॥२॥३॥६६॥ णत्वं स्यात् । निर्वणः । प्रवणम् । पारमध्येऽग्रेऽन्तः षष्ट्या वेत्यव्ययीभावे पूर्वपदस्यैकारः । अग्रेवणम् । अन्तर्वणम् ।। द्वित्रिस्वरौषधिवृक्षेभ्यो नवाऽनिरिकादिभ्यः ॥२॥३॥६७॥ द्वित्रिखरेभ्य इरिकादिवर्जेभ्य ओषधिवृक्षवाचिभ्यः परस्य वनस्य नस्य णो वा स्यात् । दूर्वावनम् । दूर्वावणम् । प्रियङ्गुवणम् । प्रियङ्गुवनम् । नेह इरिकावनम्। Page #163 -------------------------------------------------------------------------- ________________ वाह्याद्वाहनस्य ॥२॥३॥७२॥ वाद्यवाचिनो रेफादिमतः पूर्वपदात्परस्य वाहनशब्दस्य नस्य णः स्यात् । इक्षुवाहणम् । वायादिति किम् ? सुरवाहनम् । वाह्यशब्देनात्र भारमात्रमारोप्य यदुह्यते तदेव। पानस्य भावकरणे ॥२॥३॥७९॥ पूर्वपदस्थानिमित्तात्परस्य पानस्य नस्य णत्वं वा स्यात् । क्षीरपाणम् । क्षीरपानम् । करणेऽपि । कषायपाणः । कषायपानः । कंसः । भावकरण इति किम् ? पीयतेऽस्मिन्निति पानः । क्षीरपानो घोषः।। देशे ॥२॥३॥७॥ समुदायेन चेदेशो गम्यते तदा पानशब्दस्य णत्वम् । पीयते इति पानम् । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सुरापाणाः प्राच्याः। गिरिनद्यादीनाम् ॥२॥३॥६८॥ एषां नकारस्य वा णः स्यात् । गिरिणदी । गिरिनदी । चक्रणितम्या । चक्रनितम्बा । गिरिणखः। गिरिनखः । माषोनः । माषोणः । वोत्तरपदान्तनस्यादेरयुवपकाह्नः ॥२॥३॥७५॥ पूर्वपदस्थानिमित्तात्परस्योत्तरपदान्तभूतस्य तथा नागमस्य स्यादेश्च नकारस्य णो वा स्यानचेत्स नकारो युवादित्रयसम्बन्धी स्यात् । माषवापिणौ। माषवापिनौ । नागमे, बीहिवापाणि । ब्रीहिवापानि कुलानि । स्यादेः, माषवापेण । माषवापेन । नेह, गर्गाणां भगिनी गर्गभगिनी । उत्तरपदेति किम् ? गर्गाणां भगः गर्गभगः। सोऽस्यास्तीतिसमासपदादिन, गर्गभगिणी। अत्रोत्तरपदस्यान्तो नकारो न भवति इति विकल्पो न स्यात् । कवगैकस्वरवतीति प्रागुक्तम् । वृत्रहणौ । खगेकामिणी । खगेकामाणि । उर केण । गुरुमुखेण । क्षीरपेण । . पदेऽन्तरेऽनतद्धिते ॥२।३।९३॥ ___आङन्तं तद्धितान्तं च वर्जयित्वाऽन्यस्मिन् पदे निमित्तनिमित्तिनोरन्तरे नो णत्वं न । माषकुम्भवापेन । अनाङित्ति किम् ? प्राणद्धम् । पर्याणद्धम् । अतद्धित इति किम् ? आर्द्रगोमयेण । वर्चस्कादिष्ववस्करादयः ॥३२॥४८॥ कुत्सितं वर्ची वर्चस्कम् । निन्दादिष्वर्थेषु अवस्करादयः शब्दाः कृतशषसा धूत्तरपदा: साधवः। अवस्करः अन्नमलं तत्संयोगाद्देशोऽवस्करः । अवकरोऽन्यः । कुस्तुम्वुरूणि फलानि । कुतुम्बुरु। तिण्डुकवृक्षः। अपरस्परा अवरस्परा Page #164 -------------------------------------------------------------------------- ________________ १५८ वा । क्रियासातत्ये अपरस्पराः सार्था गच्छन्ति । सततमविच्छेदेन गच्छन्तीत्यर्थः। अन्यत्रापरपरा गच्छन्ति जनाः। आश्चर्यमद्भुते ॥ अन्यत्राचर्य शोभनं कर्म । गोष्पदं गोसेविते प्रमाणे च ॥ गावः पद्यन्तेऽस्मिन् गोष्पदो देशः । गोभिः सेवितो ग्रामसमीपः । प्रमाणे गोष्पदपूरं वृष्टो मेघः । गोष्पदमात्रम् । अन्यत्र गोः पदम् । प्रतिष्कशः सहायः प्रस्कण्वहरिश्चन्द्रावृषी मस्करो वेणुदण्डयोः। अन्यत्र मकरः। विष्किरः शकुनौ । अन्यत्र विकिरः । कास्तीराजस्तुन्दे नगरे । अन्यत्र कारतीरम् (2)। अजतुदः । कारस्करो वृक्षे॥ अन्यत्र कारकरः । पारस्करो देशनानि ॥ तस्करः चौरः । अन्यत्र तत्करः । बृहस्पतिः । प्रायो मुनिस्तस्य चित्तं प्रायश्चित्तं व्रतम् । वनस्य पतिरित्यादिराकृतिगणोऽयम् ।। ऋफिडादीनां डश्व लः ॥२॥३।१०४॥ ऋफिडादीनामृरो लुलो डकारस्य ललो भवति । लफिडः । लफिलः । ऋफिडः। ऋतकः । लतकः इत्यादि। जपादीनां पो वः ॥२॥३॥१०५॥ एषां पस्य वो वा भवति । जवा । जपा। त्रिविष्टपः । त्रिपिष्टपः। अवाची। अपाची । जपादयः प्रयोगतोऽनुसर्तव्याः। पृषोदरादयः॥३।२।१५५॥ एवं प्रकारा शब्दा विहितलोपागमवर्णविकाराः शिष्टप्रयोगात्साधव एव स्युः। पृषद् उदरमुदरे वाऽस्य । तलोपः । जीवनस्य मूतः पुटबन्धः। जीमूतः। वनलोपः । वारिणो वाहको बलाहको घनः । पूर्वपदस्य यः । उत्तरपदादेले इत्यादेशः । दूरासः । दुर्जनः । दुष्टो दासः दूडाशः । मयां रौतीति मयूरः । ब्रुवन्तोऽस्यां सीदतीति बृसी । भ्रमन् रौतीति भ्रमरः । वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ। धातोस्तदातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् १ श्रीजैनधर्माभ्युदयाय बालप्रयोधने नोज्वलपुण्यकान्त्या। चन्द्रप्रभा वीरकृपानुयातश्वकार मेघः शरदि प्रसथ ॥१॥ श्रीहीरः कनकस्थितौ परिणतः श्रीशीलसिद्धौ यथा, लोके स्यात्कमलाधि. वास विलसच्चारित्रभाजं प्रियः। धर्मः श्रीजिनदेशितः शतरविः श्रीहेमचन्द्रप्रभा-रम्यः प्राणिकृपामयः स हि तथा चित्ते सतां भासताम् ॥ १॥ नित्यं श्रीषभाहतः प्रणमनात् तत्पादपद्मश्रिया छत्रीभूय नखेन्दुमण्डललसद्भासा तु दीप्तप्रभः । श्रीमेघाद्विजयाह्नवाचकवरो वृत्तिं व्यधादादिमां शुद्धश्रीगुरुसिद्धहैमवचनैश्चन्द्रप्रभायामिमाम् ॥ २॥ इति श्रीमन्महोपाध्यायश्रीमेघविजयगणि विरचितायां चन्द्रप्रभाख्यायां प्रक्रियायां प्रथमवृत्तिः संपूर्णा । इति समासाश्रयविधयः। Page #165 -------------------------------------------------------------------------- ________________ १५९ अथ तद्धितप्रकरणम् । श्रीमन्नाभेयवामेयवर्द्धमानजिनान्नमन् । तत्तद्धितोपदेशेन तानेव प्रस्तुवे सदा ॥ १ ॥ तद्धितोऽणादिः || ६ |१|१॥ इतो वक्ष्यमाणा अणादिप्रत्ययास्तद्धितसंज्ञाः स्युः । मारुदेवः । आश्वसेनिः । नैशलेयः । पौत्रादि वृद्धम् || ६|१|२॥ परमप्रकृतेरपत्यवतो यत्पौत्रावपत्यं तद्वृद्धसंज्ञं स्यात् । गर्गस्थापत्यं पौत्रादि गार्ग्यः । एवं वात्स्यः । पौत्रादीति किम् ? अनन्तरापत्ये गार्गिः । वात्सिः । वंश्यज्यायोभ्रात्रोर्जीवति प्रपौत्राद्यस्त्री युवा || ६ |१| ३ || वंशे भवो वंश्यः । पित्रादिर्ज्यायान् भ्राता वयोधिकः एकपितृकः एकमातृको वा प्रपौत्रः । परमप्रकृतेश्वतुर्थः स्त्रीवर्जितप्रपौत्राद्यपत्यं जीवति वंश्ये ज्येष्ठभ्रातरि वा युवसंज्ञः स्यात् । गायीयणः । वात्स्यायनः । वैश्यज्यायोभ्रात्रोरिति किम् ? अन्यस्मिन् जीवति गार्ग्यः । कनिष्ठेऽपि गार्ग्यः । जीवतीति किम् ? मृते गार्ग्यः । प्रपौत्रादीति किम् ? पौत्रो गार्ग्यः । अस्त्रीति किम् ? स्त्री गार्गी । सपिण्डे वयः स्थानाधिके जीवद्वा || ६|१|४॥ योरेकसमः पुरुषस्तावन्योन्यस्य सपिण्डौ स्तः । वयो यौवनादिस्थानं पितापुत्रादीत्यादि परमप्रकृतेः स्त्रीवर्ज प्रपौत्राद्यपत्यं वयःस्थानाभ्यां द्वाभ्यामध्यधिके सपिण्डे जीवति जीवदेव युवसंज्ञं वा स्यात् । पितृव्ये पितामहस्य भ्रातरि वावयोधिके जीवति जीवद्गार्ग्यस्यापत्यं गार्ग्यः गाययणो वा । एवं वात्स्यः वात्स्यायनो वा । सपिण्ड इति किम् ? अन्यत्र गार्ग्यः । वयःस्थानाधिके इति किम् ? द्वाभ्यामन्यतरेण वा न्यूनत्वे गार्ग्यः । जीवदित्येव । मृते गार्ग्यः । प्रपीत्रादि किम् ? पौत्रो गार्ग्यः । स्त्री गार्गी । युववृद्धं कुत्साचें वा ॥६॥ ११५ ॥ युवा च वृद्धं चापत्यं यथासंख्यं कुत्सायामर्चायां च विषये युवसंज्ञं वा स्यात् युवापत्ये कुत्सायां पक्षे युवत्वं निवर्तते । तत्र वृद्धप्रत्ययेनाभिधानं स्यात् । गार्ग्यस्यापत्यं युवा कुत्सितो गार्ग्यः गार्ग्यायणो वा जाल्मः । गुर्वायत्तो भूत्वा स्वतन्त्रो यः स एवमुच्यते । कुत्सायाम् अन्यत्र गार्ग्यायणः वृद्धस्याचयां पक्षे युवत्वं स्यात्तदा युवप्रत्ययेनाभिधानं स्यात् । वृद्धस्यापत्यं वृद्धमर्चितं तत्रभवान् Page #166 -------------------------------------------------------------------------- ________________ १६० गाायणो गाग्यों वा अर्थायामन्यत्र गार्य एव । गर्गस्थापत्यं पौत्रादि स्त्री गार्गी। संज्ञा दुर्वा ॥६॥१६॥ या संज्ञा हठा अस्त्री इत्येवं नियुज्यते सा दुःसंज्ञा वा स्यात् । देवद्त्तीयाः । देवदत्ताः । सिद्धसेनीयाः । सैद्धसेनाः । त्यदादिः ॥१७॥ दुःसंज्ञः स्यात् । त्यदीयम् । वृद्धिर्यस्य स्वरेष्वादिः ॥६॥१॥८॥ ... यस्य शब्दस्य स्वराणां मध्ये आदिः खरो वृद्धिसंशः स्यात्स शब्दो दुसंज्ञः स्यात् । औपगवस्येदमौपगवीयम् । आम्रगुप्तायनिः। प्राग्जितादणू ॥६॥१॥१३॥ तेनजितजयद्दीव्यत्खनत्सु एतत्सूत्रादर्वाग्येऽर्था अपत्यादयस्तेष्वपवादवि. षयं विनाऽण्प्रत्ययो वा स्यात् । उसोऽपत्ये ॥६॥१॥२८॥ षष्ठयन्तानानोऽपत्येऽर्थेऽणादयः स्युः। उपगोरपत्यमोपगवः । आद्यात् ॥६॥२९॥ अपत्यार्थप्रत्यया आयात्परमप्रकृतेरेव पौत्राद्यपत्यपूर्वजानामापरमप्रकृतेः पारम्पर्येण सम्बन्धादपत्यं स्यात् । तत्र तैस्तैः सम्बन्धविवक्षायामनन्तरवृद्धयुवभ्योऽपि प्रत्ययः प्रामोतीति नियमार्थोऽयं योगः । ऐकार्य इति विभक्तिलुकि उपगु अण् इतिस्थिते, णकारो वृद्ध्यर्थः ।। वृद्धिः स्वरेष्वादेणिति तद्धिते ॥७॥४॥२॥ प्रिति णिति तद्धिते आद्यखरस्य वृद्धिः स्यात् । अस्वयंभुवोऽव् ॥७॥४॥७॥ खयम्भूव वर्णस्यापदस्य तद्धिते परेऽव् स्यात् । औपगवः। स्त्री चेदोपगवी। धनादेः पत्युः ॥६॥१॥१४॥ धनादेर्गणात्परो यः पतिशब्दस्तदन्ताद्धनपतीत्येवमादेः प्रारिजतीयेऽर्थेऽण प्रत्ययो वा स्यात् । धनपतेरपत्यं तत्र भवः तत आगतो वा धानपतः । आश्वपतः । गाणपतः। गार्हपत्यमित्युत्तरसूत्रेण । Page #167 -------------------------------------------------------------------------- ________________ १६१ अनिदम्यणपवादे च दित्यदित्यादित्ययमपत्यु त्तरपदाच्यः ॥६॥१॥१५॥ दिति अदिति आदित्ययमशब्देश्यः पत्युत्तरपदाच प्राग्जितीयेऽर्थे इदमथै वर्जितेऽपत्यादावर्थे योऽणोऽपवादप्रत्ययस्तद्विषये व्यः स्यात् । दितेरपत्यं दैत्यः। अदितेरपत्यमादित्यः । दितिर्देवताऽस्येति दैत्यम् । अदितिर्देवताऽस्येत्यादित्यम् । आदित्यो देवताऽस्येत्यादित्य्यम् । यमस्य याम्यम् । पत्युत्तरपदम् , बृहस्पतिर्देवोऽस्य बार्हस्पत्यम् । अत्राणोऽपवादः। पृथिव्या भाञ् ॥६॥१८॥ पृथिव्यां भवः पार्थिवः । अप्रत्यये पार्थिवी घटिका । अप्रत्यये पार्थिवा । देवाद्यञ्च ॥६॥१॥२१॥ चकारानपि । देवस्येदं देवादागतं वा दैव्यम् । दैवम् । यजन्तादान्ताच ङी । दैवी वाक् । मतान्तरे ज्योऽपि । दैव्या। बहिषष्टीकण च ॥६॥१॥१६॥ बहिस् इत्येतस्मात्प्राग्जितीयेऽर्थे टीकण, चकाराद् नः । बहिर्जातो बाहीकः । बाह्यः। प्रायोऽव्ययस्य ॥७॥४॥६५॥ अपदे तद्धितेऽन्त्यस्वरादिलुक । टकारो ड्यर्थः । बाहीकी। अः स्थानः ॥६॥१॥२२॥ स्थामन् शब्दात्याग्जितीयेऽर्थे अप्रत्यय: स्यात् । अश्वत्थानोऽपत्यमश्व लोनोऽपत्येषु ॥६॥१॥२३॥ स्यात् । उडुलोमाः । उडुलोमैः । बहुवचनात्सौत्रादेकत्वद्वित्वे च बाह्रा'दित्वादि । औडुलोमिना । औडलोमिभ्याम् । उत्सादेरञ् ॥६॥॥१९॥ उत्सस्येदमौत्सम् । औदपानम् । अणपवादे च उत्सस्यापत्यमौत्सः। तरुण्या अपत्यं तारुणः । तालुनः।। कल्यग्नेरेयण् ॥१॥१७॥ आभ्यामेयण् स्यात् । कलिर्देवताऽस्य, कलौ भवं, कलेरिद, कलेरागतं काले त्थामः। चं. प्र. २१ Page #168 -------------------------------------------------------------------------- ________________ १६२ यम् । एवमाग्नेयम् । भवदृष्ट इदम् । अणपवादः । आगतं निमित्तमुत्पातः संयोगो हितः ॥ एष्वर्थेषु तथैव । प्राग्वतः स्त्रीपुंसान्नञ्नञ् ॥६|१|२५॥ arrant seedsofनदम्यणपवादे च स्त्रीशब्दात्पुंसूशब्दात्क्रमान्नञ्ञौ प्रत्ययौ स्याताम् । स्त्रिया अपत्यं स्त्रैणः । स्त्रीणां समूहः स्त्रैणम् । स्त्रीषु भवः स्त्रैणः । स्त्रीणामियं स्त्रैणी । एवं पौनः । पौंलम् । पौंस्नी । एवं निमित्तोत्पातसंयोगहितेष्वर्थेषु । प्राग्वत इति किम् ? स्त्रियामहं कृत्यं स्त्रिया तुल्यमिति वा स्त्रीवत् । पुंवत् । द्विगोरनपत्ये यस्वरादेर्लुवद्विः || ६ |१|२४|| अपत्यर्थादन्यत्र प्राग्जितीयेऽर्थे उत्पन्नस्य द्विगोः परस्य यकारादेः खरादेश्व प्रत्ययस्य सकृल्लुप् स्यात् न तु द्विः । द्वयो रथयोर्द्विरथ्या वाऽयं वोढा द्विरथः । रथात्सादेरिति यः । पञ्चसु कपालेषु संस्कृतः पञ्चकपालः । यखरादेः किम् ? पञ्चभ्यो गर्गेभ्य आगतं पश्चगर्गमयम् । अद्विरिति किम् ? पञ्चसु कपालेषु संस्कृतः पञ्चकपालं तस्येदं पाञ्चकपालम् । एवं नैवेदम् । द्विगोरिति किम् ? पौर्वशाला । प्राग्जितादित्येव । द्वौ रथौ वहति द्विरथ्यः । वहतीत्यादिना यः । तस्य न लुप् । अनपत्ये किम् ? द्वैमातुरः । न प्राग्जितीये स्वरे ॥ ६|१|१३५ ॥ गोत्रे उत्पन्नस्य बहुषु या लुप् वक्ष्यते सा प्राग्जितीयेऽर्थे यो विधीयते खरादिस्तस्मिन् विषयभूते न स्यात् । गर्गाणां छात्रा गार्गीयाः । वात्सीयाः । गर्गभार्गविका द्वन्द्वात्प्राग्जितीये विवादेऽकच्प्रत्ययस्तस्मिन्नणो लुपप्रतिषेधो निपात्यते । गर्गाणां वृद्धानां भृगूणां च वृद्धानां यूनां विवाहः । गर्गभार्गविका । I तद्वितयस्वरेऽनाति ॥२॥१९२॥ व्यञ्जनात्परस्यापत्यस्य यकारस्य तद्धिते यकारादौ आकारवर्ज खरादौ च परे लुक् स्यात् । गायें साधुः गार्ग्यः । गर्गाणां समूहो गार्गकम् । प्राग्जितीय इति किम् ? अत्रिभ्यो हितः आनीयः । गार्गीयः । गार्गीयमिति दीक्षितः । स्वर इति किम् ? गर्गेभ्य आगतं गर्गमयम् । गर्गरूप्यम् । यूनि लुप || ६ | १|१३७॥ यून्यपत्ये विहितस्य प्रत्ययस्य प्राग्जितीये स्वरादौ प्रत्यये विवक्षितेऽनुत्पन्न एव लुपस्यात् । लुपि सत्यां यो यतः प्राप्नोति स तत उत्पद्यते । पांटाहृतः । तस्यापत्यं युवा पांटाहूताः । पांटाहूति । मिमताण्णश्चेति णः । तस्य च्छात्रा इति प्राजितीये खरादौ चिकीर्षितेऽस्य णप्रत्ययस्य लुप् । तत इञन्तं प्रकृतिरूपं सम्पन्नमिति वृद्धेऽञः इत्यञ् । पांटाहृताः । Page #169 -------------------------------------------------------------------------- ________________ १६३ पीलासाल्वामण्डूकाद्वा ॥६१॥१८॥ एभ्योऽपत्येऽण् वा स्यात् । पैलः । पैलेयः । द्विस्वरादणः॥६।१।१०९॥ द्विखरादणन्तादपत्ये आयनिश्प्रत्ययः स्यात् । पैलादेः ॥६।१।१४२॥ अस्मानि विहितस्य प्रत्ययस्य लुप्स्यात् । पीलाया अपत्यं पैलः । तस्यापत्यं युवा पैलायनिः। आयनिओ लुपि पैलः पुनः पिता च। पुरुमगधकलिङ्गसूरमसद्विस्वरादण ॥६।१११६॥ ___ एभ्यो द्विखरेभ्यश्च राष्ट्रक्षत्रियवाचिभ्यः सरूपेभ्यो राजन्यपत्ये चार्थेऽण् स्यात् सच द्विः । अओपवादः । अङ्गस्य राजाऽङ्गस्यापत्यं वा आङ्गः । तस्यापत्यमिति द्विखरादण इत्यायनिञ् । तस्य, अब्राह्मणात् ॥६॥॥१४॥ अब्राह्मणवाचिनो वृद्धप्रत्ययान्ताधूनि विहितस्य प्रत्ययस्य लुप् स्यादिति नित्यं लुप् । आङ्गः पिता पुत्रश्च । प्राच्ये ओऽतौल्वल्यादेः ॥॥१४३॥ प्राच्यगोत्रे य इञ् तदन्तात्तौल्वल्यादिवर्जितायून्यपत्ये विहितस्य प्रत्ययस्य लुप्स्यात् । पन्नागारस्याऽपत्यम् । अत इञ् ॥६॥१॥३१॥ अकारान्ताद ङसन्तान्नान्नोऽपत्येऽर्थे इञ् स्यात् । यञिञः॥६॥१॥५४॥ वृद्ध विहितौ यौ यभित्रौ तदन्तायून्यपत्ये आयनण् स्यात् । पान्नागाराययणः । अनेन लुपि पानागारः पिता पुत्रश्च । प्राय इति किम् ? दाक्षिः पिता । दाक्षायणः पौत्रः। तौल्वल्यादिवर्जनं किम् ? तौल्वलिः पिता। तौल्वलायनः पुत्रः। वायनणायनिजोः ॥१११३८॥ आयनण आयनिञश्च यून्यपत्ये विहितस्य प्राग्जितीये खरादौ प्रत्यये विषयभूते लुब्वा स्यात् । गर्गस्थापत्यं गाग्यः । तस्याऽपत्यं युवा गाग्यायणः । यभित्र इत्यायनण् । तस्य च्छात्रा गार्गीया गाग्योयणीया वा । दोरीयः ॥ यूनि लुपि इति नित्यलुपि प्राप्ते विकल्पोऽयम् । Page #170 -------------------------------------------------------------------------- ________________ १६४ यस्कादेर्गोत्रे ॥६११२५॥ यस्कादिभ्यो यः प्रत्ययो विहितस्तदन्तस्य बहुवे गोत्रार्थे वर्तमानस्य य. स्कादेर्यः स प्रत्ययस्तस्यास्त्रियां विषये लुप्स्यात् । यस्कस्यापत्यं यास्कः । शिवादेरण ॥६१६०॥ शिवादिभ्यो ङसन्तेभ्योऽपत्यमात्रेऽण् स्यात् । यास्कस्याऽपत्यं युवा यास्का. यनिः। द्विस्वरादण इत्यायनिञ् । गोत्र इति किम् ? यास्काइछात्राः । यस्कस्याऽपत्यानि यस्काः। तत्प्रतिकृतयो यास्का इत्यत्र गोत्रे उत्पन्नस्यापि प्रत्ययस्य नेदानीं तदन्तं प्रतिकृतिषु वर्तमानं गोत्रे इति न भवति । स्त्रियां तु यस्काः स्त्रियः। उसोऽपत्यमानं विवक्षितं न लिङ्गसंख्यादि । तेन द्वयोवहुषु स्त्रीलिङ्गादौ च स्यात् । औपगवाः । औपगवी । तस्येदमित्येवाणादिसिद्धावपत्यविवक्षायां तस्यापवादयाधार्थमुत्सर्गस्तेन भानोरपत्यं भानवः । अत्र दोरीय इति ईयो न । आधादितिसूत्रादारम्भः प्राक नियमार्थ उक्तः। उपगोरपत्यमनन्तरं वृद्धं वा औपगवः। तस्याप्यौपगविः । औपगवेरप्यौपगवः गर्गस्याऽपत्यं पौत्रादिर्गार्ग्यः। गार्ग्यस्यापि गार्यः । गाायणस्यापि गायः । अनन्तरादयोऽपि परमप्रकृतिरूपेणैवाऽपत्ये प्रत्ययानुत्पादयन्ति । वृद्धाधूनि ॥६॥१॥३०॥ यून्यपत्ये विवक्षिते यः प्रत्ययः स आद्याद्द्धात्परमप्रकृतेयों वृद्धप्रत्ययस्तदन्तात्स्यात् । आद्यादितिसूत्रापवादः । वृद्धादिति यूनि प्रकृतिर्विधीयते । गर्गस्थापत्यं वृद्धं गार्ग्यः । तस्यापत्यं युवा गायायणः । दक्षस्यापत्यं पौत्रादिक्षिः । तस्यापत्यं युवा दाक्षायणः । नडस्यापत्यं नाडायनः । तस्यापत्यं युवा नाडायनिः । यूनीति किम् ? गायः । नाडायनः । आद्यादित्येव । उपगोरपत्यं वृद्धमौपगवः । तस्यापत्यं युवा औपगविः । गाय-यणस्यापत्यं युवा गाग्यायणः । अत्रायन इञ् च न स्यात् । अत इञ् ॥६॥१॥३१॥ __ अदन्तात्षष्ठ्यन्तादपत्ये इञ् स्यात् । अणोपवादः । दक्षस्थापत्यं दाक्षिः। अस्यापत्यमिः। बादादिभ्यो गोत्रे ॥६॥१॥३२॥ खापत्यसन्तानस्य स्वव्यपदेशसंज्ञाकारणमृषिरवृषिर्वा प्रथमपुरुषस्तदपत्यं गोत्रं बाहादिभ्यो उसन्तेभ्यो गोत्रेऽपत्येर्थे इञ् स्यात् । अनकारान्तार्थो बाधकबाधनार्थमारम्भः । बाहोरपत्यं बाहविः । आकृतिगणः । वर्मणोऽचक्रात् ॥६॥१॥३३॥ चक्रशब्दवर्जितात्परो यो वर्मनशब्दस्तदन्तादपत्येऽर्थे इञ् । ऐन्द्रवर्मिः । Page #171 -------------------------------------------------------------------------- ________________ १६५ अजादिभ्यो धेनोः ॥६|१|३४ ॥ आजाघेनविः । ब्राह्मणाद्वा || ६|११३५ ॥ ब्राह्मणधेनविः । ब्राह्मणधेनवः । भूयः सम्भूयोऽम्भोऽमितौजसः स लुक् च ॥६॥१॥३६॥ भूयसोऽपत्यं भौयिः । साम्भूयिः । आम्भिः । आमितौजः । व्यासवरुटनिषादसुधातृविवचण्डालादन्त्यस्य चाकू ॥६।१।३८ ॥ एभ्योऽपत्ये इञ् स्यात् अन्ते चाकू । व्यासस्यापत्यं वैयासकिः । शालङ्क्यौदिषाडिवालिः ||६|१|३७|| एते निपाताः । शलङ्कोरपत्यं शालङ्किः । उदकस्यौदिः । षण्णां षाडिः । वाचं वदति वाग्वादः तस्यापत्यं वाड्वालिः । य्वः पदान्तात्प्रागैदौत् ॥ ७|४|५ ॥ ति तद्विते वर्णोवर्णयोर्वृद्धिप्रसङ्गे तयोरेव स्थाने वौ यकारवकारौ पदान्ते ताभ्यां प्राक् ऐदौतौ अन्तौ स्याताम् । नैयायिकः । सुष्ठु - शोभनोऽश्वः स्वश्वस्तस्यापत्यं सौवश्विः । वैयाघ्रकिः । कुञ्जदेञयन्यः || ६|१|४७॥ वृद्धे । कुञ्जस्यापत्यं वृद्धं कौञ्जायन्यः । कौञ्जायन्यौ । बहुत्वेषु । स्त्री बहुष्वायनञ् ॥ ६| १|४८ ॥ कुञ्जादिभ्यो बहुवे वृद्धे आयनञ् स्यात् स्त्रियां तु अबहुत्वेऽपि । कुञ्जस्यापत्यानि कुञ्जायनाः । स्त्री चेत् कौञ्जायनी । अनन्तरापत्ये कौञ्जिः । नडादिभ्य आयनण् ॥६।११५३॥ वृद्धे । नाडायनः । चारायणः । अनन्तरे नाडि: । हरितादेरञः || ६|११५५॥ वृद्धे । विहितो योऽञ् तदन्ताद्धरितादेः यून्यपत्ये आयनम् । हरितस्यापत्यं युवा हारितायनिः । विदादिरन्तर्गणोऽयम् । यञिञः || ६ |११५४॥ गायणः । अनातीत्युक्तेर्यलुक नैव । I Page #172 -------------------------------------------------------------------------- ________________ १६६ दर्भ कृष्णाग्निशर्मरणशरद्वच्छुनका दाग्रायणत्राह्मणवार्षगण्यवासिष्ठभार्गववात्स्ये || ६ | ११५७॥ सभ्य ग्रायणादिषु वृद्धेष्वपत्येषु आयनण् स्यात् । दर्भस्यापत्यमाग्रायण - वेद्दार्भायणः । अन्यो दार्भिः । कृष्णाद्राह्मणे । काष्र्णायणो ब्राह्मणः । अन्यः कारिणः । शारद्वतायनो भार्गवः । शौनकायनो वात्स्यः । जीवन्तपर्वताद्वा ॥ ६ ॥ ११५८ ॥ वृद्धे आपनण | जैवन्तायनः । जैवन्तिः । पार्वतीयः पार्वतिः । द्रोणाद्वा ||६||५९॥ द्रौणिः । द्रौणायनः । नात्र वृद्धार्थः । विदादेर्वृद्धे || ६ ||४१ ॥ विदस्यापत्यं वृद्धं वैदः । अनन्तरो वैदिः । वैदौ । विदाः । राष्ट्र क्षत्रियात्सरूपाद्राजापत्येद्विरञ् ॥६|१|११४॥ राष्ट्रवाचिनो राष्ट्रवाचि सरूपाञ्च क्षत्रियवाचिनः क्षत्रियवाचिसरूपाच्च यथासंख्यं राजनि क्षत्रियेऽपत्ये वाऽञ् स्यात् । स च द्विसंज्ञः स्यात् । बहुष्वस्त्रियाम् || ६ |१|१२४॥ द्र्यन्तस्य शब्दस्य बहुषु वर्तमानस्य योऽद्रिस्तस्याऽस्त्रियां लुप्स्यात् । विदेहानां राजानो विदेहाः । पाञ्चालः । पाञ्चालौ । पञ्चालाः । राज्ञोऽपत्यानि पञ्चालाः । स्त्रियां तु पञ्चास्यापत्यानि पाञ्चाल्यः । विद उर्व कश्यप इत्यादि विदादिः । गर्गादेर्यञ् || ६|१|४२॥ 1 वृद्धापत्ये । गार्ग्यः । वात्स्यः । अनन्तरो गार्गिः । गोत्र इत्येव । अन्यो गार्गिः । गर्गनाम्नः कस्यापि पुत्रो गार्ग्यः गाग्यौं । बहुत्वे, यञञोश्यापर्णान्तगोपवनादेः ||३|१|१२६॥ यञन्तस्याञन्तस्य च बहुत्वे गोत्रार्थे यः प्रत्ययस्तस्यास्त्रियां लुप्स्यात् । श्यापर्णगोपवनादिगणं विदादेरन्तर्गतम् विहाय गर्गाः वत्साः विदाः उर्वाः । स्त्रियां तु गार्ग्यः । गोत्र इत्येव । औत्साः । पौनर्भवाः पौत्रा दौहित्राः । मधुवभ्रोर्ब्राह्मण कौशिके ॥ ६|१|४३ ॥ वृद्धापत्ये यञ् । माधव्यो ब्राह्मणः । माधवोऽन्यः । बाभ्रव्यः कौशिकः । arraiseः । नोर्गर्गादिपाठेन सिद्धे नियमार्थमिदम् । गर्गादिफलं तु लोहि Page #173 -------------------------------------------------------------------------- ________________ तादिशकलान्तात् डायन् चान्तः । बाभ्रव्यायणी । यसोडायञ्च वडी स्यासद्योगे डायन् अन्तो वा । गार्गिः। गाायणी वा।। कपिबोधादाङ्गिरसे ॥॥१॥४४॥ . अङ्गिरसा प्रसिद्ध वृद्धापत्ये या । कपेरपत्यं वृद्धः आङ्गिरसः काप्यः। कापेयोऽन्यो बोध्यः। वतण्डात् ॥६॥४५॥ वतण्डस्यापत्यं वृद्धमाङ्गिरसो वातण्ड्यः । स्त्रियां लुप् ॥६॥१॥४६॥ वतण्डी आङ्गिरसी चेत् । जातिलक्षणो की । अनाङ्गिरसे तु शिवादिपा. ठात् अणि वातण्डी। लोहितादित्वाद्वातण्डायनी । अश्वादेः ॥११॥४९॥ वृद्धापत्ये आयनञ् । आश्वायनः।। भर्गात्रैगर्ते ॥१५॥ तथैव । भार्गायणः त्रैगोऽन्यो भार्गिः । शिवादेरण अतहमादेरपवादः। शिवस्यापत्यं शैवः । गाङ्गः । पक्षे तिकादेरायनि । गाङ्गायनिः । अपत्ये एयण । गाङ्गेयः। अदोनदीमानुषीनाम्नः ॥३।१६७॥ अपत्येऽण् स्यात् । नैयण् । यामुनः । नार्मदः । अदोरिति किम् ? वासवदत्तेयः । नामग्रहणं किम् ? शौभनेयः। शपभरद्वाजादात्रेयः ॥३१॥५०॥ आयनञ् । शायायनः । भारद्वाजायनः । आत्रेयः। . ऋषिवृष्ण्यन्धककुरुभ्यः ॥।॥१॥ अपत्येऽण् । नेञ् । वासिष्ठः । गौतमः । वृष्णि, वासुदेवः । अन्धकगोत्रे, श्वफल्कः । कुरु, नाकुलः । साहदेवः । शौरियाहादिः । इनपवादोऽयं मध्येपवा इतोऽनिञः ॥१२॥ इअन्तवर्जनाद्विखरादिकारान्तादपत्ये एयण् । नाभेयः । आत्रेयः । संख्यासम्भद्रान्मातुर्मातुर्च ॥१॥६६॥ ... संख्यावाचिनः सम्भद्र इत्येताभ्यां परस्य मातृशब्दस्याऽपत्येऽण् स्यात् । दन्यायात्। Page #174 -------------------------------------------------------------------------- ________________ १६८ मातुश्च मातुर इत्यादेशः । द्वयोर्मात्रोरपत्यं द्वैमातुरः । पाण्मातुरः। धान्यमाने धान्यामानोर्द्वयोरपत्यं द्वैमात्रः । कन्यात्रिवेण्याः कनीनत्रिवणं च ॥६॥१॥३२॥ अपत्येऽण् । तद्योगे एतावादेशौ स्तः । कानीनो व्यासः कर्णश्च । त्रिवेण्या अपत्यं त्रैवणः। विकर्णछागलाद्वात्स्याये ॥१॥१४॥ क्रमादेतदर्थयोरपत्येऽण् । वैकर्णो वात्स्यः । वैकर्णिरन्यः । छागल आत्रेयः । छागलिरन्यः। शुङ्गाभ्यां भरद्वाजे ॥१३॥ शुङ्गाद शुङ्गाया वाऽपत्येऽण् । शौङ्गो भारद्वाजः । शौङ्गिः शौङ्गेयो वाऽन्यः। नामग्रहणे लिङ्गविशिष्टस्यापीतिसिद्धे परत्वाद्विस्वरादनद्या इत्यस्य बाधाथै शुङ्गाभ्याम् इत्यादीयते। पीलासाल्वामण्डूकाद्वा ॥॥१॥६८॥ पैलः । पैलेयः । माण्डूकः । माण्डूकेयः । माण्डूकिः । ज्याप्त्यूङः ॥६॥१॥७०॥ एयण् । सौपर्णेयः । वैनतेयः । यौवतेयः । कामण्डलेयः । बाहादिस्वात्सौ मित्रः। शिवादित्वात्सापत्नः । द्विस्वरादनद्याः ॥१७॥ द्विस्वरान् ड्यात्यूङन्तादनदीवाचिनोऽपत्ये एयण् । दत्ताया अपत्यं दात्तेयः । पार्थ इत्यत्र तस्येदमित्यण् । विकर्णकुषीतकात्काश्यपे अविशेषे एयण् । वैकर्णेयः काश्यपः। वैकर्णिरन्यः। _ भ्रुवो ध्रुव च ॥१७६॥ अमादपत्ये एयण ध्रुव इत्यादेशश्चास्य । भ्रोवेयः। प्राद्वाहणस्यैये ॥७॥४॥२१॥ प्रशब्दात्परस्य वाहणशब्दस्य ण्ये प्रत्यये णिति तद्धिते परे स्वरेष्वादेः खरस्य वृद्धिः स्यात् । आदेः पूर्वस्य तु प्रशब्दस्य वा वृद्धिः । प्रवाहयतीति प्रवाहणः । तस्यापत्यं प्रवाहणेयः । वाहणेति आकारे वृद्धिकरणं पुंवद्भावनिषेधार्थम् । तेन प्रवाहणेयी भार्या यस्य स प्रवाहणेयीभार्यः इति । एयस्य ॥७॥४॥२२॥ एयप्रत्ययान्तावयवात् शब्दात्परस्य वाहणशब्दस्य णिति तद्धिते खरे Page #175 -------------------------------------------------------------------------- ________________ वादेः स्वरस्य वृद्धिः स्यात् । आदेस्तु प्रशब्दस्य वा । प्रवाहणेयस्यापत्यं युवा प्रवाहणेयः । प्रावाहणेयिः । कल्याणादारिन् चान्तस्य अपत्ये एयण स्यात् । इन् इत्ययं वान्तस्यादेशः । काल्याणिनेयः । कुलटाया वा ॥ ६१॥७८॥ कौलटिनेयः । कौलटेयः । कुलटाऽत्र भिक्षुकी सती । व्यभिचारिण्यां तु क्षुद्रालक्षण एरणेव । कौलटेरः । सुहृदोऽपत्यं सौहार्दः । सुभगाया अपत्यं सौभागिनेयः । हृद्भगसिन्धोरिति पूर्वोत्तरपदयोर्वृद्धिः । चटकाण्णैरः स्त्रियाम् तु लुप् ॥ लुप् । चटकस्य चटकाया वाऽपत्यं चाटकैरः । १६९ चटका । अजादित्वात् आप् । रूपत्ये ॥ ६|१|७९॥ क्षुद्राभ्य एरण्वा ॥६।११८०॥ अपत्ये | नाणेपणौ । काणाया अपत्यं काणेरः । पक्षे काणेयः । दास्याः, दासेरः । दासेयः । नव्या नाटेरः । नादेयः । गोधाया दुष्टे णारश्च ॥ ६|१|८१ ॥ गौधारः । गौधेरः । योऽहिना गोधायां जन्यते । गोधेयोऽन्यः । जण्टपण्टात् ॥६।१।८२॥ जाण्टारः । पाण्टारः । जाडारः । पाण्डार इत्यपि । चतुष्पाद्भय एयञ् ॥६|१|८३॥ सुरभेः सौरभेयः । शाबलेयः । गृष्ट्यादेः ||३|१|८४॥ रैवतिकः । गृष्टेरपत्यं गाष्र्ष्टयः । वाडवेयो वृषे निपातोऽयम् । वृषोऽत्र यो गर्भे बीजं निषिश्चति । रेवत्यादेरिक‍ || ६ |१|८६॥ वृद्धस्त्रियाः क्षेपे णश्च ॥ ६ |१|८७॥ वृद्धप्रत्ययान्तात्स्त्रीवाचिनः शब्दादपत्ये णः प्रत्ययः स्यात् । चकारादिकण च निन्दायां गम्यायाम् । पितुरसंविज्ञाने मात्रा व्यपदेशोऽपत्यस्य क्षेपः । गार्ग्य अपत्यं युवा गार्गो गार्गिको जाल्मः । भ्रातुर्व्यः || ६|१|८८ ॥ अपत्ये भ्रातुर्व्यः । भ्रातृव्यः । चं. प्र. २२ Page #176 -------------------------------------------------------------------------- ________________ १७० ईयः स्वसुश्च ॥ ६ | १॥८९॥ भ्रातृशब्दात्स्वसृशब्दाचापत्ये ईयः । स्वस्त्रीयः । भ्रात्रीयः । मातृपित्रादेर्डेयणीयणौ ॥ ६३|१|९० ॥ मातृष्वसुरपत्यं मातृष्वसेयः । मातृष्वस्रीयः । पैतृष्वसेयः । पैतृष्वस्रीयः । श्वशुराद्यः ॥६।११९१॥ श्वशुरशब्दादपत्ये यः स्यात् । श्वशुर्यः । जातौ राज्ञः ||३|१|९२॥ राज्ञोऽपत्यं राजन्धः । क्षत्रादियः || ६ |१| ९३ ॥ क्षत्रस्यापत्यं क्षत्रियः । क्षात्रिरन्यः । मनोर्याणौ षश्चान्तः ॥ ६|१|९४ ॥ जातौ । मनुष्याः । मानुषाः । मानुषी । माणवः कुत्सायाम् || ६ ||९५ ॥ अणि निपातोऽयम् । कुलादीनः ||६|१|९६॥ कुलस्यापत्यं कुलीनः । राजकुलीनः । यैयकञावसमासे वा ॥ ३|१|९७ ॥ कुलान्तात्केवलशब्दाच्च अपत्ये य - एयकञ् एतौ वा स्तः । इनश्च । कुल्यः । कौलेयकः । कुलीनः । बहुकुल्यः । बहुकौलेयकः । बहुकुलीनः । दुष्कुलादेवा ||३|१|९८॥ दौष्कुलेयः । दुष्कुलीनः । महाकुलाद्वाऽञीनञौ ॥६।१ ९९ ॥ ईनश्च | माहाकुलः । माहाकुलीनः । महाकुलीनः । I कुर्वादेः || ६ |१|१००॥ अपत्ये । कौरव्यः । अक्षत्रियवचनोऽत्र कुरुः । क्षत्रियवचनात्तु । 1 दुनादिकुर्वित्कोशलाजादाः ||६|१|११८ ॥ दु, अम्बष्ठानामपत्यमाम्बष्ट्यः । अम्बष्ठाः । नादि, निषधस्यापत्यं नैषध्यः । Page #177 -------------------------------------------------------------------------- ________________ निषधाः। कुरोरपत्यं कौरव्यः । बहुवे कुरवः । इकारान्त, अवन्तेरपत्यमावन्त्यः । अवन्तयः । कौन्त्यः । कुन्तयः । कोशलस्थापत्यं कौशल्यः । कोशलाः । एवम् आजाया। अजादाः। द्रिसंज्ञत्वाद्वहुवे लुप् । कुर्वादेर्थे तु कौरव्याः । सम्राजः क्षत्रिये ॥।१११०१॥ अस्मादपत्ये ज्यः । सम्राजोऽपत्यं साम्राज्यः क्षत्रियः । साम्राजोऽन्यः । बाह्रादित्वात्साम्राजिरपि । सेनान्तकारुलक्ष्मणादिश्च ॥६॥२१०२॥ हरिषेणस्यापत्यं हारिषेणिः । हारिषेण्यः । वार्द्धकिः। वार्धक्यः । लामणिः । लाक्ष्मण्यः। .. सुयानः सौवीरेष्वायनिञ् ॥३।१।१०३॥ सौयामायनिः । सौयामोऽन्यः । पाण्टाहृतिमिमताण्णश्च ॥।१।१०४॥ आभ्यां सौवीरेषु जनपदार्थेऽपत्येऽण् आयनिञ् च प्रत्ययौ स्तः । पाण्टाहृतेरपत्यं युवा सौवीरंगोत्रः पाण्टाहृतः । पाण्टाहतायनिर्वा । भागवित्तितार्णविन्दवाऽकशापेयान्निन्दायामिकण्वा ॥६।१।१०५॥ भागविल्यादेवून्यपत्ये इकण्वा । पक्षे आयनण् इञ् च । भागवित्तिकः । भागवित्तायनो वा जाल्मः । तार्णविन्दविकः । तार्णविन्दविर्या । आकशापे. यिकः । आकशापेयिर्वा । सौयामायनियामुन्दायनिवाायणेरीयश्च वा ॥६।१।१०६॥ सौयामायन्योदयश्च वा । सौयामायनिकः । सौथामायनिः । वाणो लुक। दगुकोशलकारच्छागवृषाद्यादिः ॥६११०८॥ .. दगुकोशलादेरपत्ये यकारादिरायनिज् । दागव्यायनिः ।. अवृद्धादोन वा ॥६।१११०॥ आम्रगुप्सायनिः । आम्रगुतिः । पुत्रान्तात् ॥६।१११११॥ गार्गीपुत्रायणिः । गार्गीपुत्रिः। Page #178 -------------------------------------------------------------------------- ________________ १७२ चर्मिवर्सिगारेटकार्कट्यकाकलङ्कावाकिनाच्च कश्चान्तोऽन्त्यस्वरात् ॥६।१।११२॥ 'चर्मिन्वार्मिन्प्रभृतिभ्यः पुत्रान्ताच्च दुसंज्ञकादपत्ये आयनिञ्, तद्योगेऽन्त्यखरात्परः ककारोऽन्तः । चार्मिकार्याणिः । चार्मिणः । संयोगादिनः ॥ इन्नन्तस्य संयोगादेरणि परेऽन्तखरादेर्लुग्न स्यात् । अदोरायनिः प्रायः || ६|१|११३ ॥ त्रिपुष्टानिः । त्रैपुष्टिः । श्रीविजयायनिः । श्रीवैजयिः । कचिन्न । दाक्षिः लाक्षिः । अथ द्रिसंज्ञा । गान्धारिवाल्वेयाभ्याम् ||३|१|११५ ॥ राष्ट्रक्षत्रिया सरूपराजापत्ये द्रिःसंज्ञे दुलक्षणस्यापवादोऽञ् । गान्धारीणां राजा गान्धारे राज्ञोऽपत्यं वा गान्धारः । गान्धारौ । गान्धारयः । पुरुमगधादिव प्रागुक्तो द्रिः । साल्वांशप्रत्यग्रथकलकूटाश्मकादिञ् ॥६।१।११७॥ द्रिः संज्ञः । उदुम्बराणां राजा, उदुम्बरस्याऽपत्यमौदुम्बरिः । बहुषु लुप् । साल्वा नाम जनपदस्तर्दशा उदुम्बरादयः इति राष्ट्रवाचिनः । पाण्डोर्व्यण् ॥३|१|११९॥ स च द्रिः । पाण्डूनां राजा पाण्डोरपत्यं वा पाण्ड्यः । पाण्ड्यौ । पाण्डवः । पाण्डवा इति तु कुरवो जनपदस्तस्य राजा पाण्डुरिति शिवाद्यण् । शकादिभ्यो लुप् ॥६॥१॥१२०॥ शकानां राजा शकस्यापत्यं वा शकः । कुन्त्यवन्तेः स्त्रियाम् ॥ ६|१|१२१ ॥ आभ्यां द्रेस्य लुक स्त्रियां वाच्यायाम् । कुन्तेरपत्यं स्त्री कुन्ती । एवमवन्ती । रञणोऽप्राच्यभर्गादेः ॥६|१|१२३॥ प्राच्यान् भर्गादींश्च मुक्त्वाऽन्यस्मात्परस्यानोऽणश्च द्रः स्त्रियां लुप् । शूरसेनस्यापत्यं शूरसेनी । अणो लुप् । मद्री । मत्सी । अणो लुप् । कुरोर्वा ||६||१२२ ॥ कुरुन्द्रादेस्य वा लुप् । कुरोरपत्यं स्त्री कुरूः । कौरव्यायणी । Page #179 -------------------------------------------------------------------------- ________________ १७३ कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती च ॥६॥१॥१२७॥ कौण्डिन्य आगस्त्य इत्येतयोर्बहुत्वे गोत्रार्थयत्रोऽणश्चास्त्रियां लुप्स्यात् । सद्योगे कुण्डिन अगस्ति इत्यादेशौ स्तः । कुण्डिन्या अपत्यं कौण्डिन्याः । गर्गाfararea | कौण्डिन्यौ । कुण्डिनः । आगस्त्यः । आगस्त्यौ । अगस्तयः । भृग्वङ्गिरस कुत्सवसिष्ठगोतमात्रेः ||३|१|१२८॥ एभ्यो यः प्रत्ययस्तदन्तस्य बहुवे गोत्रेऽर्थे वर्तमानस्य यः प्रत्ययस्तस्यास्त्रियां लुप | भार्गवः । भार्गयौ । भृगवः । एवमङ्गिरसः । कुत्साः । वसिष्ठाः । गोतमाः । एभ्यो णो लुप् । स्त्रियां तु भार्गव्यः । 1 प्राग्भरते बहुस्वरादिनः || ६|१|१२९ ॥ बहुखरान्नान्नो य इज् तदन्तस्य बहुवे प्राग्गोत्रे भरतगोत्रे वर्तमानस्य यः सप्रत्ययस्तस्यास्त्रियां लुप्स्यात् । पान्नागारिः । पान्नागारी | पन्नागाराः । भरते गोत्रे, आर्जुनिः । आर्जुनाः ।. वोपकादेः ||३|१|१३०॥ प्राग्वत् । उपकाः । औपकायनाः । लमकाः लामकायनाः । स्त्रियः औप कायन्यः । तिककितवादी द्वन्द्वे ||३|१|१३१ ॥ अस्मिन् गोत्रापत्ये वर्तमाने बहुत्वे तैकायनि कैतवापनि प्रभृतीनां यः सप्रत्ययस्तस्यास्त्रियां लुप् । तैकायनश्च कैतवायनश्च तिककितवाः । . द्यादेस्तथा ॥६।१।१३२ ॥ आङ्गश्च वाङ्गश्च सौह्मश्च अङ्गवङ्गमाः । अत्र द्विखरलक्षणस्याणो लुप् बहुस्त्रियामित्यतः सूत्रादारभ्य ये लोपनीयाः प्रत्ययास्ते द्र्यादयो ज्ञेयाः । वाऽन्येन ||६|१|१३३॥ द्र्यादेरन्धेन सह द्र्यादीनां द्वन्द्वे बहुत्वे वर्तमाने यः स द्र्यादिप्रत्ययस्तस्य तथा वा लुप्स्याद्यथा पूर्वमङ्गवङ्गदाक्षयः आङ्गवाङ्गदाक्षयः । येकेषु षष्ठयास्तत्पुरुषे यत्रादेव ||३|१|१३४॥ षष्ठीतत्पुरुषे यत्पदं तस्याः षष्ट्या विषये द्वयोरेकस्मिन् वर्तते यन्त्रादिः प्रत्ययस्तस्य तथा वा लुप्स्यात् । यथा पूर्वम् । गार्ग्यस्य गार्ग्ययोर्वा कुलं गर्गकुलम् । गार्ग्यकुलम् । Page #180 -------------------------------------------------------------------------- ________________ १७४ द्रीञो वा ॥।१।१३९॥ प्राग्जितीये स्वर इति निवृत्तम् । द्रिसंज्ञो य इञ् तदन्तात्परस्य युवप्रत्ययस्य लुब्वा स्यात् । उदुम्बरस्यापत्यमौदुम्बरिः । साल्वांशेत्यादिना तस्यापत्यं युवा औदुम्बरिः । औदुम्बरायणो वा । यनिज इत्यायनण् । जिदार्षादणिोः ॥॥११४०॥ त्रित् आर्षश्च योऽपत्यप्रत्ययस्तस्य तदन्तात्परस्य युवप्रत्ययस्य अण इनश्च लुप्स्यात् । भित्, तिकस्यापत्यं तैकायनिः । तस्याप्यपत्यमौत्सर्गिकोऽण् । तस्य लुप । तैकायनिः पिता पुत्रश्च । आर्षाद, वासिष्ठः पिता पुत्रश्च । केकयमित्रयुप्रलयस्य यादेरिय् च ॥७॥४॥२॥ एषां णिति तद्धिते स्वरेष्वादेः स्वरस्यवृद्धिर्यादेश्च शब्दरूपस्य इयादेशः स्यात् । केकयस्थापत्यं कैकयः । राष्ट्रक्षत्रियेत्यादिनाऽण् । दण्डिहस्तिनोरायने ॥७॥४॥४५॥ ___ परे नान्यस्वरादिलकस्यात् । दण्डिनोऽपत्यं दाण्डिनायनः । हस्तिनोऽपत्यं हास्तिनायनः । नडाद्यायनण् । वाशिनायनौ ॥७॥४॥४६॥ नान्त्यखरादिलुक । वाशिनोऽपत्यं वाशिनायनिः। अवृद्धाद्दोनवेत्यायनि । एये जिस्माशिम:माग्जिमाशिनः । प्रारजिह्माशिनेयः । शुभ्रादित्वादेयण् । __ इकण्यार्थर्वणः ॥७॥४॥४९॥ नान्त्यखरादिलक् । अथर्वाणवेत्ति आधर्वणिकः । न्यायादेरिकण् । सारवक्ष्वाकमैत्रेयभ्रौणहत्यधैवत्यहिरण्मयम्॥७॥४॥३० - एते शब्दा अणादिप्रत्ययान्ताः कृताद्यलोपादयो निपात्यन्ते । इक्ष्वाकोरप. त्यमैक्ष्वाकः । राष्ट्रक्षत्रियेत्यादिनाऽञ् । मित्रयोरपत्यं मैत्रेयः। गृष्ट्यादित्वादेयः। त्रियुलोपः । राज्ञोऽपत्यं राजन्यः इत्यादी। अनोट्येये॥७॥४॥५०॥ अन्नन्तस्य रयवर्जिते ये परेऽन्त्यखरादेर्नलुक् । अवर्मणो मनोऽपत्ये ॥७॥४॥५९॥ धर्मन् वर्जमन्नन्तस्यापत्येऽर्थे विहितेऽणि अन्त्यस्वरादिलुक्स्यात् । भद्रसा. नोऽपत्यं भाद्रसामः । मन् इति किम् ? सुत्वनोऽपत्यं सौत्वनः । कर्मणि चक्रवमणोऽपत्यं चाक्रवर्मणः । Page #181 -------------------------------------------------------------------------- ________________ २७५ हितनानो वा ॥७।४।६०॥ अन्त्यस्वरादेलक । हैतनामो ब्राह्मणः । अनपत्येअणि ॥७॥४॥५५॥ अणि अन्त्यस्वरादेलक । ब्रह्मण इदं ब्राह्मणम् । ब्रह्मण इयं ब्राह्मी ओषधिः। ब्रात्मम् अस्त्रं । जातौ ॥७॥४॥५८॥ अनपत्य एवायं नियम्यते । तेन अवर्मण इत्यादिनाऽपि न लुक् । ब्रह्मणोऽपत्यं ब्राह्मणः । जाताविति किम् ? ब्रह्मणोपत्यं ब्राह्मोनारदः। उक्ष्णो लुक् ॥७॥४॥५६॥ अपत्येऽणि अन्त्यखरादेलक । औक्षं पदम् । उक्ष्णोऽपत्यमोक्षणः । षादिहनधृतराज्ञोऽणिषकारादेरनोहनः॥२११११०॥ । धृतराजनित्येतयोश्चाकारस्याणि परे लुक्स्यात् । उक्षणः । ताणः । भौणनः। धार्तराज्ञः। षादीति किम् ? सामनः । अण्येव । ताक्षण्यः। कुलाख्यानाम् ॥२॥४॥७९॥ पुणिकभुणिकाद्याः कुलाख्यास्तासामनार्षे वृद्धेऽणिजन्तानामेषामन्तस्य ष्यादेशः स्यात् । पौणिक्या।। भोजस्तयोः क्षत्रियायुवत्योः ॥२॥४॥८॥ एतयोरन्तस्य ध्यादेशः । भोज्या भोजवंशजा क्षत्रिया । सूत्या प्राप्तयौवना दैवयज्ञिशौचिवृक्षिसात्यमुनिकाण्ठेविद्धे॥२४॥८२॥ __एषामिअन्तानां स्त्रियामन्तस्य ध्यादेशो वा । देवयज्या देवयज्ञी । इत्य. पत्याधिकारः। विक्रमेण भुविशकचक्रिणो ___ यः करोति वशवर्तिनः क्रमात् । सूरराजजननाम्बुजे रवि र्यवान्विजयतेऽङ्गजः श्रियाः ॥१॥ रागाहोरक्ते ॥॥२॥१॥ : रज्यतेऽनेनेति रागः । तद्वाचिनान्नस्तृतीयान्तादणाद्याः स्युः । कुसुम्भेनरक्तंवस्त्रं कौसुम्भम् । कौडमम् । माञ्जिष्ठम् । मानुषी। Page #182 -------------------------------------------------------------------------- ________________ १७६ लाक्षारोचनादिकम् ॥२॥२॥ लाक्षिकम् । नाण रौचनिकम् । शकलकर्दमाद्वा ॥६॥२॥३॥ शाकलिकम् । पक्षेऽण् शाकलम् । नीलपीतादकम् ॥२॥४॥ ___ अकइत्येतौ । प्रत्ययौ स्तः । नीलेन नील्या वा रक्तं नीलम् । पीतेन रक्तं पीतकम् । हरिद्रामहारजनाभ्यामञ् ॥ हारिद्रम् । माहारजनम् । उदितगुरोर्भाधुक्तेऽब्दे ॥२॥५॥ उदित्तगुरुणा पुष्येण युक्तं वर्ष पौषम् ।। चन्द्रयुक्तात्काले लुप्त्वप्रयुक्ते ॥६॥६॥ काले चन्द्रयुक्तनक्षत्रवाचिनस्तृतीयान्तायुक्तेऽर्थेऽणादिः पुष्येण चन्द्रयुक्तेन विशिष्टं दिनं पौषम् । अप्रयुक्त कालवाचके शब्दे तुलु' स्यात् । यथाऽद्य पुष्यः । द्वन्द्वादीयः ॥दा२।७॥ राधा चानुराधे चेतिद्वन्द्वे राधानुराधीयमहः । श्रवणाऽश्वत्थान्नाभ्यः ॥वारा८॥ श्रवणाश्वत्थानानि । श्रवणेन चन्द्रयुक्तेन युक्ता श्रवणा रात्रिः। श्रवणो मुहूर्तः। अश्वत्थेन चन्द्रयुक्तेन युक्ताऽश्वत्था रात्रिः । अश्वत्थो मुहूर्तः। नानीति किम् ? श्रावणी रात्रिः। दृष्टे सानि नाम्नि ॥२॥१३३॥ क्रुश्चेन दृष्टं साम क्रौश्चम् । अत्राण् । कलिना दृष्टं कालेयम् । एयण । तेन च्छन्न रथे ॥६२॥१३॥ वस्त्रेणच्छन्नो रथो वास्त्रः। पाण्डुकम्बलादिन् ॥६।२।१३२॥ पाण्डुकम्बलेन च्छन्नः पाण्डुकम्बलो रथः । अपूर्वपति कुमारी उपपन्न: कौमारः पतिः। तत्र भव इत्यण् । Page #183 -------------------------------------------------------------------------- ________________ १७७ तत्रोद्धृते पात्रेभ्यः ॥६॥२॥१३८॥ शरावे उद्धृत ओदनः शारावः । स्थण्डिलाच्छेते व्रती ॥२॥१३९॥ स्थण्डिले शयितुं नियमोऽस्य स्थाण्डिलो व्रती। संस्कृते भक्ष्ये ॥६॥२॥१४॥ भ्राष्ट्रे संस्कृता भ्राष्ट्राः। शूलोखाद्यः ॥६२।१४१॥ संस्कृते । शूले संस्कृतश्चटकः शूल्यः । अट्टमन्नमिह प्रोक्तं शूलो विक्रय उच्यते । अदृशला जनपदाः शिवशूलाचतुःपथा इति ॥१॥ शूल्यं शुलाकृतं मांसमिति तु आमिष भोज्यवस्तुनि इति गौडवचनाद् । उखायां संस्कृत मुख्यम्। दन इकणः ॥दा२।१४३॥ दनि संस्कृतं दाधिकम् । वोदश्वितः ॥२॥१४४॥ उदकेन श्वयति उदश्चित् । तत्र संस्कृतमौदग्वितम् । औदश्चित्कम् । द्रकण्येत्र इकार लुप् । क्षीरादेयण ॥३।२।१४२॥ क्षीरे संस्कृता भक्षा :रेयी यवागूः । सास्य पौर्णमासी ॥दा२।९८॥ सेति प्रथमान्तादस्येति षष्ठ्यर्थेऽणादयः स्युः। प्रथमान्तं चेत्पौर्णमासीविशेपगं स्यात् नानि । पौषी पौर्णमासी अस्य पौषो मासः । अण् । ___ आग्रहायण्यश्वत्थादिकण् ॥।२।९९॥ नान्नि । प्रत्ययान्तं चेन्नाम स्यात् । आग्रहयणिको मासः। अश्वत्थाऽश्विनी। तद्युक्ता पौर्णमासी अस्य आश्वथिको मासः । चैत्री कार्तिकी। फाल्गुनीश्रवणाद्वा ॥३२॥१०॥ इकण् । चैत्रिकश्चैत्रो वा श्रवणायाः श्रावणिकः श्रावणो वा । - देवता ॥६।२।१०१॥ चं. प्र. २३ Page #184 -------------------------------------------------------------------------- ________________ १७८ साऽस्येत्यनुवृत्तमत्रार्थमणादयः । जिनो देवताऽस्य जैनः। शैवः । बौद्धः। आग्नेयो ब्राह्मणः । ऐन्द्रं हविः। __ कसोमायण ॥२॥१०७॥ को ब्रह्मा देवताऽस्य कायं हविः । श्रीदेवताऽस्य श्रायम् । कासोमतव्य टिखात्कायी इष्टिः । सौमी ऋक् । शुक्रादियः ॥६॥२।१०३॥ शुक्रो देवताऽस्य शुक्रियम् । पैंगाक्षीपुत्रादेरीयः॥दा२।१०२॥ पिङ्गाक्षीपुत्रो देवताऽस्य पैङ्गाक्षीपुत्रीयं हविः । शतरुद्रात्तौ ॥दारा१०४॥ इयईयश्च ।। शतरुद्रीयम् । शतरूद्रियम् । महेन्द्राद्वा ॥दा२।१०६॥ एतौ । महेन्द्रीयम् । महेन्द्रियम् । शतरुद्रादनयोर्द्विगावपि विधानसामध्यान्न लुप। वाय्वृतपित्रुषसो यः ॥६२।१०९॥ वायव्यम् । ऋतोरस्तद्धिते ॥१२२६॥ पित्र्यम् । द्यावापृथिवीशुनासीराग्नीषोममरुत्वद्वास्तोष्प तिगृहमेधादीययौ ॥६।२।१०८॥ अणोऽत्र्यस्य चापवादः । द्योश्च पृथिवी च द्यावापृथिवीयम् । .यावा. पृथिव्यम्। महाराजप्रोष्ठपदादिकण् ॥६।२।११०॥ नाण् । माहाराजिकः । माहाराजिकी । कालाद्भववत् ॥दा२।१११॥ यथा मासे भवं मासिकम् । तथा मासो देवताऽस्य मासिकं देवता नामास्वादी देवतार्थानां शब्दानामावादी विषये पूर्वोत्तरपदयोरादेः स्वरस्य वृद्धि णिति तद्धिते । आनिमारुतं कर्म । Page #185 -------------------------------------------------------------------------- ________________ १७९ आतो नेन्द्रवरुणस्य ॥७|४|२९ ॥ आकारान्तात्परस्य इन्द्रस्य वरुणस्य चोत्तरपदस्य खरेष्वादेः स्वरस्य न वृद्धिः स्यात् । अग्निवेन्द्रश्व अनेन्द्रौ । तौ देवताऽस्य आग्नेन्द्रं सूक्तम् । सौमेन्द्रं हविः । परस्येति किम् ? ऐन्द्राग्नो यज्ञः । ऐन्द्रावरुणं पौर्णमासीतिनिपातनादण् । पूर्णमासा चन्द्रेण युक्ता पौर्णमासी तिथिः । पितृमातुर्व्यडुलं भ्रातरि ॥६।२६२ ॥ पितृभ्राता पितृव्यः । मातुर्भ्राता मातुलः । पित्रोर्डामहट् || ६ |२|६३॥ पितुः पिता पितामहः । मातुर्माता मातामही । षष्ठ्याः समूहे ||६|२९॥ अणादिः । चाषाणां समूहश्चाषम् । भिक्षादेः ||६|२|१० ॥ भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गार्भिणम् । अनपत्ये ॥७|४|५५॥ अणि परेऽन्त्यखरादेर्न लुक् । युवतीनां समूहों यौवतम् | यौवनमित्यन्यः । शत्रन्तादर्भिव । गोत्रोक्षवत्सोष्ट्रवृद्धाजोरभ्रमनुष्यराजन्यराज पुत्रादकञ् ॥६।२।१२॥ स्वापत्यसन्तानस्य व्यपदेशकारिणः प्रथमपुरुषस्यापत्यं गोत्रं गोत्रप्रत्ययान्तेभ्य उक्षादिभ्यः समूहेऽकन् स्यात् । औपगवानां समूह औपगवकम् । गार्ग• कम् । वार्द्धकम् । मानुष्यम् । न राजन्यमनुष्ययोः ॥ २|४|९४ ॥ अके न यकारलुक् । राजन्यकम् । गाणिक्यः । केदाराण्यच ||६|२|१३॥ चादकञ् । कैदार्यम् । कैदारिकम् । गणिकाया ण्यः ॥ ६२॥१७॥ Page #186 -------------------------------------------------------------------------- ________________ ૬૦ कवचिहस्त्यचित्ताच्चेक ॥६।२।१४ ॥ कावचिकम् । हास्तिकम् । हस्तिनां हस्तिनीनां वा समूहः । आपूपिकम् । ब्राह्मण माणववाडवाद्यः ||६/२/१६॥ ब्राह्मण्यम् | माणव्यम् । वाडव्यम् । पृष्ठाच्च ॥६।२।२२॥ पृष्ठ्यः पृष्ठशब्दोऽहः पर्यायः । पृष्ठ्यः ऋतुः । ग्रामबन्धुगज सहायात्तल ॥६।२।२८॥ ग्रामाणां समूहो ग्रामता । जनता । बन्धुता । तान्तं नित्यं स्त्रियाम् । धेनोरनञः ॥६२॥१५॥ नूनां समूहो धैनुकम् । अनत्र इति किम् ? अधेनूनां समूह आधैनवम् । उत्सादेरञ् ||६|१|१९॥ केशाद्वा ||६|२|१८॥ ण्यः । केशानां समूहः कैश्यम् | कैशिकम् । वाऽश्वादीयः ॥ ६२॥१९॥ अश्वीयम् । आश्वम् । पर्श्वा डुण् ॥६२॥२०॥ पर्शुशब्दात्समृहेऽर्थे ण् स्यान्नकण । पशूनां समूहः पार्श्वम् । डिस्वादन्त्यखरलुक् । ईनोऽह्नः ऋतौ ॥६।२।२१ ॥ अह्नां समूहः अहीनः ऋतुः । आहृमन्यत् । पाशादेव ल्यः || ६|२|२५ ॥ पाशानां समूहः पाश्या । तृष्या । खल्या । गव्या । रथ्या । वात्या । गोरथवातात्रल्कट्यलुलम् ||६|२|२४|| rai समूहो गोत्रा । रथकट्या । वातानां समूहो वातूलः । श्वादिभ्योऽञ् ॥६|२|२६॥ शूनां समूहः शौवम् । Page #187 -------------------------------------------------------------------------- ________________ १८१ खलादिभ्यो लिन् ॥६।२।२७॥ खलानां समूहः खलिनी । डाकिनी । कुटुम्बिनी । आकृतिगणः । अवेर्दुग्धे सोढदूसमरीसम || ६ | २|६४ ॥ अवेर्दुग्धमविसोढम् | अविदूतम् | अविमरीसम् । राष्ट्रेऽनङ्गादिभ्यः || ६ |२|६५॥ देशे वाच्ये षष्ठ्यन्तादङ्गादिवर्जमण् स्यात् । शिवीनां देशः शैवः । राजन्यादिभ्योऽकञ् ॥६॥२॥६६॥ ||६||६७॥ वासातकम् | पक्षे वासातम् । भौरिक्यैषु कार्यादेर्विधभक्तम् ||६|२|६८ ॥ राजन्यानां देशो राजन्यकम् ! वसा भौरिक इत्येवमादिभ्यः ऐषुकारि इत्येवमादिभ्यश्च देशे वाच्ये क्रमाद्विधभक्तौ स्याताम् । नाणू । भौरिकिविधम् राष्ट्रम् । ऐषुकारिभक्तम् । आदेश्छन्दसः प्रगाथे ॥ ६ |२| ११२ ॥ अनुष्टुवादिरस्येति अनुष्टुभः । मध्ये मन्त्रविशेषखार्थे त्रिष्टुबेव त्रैष्टुभम् । यो प्रयोजना || ६ | २|११३॥ अणादिः । विद्याधरा योद्धारोऽस्य युद्धस्येति वैद्याधरं युद्धम् । प्रयोजनादपि, सुभद्रा प्रयोजनमस्य युद्धस्य सौभद्रं युद्धम् । प्रहरणात्क्रीडायां णः ॥६।२।११६ ॥ दण्डः प्रहरणमस्यां दाण्डा क्रियेत्यर्थः । तद्वेत्यवीते ॥ ६२॥११७॥ व्याकरणमधीते वेत्ति वा वैयाकरणः | न्यायादेरिकण् || ६|२|११८॥ न्यायं वेत्यधीते वा नैयायिकः । Page #188 -------------------------------------------------------------------------- ________________ १८२ पदकल्पलक्षणान्तक्रत्वाख्यानाख्यायिकात् ||६|२|११९॥ 'इक द्वेधी वेत्यर्थे । पदान्ते, पौर्वपदिकः । कल्पान्ते, पैतृकल्पिकः । लक्षणान्ते गौलक्षणिकः । अकल्पात्सूत्रात् ॥ ६२॥१२०॥ वृत्तिसूत्रं वेत्ति वार्त्तिसूत्रिकः । अकल्पादिति किम् ? सौत्रः । काल्पसौत्रः । अधर्मक्षत्रत्रिसंसर्गाङ्गाद्विद्यायाः || ६ | २|१२१ ॥ धर्मादिवर्ज विद्याशब्दान्तात्तद्वेत्यधीते वेत्यर्थे दकण् स्यात् । सार्पविधिकः । अधर्मादेरिति किम् ? वैद्यः । क्षात्रवैद्यः । त्रिविद्यां वेत्ति वा त्रैविद्यः । । ससर्वपूर्वाल्लुक् ॥६।२।१२७॥ सवार्तिकमधीते सवार्तिकः । ससङ्ग्रहः । अत्राणो लुप् । सकल्पः । अत्रेकणो लुप । एवं सर्ववेदः । सर्वतन्त्रः । अत्राण । कथं द्विवेदः ? द्विगोरनपत्ये खरादेर्लुबू भविष्यति । पदोत्तरपदेभ्य इकः ॥६।२।१२५ ॥ तद्वेत्यधीतेऽर्थे । पूर्वपदिकः । पदक्रमशिक्षामीमांसासानोकः || ६ |२| १२६॥ पदं वेत्ति पदकः । एवं क्रमकः । शिक्षकः । मीमांसकः । अनुब्राह्मणादिन ||६|२|१२३॥ ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणम् । तदधीतेऽनुब्राह्मणी । अनुब्राह्मणिनौ । अणूबाधनार्थमिदम् । ||६|२|१२८॥ सङ्ख्याका संख्यायाः परो यः प्रत्ययः कस्तदन्ताद्वेत्यधीतेऽर्थे उत्पन्नप्रत्ययस्य लुप् । अष्टावध्यायाः परिमाणमस्य अष्टकं सूत्रम् । तद्विदन्त्यधीयते वा अष्टकाः पाणिनीयाः । द्वादशा आर्हताः । गाथिविदथिकेशिपणिगणिनः ॥ ७|४|३४|| Page #189 -------------------------------------------------------------------------- ________________ १८३ एषामिन्नन्तानामणि अन्त्यस्वरादेर्न लुक् । पणनं पणः। सोऽस्यास्तीति पणी । तस्य वृद्धापत्यं पाणिनः। ततो यूनि इञ् । पाणिनिः । अत्रभिदाणिजोरित्यनेन त इनो लुप् । तत्र ऋष्यणो ग्रहात्प्रोक्तात् प्रोक्तार्थप्रत्ययान्तानाम्नो वेत्त्य-. धीत इत्यर्थे उत्पन्नस्य प्रत्ययस्य लुप्स्यात् । पाणिनिना प्रोक्तं पाणिनीयम् । दोरीयं । तदत्रास्ति ॥६२।७०॥ अस्मिन्नर्थेऽणादिः । उदुम्बराः सन्त्यस्मिन्नौदुम्बरो देशः। तेन निर्वृत्ते च ॥६२७१॥ चकारादुत्तरत्र चातुर्थिकप्रत्ययविधानम् । कुशाम्बेन निर्वृत्ता कौशाम्बी। निवासादूरभवे इति देशे नाग्नि ॥दाश६९॥ षष्ठ्यन्तानाम्नो निवासोऽदूरभव इत्यनयोरर्थयोरणादिः । शिवीनां निवासः शैवः । विदिशाया अदूरभवं वैदिशं नगरम् । वैदिशो जनपदः । वरणा च असिश्च वरणासी तयोरदूरभवा वाराणसी । पृषोदरादित्वाद्रस्य दीर्घः। तस्य हखः । खलतिकस्य पर्वतस्य दूरभवानि वनानि इतिदेशनामैव तादृक् नाऽत्र प्रत्ययः । नापि लुपलिङ्गसंख्ये अपि प्रसिद्ध एव । नद्यां मतुः ॥६७२॥ तस्य निवासः तस्यादुरभवः तदनास्ति तेन निवृत्तं चेत्यर्थचतुष्टये यथाई मतुः स्यात् नद्यां देशे नानि । प्रत्ययान्तं चेन्नदीविषयं देशस्य नाम स्यात् । नदीनामेत्यर्थः । नाण् । उदुम्बराः अस्यां सन्त्युदुम्बरावती नदी । भगीरथेन निर्वृत्ता भागीरथी। मद्धादेः ॥६॥२॥७३॥ चातुरर्थिको मतुः । देशे नाम्नि प्रत्ययान्तं चेद्देशस्य नाम स्यात् । अणोपवादः । अनद्यर्थ वचनम् । मधुमान् देशः । नडकुमुदवेतसमहिषाड्डिन्मतुः ॥६।२७४॥ नड्डान् । कुमुद्वान् । वेतवान् । महिष्मान देशः । नडशादाद्वलः ॥६॥२।७५॥ प्राग्वत् । नडलम् । शावलम् । शिखायाः ॥६॥७॥ प्राग्वत् । शिखावलं नगरम् । Page #190 -------------------------------------------------------------------------- ________________ शिरीषादिककणौ ॥६२॥७७॥ शिरीषाणामदूरभवो ग्रामः शिरीषकः । शैरीषकः । शर्कराया इकणीया || ६ | २|७८ ॥ चात् इककणावपि । शर्करा अस्मिन्देशे सन्ति शार्करिकः । शार्करीयः 1 शार्करः । शर्करिकः । शार्करकः । शिरीषाः शाकराश्चेद्देशवृत्तयः एवेति न पूर्वयत् चातुरर्थिकत्वं देशनामवत्स्यात् । रोऽश्मादेः ||६|२|७९॥ प्रेक्षादेरिन || ६|२|८०॥ तृणादेः सलू || ६|२|८१ ॥ अश्मरः । यूषरः । प्रेक्षी | फलकी । तृणसा । नदसा | काशिलम् । वाशिलम् । काशादेरिलः || ६ | २|८२ ॥ आरोहणकम् । खाण्डवकम् । सौपन्थ्यम् । बल्यम् । १८४ अरीहणादेरकण् ॥६२॥८३॥ सुपन्थ्यादेः ||६|२|८४ ॥ सौतङ्गमिः । मौनश्चित्तिः । सुतङ्गमादेरिञ् || ६|२|८५॥ बलादेर्यः ॥६२॥८६॥ अहरादिभ्योऽञ् ॥६॥२॥८७॥ आम् | लौमम् । तेन निर्वृत्तमित्यर्थे कालेकणश्चापवादोऽयम् । सख्यादेरेयण् ||३|२|८८ ॥ साखेयः । साखिदत्तेयः । Page #191 -------------------------------------------------------------------------- ________________ पन्ध्यादेरायनम् ॥६२॥८९॥ देशे नानि । पान्धायनः । नागमोऽतएव निपातनात् । डादेः कीयः || ६ |२|९२ ॥ नडकीयः । कृशाश्वादेरीयण् ॥६२॥९३॥ कार्शाश्वयः । आरिष्टीयः । १८५ ऋश्यादेः कः || ६ |२|९४ ॥ ऋश्यकः । न्यग्रोधकः । वाराहादेः कण् ॥६।२।९५ ॥ वाराहकम् । पालाशकम् । कुमुदादेरिकः ॥६२॥९६॥ कुमुदिकम् | बिल्वजिकम् । अश्वत्थादेरिकण् ॥६।२।९७॥ आम्वत्थिकम् | कौमुदिकम् । इति चातुरार्थिकाः ॥ विकारे ||६|२|३०॥ षष्ठ्यन्तादणादयः । पुरुषात्कृत हितवध विकारे चैयञ् ||६|२|२९ ॥ वात्समूहे ऽपि । पुरुषेण कृतः पौरुषेयो ग्रन्थः । पुरुषाय हितं पौरुषेयम् । जिनशासनम् । पौरुषेयो विकारः । समूहे, पौरुषेयम् । अश्मनो विकारः आश्मनः । आश्मं वा । अश्मनो विकारेऽन्त्यखरादिलुक् । मृत्तिः मृत्तिका मार्त्तिकः । अर्द्धस्यार्द्धः । प्राण्योषधिवृक्षेभ्योऽवयवे च ॥६।२।३१ ॥ अणादयः । कापोतम् । मायूरम् सक्थि । तालाद्धनुषि || ६ |२| ३२ ॥ विकारेण । तालं धनुः । त्रपुजतो: पोऽन्तश्च ॥६।२।३३ ॥ पुणो विकारः त्रापुषम् । जतुनो विकारो जातुषम् । चं. प्र. २४ Page #192 -------------------------------------------------------------------------- ________________ १८६ शम्या लः ॥२॥३४॥ विकारेऽवयवे पाण् स्यात् । तद्योगे लोऽन्तः । शम्या विकारोऽवयवः शामीलं भस्म । शामीली शाखा। . पयोद्रोर्यः ॥६॥३५॥ पयसो विकारः पयस्यम् । द्रोर्दारुणो विकारो द्रव्यम् । उष्ट्रादकञ् ॥६॥३६॥ औष्ट्रिका जवा। उमोर्णाद्वा ॥६॥३७॥ उमातसी औमकम् औमम् । ऊर्णाया विकार और्णकः और्णः कम्बलः। एण्या एयञ् ॥६॥२॥३८॥ ऐणेयं सूत्रम् । ऐणेयी दृक् । स्त्रीलिङ्गनिर्देशात्पुंल्लिङ्गेऽणेव । ऐणं स्थलम् । एणेरुति। कौशेयम् ॥६॥३९॥ निपातोऽयम् । बलं सूत्रं वा, न तु भमनि । परशव्याघलुक् च ॥६॥२॥४०॥ परशये इदं परशव्यम् । तस्माद्विकारेऽण् । यकारस्य लुक । परशव्यस्थायसो विकारः पारशवम् । असिद्ध एव । यशलुगडं वचनम् । अथेह यग्रहणं किमर्थम् । तदभावेऽपि अवर्णवर्णस्येत्यन्तलुसिद्धौ लुग्ग्रहणादन्त्याभावेऽन्त्यसदेशस्यापि यकारस्य लुगस्तु । सत्यम् । यग्रहणं यशब्दसमुदायस्यैव लोपार्थम् । तेनोसरसूत्रे खरस्य परे प्राग्विधावित्यस्यानुपस्थानाद्यकारलोपेऽवर्णस्येतीकार: लोप: स्यात् । कंसीयायः ॥६॥२॥४१॥ कंसायेदं कंसीयम्। तत्रापि विकारे कांस्यम् । व्यप्रत्ययः । तद्योगे यलुक्च। हेमार्थान्माने ॥३२॥४२॥ अण् । हाटकस्य विकारो हाटको निष्कः । अत्रार्थग्रहणादनेनाणू । हैमो निष्कः । अत्र परत्वा मादिलक्षणोऽन् । द्रोर्वयः ॥२॥४३॥ बोर्षिकारो दुवयम् मानम्। Page #193 -------------------------------------------------------------------------- ________________ १८७ मानात्क्रीतवत् ॥६।२।४४॥ मानात्क्रीतवत्प्रत्ययः । शतेन क्रीतं शत्यम् । शतिकम् । तथा शतख विकारः शत्यम् शतिकः। - हेमादिभ्योऽञ् ॥ारा४५॥ हेनो विकारो हैमम् पीठम् । हैमी यष्टिः । अभक्ष्याच्छादने वा मयद ॥६।२।४६॥ भमनो विकारो भस्ममयम् । भास्मनं वा । दूर्वामयम् । दौर्वम् । शरदर्भकूदीतृणसोमवल्वजात् ॥दा२४७॥ एभ्यो भक्ष्याच्छादनवर्ज विकारेऽवयवे च नित्यं मयट् स्यात् । नाण् । शरमयम् । दर्भमयम् । तथा एकस्वरात् ॥दा२।४८॥ प्राग्वत् । वाङ्मयम् । वन्मयम् । गीर्मयम् । मृन्मयम् । दोरमाणिनः ॥६॥४९॥ दुसंज्ञकान्मयट् प्राग्वत् । नाण् । आम्रमयम् । तन्मयम् । गोः पुरीषे ॥६॥२॥५०॥ गोमयम् । अन्यत्र गव्यम् पयः। व्रीहेः पुरोडाशे ॥३२॥५१॥ विकारे नित्यं मयट् । नाण् । ब्रीहिमयः पुरोडाशः। तिलयवादनानि ॥६॥२॥५२॥ तिलमयम् । नानि तैलम् । यवानां विकारो यावः। स एव यावकः । पिष्टात् ॥६॥२॥५३॥ पिष्टमयम् । नाम्नि कः ॥२॥५४॥ पिष्टस्य विकारः पिष्टिका। ह्योगोदोहादीनञ् हियङ्गश्चास्य ॥६॥५५॥ अस्माद्विकारे ईनञ् तद्योगे हियङ्गुः प्रकृतेरादेशः । योगोदोहस्य विकारो हैयङ्गवीनम् । नवनीतं धृतं वा । Page #194 -------------------------------------------------------------------------- ________________ १८८ अपो यञ्वा ॥६।२।५६॥ विकारे । अपां विकारः आप्यम् । अम्मयम् वा । लुब्बहुलं पुष्पमूले ॥६२॥५७॥ मल्लिकाया विकारोऽवयवो वा पुष्पं मल्लिका । एष्वणो मयटो वा लुपि । ङयादेगणस्याक्किपस्तद्धितलुक्यगोणीसूच्योः || २|४|९५ ॥ ज्यादेः प्रत्ययस्य गौणस्याकियन्तस्य तद्धितलुकि सति लुक्स्यात् । गोणीसूचीशब्दयोस्तु न लुक । आमलक्याः फलमामलकम् । बदर्या बदरम् । लक्षादेरण ||६|२|५९॥ विकारेsara वा । विधानसामर्थ्यान्नास्य लुप् । लक्षस्य विकारोऽवयवो वा लाक्षम् । नैयग्रोधम् । जम्ब्वा वा ॥६।२।६०॥ जाम्बवम् । पक्षे जम्बूः । न द्विरद्रुवयगोमयफलात् ॥६|२|६१ ॥ दुधयं गोमयं फलवाचि च वर्जमन्यस्मान्नाम्नो विकारावयवयोर्द्विः प्रत्ययो न स्यात् । कपोतस्य विकारोऽवयवो वा कापोतः । कापोतस्य विकारोऽवयवो वेति दोरप्राणिन इति मयटू न स्यात् । इति प्रकीर्णकप्रत्ययाधिकारः । जितो न केनाप्यरिणान्तरेण यः, क्षमा समा येन वशीकृतारिणः । सुदर्शनेऽतिप्रियतामुपेयुषा, सोऽर्हन्नरः स्यान्नर सिद्धिसम्पदे ॥ १ ॥ शेषे ॥ ६|३|१|| अपस्यादिविकारान्तः प्रागुक्तोऽर्थस्ततोऽन्यः शेषस्तत्राणादिः स्यात् । पारावारादीनः ||६|३|६ ॥ शेषे । पारावारे भवो जातो वा पारावारीणः । Page #195 -------------------------------------------------------------------------- ________________ १८९ व्यस्तव्यत्यस्तात् ॥३७॥ अवारपारीणः । व्यस्तादपि पारीणः । अवारीणः । राष्ट्रादियः ॥६॥३॥३॥ राष्ट्रे क्रीतः, कुशलो, जातो, भवो वा राष्ट्रियः । अन्यत्र राष्ट्रस्यापखं राष्ट्रिः । ग्रामादीनश्च ॥६३॥९॥ ग्रामीणः । चायः । ग्राम्यः। ___ कन्यादेश्वैयकञ् ॥६॥३॥१०॥ कुत्सितात्रयः कत्रयः । तत्र जात्यादिः कात्रेयकः । ग्रामेयकः । कुलकुक्षिग्रीवाच्छाऽस्यलङ्कारे ॥६॥३॥१२॥ कौलेयकः श्वा । कौलोऽन्यः । कौक्षेयकोऽसिः । कौक्षोऽन्यः । अवेयको भूषणम् । अवमन्यत्। __नद्यादेरेयण ॥ २॥ प्राग्जितीये शेषे जातादौ । नादेयः । माहेयः । वाराणसेयः । दक्षिणापश्चात्पुरसस्त्यण् ॥६॥३॥१३॥ नाण् । दक्षिणस्यां जातो दाक्षिणात्यः । वा दक्षिणात्प्रथमेत्यादिनादन्तस्वम्। रङ्कोः प्राणिनि वा ॥६॥३॥१५॥ शेषेऽर्थे टायनण् । राङ्कवायणः । पक्षेऽण् । राङ्कवः । गौः । प्राणिनीति किम् ? राकवः कम्बलः। मनुष्ये तु कच्छादिपाठाद्राङ्कवो मनुष्यः । बयुर्दिपर्दिकापिश्याष्टायनण् ॥६॥३॥१४॥ पाहायनः । और्दागनः । पार्दायनः । कापिशायिनी द्राक्षा । धुप्रागपागुदक्प्रतीचो यः ॥६॥३॥८॥ अव्ययेभ्योऽनव्ययेभ्यश्च शेषे । दिवि भवं दिव्यम् । प्राच्यम् । अपारूपम् । दूरादेत्यः ॥६॥३॥४॥ दूरे भवो दूरेत्यः। Page #196 -------------------------------------------------------------------------- ________________ १९० उत्तरादाहञ् ॥६॥२५॥ औत्तराहः पुरुषः । औत्तराहा स्त्री । औत्तराहीति उत्तराहिशब्दावा. थेऽणि । कन्थाया इकण् ॥६२०॥ कान्धिकः । कन्था नाम ग्रामः। वर्णावकञ् ॥३॥२१॥ वर्णनंदः । तत्पार्श्वे देशोऽपि वर्गुस्तद्विषयार्थकन्याशब्दात्कान्धकः । केहामात्रतसस्त्यच् ॥३॥१६॥ कत्यः । इहत्यः । अमात्यः । तत्रत्यः । ततस्त्यः । नेवुवे ॥३॥१७॥ त्यच् । नित्यम् । "निसो गते ॥६३॥१८॥ निर्गतो वर्णाश्रमेभ्यो निष्ट्यश्चाण्डालः । हस्वान्नाम्नस्ति ॥२॥३॥३४॥ नानो विहिते तादौ परे हस्वान्नानः परस्य सः षः स्यात् । रूप्योत्तरपदारण्याण्णः ॥३॥२२॥ वार्करूप्यः । आरण्याः सुमनसः। ऐषमोघःश्वसो वा ॥६॥३॥१९॥ शेषेऽर्थे त्यच् । ऐषमस्त्यम् । ह्यस्त्यम् । पक्षे। सायंचिरंपाढेप्रगेऽव्ययात् ॥६३२८८॥ एभ्योऽव्ययेभ्यश्च कालेऽर्थे शेषे तनट् । ऐषमस्तनम् । श्वस्तनम् । श्वस्तादिः ॥६॥३॥८४॥ कालवाचिनः शेषे तकारादिकण् स्यात् । शौवस्तिकः । दिक्पूर्वादनानः ॥६॥३॥२३॥ शेषेऽर्थेऽण् नानि । नतु णः । पौर्वशालम् । मद्रादञ् ॥६॥३॥२४॥ पूर्वेषु मद्रेषु भवः पौर्वमद्रः। Page #197 -------------------------------------------------------------------------- ________________ १९१ शकलादेर्यञः ||६|३|२७॥ यमन्तेभ्यः शकलादिभ्यः शेषेऽञ् स्यात् । शकलस्य वृद्धापत्यं शाकल्यः । तस्य च्छात्रः शाकलः । एवं काण्याः । वृद्धे ञः ||६|३|२८॥ दक्षस्य वृद्धापत्यं दाक्षिः । तस्य च्छात्रा दाक्षाः । भवतोरिकणीयसौ ||६|३|३०|| 1 शेषे । भवतो भवत्या इदं भावत्कम् । भावत्की । भवदीयाः । उकारान्तभवच्छब्दादेः । भवत इदं भावतम् । परजनराज्ञोऽकीयः ||६|३|३१|| परकीयः । जनकीयः । राजकीयः । खकीयमितिगहादित्वादीये । दोरीयः ||६|३|३२॥ शेषे । देवदत्तीयः । तदीयः । गार्गीयः । गोनर्दीयः । I काश्यादेः ||६|३|३५॥ fusaणौ स्तः । काशिकः । काशिका । काशिकी । वोशीनरेषु ||६|३|३७॥ सौदर्शनीकः । सौदर्शनिका । सौदर्शनीयः । I उवर्णादिकण् ||६|३|३९॥ उवर्णान्तादेशवाचिनः शेषे इकण | नाणू । शवरजम्ब्वां भवः शाम्बरजाम्बुकः । एतन्नामा ग्रामः । ईतोऽञ् ॥६|३|४१॥ ईकारान्तात्प्राग्देशवाचिनो दुसंज्ञकाच्छेषेऽकञ्। काकन्यां भवः काकन्दकः । प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात् || ६|३|४३ ॥ देशवाचिनो दोः शेषेऽकञ् । मालाप्रस्थकः । नान्दीपुरकः । फाल्गुनावहकः । साङ्काश्यकः । पारे धन्वनि भवः पारेधन्वकः । रोपान्त्यात् ॥६|३|४२॥ प्राग्देशवाचिनो दोः शेषेऽकञ् । पाटलिपुत्रकः । ईयस्यापवादः । Page #198 -------------------------------------------------------------------------- ________________ १९२ बहुविषयेभ्यः ॥६॥३॥४५॥ देशेभ्यो बहुवचनविषयेभ्यः शेषेऽकम् । नाणादिः । अङ्गेषु जात आङ्गकः। धूमादेः ॥ ४६॥ देशवाचिनोऽस्मादकञ् । धौमकः । तैर्थकः । अदेशार्थेऽपि धूमादिपाठादिदेहानां क्षत्रियाणामिदं वैदेहकम् ।। समुद्रान्नृनावोः ॥३॥४८॥ शेषे । सामुद्रको मनुष्यः । सामुद्रिका नौ । नगरात्कुत्सादाक्ष्ये ॥६३॥४९॥ केनायं मुषित इह नगरे मनुष्येण इतिवचने सम्भाषणे एतन्मोषणं नाग. रके निदेयम् । केनेदं चित्रं लिखितमिह नगरे मनुष्येणेतिवचने सम्भाव्यते एतनागरके । दक्षा हि तत्र ते। अरण्यात्पथिन्यायाध्यायेभनरविहारे ॥६३५१॥ पथ्यादौ वाच्येऽकञ् । आरण्यक पन्थाः न्यायोऽध्यायः इभो नरो वि. हारो वा। गोमये वा ॥३॥५२॥ आरण्यका गोमयाः । आरण्यानि वा गोमयानि । कुरुयुगन्धराद्वा ॥६॥३॥५३॥ कुरुषु भवः कौरवकः । कौरवो वा। कच्छादेनूनृस्थे॥६॥३॥५५॥ अकञ् । काच्छको जनः । काच्छकमस्य हसितम्। कोपान्त्याच्चाण ॥३॥५६॥ इक्ष्वाकुषु जात ऐक्ष्वाकः । पर्वतात् ॥६॥३॥६०॥ ईयः। पर्वतीयो राजा। अनरे वा ॥६॥३॥६१॥ पर्वलीयानि पार्वतानि फलानि । पक्षेऽण् । पार्वतायनिः । Page #199 -------------------------------------------------------------------------- ________________ १९३ गहादिभ्यः ॥३॥१३॥ गहादिभ्यो यथायोग्यदेशवाचिनः शेषे ईयः स्यात्। अणायपवादः।गहीयः। अन्तस्थीयः । मुखतीयः। पार्श्वतीयः। पृथिवीमध्यान्मध्यमश्वास्य ॥३॥६४॥ देशवाच्य ईयः । प्रकृतेमध्यमादेशश्च । पृथिवीमध्ये जातो भवो वा मध्यमीयः। वायुष्मदस्मदोऽञीनी युष्माकास्माकं चास्यैकत्वे तु तवकममकम् ॥६॥३॥६७॥ युष्माकं युवयोर्वा यौष्माकः । यौष्माकीणः । अस्माकमाक्योवा आस्माकः। आस्माकीनः । पक्षे दोरीयः। युष्मदीयः । अस्मदीयः । तवायं तावकः । तावकीनः । मामकः । मामकीनः । पक्षे त्यदादित्वेन दुसंज्ञकत्वादीयः । त्वदीयः । मदीयः। द्वीपादनुसमुद्रं ण्यः ॥६३।६८॥ समुद्रसमीपे द्वीपवाचिनः शेषेऽर्थे ण्यः स्यात् । द्वैप्यो मनुष्यः । द्वैप्यमस्य हसितम् । अन्यत्र नदीसमीपे द्वैपको व्यासः । द्वैपकमस्य हसितम् द्वैपम् । अर्द्धाद्यः ॥॥३॥६९॥ अयम् । सपूर्वादिकण् ॥१३७०॥ पौष्करार्द्धिकः । यौवनार्द्धिकः । दिक्पूर्वात्तौ ॥६३७१॥ येकणौ । पूर्वायम् । पौर्वादिकम् । ___ ग्रामराष्ट्रांशादणिकणौ ॥६॥३॥७२॥ पूर्वार्द्ध भवः पौर्वार्द्धः । पौर्वार्द्धिकः । मध्यान्मः ॥६३७६॥ मध्ये जातो भवो वा मध्यमः । पश्चादाद्यन्ताग्रादिमः ॥६३३७५॥ पश्चिमः । अत्राव्ययत्वादन्त्यखरादिलोपः । आदिमः । अन्तिमः । अग्रिमः। चं. प्र. २५ Page #200 -------------------------------------------------------------------------- ________________ १९४ मध्ये उत्कर्षापकर्षयोरः ॥३३७७॥ उत्कर्षापकर्षयोर्मध्ये वर्तमानमध्यशब्दाच्छेषेऽप्रत्ययः स्यात् । मध्यपरिमाणो मध्यः पण्डितः । मध्या गुणाः । मध्या स्त्री। अध्यात्मादिभ्य इकण ॥६॥३॥७८॥ अध्यात्म भवमाध्यात्मिकम् । समानपूर्वलोकोत्तरपदात् ॥६॥३॥७९॥ समानग्रामे कृतो भवो वा सामानग्रामिकः । ऐहलौकिकः । पारलौकिकः। वर्षाकालेभ्यः ॥६॥३॥८ ॥ वर्षाशब्दात्कालवाचिभ्यश्च शेषे इकण् स्यात् । अणोपवादः । वर्षासु भवो वार्षिकः । मासिकः । आर्द्धमासिकः । सांवत्सरिकः । आह्निकः । देवसिकः । नैशिकः । प्रादोषिकः। शरदः श्राद्ध कर्मणि ॥६।३८१॥ शेषेऽर्थे इकण् । शारदिकं श्राद्धं कर्म । अन्यत्र शारदो मेघः । नवा रोगातपे ॥३८२॥ शारदिकः शारदो वा रोगः । एवमातपः । अन्यत्र शारदं दधि । निशाप्रदोषात् ॥६३३८३॥ ईकण् । नैशिकः । नैशः । प्रादोषिकः । प्रादोषः। चिरपरुत्परारेस्त्रः ॥६३१८५॥ एभ्यरत्नप्रत्ययः । चिरत्नम् । परुत्नम् । पक्षे सायमित्यादिना तनट् । चिर पुरो नः ॥६॥३॥८६॥ पुरा भवं पुराणम् । पुरातनम् । पूर्वाह्नपराह्वात्तनट् ॥६॥३३८७॥ पूर्वाह्ने जातो भवो वा पूर्वाह्नेतनः । कालातनेत्यादिना सप्तम्या वाऽलुप् । पक्षे पौर्वाहिकः। सायश्चिरंप्राहे प्रगेऽव्ययात् ॥३८८॥ नित्यं तनट् । सायन्तनम् ।चिरन्तनम् । निर्देशादस्मान्मान्तवं निपातनात् । प्राहेतनम् । प्रगेतनम् । अनयोरेदन्तत्वं च । दिवातनम् । पुनस्तनम् । प्राक्तनम् । न्तनम्। Page #201 -------------------------------------------------------------------------- ________________ १९५ भर्नुसन्ध्यादेरण ॥६३२८९॥ नक्षत्रनाम्न ऋतुनानः सन्ध्यादिकालनानश्च शेषेऽण् । नेकण् । पुष्येण चन्द्रयुक्तेन युक्तः कालः पुष्यः। पुष्ये भवः पौषः। रोहिणः । खातौ सौवातः। ग्रैष्मः । वासन्तः । आमावस्यः । खातेरुदयस्थानं खातीयम् । राधीयम् । शश्वच्छब्दादिकणपि । शाश्वतम् । शाश्वतिकम् । संवत्सरात्फलपर्वणोः॥६।३।९०॥ अण् । सांवत्सरं फलम् । सांवत्सरं पर्व । हेमन्ताद्वा तलुक् च ॥६॥३॥९॥ अणः सन्नियोगे । हैमनम् । हैमन्तम् । हैमन्तिकम् । तदन्तविधिना पूर्वहैमनम् । अंशाहतोरित्युत्तरपदवृद्धिः। प्रावृष एण्यः ॥६॥३१९२॥ प्रावृषि भवः प्रावृषेण्यः । प्रावृषि जातः प्रावृषिकः । स्थामाजिनान्ताल्लुप् ॥६३।९३॥ एतदन्ताच्छैषिकप्रत्ययस्य लुप् । अश्वत्थामनि जातो भवो वा अश्वत्थामा। अ स्थान इत्यप्रत्ययस्तस्य लुप् । सिंहाजिने जातो भवो वा सिंहाजिनः। तत्र कृतलब्धक्रीतसम्भूते ॥६।३।९४॥ अणाचा एयणाद्या प्रत्ययाः स्युः। यदन्येभ्य उत्पादितं तत्कृतं, यत्प्रतिग्र. हादिना प्राप्तं तल्लब्धं, यन्मूल्येन स्वीकृतं तत्क्रीतं, यत्सम्भाव्यते सम्माति वा तत्सम्भूतम् । मथुरायां कृतो लब्धः क्रीतः सम्भूतो वा माथुरः। पथः पन्थ च ॥६३।१०३॥ जाते । पथि जातः पन्धकः । अकप्रत्ययो नाण् । . अश्व वामावास्यायाः ॥६३।१०४॥ जातेऽर्थेऽप्रत्ययोऽश्व स्याताम् । अमावास्यायां जातोऽमावास्यकः । पक्षे सन्ध्याधण् । आमावास्यः। सिन्ध्वपकरात्काणौ ॥६॥३॥१०१॥ जाते । सिन्धुकः । सैन्धवः । अपकरे कचवरे जातः अपकरकः। आपकरः। श्रविष्ठाषाढादीयण च ॥६।३।१०५॥ चादश्च । भाणोऽपवादः । श्रविष्ठाभिश्चन्द्रयुक्ताभिर्युक्तः कालः श्रविष्ठः । सासु जातः श्राविष्ठीयः। श्राविष्ठः । आषाढीयः । आषाढः। Page #202 -------------------------------------------------------------------------- ________________ फाल्गुनः। १९६ फल्गुन्याष्टः ॥॥३॥१०६॥ जाते । फल्गुन्योर्जातः फल्गुनः । फल्गुनी स्त्री। अणमपि केचिदिच्छन्ति । बहुलानुराधापुष्यार्थपुनर्वसुहस्तविशाखास्वाते टुप् ॥६३३१०७॥ एभ्यः परस्य जातेऽर्थे नक्षत्राणो लुप्स्यात् । बहुलाभिश्चन्द्रयुक्ताभिर्युक्तः कालोऽपि बहुलास्तासु जातो बहुलः । अत्राणो लुपि ज्यादेगौणस्येत्यादिनाऽऽपोऽपि लुक् । चित्रारेवतीरोहिण्याः स्त्रियाम् ॥६३१०८॥ जातेऽर्थे लुप् । चित्रायां जाता चित्रा। रेवत्यां रेवती। पुंसि चैत्रः। प्रोष्ठभद्राजाते ॥ ७॥४॥१३॥ प्रोष्ठभद्रात्परस्य पदशब्दस्य स्वरेष्वादेः स्वरस्य वृद्धिः स्याज्जातेऽर्थे णिति तद्धिते । प्रोष्ठपदासु जातः प्रोष्ठपादः । भद्रपादः । स्थानान्तगोशालखरशालात् ॥६।३।११०॥ जातार्थप्रत्ययस्य लुप् । गोः स्थाने जातो गोस्थानः । गोशाले गोशालाभ्या जातो गोशालः। वत्सशालाद्वा ॥६।३।१११॥ लुप् । बत्सशालाः । वात्सशालाः । नाम्नि द्वावपि विधी। सोदर्यसमानोदयौँ ॥६३।११२॥ निपातौ । समाने उदरे जातः सोदयः समानोदर्यो चा। निर्देशादेव समा. नस्य सभावः। साधुपुष्प्यत्पच्यमाने ॥३॥११७॥ कालायथायोगं प्रत्ययः । हेमन्ते साधु हैमनमनुलेपनम् । हैमन्तम् । हैमन्तिकम् । वसन्ते पुरुप्यन्ति वासन्त्यः कुन्दलताः । गृष्मः । पाटलाः शरदि पच्यन्ते । शारदाः शालयः। . उप्ते ॥६॥३॥११८॥ हेमन्ते उप्यन्ते हैमना यवाः। आश्वयुज्या अकञ् ॥६।३।११९॥ आश्वयुज्यामुप्ता आश्वयुज्यकाः। Page #203 -------------------------------------------------------------------------- ________________ वासन्तकं वासन्तं सस्यम् । ग्रीष्मवसन्ताद्वा ||६|३|१२०॥ एष्वणादिः । १९७ व्याहरति मृगे ||६|३|१२१॥ जयिनि ||६|३ | १२२॥ भवे ||६|३|१२३|| दिगादिदेहांशाद्यः ||६|३|१२४ ॥ भवेऽर्थे । दिश्यः । वर्ग्यः । अप्सु भवोऽप्सव्यः । निशा व्याहरति नैशिको नैशो वा शृगालः । निशायामुद्देश्यमध्ययनम् निशा तत्र जयी निशा स नैशः । नैशिकः । saffrः । कालाये ऋणे ॥६।३।११३॥ मासे देयमृणं मासिकम् । मध्याद्दिनण्णेयामोऽन्तश्च || ६ |३ | १२६ ॥ मध्ये भवा माध्यन्दिनाः । माध्यमः । मध्यमीयः । जिह्वामूलाङ्गुलेश्वेयः ॥६॥३॥१२७॥ भवे । जिह्वामूलीयः । अङ्गुलीयः । मध्यीयः । वर्गान्तात् || ६ |३|१२८॥ चतुर्मासान्नानि || ६ |३|१३३॥ -भवेऽण चतुर्षु मासेषु भवा चातुर्मासी । अत्र द्विगोरनपत्ये इत्यादिना न प्रत्ययलुप् । अनाम्नी । चतुर्मासेषु भवश्चतुर्मासः । वर्षाकालेभ्य इति कण । तस्य । यज्ञे ञ्यः ||६|३|१३४॥ चातुर्मास्यं यज्ञकर्म | तस्य व्याख्याने च ग्रन्थात् ||६|३|१४२॥ तस्येति षष्ठ्यन्ताद्व्याख्यानेऽर्थे तत्रेति सप्तम्यन्ताच्च ग्रन्थाद्भवेऽर्थेऽणादिः । कृतां व्याख्यानं कृत्सु भवं वा कार्तम् । प्रातिपदिकीयम् । Page #204 -------------------------------------------------------------------------- ________________ १९८ प्रायो बहुवरादिकण् ॥६३३१४३॥ तस्य व्याख्याने भवे चार्थे प्राथमिकम् आख्यातिकम् । तत आगते ॥६॥३॥१४९॥ अणादिः । माथुरः । गव्यः। ग्रामीणः । ग्राम्यः। विद्यायोनिसम्बन्धादकञ् ॥६॥३॥१५०॥ आगतेऽर्थे । आचार्यकम् । औपाध्यायकम् । शैष्यकम् । पितुर्यों वा ॥३॥१५॥ पित्र्यम् । पक्षे पैतृकम् । ऋत इकण ॥६३११५२॥ आगतेऽर्थे । प्रशास्तृकम् । योनिसम्बन्धे मातृकम् । ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्सेतो लुक् ॥७॥४।७१॥ ऋवर्णान्तादुवर्णान्ताद्दोसूशब्दादिसन्तादुसन्ताद्वकारान्तात्परस्येकप्रत्ययस्येकारलुक शश्वदकस्माद्वर्जम् । पैतृकम् ।। देविकाशिंशपादीर्घसत्रश्रेयस्तत्प्राप्ता वाः ॥७॥४॥३॥ खरेष्वादेः स्वरस्य णिति तद्धिते प्राप्ताऽप्राप्ता या वृद्धिस्तत्मसङ्गे आकारादेशो वा स्यात् । देविकायां भवं दाविकमुदकम् । शांशपः स्तम्भः। भवार्थे शांशपाः स्थलाः । शालयः। दीर्घसत्रे भवं दार्घसत्रम् । श्रेयोऽधिकृत्य कृतं पायसम् द्वादशाङ्गम् । गोत्रादकवत् ॥६॥३॥१५५॥ प्रत्ययविधिः पञ्चम्यन्तादागतेऽर्थे । विदानामङ्को वैदः । तथा विदेभ्य आगतं वैदम् । दाक्षम् । नहेतभ्यो रूप्यमयटौवा ॥६।३।१५६॥ चैत्रादागतं चैत्ररूप्यम् । चैत्रमयं वा। हेत्वर्थे, सामरूप्यम् । साममयम् । प्रभवति ॥६॥३॥१५७॥ प्रत्ययविधिः । हिमवतः प्रभवति हैमवती गङ्गा । वैडूर्यः ॥६॥३१५८॥ विरात्प्रभवति वैडूर्यः । निपातोऽयम् । Page #205 -------------------------------------------------------------------------- ________________ १९९ त्यदादेर्मयट् ॥६॥३॥१५९॥ प्रभवत्यर्थे । तन्मयम् । तन्मयी। दैत्यम् अष्टान्तादिदमयं वापदम् ॥६॥३२१ षष्ठ्यन्तादिदमर्थे यथायोग्यमणादिः । उपगोरिदमौपगवम् । माथुरम् । दैत्यम् । कालेयम् । स्त्रैणम् । पौलः । गव्यम् । पारीणः । भानवीयः । तेन प्रोक्ते ॥३॥१८१॥ प्रकर्षेण व्याख्यातमध्यापितं वा प्रोक्तम् । नतु कृतम् । तस्मिन्नर्थेऽणादिः। भद्रबाहुना मोक्तानि भाद्रबाहवानि उत्तराध्ययनानि । पाणिनिना व्याख्यातं पाणिनीयम् । उपज्ञाते ॥॥३॥१९॥ प्रथमत उपदेशेन विना ज्ञातमुपज्ञातम् । प्रथमतः कृतं वोपज्ञातम् । तस्मिन्न र्थेऽणादिर्यथायोग्यम् । पाणिनिनोपज्ञातं पाणिनीयम् । अमोऽधिकृत्य ग्रन्थे ॥६।३।१९८॥ द्वितीयान्तादणादिः । सुभद्रामधिकृत्य कृतो ग्रन्थः सौभद्रः । ज्योतीष्य. धिकृत्य कृतो ग्रन्थो ज्यौतिषम् । द्वन्द्वात्प्रायः॥३॥२०१॥ ईयः । वाक्यपदीयम् । प्रायःकथनादैवासुरम् ।। अभिनिष्क्रामति द्वारे ॥६॥३॥२०२॥ द्वितीयान्तादभिनिर्गच्छत्यर्थे यथायोगमणादिः । तच्चेदभिनिष्क्रामवारं स्यात् । मथुरामभिनिष्कामति ढिल्लीद्वारं माथुरम् । गच्छति पथि दूते ॥६३।२०३॥ अणादिः । मथुरां गच्छति माथुरः पन्थाः दूतो वा। भजति ॥६।३।२०४॥ प्राग्वत् । मथुरां भजति माथुरः । नादेयः । टस्तुल्यदिशि ॥६॥३॥२१०॥ तृतीयान्तात्तुल्यदिगर्थेऽणादिः। सुदाम्ना पर्वतेनैकदिक्सौदामनी विद्युत् । तसिः ॥६३३२११॥ सूर्येणैकदिक सूर्यतः । पार्वतः । Page #206 -------------------------------------------------------------------------- ________________ २०० सेर्निवासादस्य ॥६॥३॥२१३॥ प्रथमान्तात्षष्ठ्यर्थेऽणादिश्चेत्प्रथमान्तो निवासः । मथुरा निवासोऽस्य माथुरः। आभिजनात् ॥६॥३॥२१४॥ अभिजनानां बान्धवानामयं निवास आभिजनः। तस्मान्निवासादस्येत्यर्थेऽणादिः । मथुराऽस्याभिजनो निवास इति माथुरः। सिन्ध्वादेरञ् ॥६।३।२१६॥ प्रागुक्तानां सहार्थे । सिन्धुरभिजनो निवासोऽस्य सैन्धवः । सलातुरादीयण ॥६।३।२१७॥ तस्मिन्नर्थे । सलातुरोऽभिजनो निवासोऽस्य सालातुरीयः पाणिनिः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः। दृषदि पिष्टा दार्षदाः सक्तवः । उलूखले क्षुण्णा औलूखला यवाः । अश्वैरुह्यते आश्वो रथः । चतुर्भिरुयते चातुरं शकटम् ।। ___ इति शेषाधिकारः॥ आकर्ण्यमापूर्य गवां रसैरसौ नृपेऽपि कुम्भे चरणोन्मुखेऽप्ययात् । प्रभाविशेषं परमाननस्फुरत्प्रबोधनान्मल्लिजिनः सतोऽचतात् ॥१॥ __ इकण ॥६॥४॥१॥ अणः पूर्णो विधिः । अधिकारोऽयमापादम् । तेन जितजयद्दीव्यत्खनत्सु ॥६॥४॥२॥ तेनेति तृतीयान्ताज्जिते जयति दीव्यति खनति चार्थे इकण्प्रत्ययः स्यात् । अक्षैर्जितमाक्षिकम् । अर्जयति आक्षिकः । कुद्दालेन खनति कौदालिकः। संस्कृते ॥६॥४॥३॥ तेनेति तृतीयान्तादस्मिन्नर्थे इकण् स्यात् । दना संस्कृतं दाधिकम् । मारीचिकम् । उपाध्यायेन संस्कृत उक्तार्थप्रापित औपाध्यायिकः । विद्यया संस्कृतो वैधिकः। कुलत्थकोपान्यादण् ॥॥४॥४॥ नेकण् । कुलत्थैः संस्कृतं कौलत्थम् । कौलमित्यपि कश्चित् । कोपान्त्ये, तित्तिडीकेन संस्कृतं तैत्तिडीकम् । कवर्गोपान्त्यादपीत्यन्ये । मौद्गम् । सारघम् इत्यादि। Page #207 -------------------------------------------------------------------------- ________________ २०१ संसृष्टे ॥६॥४॥५॥ इकण् । मिश्रणमात्रं संसर्गः इति संस्कृता दः । दना संसृष्टं दाधिकम् । पैप्पलिकम् । तरति ॥६॥४॥९॥ तेनेत्यनुवर्तते । उडुपेन तरत्यौडुपिकः । नौद्विस्वरादिकः ॥६।४।१०॥ नावा तरति नाविकः । नाविका। घटिकः । जविकः । पाहुकः । चरति ॥॥४॥११॥ चरधातुर्गत्यर्थो भक्षणार्थश्च ग्राह्यः। हस्तिना चरति हास्तिकः। घाण्टिकः । आकषिकः । दना चरति भुङ्क्ते दाधिकम् । धार्तिकः । आकषः वर्णनिकषोपलः। पर्यादेरिकट् ॥६।४।१२॥ पर्पण चरति पार्पिकः । पार्पिकी। पङ्गुचारकाष्ठं पपः । चूर्णमुद्राभ्यामिनणौ ॥६॥४॥७॥ चूर्णेन संसृष्टाश्चूर्णिनोऽपूपाः । मौद्गः ओदनः । मौद्गी यवागूः । श्वगणाद्वा ॥६॥४॥१४॥ चरत्यर्थे इकडा। श्वगणेन चरति श्वगणिकः । श्वगणिकी। इकणि श्वागणिकः । पदस्थानिति वा ॥७॥४॥१२॥ पदशब्दान्तस्य श्वादेः शब्दस्येकारवर्जिणितितद्धिते वः प्रागुकारो वा स्यात् । शुन इव पदमस्य श्वापदम् । तस्य विकारः शौवापदम् । वेतनादेजीवति ॥४॥१५॥ वेतनेन जीवति चैतनिकः । व्यस्ताच क्रयविक्रयादिकः ॥॥४॥१६॥ क्रयविक्रयेण जीवति क्रयविक्रयिकः । ऋयिकः । विक्रयिकः । वनात् ॥६॥४॥१७॥ वलं मूल्यम् । तेन जीवति वलिकः । आयुधादीयश्च ॥४॥१८॥ आयुधीयः। आयुधिकः । आयुधिका । इकप्रत्ययात् । चं. प्र. २६ Page #208 -------------------------------------------------------------------------- ________________ २०२ हरत्युत्सङ्गादेः ||६|४|२३॥ इकण् । उत्सङ्गेन हरत्यौत्सङ्गिकः । भादेरिट् ||६|४|२४ ॥ भस्त्रया हरति भस्त्रिकः । भस्त्रिकी । विवववधाद्वा ||६|४|२५॥ हरत्यर्थे इकट् । विवर्धन हरति विवधिकः । पक्षे इकण वैवधिकः । वैवधकी। निर्वृत्तेऽक्षद्यूतादेः ||६|४|२०| इकण | अक्षगृतेन निर्वृत्तमाक्षद्यूतिकं वैरम् । भावादिमः || ६|४|२१ ॥ भावप्रत्ययान्तान्निर्वृत्तेऽर्थे इम्प्रत्ययः । पाकेन निर्वृत्तम् पाकिमम् । ओजः सहोम्भसो वर्तते ||६|४|२७|| एभ्य इकण वर्तते इत्यर्थे । ओजसा बलेन वर्तते औजसिकः । साहसिकः । आम्भसिकः । परेर्मुखपार्श्वत् ||६|४|२९॥ वर्ततेऽर्थे इक | परिमुखं वर्तते पारिमुखिकः । परिपार्श्व वर्तते पारिपार्श्विकः । पक्षिमत्स्यमृगार्थाद् नति || ६ | ४ | ३१ ॥ पक्षिणो हन्ति पाक्षिकः । मात्सिकः । मार्गिकः । परिपन्थात्तिष्ठति च ॥ ६|४|३२|| परिपन्धं तिष्ठति हन्ति वा पारिपन्धिकश्चौरः । अवृद्धेर्गृह्णाति गीं ॥६|४|३४ ॥ वृद्धिशब्दं गृह्णात्यर्थे इकण । द्विगुणं गृह्णाति द्वैगुणिकः त्रैगुणिकः । अवृरिति किम् ? वृद्धिं गृह्णाति वाक्यमेव । दशैकादशादिकश्च ॥ ६|४|३६|| दशभिरेकादश गृह्णाति दशैकादशकः । चादिकटि दशैकादशकी । परदारादिभ्यो गच्छति ॥ ६|४|३८ ॥ इकण | पारदारिकः । Page #209 -------------------------------------------------------------------------- ________________ २०३ माथोत्तरपदपदव्याक्रन्दाद्धावति || ६|४|४० ॥ धावत्यर्थे । दण्डमाथं धावति द्वाण्डमाथिकः । सुनातादिभ्यः पृच्छति ॥६|४|४२ ॥ इकण | सुस्नातं पृच्छति सौस्नातिकः । प्रभूतादिभ्यो ब्रुवति ॥६|४|४३ ॥ प्रभूतं ब्रूते प्राभूतिकः । नैपुणिकः । क्रियाविशेषणादयमिकण् । कचिदत्यत्रापि । स्वर्गमनं ब्रूते सौवर्गमनिकः । 1 माशब्दइत्यादिभ्यः ॥६|४|४४ ॥ ब्रुवतीत्यर्थे इकण | माशब्द इति ब्रूते माशब्दिकः । माशब्दः क्रियतामिति ते इत्यर्थः । शाब्दिकदार्दरिकलालाटिककौक्कुटिकम् ||६|४|४५ ॥ शाब्दिकदार्दरिकाथा निपाताः । समूहार्थात्समवेते ||३|४|४६ ॥ इक समाजसमवेते । समाजं समवैति सामाजिकः । सामवायिकः । पर्षदो यः || ६|४|४७॥ पार्षयः । सेनाया वा ॥ ६|४|४८॥ सेनां समवैति सैन्यम् । पक्षे समूहार्थादित्यादिना इकण | सैनिकः । धर्माधर्माच्चरति ||६|४|४९॥ इकण | धर्मं चरति धार्मिकः । आधर्मिकः । षष्ठया धयें || ६|४|५०॥ षष्ठ्यन्ताद्धम् इण । धर्मो न्यायानुवृत्तो जात्याचारस्तत्सहितं धर्म्यम् । शुल्कशालायां धर्म्य शौल्कशालिकम् । आपणिकम् । ऋन्नरादेरण ||६|४|५१ ॥ षष्ठ्यन्तेभ्यो धर्म्येऽर्थे । नुर्नरस्य धर्म्यं नारं, स्त्रियां नारी । महिष्या माहिषम् । अवक्रये ||६|४|५३॥ अवक्रयो भाटकः । तदर्थे इकण | आपणस्याऽवक्रय आणिकः । Page #210 -------------------------------------------------------------------------- ________________ तदस्य पण्यम् ॥६॥४॥५४॥ अपूपाः पण्यमस्य आपूपिकः । लावणिकः। शिल्पम् ॥।४।५७॥ तदस्येत्यर्थे इकण् । मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः । वैणविकः। शीलम् ॥४॥५९॥ सदस्येत्यर्थे इकण् । शीलं खभावः । अपूपभक्षणं शीलमस्य आपूपिकः । ताम्बूलिकः। अस्थाच्छत्रादेरञ् ॥॥४॥६॥ अप्रत्ययान्तात्तिष्ठतेश्छत्रइत्यादिभ्यश्च शीलेऽर्थे । आस्था शीलमस्य आस्थः । नैष्ठः । उपसर्गादात इत्यङ् । आन्तस्थः । भिदादित्वाद। छत्रं शीलमस्य छात्रः। प्रहरणम् ॥६॥४॥३२॥ तदस्येत्यर्थे इकण् । असिः प्रहरणमस्य आसिकः । परश्वधाद्वाण ॥६।४।६३॥ पारश्वधः । पक्षे इकण् । पारश्वधिकः । शक्तियष्टेष्टीकण् ॥६४६४॥ शक्तिः प्रहरणमस्य शाक्तीकः । शाक्तीकी । शाक्तिकस्तु शत्या जीवतीति वेतने इकणा सेत्स्यति । नास्तिकास्तिकदैष्टिकम् ॥६॥४॥६६॥ निपाता। भक्ष्यं हितमस्मै ॥४॥२९॥ तदस्मै इत्यर्थे इकण । अपूपा भक्ष्यं हितमस्मै आपूपिकः । नियुक्तं दीयते ॥४॥७॥ अस्मै इत्यर्थे इकण् । अग्रे भोजनमस्मै दीयते इत्याग्रभोजनिकः। श्राणा नियुक्तमस्मै दीयते आणिकः ।। भक्तौदनाद्वा णिकट् ॥६॥४॥७२॥ भक्तमस्मै नियुक्तं देयं भाक्तः। भक्तिकः । पक्षे इकण् । भाक्तिकः। Page #211 -------------------------------------------------------------------------- ________________ २०५ नवयज्ञादयोऽस्मिन्वर्तन्ते ||६|४|७३ ॥ अत्रार्थे इकण | नावयज्ञिकः । पाकयज्ञिकः । तत्र नियुक्ते || ३ | ४|७४ ॥ इत्यर्थे इक । द्वारे नियुक्तो दौवारिकः । द्वारादेः || ७|४|६|| द्वार इत्येवमादेवी तत्समीपस्य खरेष्वादेः स्वरस्य वृद्धिप्रसङ्गे ताभ्यां प्रादौती स्वाताम् । देवागारिकः । अगारान्तादिकः ||६|४|७५ ॥ अदेशकालादध्यायिनि ॥ ६ |४| ७६ ॥ आशुचावध्यायी आशुचिकः । अकाले सान्ध्यकः । निकटादिषु वसति ॥६४॥७७॥ free वसति नैकटिकः । आवसधिकः । सतीर्थ्यः ||६|४|७८॥ निपातोऽयम् | तीर्थमत्र गुरुः । समानतीर्थे वसति सतीर्थ्यः । प्रस्तारसंस्थान तदन्तकठिनान्तेभ्यो व्यवहरति ||६|४|७९॥ प्रस्तारादेर्व्यवहरतीत्यर्थे इकण । प्रस्तारे व्यवहरति प्रास्तारिकः । सङ्ख्यादेश्चार्हदलुचः ॥ ६४॥८०॥ आर्हदयै यावत् इत ऊर्द्ध प्रकृतेर्वेक्ष्यमाणायाः केवलायास्तदन्तायाश्च संयापूर्वाया वक्ष्यमाणः प्रत्ययः स्यात् । न चेत्प्रकृतिर्लुगन्ता स्यात् । पारायणं चरति पारायणिकः । द्वे पारायणे अधीते द्वैपारायणिकः । अभिविधौ आङो ग्रहणादर्थेऽपि । द्वे सहस्रे द्विसाहस्रम् | अलुच इति किम् ? द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् । अत्र शूर्पाद्वाऽनित्यञ् । अनाम्न्यद्विः प्लुप् ॥६|४|१४१ ॥ इति लुप् । द्विशूर्पेण क्रीतं द्विशौपिंकम् । नात्र पुनः शूर्पाद्वाञ् इत्यञ् । Page #212 -------------------------------------------------------------------------- ________________ गोदानादीनां ब्रह्मचर्ये ॥६॥४॥८॥ इकण् । गोदानस्य ब्रह्मचर्य गौदानिकम् । देवव्रतादीन् डिन् ॥६॥४॥८३॥ देवव्रतं चरति देवव्रती । महाव्रती। डकश्वाष्टाचत्वारिंशतं वर्षाणाम् ॥६।४।८४॥ वर्षाणां सम्बन्धिनोऽष्टाचत्वारिंशच्छब्दातवृत्तेश्चरत्यर्थे डः स्यात् चाड्डिन् । अष्टचत्वारिंशद्वर्षाणां व्रतमष्टाचत्वारिंशत् चरति अष्टाचत्वारिंशकः । अष्टाचत्वारिंशी। चातुर्मास्यन्ती यलुक् च ॥६॥४॥८५॥ चतुर्मासशब्दा व्रतवृत्तेश्चरतीत्यर्थे तो डकडिनौ स्याताम् । यलोपश्च । चतुर्यु मासेषु भवानि यज्ञेज्य इतिज्यः । चातुर्मास्यानि नाम यज्ञाः । तत्सहचरितानि व्रतानि चातुर्मास्यानि तानि चरति चातुर्मासकः । चातुर्मासी। तद्यात्येभ्यः ॥६।४।८७॥ इकण् । कोशशतं याति क्रौशशतिकः । यौजनिको दूतः। पथ इकट् ॥६॥४॥८८॥ पन्धानं याति पथिकः । द्वौ पन्थानौ याति द्विपथिकः । नित्यं णः पन्थश्च ॥६।४।८९॥ पन्थानं नित्यं याति । पथिन् शब्दस्य पन्थ आदेशः । पान्थः । पान्या स्त्री। तस्मै योगादेः शक्ते ॥६।४।९४॥ इकण् । योगाय शक्तो यौगिकः । सान्तापिकः।। __ योगकर्मभ्यां योकौ ॥४।९५॥ योगाय शक्तो योग्यः । कर्मणे शक्तं कार्मुकम् । तेन हस्ताद्यः ॥।४।१०१॥ हस्तेन देयं कार्य वा हस्त्यम् । शोभमाने ॥४॥१०२॥ वस्त्रेण शोभमान वास्त्रिकं वपुः । कौण्डलिक मुखम् । Page #213 -------------------------------------------------------------------------- ________________ २०७ कर्मवेषाद्यः ||६|४|१०३॥ कर्मणा शोभते कर्मण्यं शौर्यम् । वेषेण शोभते वेष्यो नटः । कालात्परिजय्य लभ्य कार्य्यसुकरे ||६|४|१०४ ॥ कालवाचिनः शब्दात्परिजेयलभ्ये कार्य्यं सुकरे चार्थे इकण । परितो जेतुं शक्यं परिजय्यम् । मासेन परिजय्यो मासिकः शत्रुः । संवत्सरेण कार्य्यं सांवत्सरिकम् । मासेन सुकरो मासिकः प्रासादः । निर्वृत्ते || ६|४|१०५ ॥ अहा निर्वृत्तमाह्निकम् | सांवत्सरिकम् । तं भाविभूते ||६|४|१०६॥ मासं भूतो मासं भावी उत्सवो मासिकः । मासं भूतो मासिको योगः । तस्मै भृताधीष्टे च ॥६॥४॥१०७॥ तादर्ध्य चतुर्थ्यन्तकालवाचिशब्दाद्भृतेऽधीष्टे चार्थे इकण । मासाय भृतो वेतनेन क्रीतो मासिकः कर्मकरः । मासायाधीष्ट उपाध्यायो मासिकः । मासमध्यापनीयोऽधीष्ट इत्यर्थः । एवं वार्षिकः । सांवत्सरिकः । समाया ईनः || ६|४|१०९॥ निर्वृत्तभूतभाविभृताधीष्टमास शब्दात्पञ्चखर्थेषु ईनः स्यात् । समया निर्वृत्तः समाभूतो भावी वा समायै भृतोऽधीष्टो वा समीनः । रात्र्यहः संवत्सराच्च द्विगोर्वा ||६|४|११० ॥ एतदन्तात्समास शब्दाच द्विगोर्निर्वृत्तादिपञ्चकविषये ईनः । द्वाभ्यां रात्रिभ्यां निर्वृत्तो द्विरात्रीणः । द्व्यहीनः । द्विसमीनः । पक्षे द्वैरात्रिकः । इक‍ । वर्षादश्च वा || ६ |४|१११॥ वर्षशब्दान्ताद्विगोरर्थपञ्चकेऽप्रत्ययः स्यात् ईनस्य वा । पक्षे इकण । द्वाभ्यां वर्षाभ्यां निर्वृतो द्विवर्षः, द्विवर्षीणः, द्विवार्षिक इति त्रैरूप्यम् । एवं भूतभाव्यटभृतार्थे । तत्रापि भाविनि न वृद्धिरिति शेषः । संख्याधिकाभ्यां वर्षस्याभाविनि ॥ ७|४|१८ ॥ संख्याशब्दादधिकशब्दात् परस्य वर्षशब्दस्य व्णिति तद्धिते खरे स्वादेः स्वरस्य वृद्धिः स्यात् नतु भाविन्यर्थे । भाविनि द्वैवर्षिकं धान्यम् । द्वैवर्षिक उत्सवः । Page #214 -------------------------------------------------------------------------- ________________ २०८ प्राणिनि भूते || ३ | ४|११२ ॥ वर्षशब्दान्ताद्विगोर्भूतेऽर्थेऽप्रत्ययः स्यात् । स चेद्भूतः प्राणी स्यात् । द्वे वर्षे भूतो द्विवर्षो दारकः । त्रिवर्षो वत्सः । अप्राणिनि, द्विवर्षो द्विवर्षीणो द्विवार्षिकः सरकः । भूत इति किम् ? शेषार्थचतुष्टये विकल्प एव । द्विवर्षः । द्विवर्षीणः । द्विवार्षिको मनुष्यः । नित्योऽयं विधिः । मासाद्वयसि यः || ६|४|११३॥ द्विगोः । द्वौ मास भूतो द्विमास्यो दारकः । वयसीति किम् ? द्वैमासिको नायकः । भूत इत्येव । द्वौ मासौ भावी द्वैमासिको युवा । सोऽस्य ब्रह्मचर्यतद्वतोः ||६|४|११६ ॥ प्रथमान्तात् कालवाचिनोऽस्येति षष्ठ्यर्थे इकण् स्यात् ब्रह्मचर्ये तद्वति च वाच्ये । मासोऽस्य ब्रह्मचर्यस्य मासिकं ब्रह्मचर्यम् | सांवत्सरिकम् । मासिको ब्रह्मचारी । प्रयोजनम् ||६|४|११७॥ सोऽस्येति वर्तते । जिनमहः प्रयोजनमस्य जैनमहिकं नृत्यम् । स्वर्गस्वस्तिवाचनादिभ्यो यलुपौ ||६|४|१२३ ॥ स्वर्गः प्रयोजनमस्य स्वर्ग्यम् | यशस्यम् | आयुष्यम् । धन्यम् । स्वस्तिवाचनादिभ्य इकणो लुप् । स्वस्तिवाचनं प्रयोजनमस्य स्वस्तिवाचनम् । समयात्प्राप्तः ॥६|४|१२४॥ सोऽस्येत्यनुवर्तनीयम् । समयः प्राप्तोऽस्य सामयिकः स्वाध्यायः । ऋत्वादिभ्योऽण् ||६|४|१२५॥ ऋतुः प्राप्तोऽस्य आर्तवं पुष्पं फलम् । काल्पस्तापसः । कालाद्यः ||६|४|१२६॥ दीर्घः ||६|४|१२७ ॥ hraiser कालिकमृणम् । कालिकी सम्पत् । इण । I Page #215 -------------------------------------------------------------------------- ________________ २०९ त्रिंशद्विशतेर्डकोऽसंज्ञायामाहदर्थे ॥६॥४॥१२९॥ त्रिंशता क्रीतं त्रिंशकम् । विंशत्या क्रीतं विंशकम् । त्रिंशतमर्हति त्रिंशकः। विंशकः। संख्याडतेश्वाशत्तिष्टेः कः ॥६।४।१३०॥ शदन्तत्यन्तष्ट्यन्तवर्जसंख्याया डतिप्रत्ययान्ताच त्रिंशविंशतिभ्यामाईदर्थे कः प्रत्ययः स्यात् । द्वाभ्यां क्रीतं द्विकम् । त्रिकम् । बहुकम् । गणकम् । यावत्कम् । तावत्कम् । कतिभिः क्रीतं कतिकम् । त्रिंशत्कम् । विंशतिकम् । शतात्केवलादतस्मिन्येकौ ॥६।४।१३१॥ कापवादौ अस्मिन् स चेदर्थो वस्तुतः प्रकृत्यर्थादभिन्नो न स्यात् । शतेन क्रीतं शतिकम् । अर्हति शत्यः । शतिकः । शतं वर्षाणि मानमस्य शत्यः। शतिकः। केवलादिति किम् ? घुत्तरं शतं तेन क्रीतो द्विशतिकः। अतस्मिन्निति किम् ? शतं मानमस्य शतकं स्तोत्रम् । वातोरिकः ॥६।४।१३२॥ अखन्तायाः संख्याया आर्हदीद योऽर्थों वक्ष्यते तस्मिन्निकप्रत्ययो वा स्यात् । यावतिकम् । यावत्कम् कंसार्द्धात् ॥।४।१३५॥ आईदर्थे इकट् । कंसकम् । कंसकी। सहस्रशतमानादण् ॥६।४।१३६॥ आहेदर्थन केकणौ । सहस्रेण क्रीतः साहस्रः। शतमानेन शातमानः। शूपाद्वाऽञ् ॥६।४।१३७॥ आहेदर्थेनेकण् । शौर्पम् । पक्षे शौर्पिकम् । वसनात् ॥।४।१३८॥ वसनशब्दादाहदर्थे । वसनेन क्रीतं वासनम् । विंशतिकात् ॥ ।४।१३९॥ विशतिकशब्दादाहदर्थेऽञ् स्यात् । विंशतिर्मानमस्य विंशतिकम् । तेन क्रीतं वैशतिकम् । संख्याडतेरिति कः। द्विगोरीनः ॥४॥१४०॥ विशतिकशब्दादादर्थे इनः प्रत्ययः स्यात् । द्विविंशतिकीनम् । चं. प्र. २७ Page #216 -------------------------------------------------------------------------- ________________ २१० अनाम्यद्विः प्लुप् ॥।४।१४१॥ द्विमोराहवर्थे उत्पन्नस्य पिल्लुप सकृत्स्यानतु द्विः अनानिद्वाभ्यां साभ्यां क्रीतं द्विकंसम् । नवाऽणः ॥६।४।१४२॥ हिगोलप्या स्थानतु द्विः। द्विसहस्रम् । द्विसाहस्रम् । मूल्यैः क्रीते ॥६।४।१५०॥ मूल्यवाचिनस्तृतीयान्तात्क्रीतेऽर्थे यथायोगमिकणादयः । प्रस्थेन की मास्थिकम् । सप्तसा साप्ततिकम् । वृत्तौ संख्याविशेषणानवगमाद्विवचनबहुवमाता स्यात् । प्रस्थाभ्यां प्रस्थैर्वा क्रीतमिति । यत्र संख्याविशेषावगमे प्रमापमस्ति तत्र स्यादेव । द्वाभ्यां क्रीतं द्विकम् । त्रिकम् । द्वाभ्यां प्रस्थाभ्यां की हिमखम् । तस्य वापे ॥४॥१५॥ षष्ठ्यन्ताद्वापेऽर्थे यथायोगमिकणादयः । उप्यतेऽसिनिति वापः क्षेत्रम् । अस्सल वा प्रास्थिकम् । वातपित्तश्लेष्मसन्निपाताच्छमनकोपने ॥६॥४१५२॥ वातस्य शमनं कोपनं वा वातिकम् । हेतौ संयोगोत्पाते ॥।४।१५३॥ शतस्य हेतुरीश्वरसंयोगः शत्यः । शतिकः । साहस्रः। उत्पाते, सङ्कामोस्पाताय साङ्ग्रामिकमिन्द्रधनुः । पुत्राद्ययौ ॥६।४।१५४॥ पुत्रस्य हेतुः संयोग उत्पातो वा पुत्र्यः । पुत्रीयः । पृथिवीसर्वभूमेरीशज्ञातयोश्वाञ् ॥६।४।१५६॥ पृथिव्या ईशः पार्थिवः । सर्वभूमेः सार्वभौमः । पृथिव्या ज्ञातः पार्थिवः । अनुशतिकादीनाम् ॥७॥४॥२७॥ एषां शब्दानां णिति तद्धिते परे उभयोः स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् । लोकसर्वलोकादज्ञाते ॥।४।१५७॥ एतदर्थे आभ्यामिकण् । लोकस्य ज्ञातो लौकिकः । सार्वलौकिकः । Page #217 -------------------------------------------------------------------------- ________________ २११ तं पचति द्रोणाद्वाञ् ॥६।४:१६१॥ पक्षे इकण | द्रोणं पचति द्रौणः । द्रौणिकः । द्रौणिकी स्थाली गृहिणी वा । द्वौ द्वौ द्रोणी पचति द्विद्रोणी । अनाम्न्यद्विः प्लुप इत्यत्रिकणोर्लुए । सम्भवदवहरतोश्च ॥ ६|४|१६२ ॥ प्रस्थं पचति सम्भवति अवहरति प्रास्थिकः कदाहः । प्रास्थिकी स्थाली । वंशादेर्भाराद्धरद्वहदावहत्सु ||६|४|१६६ ॥ वंशभारं हरति वहति आवहति वा वांशभारिकः । वंशान् हरति वहति या वांशिकः । सोऽस्य भृतिवस्त्रांशम् ॥ ६|४|१६८ ॥ पञ्चास्य वृत्तिवेतनं पञ्चकः कर्मकरः । पञ्चास्य वस्लं नियतकालक्रयमूल्यं पञ्चकः पटः । पञ्चात्यांशाः पञ्चकं नगरम् । मानम् ||६|४|१६९॥ 1 सोऽस्येति वर्तते । प्रस्थो मानमस्येति प्रास्थिको राशिः । जीवितस्य सन् || ६|४|१७०॥ इति वचनादनाम्न्यद्विः प्लुविति प्राप्तावपि लुप् न स्यात् । षष्टिर्जीवनमा - नमस्य षाष्टिकः । साप्ततिकः । वार्षशतिकः । संख्यायाः संघसूत्रपाठे || ६|४|१७१ ॥ । पश्च गावो मानमस्य पञ्चकः सङ्घः । अष्टावध्यायामानमस्याष्टकं सिद्धहैमम् । अष्टौ रूपाणि मानमस्याष्टकः पाठोऽधीतः । नाम्नि || ६|४|१७२॥ पश्च संख्या मागं येषां ते पञ्चकाः शकुन्तयः । विंशत्यादयः ||६|४|१७३॥ तस्येदं मानमित्यर्थे निपाताः । द्वेदेशदर्थे विभावः, शतिप्रत्ययः । द्वौ दशतौ मामेषां सङ्ख्यानां घटादीनां विंशतिः । स्त्रिभावः शत्प्रत्ययः । त्रयोदशतो मागमेषां त्रिंशत् । चत्वारिंशत् शास्त्राणि । पञ्चदशद्वर्गे वा ॥ ६|४|१७५॥ fountant | पञ्च मानमस्य वर्गस्य पञ्चद्वर्गः । पञ्चको वर्गः । दशद्वर्गः । दशको वर्गः । Page #218 -------------------------------------------------------------------------- ________________ २१२ स्तोमे डट् || ६|४|१७६॥ ऋगादीनां समूहः स्तोमः । पञ्चदश ऋचो मानमस्य पञ्चदशः स्तोमः । विंशः । पञ्चविंशः । त्रिंशः । तमर्हति ॥ ३ | ४ | १७७॥ इत्यर्थे यथायोगं प्रत्ययाः । श्वेतच्छत्रमर्हति श्वेतच्छत्रिकः । वैषिकः । शत्यः । शतिकः । साहस्रः । दण्डादेर्यः ||६|४|१७८॥ अर्हत्यर्थे । दण्डमर्हति दण्ड्यः । यज्ञादियः ||६|४|१७९॥ यज्ञमर्हति यज्ञियो देशो यजमानो वा । पात्रात्तौ ॥६।४।१८०॥ पात्रमर्हति पात्रयः । पात्रियः । दक्षिणाकटङ्गरस्थालीबिलादीययौ ॥६|४|१८१ ॥ दक्षिणादेरययौ । दक्षिणामर्हति दक्षिणीयो दक्षिण्यो वा गुरुः । कडङ्गरीयः कङ्गयों वा गौः । कडङ्गरं भाषादिकाष्ठम् । छेदादेर्नित्यम् ||६|४|१८२॥ छेदं नित्यमर्हति च्छेदिकः । भैदिकः । विरागादिरङ्गश्च ॥ ६|४|१८३॥ नित्यं विरागमर्हति वैरङ्गिकः । शीर्षच्छेदाद्यो वा ॥ ६|४|१८४॥ शीर्षच्छेद्यः । शीर्षच्छेदिकः चौरः । शालीन कौपीनार्त्विजीनम् || ६ |४|१९८५ ॥ शालाप्रवेशमर्हति शालीनः अधृष्टः । कूपप्रवेशमर्हति कौपीनः । कौपीनशब्दः पापकर्मणि गोपनीयपायूपस्थे तदावरणे चीवरखण्डेऽस्ति । ऋत्विजमर्हति आर्लिंजीनो यजमानः । ऋतुमुद्दिश्य जिनपूजाकरः । इति येोऽधिकारः ॥ Page #219 -------------------------------------------------------------------------- ________________ २१३ योऽलङ्कारमणिबभूव वशिनां सौमित्रिनामा जिनो, योऽलङ्कारमणीचकार भजनात्सौमित्रिमेवाख्यया। ब्रह्मानन्दनमेव पादविलुठच्छीकच्छपं मानसे, ब्रह्मानन्दनतीर्थपं प्रणिदधे जन्मोदधेस्तारकम् ॥१॥ यः ॥७॥१॥ अधिकारसूत्रम् । वहतिरथयुगप्रासङ्गात् ॥७॥१॥२॥ एभ्यो वहत्यर्थे यः स्यात् । रथं वहति रथ्यः । द्वौ रथी वहति द्विरथ्यः । युगं वहति युग्यः । प्रासङ्गो वत्सदमनकाष्ठम् वहति प्रासङ्ग्यः । धुरो यैयण ॥७॥१॥३॥ धुः। धौरेयः। वामाद्यादेरीनः ॥७१॥४॥ वामा पूर्वामधुरा । समासान्तादाप् । तां वहति वामधुरीणः । सर्वधुरीणा अश्चैकादेः ॥७॥५॥ एकशब्दादुरन्ताद्वहत्यर्थे अः स्यात् । चकारादीनश्च । एका एकस्य वा धूः एकधुरा । तां वहति एकधुरः । एकधुरीणः। हलसीरादिकण ७१६॥ हलं वहति हालिकः । सैरिकः । शकटादण ॥७॥१७॥ शकटं वहतीति शाकटो गौः । द्वयोः शकव्योर्वोदा द्विशकटः । द्वे शकटे वहति द्वैशकटः। विध्यत्यनन्येन ॥७॥१८॥ पादौ विध्यन्ति पद्याः शर्कराः। धनगणाल्लुब्धरि ॥७॥१९॥ धनं लब्धा धन्यः । गणं लब्धा गण्यः । णोऽन्नात् ॥७॥१॥१०॥ अग्नं लब्धा आन्नः । Page #220 -------------------------------------------------------------------------- ________________ २१४ हृद्यपद्यतुल्यमूल्य वश्यपथ्यवयस्य धेनुष्यागार्हपत्यजन्यधर्म्यम् ॥७|१|११ ॥ हृद्यादयो निपाता यथास्वमर्थविशेषेषु । हृदयस्य प्रियं हृद्यमौषधम् । हृयो देशः । नौविषेण तार्यवध्ये ॥ ७|१|१२ ॥ नावा तार्थं नाव्यम् । जलम् । विषेण बध्यो विषयः । न्यायार्थादनपेते ॥७१॥१३॥ न्यायादनपेतं न्याय्यम् । अर्थादनपेतमर्थ्यम् । मतमदस्य करणे ॥७१॥१४॥ इष्टं साम्यं ज्ञानं मतिर्वा मतशब्देनोच्यते । मतस्य करणं मत्यम् । मदस्य करणं मद्यम् । तत्र साधौ ॥७|१|१५॥ सभायां साधुः सभ्यः । शरणे साधुः शरण्यः । पथ्यतिथिवसतिस्वपतेरेयण् ॥ ७|१|१६| पथि साधु पाथेयम् । पर्षदो ण्यणौ ॥ ७|१|१८॥ ॥७१॥१९॥ पर्षदि साधुः पार्षयः । पार्षदः । सर्वजनापण्येन सार्वजभ्यः । सार्वजनीनः । प्रतिजना देरीनञ् ॥७१॥२०॥ प्रातिजनीनः । इदं युगे साधुरैदंयुगीनः । कथादेरिक काधिकः । वैकथिकः । ॥७|१|२१ ॥ देवतान्तात्तदर्थे ॥७१॥२२॥ यः स्यात् । अग्निदेवतायै इदमग्निदेवत्यम् । देवताशब्देन खामी देवस्य हविरादेः प्रतिग्रहीता सम्प्रदानमिति चतुर्थी । Page #221 -------------------------------------------------------------------------- ________________ पाद्याध्ये ॥७॥१॥२३॥ निपाती। ण्योऽतिथेः ॥७॥१॥२४॥ तदर्थे । अतिथ्यर्थमातिथ्यम् । सादेश्चातदः ॥७॥१॥२५॥ इतोऽने तदितिसूत्रं यावद्विधिः केवलस्य सादेश्च वेद्यः। हलस्य कर्षे ॥७१॥२६॥ हल्या। हल्यो वा । द्विहल्या। सीतया सङ्गते ॥७॥२७॥ सीतया सङ्गतं सीत्यम् । द्विसीत्यम् । इति यस्य विधिः ॥ ईयः ॥११॥२८॥ आतदोविकृतः। हविरन्नभेदापूपादेर्यो वा ॥७॥२९॥ आमिक्षायै आमिक्ष्यम् । आमिक्षीयम् । ओदनायेमे ओदन्याः। ओंदनीपा वा तण्डुलाः । अपूपायेदमपूज्यम् । अपूपीयम् । यचापूयम् । यवापूपीयम् । उवर्णयुगादेवः ॥७॥१॥३०॥ नाया।शव इदं शङ्गव्यम् । पिचव्यः कर्षासः। युगाय हिम्म युग्यम् । नाभेर्नभ्वादेहांशात् ॥७॥१॥३१॥ नाभये हितं नभ्यमञ्जनम् । चक्रावयवो नाभिः। देहाशे तु नाभये हितं नाभ्यं तेलम् । न्चोवोधसः ॥७॥३२॥ ऊधसे हितमौधन्यम् । नकारश्चान्तादेः । शुनो वश्वोदूत् ॥७॥३३॥ आतदोर्थेश्चन्शब्दाधा स्यात्, वकारस्योकाररूपः स्यात् । शुने हितं शुन्य शून्यं वा । मात्र ईयः। Page #222 -------------------------------------------------------------------------- ________________ २१६ कम्बलान्नानि ॥७॥१॥३४॥ और्णापलशतं परिमाणं कम्बलोऽस्य स्यात् कम्बल्या। तस्मै हिते ॥७॥३५॥ वत्सेभ्यो हितं वत्सीयम् । पित्रीयः। न राजाचार्यब्राह्मणवृष्णः ॥७॥॥३६॥ एभ्यो हितार्थेऽधिकृतः प्रत्ययो न स्यात् । राज्ञे हितमिति वाक्यमेव । प्राण्यङ्गरथखलतिलयववृषब्रह्ममाषाद्यः॥७॥१॥३७॥ दन्तेभ्यो हितं दन्त्यम् । चक्षुष्यम् । कण्व्यम् । नाभ्यम् । अव्यजात्थ्यप् ॥७॥३८॥ अविभ्यो हितमविथ्यम् । अजेभ्यो हितमजथ्यम् । चरकमाणवादीनञ् ॥७॥१॥३९॥ परकेभ्यश्चारकीणः । माणवीनः। भोगोत्तरपदात्मभ्यामीनः ॥७॥१॥४०॥ मातृभोगाय हितो मातृभोगीणः । पितृभोगीणः । आत्मने हित आत्मनीनः। अनात्मनीनः।। ईनेऽध्वात्मनोः ॥७॥४॥४८॥ नान्त्यखरादिलोपः। पञ्चसर्वविश्वाजनात्कर्मधारये॥७॥१॥४१॥ एभ्यो हितेऽर्थे ईनः । नात्रेयः । पञ्चजनेभ्यो हितः पञ्चजनीनः । रथकारपधर्म वा चातुर्वयं पञ्चजनः । एवं सर्वजनीनः । धर्म अकर्मधारये वा ॥ पशानां जनः पञ्चजनः । तस्मै हितः पञ्चजनीयः। महत्सवोंदिकण् ॥७॥१॥४२॥ महते जनाय हितो माहाजनिकः । सर्वाण्णो वा ॥७॥१॥४३॥ सर्वस्मै हितः सार्वः । पक्षे ईयः । सर्वीयः । Page #223 -------------------------------------------------------------------------- ________________ २१७ परिणामिनि तदर्थे ॥७॥४४॥ यथायोगमीयादयः । अङ्गारेभ्य इमानि अङ्गारीयाणि । अङ्गारावांनीत्यर्थः । शङ्कव्यं दार। चर्मण्यञ् ॥७॥१॥४५॥ परिणामिनि तदर्थे । वर्धायेदं वार्ध चर्म । सनङ्गवे इदं सनङ्गव्यम् । सनाचर्मविकारः। ऋषभोपानहायः ॥७॥४६॥ परिणामिनि । आर्षभ्यः। छदिर्बलेरेयण ॥७॥४७॥ द्विषे इमानि विषयाणि तृणानि । यलये इमे बालेयास्तणला। परिखाऽस्य स्यात् ॥७॥१॥४८॥ परिणामिनि । परिखा आसामिष्टकानां स्यादिति पारिखेय्य इष्टकाः । अत्र च ७१॥४९॥ पथमान्तात्सप्तम्यर्थे एयण् । परिखा अस्थां स्यास्पारिखेयी भूमिः। तद् ॥७॥५०॥ तदिति प्रथमान्तात् अस्येति षष्ठ्यर्थे परिणामिनि अत्रेति सघन्य च ईयाचा प्रकारा आसां स्युः प्रकारीया इष्टकाः। प्रासादीयं दारु । ईयस्याप्यवधिः पूर्णः॥ तस्याहे क्रियायांवत् ॥७॥१॥५१॥ तस्येति षष्ट्यन्तादर्थे वत्प्रत्ययः स्यात् । यत्त्वह क्रिया स्यात् । राज्ञोऽहैं सजवल प्रत्तम रामः। स्थादेरिवे ॥७॥१॥५२॥ स्थायन्तादिवायर्थे वत्प्रत्ययः । इवार्थः सादृश्यं क्रियागतं स्यात् । म घद्धावति चैत्रः । देववत्पश्यति मुनिः। तत्र ॥७१॥५३॥ तति वत्स्यात् । मथुरायामिव मथुरावत् दिल्ल्यां प्रासादः। Page #224 -------------------------------------------------------------------------- ________________ २१८ तस्य ||७|१|५४॥ षष्ठ्यन्तादिवार्थे यत् । चैत्रस्येव मैत्रस्य गावश्चैत्रवत् । भावे त्वतल ॥७|११५५॥ तस्येति षष्ठ्यन्ताद्भावे एतौ स्याताम् । शब्दस्य प्रवृत्तिनिमित्तं द्रव्यसंसर्गो भेदको गुणो भावः । प्रकृतिजन्यबोधे प्रकारो भावः इति दीक्षितः । प्राक्त्वादगडुलादेः ॥७१॥५६॥ ब्रह्मणस्व इति सूत्रं यावत् त्वतलोरनुवृत्तिर्ज्ञेया । गड्डुलादिवर्ज नस्तत्पुरुषादबुद्ध्यादेः । न शुक्लः अशुक्लः । तस्य भावोऽशुक्लत्वम् । अशुक्लता । बुधादौ तु न बुधबुधस्तस्य भावः कर्म वा आवुष्यम् । आचतुर्थ्यम् । I पृथ्वादेरिमन्वा ॥ ७२११५८ ॥ थोर्भावः प्रथिमा । पृथुस्वम् । पृथुता । वावचनादणादिः । पार्थिवम् । नदिमा । मृदुत्खम् । मृदुता । मार्दवम् । पृथुमृदु इत्यादिना रः । वर्णदृढादिभ्यष्टयण् च वा ॥ ७|११५९ ॥ शुक्लस्य भावः शौक्ल्यम् । शुक्लिमा । शुक्लत्वम् । शुक्लता । शितेर्भावः शितिमा । शितित्वम् । शितिता । शैत्यम् । वावचनाद् वृवर्णान्तस्य पाश्चरूप्यम् । दाम् । द्रढिमा । दृढत्वम् । दृढता । अर्हतो भावः कर्म वा आर्हन्त्यम् ङी चेदाइन्ती । एवमौचिती । पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च ॥ ७|११६०॥ अधिपतेर्भाव आधिपत्यम् । अघिपतित्वम् । अधिपतिता । कर्मण्यपि । आघिराज्यम् । अधिराजता । एवं सौराज्यम् । द्रव्याश्रयी गुणोऽङ्गनिमित्तं येषां ते गुणाङ्गाः । मौख्यम् । मूढता । मूढत्वम् । वैदुष्यम् । राजत्वम् । राजता । काव्यम् । कविता | कवित्वम् । अर्हतस्तो न्त च ॥७|१|६१॥ अर्हतः षष्ठ्यन्ताद्भावे कर्मणि व्यण् स्यात् । तद्योगे तकारस्य न्त इत्यादेशः । अरिहननाद्रजोहननाद्रहस्याभाषाचार्हन् पृषोदरादित्वात् । यद्वा चतुस्त्रिंशतमतिशयान् इन्द्रादिकृतां पूजामर्हन् तस्य भावः कर्म वा आर्हन्त्यम् । अर्हत्त्वम् । अर्हन्ता । सहायाद्वा ॥७१॥६२॥ सहायस्य भावः कर्म वा सहाय्यम् । साहायकम् । योपान्त्यलक्षणोऽकञ् । सहायता । Page #225 -------------------------------------------------------------------------- ________________ २१९ सखिवणिग्दूताद्यः ॥ ७|१|६३ ॥ सख्युर्भावः कर्म वा सख्यम् । सखित्वम् । सखिता । वणिज्यम् । दूत्यम् । वाणिज्यमपि राजादित्वात् । दौत्यम् । स्तेनान्नलुक् च ॥७१॥६४॥ ॥७१॥६५॥ स्तेनस्य भावः स्तेयम् । कपिज्ञातेरेय पेर्भावः कर्म वा कापेयम् । ज्ञातेयम् । प्राणिजातिवयोऽर्थादञ् ॥ ७|११६६ ॥ अश्वस्य भावः कर्म वा आश्वम् । अश्वत्वम् । अश्वता । युवादेरन् ॥७११६७॥ यूनो युक्तेर्वा भावः कर्म यौवनम् । चौरादिपाठात् चौवतिका । हायनान्तात् ॥७१॥६८॥ भावे कर्मणि च अण् । द्वैहायनम् । त्रैहायनम् । पक्षे त्वतलो । वृवर्णालुघ्वादेः ॥७१॥६९॥ लघुरादिः समीपो यस्य ईदृशे इवर्णोवर्णान्त ऋवर्णान्तश्च शब्दस्तस्माद्भावे कर्मणि चाण् स्यात् । स्वतलौ । शुचेर्भावः कर्म वा शौचम् । शुचित्वम् । शुचिता । शकुनेः शाकुनम् । मुनेर्मोनम् । लघ्वादेरिति किम् ? पाण्डुकम् । पुरुषहृदयादसमासे ॥७१॥७०॥ पौरुषम् | हार्दम् । समासे तु परमपुरुषत्वम् । श्रोत्रियाद्यलुक् च ॥७१॥७१॥ भावे कर्मणि च । तद्योगे यलुक् स्यात् । त्वतलौ । श्रोत्रियस्य भावः कर्म या श्रोत्रम् । श्रोत्रियत्वम् । श्रोत्रियता । चौरादित्वात् श्रोत्रियकमपि । ॥७१॥७२॥ योपान्त्याद्गुरूपोत्तमादसुप्रख्यादकञ् त्रिप्रभृतीनामन्त्यमुत्तमम् । तत्समीपमुपोत्तमम् । तद्गुरुर्यस्य तस्माद्यकारोपान्यात्सुप्रख्यवर्जिताद्भावे कर्मणि चाकञ् स्यात् । त्वतली । रमणीयस्य भावः कर्म वा रामणीयकम् । औपाध्यायकम् । आचार्यकम् । Page #226 -------------------------------------------------------------------------- ________________ चोरता। चौरादेः ॥७॥७३॥ अकम खतलौ च । चौरस्य भावः कर्म वा चौरिका । चौरकम् । चोरत्वम् । द्वन्द्वाल्लित् ॥७॥११७४॥ अकर भावे कर्मणि च । शैष्योपाध्यायकाः । ब्रह्मणस्त्वः ॥७॥११७७॥ ऋत्विग्वाचिनो ब्रह्मन्शब्दात्त्वप्रत्ययः। इयापवादः। ब्रह्मस्वम् । जातिवाचिनो ब्रह्मन् शब्दात्तलपि । ब्रह्मखम् । ब्रह्मता। शाकटशाकिनी क्षेत्रे ॥७॥७८॥ इथूणां क्षेत्रमिक्षुशाकिनम् । धान्येम्य ईनञ् ॥७॥१॥७९॥ मौनीनम् । व्रीहिशालेरेयण् ॥७॥१॥८॥ बेहेयम् । शालेयम् । यवयवकषष्टिकाद्यः ॥७॥८१॥ मेनन । यव्यम् । यवध्यम् । षष्टिक्यम् । वाणुमाषात् ॥७१।८२॥ पक्षे ईनम् । अणव्यम् । आणवीनम् । वोमाभङ्गतिलात् ॥७॥१॥८३॥ उमाधान्यस्य क्षेत्रम् औम्यम् । औमीनं भाग्यम् । भाङ्गीनं तेलम्। तेलानम् । अलावाश्व करो रजसि ॥७॥८४॥ उमादित्रयात् । अलाबूनां रजः अलावूकटम् । उमाकटम् । अह्ना गमेऽश्वादीनञ् ॥७॥१॥८५॥ अश्वस्यैकेनाहा गम्यः आश्वीनोऽध्या । कुलाजल्पे ॥७॥१॥८६॥ कोलीनं वचः। Page #227 -------------------------------------------------------------------------- ________________ २२१ पील्वादेः कुणः पाके ॥७११८७॥ पीलूनां पाकः पीलुकणः । शमीकणः । कर्णादेर्मूले जाहः ॥७।१।८८॥ कर्णजाहम् । अक्षिजाहम्। पक्षात्तिः ॥७।१।८९॥ पक्षमूलं पक्षतिः। हिमादेलुः सहे ॥७॥१९०॥ हिमस्य सहः हिमेलुः। बलवातादूलः ॥७॥११९१॥ बलस्व सहः बलूलः । वातूलः। शीतोष्णतृप्रादालुरसहे ॥७११९२॥ शीतस्यासहः शीतालुः । उष्णालुः । तृपालुः । तृपं दुःखम् । यथामुखसंमुखादीनस्तदृश्यतेऽस्मिन् ॥७।१।९३॥ - यथामुखं दृश्यतेऽस्मिन् यथामुखीनो दर्पणः । सम्मुखं दृश्यतेऽस्मिन् सम्मुः खीनम् । सर्वादेः पथ्यङ्गकर्मपत्रपात्रशरावं व्यामोति ॥७११९४॥ सर्वशब्दपूर्वायथादेरीनः । सर्वपथं व्यामोति सर्वपथीनो रथः । सर्वाङ्गीण: लेहः। आप्रपदम् ॥७११९५॥ एतमाद्वितीयान्ताभ्यामोतीत्यर्थे ईनः। आप्रपदीनः पटः । प्रपदं पादानम् । अनुपदं बद्धा ॥७११९६॥ अनुपदीना उपानत् । पदप्रमाणेत्यर्थः । सर्वान्नमत्ति ॥७॥११९७॥ सर्वाधीनो भिक्षुः । Page #228 -------------------------------------------------------------------------- ________________ २२२ यथाकामानुकामात्यन्तं गामिनि ॥७१॥१०॥ यथाकामं गामी यथाकामीनः । अनुकामीनः । अत्यन्तीनः । पारावारं व्यस्तव्यत्यस्तं च ॥७॥१११०१॥ गामीत्यर्थे ईनः। पारावारं गामी पारावारीणः । पारीणः । अवारीणः । अवारपारीण। अध्वानं येनौ ॥७॥१११०३॥ अध्वानमलङ्गामी अध्वन्यः । अध्वनीनः । अभ्यमित्रमीयश्च ॥७॥१०४॥ अभ्यमित्र्यः अभ्यमित्रीणः । चायेनौ । अभ्यमित्रीयः । समांसमीनाद्यश्वीनाद्यप्रातीनागवीनसाप्तपदीनम् ॥७।१।१०५॥ समांसमीनादयो निपाताः। समां समां गर्भ धारयतीति समांसमीना गोः । तस्य तुल्येकः संज्ञाप्रतिकृत्योः ॥७॥१०८॥ अश्वतुल्यः अश्वकः वृषभः । अश्वक रूपम् । अश्विका प्रतिमा। न नृपूजार्थध्वजचित्रे ॥७।१।१०९॥ चश्चातुल्यः पुरुषः चश्चा। नात्र कप्रत्ययः। पूजार्थेपि न । अहंतस्तुल्यं बिम्बम् । एवं ध्वजादिषु न प्रत्ययः। शाखादेर्यः ॥७११११४॥ शाखातुल्यः शाख्यः। कुशाग्रादीयः ॥७११११६॥ कुशाग्रीया क्षुरिका । बुद्धिरपि तीक्ष्णत्वात् । शर्करादेरण ॥७।१।११८॥ शर्करायास्तुल्यं शार्करं दधि। अः सपत्न्याः ॥७॥११११९॥ सपल्यास्तुल्यः सपलः। Page #229 -------------------------------------------------------------------------- ________________ २२३ वेर्विस्तृते शालसङ्कटौ ॥७॥१२३॥ विशालः । विसङ्कटः । पाणिनीये विनअभ्यां नानाजी इत्युक्तं तदधिकम् । विना नाना इत्यव्ययम् ।। कटः ॥७॥१११२४॥ विकटः। अवात्कुटारश्वावनते ॥७॥१२६॥ अवकुटारः । अवकटः। नासानतितद्वतोष्टीटनाटभ्रटम् ॥७॥१११२७॥ नासाया नते अवटीटम् । अवभ्रटम् । विडविरीसौ नीरन्ध्रे च ॥७॥११२९॥ नासानतौ तद्वति नरे नीरन्धे चेति । निविडा निविरीसा नासिका। निविडा: सान्द्राः केशाः। क्लिन्नाल्लश्वनुषि चिपिलचुल् चास्य ।।७।११३०॥ चिल्लं पिल्लं चुलं चक्षुः । तद्योगात्पुरुषोऽपि चिल्लः । पिल्लः । चुल्लः । अवेः संघातविस्तारे कटपटम् ॥७१११३२॥ सङ्घाते अविकटः । तद्विस्तारे अविपटः । पशुभ्यः स्थाने गोष्ठः ॥७॥१११३३॥ गवां स्थानं गोगोष्ठम् । अश्वगोष्ठम् । द्वित्वे गोयुगः ॥७।१।१३४॥ अश्वगोयुगम् । षट्त्वे षड्गवः ॥७॥१३५॥ अश्वानां षट्वम् अश्वषड्गवम् । तिलादिभ्यः स्नेहे तैलः ॥७॥१३६॥ तिलानां लेहस्तिलतैलः । तैल इत्ययं प्रत्ययः । तत्र घटते कर्मणष्ठः ॥७॥१॥१३७॥ कर्मणि घटते कर्मठः। Page #230 -------------------------------------------------------------------------- ________________ २२४ तदस्य सञ्जातं तारकादिभ्य इतः ॥ ७|१|१३८ ॥ तारकाः सञ्जाता अस्य तारकितं नभः । पुष्पितस्तरुः । गर्भादप्राणिनि ॥ ७|१|१३९॥ गर्भः सञ्जात एषां गर्भिताः शालयः । अप्राणिनीति किम् ? गर्भः सञ्जातोऽ त्या दास्या इति वाक्यमेव । प्रमाणान्मात्र ॥७१॥१४०॥ जानुनी प्रमाणमस्य जानुमात्रं जलम् । हस्तिपुरुषाद्वा ॥ ७|१|१४१ ॥ हस्ती प्रमाणमस्य हास्तिनम् । हस्तिमात्रम् । वो दघ्नट् द्वयसट् ॥७१॥१४२॥ ऊर्द्धप्रमाणवाचिनो नाम्नः षष्ठ्यर्थे एतौ स्तः । पक्षे मात्रट् । करुः प्रभावत्व ऊरुद्रमम् । ऊरुद्रयसम् । मानादसंशये लुप् ॥७१॥१४३॥ द्वौ हस्तौ प्रमाणमस्य द्विहस्तः । द्विवितस्तिः । शन्शद्विशतेः ॥ ७|१|१४६॥ शन्नन्तादन्ताच संख्याशब्दाद्विशतेश्च मानवृत्तेः प्रथमान्तात्षष्ठ्यर्थे संशये गम्ये मात्रट् स्यात् । डितोऽपवादः । दश मानमेषां स्यादशमात्राः । विंशतिमात्राः । डिन् ॥७|१|१४७॥ संशय इति निवृत्तम् । प्राग्वत् । पञ्चदशाहोरात्राः प्रमाणमस्य पश्चदशी अर्धमासः । पश्चदशिनी । पश्चदशिनः । एवं त्रिंशी । त्रिंशिनौ । त्रिंशिनो मासाः । विंशिनो भवनेन्द्राः । डिन् प्रत्ययः । इदं किमोतुरियकिय चास्य ||७|१|१४८ ॥ इदंशब्दात्किमशब्दाच्च तदिति प्रथमान्तान्मानवृत्तेः षष्ठ्यर्थे मेयेऽतुप्रत्ययः स्यात् । तथोगे द्वयोः इयू किय इत्यादेशौ स्तः । इदं मानमस्य इयान् पटः । किं मानमस्य कियान् पदः । इयती । कियती । Page #231 -------------------------------------------------------------------------- ________________ ২২৫ यत्तदेतदोर्डावादिः ॥७१११४९॥ यत्तदेतद्यः प्रथमान्तेभ्यो मानवृत्तेः षष्ठ्यर्थे मेयेऽतुप्रत्ययः। स च डावादिः। यत्परिमाणमस्य यावान् । एतावान् । यत्तत्किमः संख्यायां डतिर्वा ॥७।१।१५०॥ एभ्यः संख्यामानवृत्तिभ्यः षध्यर्थे संख्येये मेये डतिर्वा स्यात्। पक्षेऽतुः। या संख्या मानमेषां यतिः । सा संख्या मानमेषां ततिः । यावन्तः । तावन्तः। का संख्या मानमेषां कति । कियन्तः। अवयवात्तयट् ॥७।१।१५१॥ अषयवार्थे संख्यानानः प्रथमान्तात्षष्ठ्यर्थेऽचयविनि तयट् स्यात्। चत्वारोऽषयवा अस्यां चतुष्टयी । सप्ततयी । द्वितयी। द्वित्रिभ्यामयड़ा ॥७१।१५२॥ द्वौ अवयवौ तद्वयम् । त्रयम् । ध्यादेर्गुणान्मूल्यकेये मयः ॥७।१।१५३॥ द्वौ गुणौ मूल्यमस्य क्रेयस्य द्विमयम् । एवं त्रिमयम् । । अधिकं तत्सङ्ख्यमस्मिन् शतसहस्से श तिशद्दशान्ताया डः ॥७।१।१५४॥ विंशतिरधिका अस्मिन् योजनशते तद्विंशयोजनशतम् । संख्यापूरणे डट् ॥७।१।१५५॥ एकादशानां पूरण एकादशः । द्वादशः । त्रयोदशः । स्त्री चतुर्दशी। विंशत्यादेवा तमद ॥७॥१॥१५६॥ पक्षे उट् । विंशतेः पूरणो विंशतितमः । विंशः। शतादिमासार्द्धमाससंवत्सरात् ॥७१११५७॥ शतस्य पूरणः शततमः । मासतमो दिवसः। संवत्सरतमो मासः । षष्ट्यादेरसङ्घयादेः ॥७।१।१५८॥ षष्टेः पूरणःषष्टितमः । असंख्यादेरिति किम् ? एकषष्टितमः । पक्षे एकषष्टः। नो मद् ॥७१११५९॥ नान्तशब्दान्मट् । पश्चानां पूरणः पञ्चमः । सप्तमः । नवमः । दशम। चं. प्र. २९ Page #232 -------------------------------------------------------------------------- ________________ २२६ पित्तिथटू बहुगणपूगसङ्घात् ॥७१११६०॥ संख्यापूरणे तिथद, स च पित् । बहूनां पूरणो बहुतिथः । बहूनां पूरणी बहुतिथी । पित्करणं पुंवद्भावार्थम् ।। अतोरिथट् ॥७॥११६१॥ अवन्तात्सङ्ख्याशब्दात्पूरणे इथट् स च पित् । नात्र डट् । इयतां पूरण इयतियः । इयतिथिः । कियतिथः । कियतिथी। षट्कतिकतिपयात्थट् ॥७११६२॥ स च पित् । षण्णां पूरणः षष्ठः । षष्ठी। कतिथः । कतिथी। चतुरः ७१।१६३॥ थट् । चतुण्णां पूरणचतुर्थः ।। येयौ च लुक् च ॥७॥१११६४॥ चतुरशब्दात्पूरणे य ईय एतौ स्तः, चकारलुक् । तुर्यः । तुरीयः । द्वेस्तीयः ॥७।१।१६५॥ वयोः पूरणो द्वितीयः । द्वितीया। त्रेस्तृ च ॥७॥१६६॥ त्रिशन्दात्पूरणे तीयः । तद्योगे त्रि इत्यस्य त इत्यादेशः । तृतीयः । पूर्वमनेन सादेश्चन् ॥७११६७॥ पूर्वमितिक्रियाविशेषणाद्वितीयान्तात्केवलादथ वा सपूर्वाचानेनेति तृती. यार्थे कर्तरि इन् स्यात् । पूर्वमनेन पूर्वी । पूर्विणौ । पूर्वी कटम् । सपूर्वात्, कृतं पूर्वमनेन कृतपूर्वी कटः। इन्द्रियम् ॥७॥१७४॥ निपातोऽयम् । इन्द्र आत्मा तल्लिङ्गमिन्द्रियम् । तेन वित्ते चञ्चुचणौ ॥७११७५॥ विद्यया वित्तो ज्ञातो विद्याचक्षुः । विद्याचणः । धनहिरण्ये कामे ॥७॥१११७८॥ का प्रत्ययः स्यात् । धनकामो धनकः चैत्रस्य । स्वाङ्गेषु सक्ते॥७।१।१८०॥ केशोषु सत्ता केशकः । Page #233 -------------------------------------------------------------------------- ________________ तनकः। २२७ उदरे विकणाधूने ॥७।१।१८१॥ उदरे सक्त औदरिकः । आयूनः । न विजिगीषावान् । किन्तु बुभुक्षयात्यन्तपीडितः। अंशं हारिणि ॥७७१११८२॥ अंशको दायादः। तन्त्रादचिरोद्धृते ॥७१॥१८३॥ शीताच कारिणि ॥७।१।१८६॥ शीतं मन्दं करोति शीतक: अलसः । उष्णं क्षिप्रं करोति उष्णको वक्षः। अधेरारूढे ॥७१॥१८७॥ खार्थे । अधिको द्रोणः खार्याः । अनोः कमितरि ७१११८८॥ अनुकामयते अनुकः। अभेरीश्व वा ॥७॥१८९॥ अभिकः। अभीकः। सोऽस्य मुख्यः ॥७११९०॥ देवदत्तो मुख्योऽस्य देवदत्तकः सहः। उदत्सोरुन्मनसि ॥७॥१११९२॥ उद्गतं मनोऽस्य उत्कः । उत्सु गतं मनोऽस्य उत्सुकः । - प्रायोऽन्नमस्मिन्नानि ॥७॥१९४॥ गुडापूपाः प्रायेण प्रायो वाऽन्नमस्यां गुडापूपिका पौर्णमासी । तिलापूपिका कृशरिका। कुल्माषादण ॥७॥१॥१९५॥ कुल्माषाः प्रायेण प्रायो वाऽन्नमस्यां कोल्माषी । कौल्मासीत्यपि । वटकादिन् ॥७१९६॥ बटकिनी। Page #234 -------------------------------------------------------------------------- ________________ २२८ साक्षाद्रष्टा ॥७।११९७॥ साक्षाच्छब्दाद्ष्टा इत्यर्थे इन् स्यात् । साक्षी । साक्षिणी। साक्षिणोऽर्हन्तः प्रायोऽव्ययस्येत्यन्त्यखरादिलुक् नाम्नीयेव । साक्षादृष्टाऽर्हन् जयति ॥ इति यादिप्रत्ययाधिकारः॥ दिविजव्यस्य पिता यदुपासको (सः) विजयं कुरुताद्विजयाङ्गजः । रभिन्नमनाङ्कनीदिषु (१) भजनभाजनजैनजनार्जने ॥१॥ तदस्यास्त्यस्मिन्निति मतुः ॥७॥२॥१॥ तदितिप्रथमान्तादस्येति षष्ठ्यर्थेऽस्मिन्निति सप्तम्यर्थे वा मतुः प्रत्ययः स्यात्। यसत्पथमान्तमस्ति समानाधिकरणं चेद्भवति । गावोऽस्य सन्ति गोमान् । यवाः सन्त्यस्मिन् यवमान् । मावर्णान्योपान्त्यापश्चमवर्गान्मतोमो वः ॥२।१९४॥ ___ मश्चावर्णश्च मावौँ तो प्रत्येकमन्तौ प्रान्तो यस्य तस्मात्तथाऽपश्चमवर्गान्ताच नानः परस्य मतोमकारस्य वकारादेशः स्यात् । किमस्यास्तीति किंवान् । इदंवान् । भकारोपान्त्यात् शमीवान् । लक्ष्मीवान् । अवर्णान्तः, वृक्षवान् । मालावान् । अवर्णोपान्त्यात्, अर्हद्वान् । पयस्वान् । अपञ्चमवर्गात्, मरुत्वान् । नस्तं मत्वर्थे ॥१॥१॥२३॥ सान्तं तान्तं नाम मत्वर्थे परे पदं न स्यात्। नाम्नि ऋषीवती। एवं नानी नदी। चर्मण्वत्यष्ठीवचक्रीवत्कक्षीवट्ठमण्वत् ॥२॥११९६॥ धर्मण्वत्यादयो नाम्नि निपाताः। चर्मण्वती नदी। उदन्वानब्धौ च ॥२॥१९७॥ निपातः । उदन्वान् घटो मेघश्च । यस्मिन् जलं स्यात्स एवमुच्यते । नानि उदन्वान् समुद्रः। राजन्वान् सुराज्ञि ॥२॥११९८॥ राजन्वान् । सुराज्ञि निपातः । शोभनो राजा यस्यां सा राजन्वती भूः। नोादिभ्यः ॥२॥१९९॥ एभ्यः परस्य मतोमस्य वत्वं न स्यात् । ऊर्मिमान् । यवमान् । ककुमान् । आयात् ॥७॥२॥२॥ गुणादिभ्यो यः रूपात्प्रशस्ताहतादितिवक्ष्यमाणसूत्रं यावद्विषय आयः एतस्मात्प्रत्ययायाः प्रकृतयो निर्दिश्यन्ते, ताभ्यो मतुः स्यात् । Page #235 -------------------------------------------------------------------------- ________________ २२९ नावादेरिकः ॥७२॥३॥ नौरस्यास्मिन् वास्तीति नाविकः । नौमान् । शिखादिभ्य इन् ॥७२॥४॥ शिखी । शिखावान् । माली । मालावान् । जीह्यादिभ्यस्तौ ॥७॥२॥५॥ व्रीहयोऽस्यास्मिन्वा सन्तीति व्रीहिकः । ब्रीहिमान् । अतोऽनेकस्वरात् ॥७२॥६॥ मत्वर्थे इक इन् एतौ स्तः । दण्डिकः । दण्डी । दण्डवान् । छत्रिकः । छन्त्री। छन्त्रवान् । __ अर्थार्थान्ताद्भावात् ॥७॥२॥८॥ अर्थशब्दादर्थान्ताद्भाववाचिनो मत्वर्थे इक इन् एतौ स्तः । अर्थनमर्थः । सोऽस्यास्तीति अर्थिकः । अर्थी । प्रतीपमर्थनं प्रत्यर्थः सोऽस्यास्तीति प्रत्यर्थिकः । प्रत्यर्थी। ब्रीह्यर्थतुन्दादेरिलश्च ॥७।२।९॥ कलमा अस्यास्मिन्वा सन्ति कलमिलः । कलमिकः । कलमी । कलमवान् । स्वाङ्गाद्विवृद्धात्ते ॥७२॥१०॥ इक इन इन् इति त्रयोऽपि स्युः । विवृद्धौ महान्तो कर्णावस्य कर्णिलः। कर्णिकः । कर्णी । कर्णवान् । वृन्दादारकः ॥७२॥११॥ मस्वर्थे । वृन्दारकः । वृन्दवान् । शृङ्गात् ॥७२।१२॥ शृङ्गारकः । शृङ्गवान् । फलबाँच्चेनः ॥७२॥१३॥ फलिनः। फलवान् । बर्हिणः । बर्हिवान् । मलादीमसश्च ॥७२॥१४॥ मलीमसः । मलिनः । मलवान् । मरुत्पर्वणस्तः ॥७२॥१५॥ भरुत्तः । मरुत्वान् । पर्वतः । पर्ववान् । Page #236 -------------------------------------------------------------------------- ________________ २३० वलिवटितुण्डेर्भः ॥७२॥१६॥ पलिभः । वटिभः। तुण्डिभः । ऊर्णाहंशुभमो युस् ॥७॥२॥१७॥ ऊर्णायुः । उरभ्रः । अहंयुः, अहङ्कारी । शुभंयुः कल्याणबुद्धिः। कंशंभ्यां युस्तियस्तुतवमम् ॥७॥२॥१८॥ कंयुः । शंयुः । कन्तिः । शन्तिः। कंयः । शंयः । कन्तुः । शन्तुः। कन्तः। शन्तः । कवः । शवः । कम्भः । शम्भः । बलवातदन्तललाटादूलः ॥७॥२॥१९॥ वातूलः। ललाटूलः । मतुश्च । प्राण्यङ्गादातोलः ॥७॥२॥२०॥ चूडालः । जङ्घालः । शिखालः। चूडावान् । सिध्मादिक्षुद्रजन्तुरुग्भ्यः ॥७॥२॥२१॥ सिध्मान्यस्य सन्ति सिध्मवान् । गडुलः । गड्डुमान् । प्रज्ञापर्णोदकफेनाल्लेलौ॥७॥२॥२२॥ प्रज्ञालः । प्रज्ञिलः । प्रज्ञावान् । पर्णलः । पर्णिलः । पर्णवान् । कालाजटाघाटात्क्षेपे ॥७॥२॥२३॥ कालालः । कालिलः । काडालः । काडिलः । जटाला । जटिलः । घाटालः। घाटिलः । क्षेपे मतुन । वाच आलाटौ ॥७॥२॥२४॥ क्षेपे वा । वाचालः । वाचाटः । मतुन । ग्मिन् ॥७॥२॥२५॥ वाचो मत्वर्थे । वाग्मी वाग्वान् । (वाग्मान्) । गकारः प्रत्यये चेत्यनुनासिकनिवृत्त्यर्थः। मध्वादिभ्यो रः ॥७२॥२६॥ मधुरः । मधु स्वाद्वर्थे । गुणे तु मधुरं क्षीरम् । कृष्यादिभ्यो वलच् ॥७॥२॥२७॥ कृषीवल। Page #237 -------------------------------------------------------------------------- ________________ २३१ वलच्यपित्रादेः ॥३।२।८२॥ खराणां दीर्घः पित्रादिवर्जम् । दन्तावलः । कचिट्ठलच् । रजखला। लोमपिच्छादेः शेलम् ॥७२॥२८॥ लोमशः । लोमवान् । रोमशः । रोमवान् । पिच्छिला । पिच्छयान नोङ्गादेः ॥७॥२॥२९॥ अङ्गान्यस्या अङ्गना । सुभगा स्त्री (शुभगात्री)। अन्यत्राङ्गवती । शाकीपलालीदा ह्रस्वश्व ॥७॥२॥३०॥ एभ्यो नः स्यात् । तद्योगे हखश्च । शाकिनः शाकीमान् । (शाकिमान्) । दर्दुणः । पलालिनः। विश्वचो विषुश्व ॥७॥२॥३१॥ विष्वग्गतान्यस्य सन्ति विषुणः सूर्यः। लक्ष्म्या अनः ॥७२॥३२॥ लक्ष्मीरस्थास्ति लक्ष्मणः। प्रज्ञाश्रद्धार्चावृत्तेर्णः ॥७२॥३३॥ प्राज्ञः । श्राद्धः । आर्चः । वार्तः । ज्योत्स्नादिभ्योऽण् ॥७२॥३४॥ ज्योत्स्नाऽस्मिन् ज्यौला पक्षः । ज्योत्स्ली रात्रिः। सिकताशर्करात् ॥७॥२॥३५॥ सैकतः । शार्करः। __ इलश्च देशे ॥७॥२॥३६॥ सिकतिलः । सैकतः। धुद्रोमः ॥७२॥३७॥ धुशन्द उकारान्तः । द्युमो देशः । चौधुर्वाऽस्मिन् द्युमः । द्रुमः । काण्डाण्डभाण्डादीरः ॥७॥२॥३८॥ काण्डीरः। कच्छा डुरः ॥७२॥३९॥ Page #238 -------------------------------------------------------------------------- ________________ दन्तुरः। २३२ दन्तादुन्नतात् ॥७॥२॥४०॥ मेधारथान्नवरः ॥७॥२॥४१॥ मेधिरः । रथिरः। कृपाहृदयादालुः ॥७॥२॥४२॥ कृपाल । हृदयालुः। केशाद्वः ॥७॥२॥४३॥ केशवः केशी। केशवान्। केशिकः। केशव इति विष्णुवाची रूढशब्दोऽयम् । मण्यादिभ्यः ॥७॥२॥४४॥ मणिला। हीनात्स्वाङ्गादः ॥७॥२॥४५॥ खण्डः कर्णोऽस्यास्तीति कर्णः। अभ्रादिभ्यः ॥७॥२॥४६॥ मत्वर्थे डः स्यात् । अनाण्यस्मिन्नभ्रम् नभः । अस्तपोमायामेधास्रजो विन् ॥७॥२॥४७॥ यशखी। यशस्वान् । आमयादीर्घश्च ॥७।२।४८॥ आमयावी। स्वान्मिन्नीशे ॥७२॥४९॥ मिन्प्रत्ययस्तस्य प्रकृतेर्दीर्घः । स्वामी। गोः ॥७॥२॥५०॥ मिन् । गोमी। ऊर्जाविन्वलावश्वान्तः ॥७॥२॥५१॥ ऊर्क शब्दान्मत्वर्थे विन्बलइत्येतो प्रत्ययौ स्तः। प्रकृते श्वास चान्तः। ऊर्जस्ती । ऊर्जखलः । स्रग्वान् । Page #239 -------------------------------------------------------------------------- ________________ २३३ तमिस्रार्णवज्योत्स्नाः॥७॥२॥५२॥ निपाताः। गुणादिभ्यो यः ॥७२॥५३॥ गुण्यः पुरुषः । हिम्यः पर्वतः । गुणवान् । हिमवान् । रूपात्प्रशस्ताहतात् ॥७॥२॥५४॥ प्रशस्तं रूपमस्यास्तीति रूप्यो गौः। आहतं रूपमस्त्यस्मिन् रूप्या कार्षापणः । आयादित्यस्य पूर्णोऽवधिः । पूर्णमासोऽण् ॥७॥२॥५५॥ पूर्णमाश्चन्द्रोऽस्यामस्ति पौर्णमासी । गोपूर्वादत इकण ॥७२॥५६॥ गौशतिकः। निष्कादेः शतसहस्रात् ॥७॥२॥५७॥ नैष्कशतिकः। एकादेः कर्मधारयात् ॥७२।५८॥ एका गौरेकगवः । सोऽस्यास्तीत्यैकगविकः । सर्वादेरिन् ॥७।२।५९॥ सर्वं धनं सर्वधनम् । तदस्यास्तीति सर्वधनी। वातातीसारपिशाचात्कश्वान्तः ॥७२६१॥ वातादेरिन्, कश्वान्तः । वातकी। पूरणाद्वयसि ॥७२॥१२॥ पञ्चमो मासोऽस्यास्तीति पञ्चमी यालकः । सुखादेः ॥७२॥१३॥ सुखी। मालायाः क्षेपे ॥७२६४॥ माली। चं. प्र. ३० Page #240 -------------------------------------------------------------------------- ________________ २३४ धर्मशीलवर्णान्तात् ॥७२॥६५॥ मुनिधर्मी । यतिशाली । ब्राह्मणवर्णी । बाहूर्वादेर्बलात् ॥७२॥६६॥ बाहुबली। ___ मन्माजादेर्नानि ॥७२॥६७॥ मन्नन्तेभ्य इन् नानि । दामिनी । मान्तेभ्यश्च, प्रथमिनी भामिनी। अन्जादेरपि, अब्जिनी । कमलिनी। हस्तदन्तकराज्जातौ ॥७॥१८॥ हस्तोऽस्यास्तीति हस्ती । करी। वर्णाद्ब्रह्मचारिणि ॥७२॥१९॥ वर्णो ब्रह्मचर्यम् । तदस्यास्तीति वर्णी । पुष्करादेदेशे ॥७२॥७॥ पुष्करिणी देशः। प्रकारे जातीयर ॥७२।७५॥ पटुः प्रकारोऽस्य पटुजातीयः।। षष्ठ्या रूप्यप्चरट् ॥७।२।८०॥ एतौ स्तः । राज्ञो भूतपूर्वोऽश्वो राजरूप्यः । राजचरः। भूतपूर्व चरट् ॥७२।७८॥ खार्थे । भूतः पूर्व आल्यः आठ्यचरः । व्याश्रये तसुः ॥७।२।८१॥ नानापक्षाश्रयेऽर्थे गम्ये षष्ठ्यन्तात्तसुः स्यात् । देवा अर्जुनतः । अर्जुनपक्षे । रविः कर्णतः । कर्णपक्षे। पर्यभेः सर्वोभये ॥७।२।८३॥ परितः। अभितः । आद्यादिभ्यः ॥७॥२॥८४॥ आदितः। मध्यतः । अन्ततः । अग्रतः। Page #241 -------------------------------------------------------------------------- ________________ २३५ क्षेपातिग्रहाव्यथेष्वकर्तृस्तृतीयायाः ॥७२॥८५॥ वृत्तेन क्षिप्तो वृत्ततः क्षिप्तः । पापहीयमानेन ॥ ७२॥८६॥ आभ्यां योगेऽकर्तृवाचिनस्तृतीयान्तात्तसुः स्यात् । वृत्तेन पापो वृत्ततः पापः । वृत्तेन हीयते वृत्ततो हीयते । प्रतिना पञ्चम्याः ॥७२॥८७॥ श्रीहरगुरुगतमतः प्रति गौतमतुल्यः । माषानस्मै तिलेभ्यः प्रतियच्छति तिलतः प्रतियच्छति । अहीरुहोऽपादाने ॥७२॥८८॥ तसुर्वा स्यात् । ग्रामतः आगच्छति ग्रामाद्वा । चौरतचौराद्वा विभेति । अहीरुहः इति किम् ? सार्थाद्धीयते । पर्वतादवरोहति । किमद्यादिसर्वाद्यवैपुल्यवहोः पित्तस् ॥७२॥८९॥ किंशब्दाद्वयादिवर्ज सर्वादेरवैपुल्यवाचिनो बहुशब्दाच्च पञ्चम्यास्तस् स्यात् स च पित् । कस्मात्कुतः । सर्वतः । यतः । ततः । बहुतः । अनेन इत्यत्वं स्यात् । इतोऽतः कुतः ॥७२॥९०॥ एते निपाताः । इदमः इतः । एतदः अतः । किमः कुतः । भवत्वायुष्मद्दीर्घायुर्देवानांप्रियैकार्थात् ॥७२॥९१॥ एतैः समानाधिकरणात्किमद्व्यादीति सूत्रोक्तात्पित्तस् स्यात् । स भवान् । ततो भवान् । तौ भवन्तौ । ततो भवन्तौ । ते भवन्तः इत्यादि सर्वासु विभ क्तिषु ज्ञेयम् । त्रप्च ॥७|२|९२ ॥ प्राग्वदेव विधिः । स भवान् । तत्रभवान् । तौ भवन्तौ । तत्रभवन्तौ । इत्यादिवत् । सप्तम्यां तु तस्मिन् भवति । तत्र भवति । ततो भवति त्रैरूप्यम् । ककुत्रात्रेह ॥ ७|२|९३॥ एते त्रयन्ता निपाताः । सप्तम्याः ॥७/२/९४॥ सप्तम्यन्तात्किमयादीतिसूत्रोक्तात् श्रप् प्रत्ययः स्यात् । कस्मिन् कुत्र । 'सर्वत्र । यत्र । तत्र । बहुत्र । पित्करणात्पुंवद्भावे बह्रीषु बहुत्र । Page #242 -------------------------------------------------------------------------- ________________ २३६ किंयत्तत्सर्वैकान्यात्काले दा ॥७२।९५॥ कस्मिन् कदा । यदा । तदा । सर्वदा । एकदा । अन्यदा । सदाधुनेदानींतदानीमेतर्हि ॥७।२।९६॥ एते निपाताः कालेऽर्थे । सद्योऽद्यपरेद्यव्यति ॥७।२।९७॥ एते निपाताः अहि वाच्ये । समानेऽह्नि सद्यः । अस्मिन्नहनि अच । परस्मिन्नहनि परेचवि। पूर्वापराधरोत्तरान्यान्यतरेतरादेधुस् ॥७।२।९८॥ पूर्वेयुः । इत्यादि। उभयाद् धुश्च ॥७२।९९॥ चादेयुस् । उभयस्मिन्नहनि उभयद्युः । उभयेयुः । ऐषमः परुत्परारि वर्षे ॥७॥२॥१०॥ अस्मिन् वर्षे ऐषमः । पूर्वस्मिन् परस्मिन् वा परुत् । पूर्वतरे परतरे वा वर्षे परारि। अनद्यतनेर्हिः ॥७।२।१०१॥ कस्मिन्नमद्यतने काले कर्हि । यहि । तर्हि । अन्यर्हि । एतस्मिन् काले एतर्हि । अमुस्मिन् अमुर्हि । बहुर्हि ।। प्रकारे था ॥७२॥१०२॥ सर्वेण प्रकारेण सर्वथा । यथा । तथा । उभयथा । अन्यथा । कथमित्थम् ॥७॥२।१०३॥ निपातौ । केन प्रकारेण कथम् । अनेन एतेन वा इत्थम् । सङ्ख्याया धा ॥७२॥१०४॥ एकेन प्रकारेण एकधा। द्विधा । त्रिधा । चतुझे । शतधा । बहुधा। गणघा । कतिधा । यावद्धा । तावद्धा। विचाले च ॥७॥२॥१०५॥ विचालो द्रव्यस्य संख्यात्यागः । परसंख्यापत्तिः । एकस्यानेकीभावः । तस्मिन् गम्ये संख्याया धा स्यात् । एको राशिद्वौं क्रियेते द्विधा क्रियते। विधा Page #243 -------------------------------------------------------------------------- ________________ २३७ क्रियते । एको राशिर्द्विधा भवति । त्रिधा भवति । द्विः करोति । एवमन्यपि । अनेक एकः क्रियते एकधा क्रियते । वैकाद्व्यमञ् ॥७|२|१०६॥ एकशब्दात्प्रकारे विचाले च वाच्ये ध्यमञ् प्रत्ययः स्यात् । एकेन प्रकारे - णैकध्यम् । एकधा भुङ्क्ते । अनेकमेकं करोति ऐकध्यं करोति । द्वित्रेर्द्धमधौ वा ॥७२॥१०७॥ 5 द्वाभ्यां प्रकाराभ्यां द्वैधम् । वैधम् । द्वेधा । त्रेधा । वा वचनात् द्विधा । त्रिधा वा । एकं राशि द्वौ करोति द्वैधम् । वैधम् । द्विधा । त्रिधा । द्वेधा त्रेधा करोति । तद्वति धण् ॥७।२।१०८॥ द्वित्रिभ्यां तद्वति प्रकारवति विचालवति वाऽभिधेये घण प्रत्ययः स्यात् । द्वौ प्रकारौ भागौ वा एषां द्वैधानि । त्रैधानि । राजद्वैधानि । राजत्रैधानि । द्वैधीभावः । त्रैधीभावः । 1 वारे कृत्वस् ॥७/२/१०९॥ वारः क्रियाया आवृत्तिस्तस्मिन् संख्याया वारवति धात्वर्थे कृत्वस् स्यात् । पञ्च वारा अस्य पञ्चकृत्वो भुङ्क्ते । द्वित्रिचतुरः सुच् ॥७२॥११०॥ द्वौ वारावस्य द्विर्भुङ्गे त्रिर्भुङ्क्ते चतुर्भुङ्गे । एकात्सकृच्चास्य ॥७२।१११॥ एकं वारं भुङ्क्ते सकृद्भुङ्क्ते । पदस्येति सलोपः । बहोर्द्धासन्ने ॥७|२|११२॥ बहवः आसन्ना बारा अस्य बहुधा भुङ्क्ते । दिक्शब्दाद्दिग्देशकालेषु प्रथमापञ्चमी सप्तम्याः ॥७२।११३ ॥ स्वार्थे धा स्यात् । प्राची दिग रमणीया प्राग् रमणीयम् १, प्राग्देशो रमणीयः Page #244 -------------------------------------------------------------------------- ________________ २३८ प्राग्रमणीयः २, प्राकालो रमणीयः प्राग्रमणीयः ३ । प्राच्या दिशः, प्राचो देशात्, प्राचः कालात् आगतः, सर्वत्र प्रागागत इत्येवम् । प्राच्यां दिशि, माचि देशे २ वा वसति प्राग्वसति । लुवञ्चेरिति धालुप् । लुपि सत्यां ज्यादेरित्यादिना डीलुप् । ऊर्धाद्विरिष्टातावुपश्चास्य ॥७।२।११४॥ दिगादित्रये प्रथमादित्रयान्तात् रिरिष्टात् एतौ स्तः । धापवादः । उर्द्धशब्दस्य उप इत्यादेशः । उपरि रम्यम् उपरिष्टाद्रम्यम् आगतः वसति इति दिशि देशे चोदाहरणम् । पूर्वावराधरेभ्योऽसस्तातौ पुरवधश्चै षाम् ॥७२।११५॥ एभ्यो दिगाद्यर्थेषु प्रथमाद्यन्तेभ्योऽस् अस्तात् प्राग्विधिनैव स्यात् । परा दिग देशः कालो वा रम्यः परस्तादम्यः । एवमवरस्तादम्यः। दक्षिणोत्तराच्चातस् ॥७॥११७॥ प्रागुक्तविधिनैवाऽतस् स्यात् । दक्षिणा दिग् देशे वा रम्यो दक्षिणतो रम्यः। उत्तरा दिग्देशः कालो वा रम्य उत्तरतो रम्यः । एवं परतो रम्यम् । अबरतो रम्यम् । एवं चावरशब्दस्य चातूरूप्यम् । दक्षिणशब्दः कालेऽसम्भवति दिग्देशवृत्तिरेव। अधरापराचात् ॥७२।११८॥ प्रागुक्तविधिनैव आत्प्रत्ययः । चकारादक्षिणोत्तराभ्यां च । अधरा दिग् देशः कालो वा रम्यः अधराद्रम्यः । एवं चाधरशब्दस्य त्रैरूप्यम् । वा दक्षिणात्प्रथमासप्तम्या आः ॥७२।११९॥ दक्षिणा रम्यम् । दक्षिणावसति । पक्षेऽतसातौ । दक्षिणतो रम्यम् । दक्षिणाद्रम्यम् । आ प्रत्ययः पञ्चम्यन्तान्न । दक्षिणत आगतः । दक्षिणादागतः। आही दूरे ॥७।२।१२०॥ दूरे दिशि देशे वा दक्षिणशब्दादा आहि इत्येतौ स्तः । ग्रामाहूरा दक्षिणा दिग् देशो चा रम्यः । एवं दक्षिणाहि रम्यः । Page #245 -------------------------------------------------------------------------- ________________ वोत्तरात् ॥७२।१२१॥ प्रथमा ससम्यन्तात् आ आही स्तः । उत्तरा रम्यम् । उत्तराहि रम्यम् । पक्षे अतसातौ । उत्तरतः । उत्तरात्। अदूरे एनः ॥७२।१२२॥ दिगाद्यर्थेषु प्रथमासप्तम्यन्तात् दिक्शन्दाददूरे एन प्रत्ययः स्यात् । अस्मा. त्पूर्वा अदूरा दिग रम्या देशः कालो वा । पूर्वेणास्य परस्य पूर्वेणास्य वसति । लुबञ्चेः ॥७॥२॥१२३॥ अश्वत्यन्तादिगाद्यर्थेषु प्रथमाससम्यन्तात् यः प्रत्ययो विहितः धा एनो वा तस्य लुप्स्यात् । प्राची दिगदूरा वा रम्या प्राग् रम्या । रम्यो देशः कालो वा रम्यः पश्चाद्रम्यः । तल्लुपि स्त्रीप्रत्ययस्यापि लुप् । पश्वोपरस्य दिक्पूर्वस्य चाति ॥७॥२।१२४॥ अपरशब्दस्य केवलस्य दिक्पूर्वस्य चातौ प्रत्यये परे पश्चादेशः स्यात् । अपरा दिग्देशः कालो वा रम्यः पश्चाद्रम्यः। दक्षिणा च सा अपरा च दक्षिणापरा दिक देशो रम्यः दक्षिणपश्चाद्रम्यः । एवमुत्तरपश्चाद्रम्यम् । वोत्तरपदेऽर्द्धं ॥७२।१२५॥ अपरमर्द्ध पश्चार्द्धम् अपरार्द्धं वा। कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागततत्त्वे चिः ॥७।२।१२६॥ करोतेः कर्मणः अस्तिकर्तुश्च प्राक् पूर्वमतद्रूपस्य तत्त्वे गम्यमाने नानश्विः प्रत्ययः स्यात् । प्राग अशुक्लं शुक्लं करोति शुक्लीकरोति पदम् । अशुक्लः शुक्लो भवति शुक्लीभवति । शुक्लीस्यात् । अरुर्मनश्चक्षुश्वेतोरहोरजसांलुक च्वौ ॥७२।१२७॥ एषामन्तस्य लुक स्याची परे । अनरूः अरुः करोति अरूकरोति । अरूभवति । अरूस्यात् । महारूकरोति । मनीकरोति । उन्मनीकरोति। इसुसोर्वहुलम् ॥७२।१२८॥ . लुप् । असर्पिः सर्पिः करोति सीकरोति नवनीतम् । याहुलकान भवति । सर्पिः करोति। Page #246 -------------------------------------------------------------------------- ________________ २४० व्यञ्जनस्यान्त ईः ॥७२।१२९॥ दृषदीभवति शिला । दृषद्भवतीत्यपि । व्याप्तौ स्सात् ॥७।२।१३०॥ कर्मकर्तृभ्यां प्रागतत्त्वे व्याप्तिः सर्वात्मना द्रव्येणाभिसम्बन्धः, तस्यां गम्यमानायां कृभ्वस्तियोगे सात्स्यात् । अनग्निमग्निं करोति अग्निसात्करोति । जातेः सम्पदा च ॥७।२।१३१॥ कृभ्वस्तिभिः सम्पदा च योगे करोतेः कर्मणः कृश्वस्तिकर्तुः सम्पदिकर्तुश्च प्रागतत्वे जातेः समानस्य व्याप्ती सात्प्रत्ययः । अस्यां सेनायां सर्वशस्त्रमग्निसास्करोति भवति । अग्निसात्सम्पद्यते। तत्राधीने ॥७॥२।१३२॥ कृभ्वस्तिभ्यां कर्मकर्तृभ्यामिति चानुवर्तते । तत्रेतिसप्तम्यन्तात्कृस्वस्तिसम्पद्रिोंगे सात्स्यात् । राजनि अधीनं राजसात् । देये त्राच ॥७२।१३३॥ देवेऽधीनं देयं करोति देवत्रा करोति । सप्तमीद्वितीयान्ताद्देवादिभ्यः ॥७॥२॥१३४॥ स्वार्थे त्रा वा स्यात् । देवेषु वसति । देवत्रा वसति । देवान् करोति । देवत्रा करोति। तीयशम्बबीजात्कृगाकृषौ डाच् ॥७।२।१३५॥ कृगा कृषौ डाच् । क्षेत्रं द्वितीयवारं करोति द्वितीया करोति क्षेत्रम् । शम्याकरोति । बीजाकरोति क्षेत्रम् । सङ्ख्यादेर्गुणात् ॥७।२।१३६॥ द्विगुणं कर्षणं करोति द्विगुणाकरोति । समयाद्यापनायाम् ॥७॥२॥१३७॥ समयाकरोति तन्तुवायः । अद्यश्वस्ते पटं दास्थामीति कालक्षेपं करोतीत्यर्थः । सपत्रनिष्पत्रादतिव्यथने ॥७॥२॥१३८॥ डाच् । सपनाकरोति मृगम् । Page #247 -------------------------------------------------------------------------- ________________ २४१ निष्कुलानिष्कोषणे ॥७२।१३९॥ दाडिमं निष्कुलाकरोति । धीजनिष्काशनं करोतीत्यर्थः । प्रियसुखादानुकूल्ये ॥७२॥१४॥ डाच् । प्रियाकरोति गुरुम् । सुखाकरोति । गुरोरानुकूल्यं करोतीत्यर्थः । दुःखात्प्रातिकूल्ये ॥७॥२॥१४॥ दुःखाकरोति शत्रुम् । शत्रोः प्रतिकूलं करोतीत्यर्थः । शूलात्पाके ॥७२।१४२॥ शूलाकरोति मांसम्। सत्यादशपथे ॥७२॥१४३॥ डाच । सत्याकरोति वणिग्भाण्डम् । मद्रभद्राद्वपने ॥७।२।१४४॥ डाच् । मद्रं वपनं करोति मद्राकरोति । भद्राकरोति । अव्यक्तानुकरणादनेकस्वरात्कृभ्वस्तिना अनितौ द्विश्व ॥७॥२॥१४५॥ पटस्करोति । पटपटाकरोति। डाच्यादौ ॥७।२।१४९॥ अव्यक्तानुकरणस्थानेकखरस्याच्छब्दान्तस्य द्वित्वे सत्यादौ पूर्वपदस्यातस्तकारस्य लुक्स्यात् । पटपटाकरोति । वह्वल्पार्थात्कारकादिष्टानिष्टेप्शस् ॥७॥२॥१५॥ बहुलं धनं ददाति बहुशो धनं ददाति । अल्पशो धनं ददाति । अषह्वल्पार्थत्वे गां ददाति न शम्।। संख्यैकार्थाद्वीप्सायां शस् ॥७२॥१५१॥ संख्यावाचिन एकस्वरविशिष्टार्थवाचिनश्च कारकाभिधायिनो नानो वीप्सायां घोत्यायां शसू स्यात् । एकैकं ददाति एकशो ददाति । द्वौ द्वौ द्विशः। त्रिशः। तावच्छः । कतिशः । गणकाः । एकार्थे माष मापं देहि मायशो देहि । Page #248 -------------------------------------------------------------------------- ________________ सङ्ख्यादेः पादादिभ्यो दानदण्डे चाकल्लुक् च ॥७।२।१५२॥ संख्यायाः पादन्तानाम्नो दानदण्डे च वीप्सायां विषयेऽकल स्यात्, तद्योगे प्रकृतेरन्तस्य लुक् स्यात्। द्वौ पादौ ददाति द्विपदिकां ददाति । द्वौ पादौ दण्डितः द्विपदिकां दण्डितः । द्वे शते व्यवसृजते द्विशतिका व्यवसृजति । द्विशतिकां दण्डितः । वीप्सायां, द्वौ द्वौ पादौ भुते द्विपदिकां भुते।। तीयाट्टीकण न विद्या चेत् ॥७॥२॥१५३॥ खार्थे । द्वितीयमेव द्वैतीयीकम् । तृतीयम् । तार्तीयीकम् । निष्फले तिलापिञ्जपेजौ ॥७२॥१५४॥ निष्फलस्तिलः तिलपिञ्जः । तिलपेजः। प्रायोऽतोद्वंयसटमात्रट् ॥७२।१५५॥ यावदेव यावद्वयसम् । यावन्मात्रम् । मादिभ्यो यः ॥७२१५९॥ मत एव मर्त्यः । सूर एव सूर्यः । भाग्यम् । नामरूपभागाद्धयः ॥७॥२॥१५८॥ खार्थे । नामैव नामधेयम् । रूपधेयम् । भागधेयम् । नवादीनतनलं च नू चास्य ॥७॥२॥१६०॥ नवमेव नवीनम् । नूतनम् । नूनम् । नव्यम् । चकाराद्यप्रत्ययोऽपि । देवात्तल् ॥७२।१६२॥ खार्थे । देव एव देवता। प्रात्पुराणे नश्च ॥७॥२॥१६॥ स्वार्थे । चकारादीनतत्नाश्च । प्रगतं कालेन पुराणमुच्यते । प्रणम् । प्रीणम् । प्रतनम् । प्रत्नम् । होत्राया ईयः ॥७।२।१६३॥ खार्थे । होत्रमेव होत्रीयम् । भेषजादिभ्यष्टयण ॥७॥२॥१६४॥ भेषजमेव भैषज्यम् । अनन्तमेव आनन्त्यम् । ऐतिह्यम् । चातुर्वर्ण्यम् । Page #249 -------------------------------------------------------------------------- ________________ २४३ प्रज्ञादिभ्योऽण् ॥७।२।१६५॥ स्वार्थे । प्रजानातीति प्रज्ञः । प्रज्ञ एव प्राज्ञः । प्राज्ञी कन्या । वणिगेव वाणिजः। श्रोत्रौषधिकृष्णाच्छरीरभेषजमृगे ॥७॥२॥१६६॥ . खार्थेऽण् । श्रोत्राच्छरीरे, श्रोत्रमेव औत्रम् शरीरम् । श्रोत्रमेवान्यत् । ओषधिरेवौषधम् । कर्मणः सन्दिष्टे ॥७२।१६७॥ स्वार्थेऽण् । कमैव कार्मणम् । सन्दिष्टं कर्म करोतीत्यर्थः । वाच इकण् ॥७॥२॥१६८॥ सन्दिष्टेऽर्थे वाचशब्दादिकण् । वागेव वाचिकम् वक्ति । नित्यं विधिद्वयम् । विनयादिभ्यः ॥७॥२॥१६९॥ खार्थे इकण वा स्यात् । विनय एव वैनयिकम् । समय एव सामयिकम् । उपायाद्धस्वश्च ॥७॥२॥१७॥ खार्थे इकण्वा स्यात् तद्योगे इस्खश्च । उपाय एवोपथिकम् । मृदस्तिकः ॥७॥२॥१७१॥ स्वार्थे । मृदेव मृत्तिका। सस्नौ प्रशस्ते ॥७॥२॥१७२॥ मृदूशब्दात्प्रशस्तेऽर्थे सन एतौ स्तः । प्रशस्ता मृत् मृत्ला । मृद्रूपा इत्यपि। इति मत्वर्थिकाधिकारः॥ राजीमतीत्याश्रयसाधनानां, राजीमतीत्याजविधौ धनानाम् । शिवानुगं विजहौतनेमिः (१) समुद्रजन्मा वसुधाऽशुधासुः (१) ॥१॥ प्रकृते मयट् ॥७॥३॥१॥ प्राचुर्येण प्राधान्येन च कृतं प्रकृतम् । तस्मिन्नर्थे नानो मयट् स्यात् । अन्नं प्रकृतम् अन्नमयम् । दधिमयम् । टकारोड्यर्थः । यवागूमयी । खार्थिकाः प्रत्यया लिङ्गवचने अतिवर्तन्तेऽपि । यवागूः प्रकृता यवागूमयम् । अस्मिन् ॥७॥३॥२॥ सप्तम्यर्थे मयट् । अन्नं प्रकृतमस्मिन्नन्नमयं भोजनम् । Page #250 -------------------------------------------------------------------------- ________________ तयोः समूहवच बहुषु ॥७३॥३॥ प्रकृतविषये सप्तम्यर्थे विषये च बहुषु वर्तमानान्नानः समूहवत्प्रत्ययः स्यात् । चकारान्मयट् च । अपूपाः प्रकृता आपूपिकम् । अपूपभयं पर्व । धैनुकम्। धेनुमयम् । निन्द्ये पाशप् ॥७॥३॥४॥ निन्द्यो भिषग् भिषक्पाशः । प्रकृष्टे तमम् ॥७॥३॥५॥ सर्वे शुक्लाः पटाः, अयमेषां प्रकृष्टः शुक्लः शुक्लतमो गौरयम् । यः सुसन्नं शकटं वहति गोतमोऽयम् । इयं गोतमा । या प्रतिवर्ष विजायते । द्वयोर्विभज्ये च तरप् ॥७॥६॥ द्वाविमौ पटू अयमनयोः प्रकृष्टः पटुः पडतरः।। कचित् स्वार्थे ॥७॥३७॥ अभिन्नमेव अभिन्नतरकम् । उच्चैरेवोच्चैस्तराम् । किन्त्याद्येऽव्ययादसत्त्वे तयोरन्तस्याम् ॥७॥३॥८॥ किंशब्दात्त्यादान्तात् एकारान्ताव्ययेभ्यश्च परयोः तरतमप्प्रत्यययोरन्तस्यामादेशः स्यात् अद्रव्ये । इदमनयोरतिशयेन किंपचति किंतराम्पचति । इदमेषामतिशयेन किं पचति किन्तमां पचति । एवं द्वयोर्विभागे पठतितराम् । बहूनां पठतितमाम् । प्रगेतराम् । प्रगतमाम् । नितराम् । सुतराम् । नतराम् । असत्त्वे किम् ? उच्चैस्तरस्तरुः । पटु उत्तरः। उत्तमः। गुणाङ्गाद्वेष्ठेयम् ॥७॥३॥९॥ अयमेषामतिशयेन पटुः पटिष्ठः । पटुतमः । अयमनयोरतिशयेन पटुः पटीयान् । पटुतरः । एवं लघिष्ठः । गरिष्ठः । लघीयान् । गरीयान् । त्यादेश्व प्रशस्ते रूपप् ॥७३॥१०॥ प्रशस्तं पठति पठतिरूपम् । अत्र क्लीवे एकवचनमेव । क्रियाप्रधानत्वात्। पण्डितरूपः । पकारः पुंवद्भावार्थः।। अतमबादेरीषदसमाप्ते कल्पप्प्रदेश्यप्देशीयर ७॥३॥११॥ ईषदसमासं पचति पचतिकल्पम् । पचतिदेश्यम् । पचतिदेशीयम् । Page #251 -------------------------------------------------------------------------- ________________ ३४५ नाम्नः प्राग्बहुर्वा ॥७३॥१२॥ ईषदसमाप्तेऽर्थे नानो बहुप्रत्ययः स्यात् । स च प्रकृतेः प्राक न परः। ईषदसमाप्तः पटुः । बहुपटुः । बहुभुक्तम् । बहुगुडा द्राक्षा । पक्षे कल्पवाद्याः। न तमवादिः कपोऽच्छिन्नादिभ्यः ॥७३॥१३॥ छिन्नादिवर्जमन्यस्मात्कप्प्रत्ययान्तात्तमबादिर्न स्यात् । अयमेषां प्रकृष्टः पटुकः । अयमनयोः प्रकृष्टः पटुकः । नात्र तमप् । न तरप । प्रकर्षवत्यपि कुत्सितत्वादिविवक्षायां तमवादिः स्यात् । अयमेषां प्रकृष्टः पटुः कुत्सितः पटुतमकः। अयमनयोः पटुतरकः । अनत्यन्ते ॥७॥३॥१४॥ अस्मिन्नर्थे कवन्तान तमबादिः । अनत्यन्तं छिन्नं छिन्नकम् । इदमेषां प्रकृष्टं छिन्नकमित्येव । इदमनयोभिन्न भिन्नकम् । यावादिभ्यः कः ॥७॥३॥१५॥ खार्थे । याव एव यावकः । मणिरेव मणिकः । अस्थाकृतिगणवात् भिन्नतरकम् । बहुतरकम् सिद्ध्यति । कुमारीकीडने यसोः ॥७।३।१६।। स्वार्थे कः । कन्दुरेव कन्दुकः । उत्कण्ठकः । समुद्गकः । दोलिका । ईयवन्तात्, श्रेयानेव श्रेयस्कः ।। लोहितान्मणौ ॥७॥३॥१७॥ खार्थे । लोहित एव लोहितको मणिः । कचिन्न । लोहितो मणिः । रक्तानित्यवर्णयोः ॥७॥३॥१८॥ रक्ते लोहित एव लोहितकः पटः । अनित्यवणे, लोहितकं नेत्ररूपम् कोपेन । कालात् ॥७३॥१९॥ __ कजलादिना रक्तेऽनित्ये वा वर्णेऽर्थे कः स्यात् । काल एव कालकः पटः । अनित्यवर्णे कालकं मुखम् वैलक्ष्येण । . शीतोष्णाहतौ ॥७३॥२०॥ कः । शीत एव शीतकः ऋतुः । एयमुष्णकः । लूनवियातात्पशी ॥७॥३॥२१॥ खार्थे का । लून एव लूनकः । वियातकः पशुः । लज्जाशून्यः । Page #252 -------------------------------------------------------------------------- ________________ २४६ साताद्वेदसमाप्तौ ॥७३॥२२॥ वेदं समाप्य लातः स्नातकः । तनुपुत्राणुवृहतीशून्यात्सूत्रकृत्रिमनिपुणाच्छादन रिक्ते ॥७॥३॥२३॥ एष्वर्थेषु कः । तनोः सूत्रं तनुकम् भङ्गादिमयम् कल्पादिषु कृत्रिमः पुत्रः पुत्रकः । निपुणो निष्णातोऽण्डः अण्डकः ब्रीहिः । वृहती आच्छादनं वृहतिका । शून्य एव शुन्यकः। भागेऽष्टमाञ्जः ॥७॥३॥२४॥ अष्टम एव अष्टमो भागः । अष्टमो जिनश्चन्द्रप्रभः । नात्र । षष्ठात् ॥७॥३॥२५॥ षष्ठ एव षाष्ठो भागः। माने कश्च ॥७३॥२६॥ षष्ठ एव षष्ठकः । भागे तु षाष्ठः । एकादाकिन्चासहाये ॥७३॥२७॥ चकारात्कश्च । एक एव एकाकी । एककः । प्रागनित्यात्कप् ॥७३॥२८॥ नित्यशब्दसङ्कीर्तनात्प्राग्येऽर्थास्तेषु कवधिकृतो वेदितव्यः । त्यादिसर्वादेः स्वरेष्वन्त्यात्पूर्वोऽक् ॥७॥३॥२९॥ कपोऽपवादः । कुत्सितमल्पज्ञानं वा पचति पचतकि । पचतकः पचन्तकि। सर्वादेः, सर्वके । विश्वके । सर्वकस्मै । यकत्पिता। तकत्पिता। त्वकल्पिता। मकत्पिता। युष्मदस्मदोऽसोभादिस्यादेः ॥७॥३॥३०॥ सकारादिभकारागुकारादिं च विभक्तिं विहाय स्थाद्यन्तयोर्युष्मदस्मदोः खरेष्वन्यात्पूर्वोऽक् स्यात् । युष्मदस्मदोः स्वरेष्वन्त्यात् पूर्वस्यापवादः । त्वयका । मयका । त्वयकि । मयकि । युष्माकम् । अस्माककम् । परमत्वयका । परममयका । युष्मदस्मद इति किम् ? तकया। यकया । सर्वकेण । इमकेन । अमुकेन । इमकैः । अमुकैः। भवकन्तौ । भवकन्तः । असोभादिस्यादिरिति किम् ? युष्मासु। अस्मासु । युवकयो । आवकयोः। युवकाभ्याम् । आवकाभ्याम् । युष्मकाभिः । अस्सकाभिः। Page #253 -------------------------------------------------------------------------- ________________ अव्ययस्य कोदु च ॥७३॥३१॥ प्रार नित्यायेऽर्थास्तेषु गम्येषु अव्ययस्वरेष्वन्त्यात्स्वरात्पूर्वमा प्रत्ययः स्यात् । तद्योगे ककारान्तमव्ययं तस्य दकारोन्तादेशः स्यात् । कपोपवादः। कुत्सितमल्पमज्ञातं वोच्चैरुच्चकैः । नीचैः । नीचकैः । धिक, धकित् । हिरुक् । हिरकुद् । पृथक, पृथकद् । तूष्णीकाम् ॥७३॥३२॥ निपातोऽयम् । कुत्सितमल्पमज्ञातं वा तूष्णी तूष्णीकामास्ते । कुत्सिताल्पाज्ञाते ॥७३॥३३॥ यथायोगं कबादयः । कुत्सितोऽल्पोऽज्ञातो वाऽश्वोऽश्वकः । गर्दभकः । घृतकम् । तैलकम् । भिन्धकि। अनुकम्पातयुक्तनीत्योः ॥७॥३॥३४॥ अनुकम्पायां तथाऽनुकम्पायुक्तनीतौ च गम्यायां यथायोगं कबादयः स्युः। अनुकम्प्यः पुत्रः पुत्रकः । वत्सकः । बालकः । शनकैः । स्वपितकि । जल्पतकि। एहकि । अनुकम्पमान एवं युङ्क्ते पुत्रक एहकि । उत्सङ्ग के उपविश ।। अजाते।नाम्नो बहुस्वरादियेकेलं वा ॥७॥३॥३५॥ __ अनुकम्पार्थे इय इक इल एते प्रत्ययाः स्युर्जातिशब्दं विना । अनुकम्पितो देवदत्तो देवियः। देविकः । देविलः । कबपि । देवदत्तकः । जिनियः । जिनिकः। जिनिलः । जिनदत्तकः । अजातेरिति किम् ? महिषकः। एष जातिशब्दो मनुष्यनामापि। वोपादेरडाकौ च ॥७३॥३६॥ कनुकम्पित उपेन्द्रदत्त उपडः । उपकः । उपिकः । उपिलः । पक्षे कप् । उपेन्द्रदत्तकः। ऋवर्णोवर्णात्स्वरादेरादेलक् प्रकृत्या च ॥७३॥३७॥ ऋवर्णान्तादुवर्णान्ताच्च परस्यानुकम्पायां विहितस्य खरादेः प्रत्ययस्यादेलुक, तच ऋवर्णान्तोवर्णान्तं प्रकृत्या तिष्ठति । अनुकम्पितो मातृदत्तो मातृयः। मातृका । मातृलः । अनुकम्पितो वायुदत्तो वायुयः । वायुकः ।। लुक्युत्तरपदस्य कम ॥७॥३३८॥ नृनानो यदुत्तरपदं तस्य ते लुग्वा इति लुकि सति ततः कप्प्रत्ययो न स्यात् अनुकम्पायाम् । कबादीनामपवादः । देवदत्तो देवः । अत्र । Page #254 -------------------------------------------------------------------------- ________________ २४८ ते लुग्वा ॥३।२।१०८॥ नामविषये पूर्वोत्तरपदे लुग्वा स्याताम् । इति परपदलोपः । अनुकम्पितो देवः देवकः । एवमनुकम्पितो यज्ञो यज्ञकः । पकारः पुंवद्भावार्थः । नका इच्चा पुंलोऽनिल क्याम्परे इत्यत्र पर्युदासार्थः। अनुकम्पिता देवी देविका । अत्र कपि सति पित्त्वात् आप्परेऽपि ककारे इत्वं न स्यात् । उत्तरपदस्येति किम् ? देवदता दत्ता । अत्र ते लुग्वेति पूर्वपदस्य लुक् । अनुकम्पितो व्याघ्राजिनो नाम मनुष्यो व्याघ्रकः । सिंहकः । षड्ड कस्खरपूर्वपदस्य स्वरे ॥७३॥४०॥ ___ अनुकम्पायाम् । अनुकम्पितो वामाशीर्वाग्दत्तः । वाचियः । षडर्जेति किम् ? अनुकम्पितः षडङ्गुलिः । षडियः । षडिकः । षडिलः। द्वितीयात्स्वरादूद्धम् ॥७॥३॥४१॥ अनुकम्पार्थखरादौ प्रत्यये परे प्रकृतेर्द्वितीयखरादूर्द्धशब्दरूपस्य लुक् । अनुकम्पितो देवदत्तो देवियः । देविकः । देविलः। सन्ध्य क्षरात्तेन ॥७॥३॥४२॥ अनुकम्पार्थस्वरादौ प्रत्यये परे । द्वितीयात्सन्ध्यक्षरेण सह लुक । अनुकम्पितः कुमेरदत्तः कुबियः । कुविकः । कुचिलः । शेवलाद्यादेस्तृतीयात् ॥७३॥४३॥ ऊर्ल्ड लुक । अनुकम्पितो शेवलदत्तः शेवलियः ३। कचित्तुर्यात् ॥७३॥४४॥ अनुकम्पितो बृहस्पतिदत्तो बृहस्पतियः ३ । पूर्वपदस्य वा ॥७३॥४५॥ तथैव लुक् । अनुकम्पितो देवदत्तो दत्तियः ३ । पक्षे देवियः ३ । हस्खे ॥७॥३॥४६॥ यथायोगं कवादयः । इखः पटः पटकः । इखं पचति पचतकि । इखाः सर्वे सर्वके। कुटीशुण्डाद्रः ॥७३॥४७॥ हस्खा कुटी कुटीरः । शुण्डारः । शम्या रूरौ ॥७३॥४८॥ इखा शमी समीरुः । शमीरः। Page #255 -------------------------------------------------------------------------- ________________ कृत्वा डुपः ॥७३॥४९॥ कुतुपः। - कासूगोणीभ्यां तरट् ॥७३॥५०॥ हस्खा कासू कासूतरी । गोणीतरी । पुल्लिङ्गे कास्तरः। गोणीतरः। कासू शक्तिनामायुधम् । वत्सोक्षाश्वर्षभाद्भासे पित् ॥७३॥५१॥ हखो वत्सो वत्सतरः। वैकाद्वयोर्निर्धायें उतरः ॥७॥३॥५२॥ एकतरो भवतोः कठः पटुर्गन्ता। यत्तत्किमन्यात् ॥७॥३॥५३॥ यतरो भवतोः पटुर्गन्ता । ततर आगच्छतु । एवमन्यतरः । पक्षयोर्भवतोः पद्धः स आगच्छतु। बहूनां प्रश्ने डतमश्च वा ॥७॥३॥५४॥ यत्तत्किमन्यात् । यतमो भवतां मध्ये शूरस्ततमोऽभ्येतु । चकारातरः। वैकात् ॥७॥३॥५५॥ बहूनामेकस्य निर्धारणे डतमः । एकतमो भवतां धीरः शूरो वा । वा वचनादकः । एककः। क्तातमवादेश्चानत्यन्ते ॥७॥३॥५६॥ तान्तात्केवलात्तमवाद्यन्तादनत्यन्तेऽर्थे कप् स्यात् । अनत्यन्तं भिन्न भिन्नकम् । अनत्यन्तं भिन्नतमं भिन्नतमकम् । एवं भिन्नतरकम् । भिन्नकल्पकम् । न सामिवचने ॥७॥३३५७॥ अनत्यन्तेऽर्थे कप् न स्यात् । सामि अनन्त्यन्तं भिन्नमेव कृतम् । नित्सं अजिनोऽण् ॥७३॥५८॥ मजिन्प्रत्ययान्तात् स्वार्थे नित्यमण् स्यात् । तत्र प्रत्ययसूत्रं यथा । ब्यतिहारेऽनीहादिभ्योऽञः ॥५॥३॥११६॥ व्यतिहरणं व्यतिहारः । परस्परस्य कृतप्रतिकृतिः । व्यतिहारविषयेभ्यो धातुभ्यः इहादिवर्ज स्त्रियां ञः स्यात् । परस्परमाक्रोशनव्यावक्रोशी व्यावहासी इत्यादिरिन् प्रत्ययान्तः। चं.प्र.३२ Page #256 -------------------------------------------------------------------------- ________________ अभिव्याप्तौ भावेन जिन् ॥५।३९०॥ क्रियाखसम्बन्धिनः साकल्येनाभिसम्बन्धोऽभिव्याप्तिस्तस्यां गम्यमानायां भावे धातोरभिन् इत्येतौ स्तः । नित्यवचनात्केवलस्य अप्रत्ययान्तस्य प्रयोगो नास्ति । समन्ताद्रवः सांराविणः । साङ्कौटिनम् । अभिव्याप्तौ भावे भिन्। विसारिणो मत्स्ये ॥७३॥५९॥ खार्थेऽण् । विसरतीति विसारी । गृहादित्वाणिन् । मत्स्यश्चेद्वैसारिणः । पूगादमुख्यकायो द्रिः ॥७३॥६०॥ अर्थकामप्रधानाः संघाः पूगास्तद्वाचिनानः स्वार्थे ज्यः स्यात् । स च द्रिसंज्ञः। न चेत्पूगनाम । सोऽस्य मुख्य इतिसूत्रे विहितकप्रत्ययान्तं स्यात् । लौहध्वज्यः । लौहध्वज्यो । बहुवे द्रिसंज्ञकत्वालकि लोहध्वजाः पूगाः । शैव्यः । शैव्यो। शिवयः। वातादस्त्रियाम् ॥७॥३॥६॥ शरीरायासजीविनः सङ्घा वातास्तद्वाचिनाम्नोऽस्त्रियां वर्तमानात्स्वार्थे ज्यः स्यात् । स च द्रिः । कापोतपाक्यः । कापोतपाक्यौ । कपोतपाकाः । शस्त्रजीविसंघायड वा ॥७३॥६२॥ स च द्रिः । शावर्यः शावयौँ । शवराः। वाहीकेष्वब्राह्मणराजन्येभ्यः ॥७॥३॥३३॥ शस्त्रजीविसङ्घात्स्वार्थे ज्यट् नित्यम् । स च द्रिः। कुण्डीविशाः। शस्त्रजीविसंघः। कौण्डीविश्यः । कौण्डीविश्यौ । कुण्डीविशाः। वृकादेण्यण् ॥७३॥६४॥ स च द्रिः । वाण्यः । वार्केण्यो । वृकाः। यौद्येयादेरञ् ॥७॥३॥६५॥ स च द्रिः। युधाया अपत्यं यौधेयः । यौधेयाः। पोदेरण ॥७॥३॥६६॥ स च द्रिः । पर्शीरपत्यं माणवकाः पर्शवः। द्विखरादणो लुप् । ते शस्त्रजीविसंघः पार्शवः। दामन्यादेरीयः॥७३॥६७॥ खार्थे स च द्रिः। दमनस्यापत्यं बहवः कुमारा दामनयः। ते शस्त्रजीविसंघो दामनीयः । दामनीयौ । दामनयः। Page #257 -------------------------------------------------------------------------- ________________ २५१ श्रुमच्छमीवच्छिखावच्छालावदूर्णावद्विदभृदभि जितो गोत्रेऽणो यञ् ॥७३६८॥ इत्यादिगणे गोत्रार्थे योऽण् तदन्तेभ्यः स्वार्थे यञ् स्यात्सच द्रिः। श्रुमतोपत्यम् । अण् । तदन्तायञ् । श्रीमत्यः । श्रीमत्यौ । श्रीमताः । शैखावताः । श्रीमच्छब्दादपीच्छन्त्येके। समासान्तः ॥७॥३॥६९॥ एतत्सूत्रात्परतः पादसमाप्तिं यावत् ये प्रत्ययास्ते समासावयवाः स्युः । ते च समासाधिकारे प्रागुक्ताः। इति प्रकृताद्यर्थप्रत्ययाधिकारः ॥ शवेश्वरः शाश्वत एष भास्वानसन्निभः पार्श्वविभुर्द्विधाऽपि । पद्माभिसेव्यः सकलार्थसिद्धिं देयात्तदीयस्मृतिनिश्चितानाम् ॥१॥ वहीनरस्यैत् ॥७॥४॥४॥ अस्य णिति तद्धिते खरेष्वादः स्वरस्यैकारादेशः।वहीनरस्यापत्यं वैहीनरिः। न्यग्रोधस्य केवलस्य ॥७॥४॥७॥ एतच्छब्दस्य यकारस्य समीपे यः स्वरेष्वादिः स्वरस्तस्य वृद्धिप्राप्तौ तत एवं यकारात्प्रागैकारागमः स्यात् णिति तद्विते । न्यग्रोधस्य विकारो नैयग्रोधः। न्यकोवा ॥७॥४८॥ न्यकोरिदं नैयङ्कवम् न्याङ्कवम् वा । न अस्वाङ्गादेः ॥७॥४॥९॥ अप्रत्ययान्तस्य स्वाङ्गादेश्च णिति तद्धिते रवः प्राक् ऐकारौकारौ न स्याताम् । व्यावक्रोशी । व्यात्युक्षी । व्यतिहारे नीहादिश्यो ञ इति । ततो नित्यं अजिनोऽण् इत्यण् । स्वाङ्गादि, खाङ्गस्यापत्यं स्वाङ्गिः। व्याडिः । खागतमित्याह स्वागतिकः । व्यावहारिकः । । श्वादेरिति ॥७॥४॥१०॥ श्वादेर्नान्न इकारादौ णिति तद्धिते च प्रागौकारो न स्यात् । श्वभस्त्रयापत्यं श्वाभस्त्रिः । श्वागणिकः।। इञः ॥७॥४॥११॥ श्वादेरिम् प्रत्ययान्तस्य णिति तद्धिते वा प्रागैकारो न स्यात् । खामो रिदं श्वाभस्त्रम् । Page #258 -------------------------------------------------------------------------- ________________ २५२ पदस्यानिति वा ॥ ७|४|१२॥ पदशब्दान्तस्य श्वादेरिकारवर्ज ञ्णिति तद्धिते वः प्रागौकारो वा स्यात् । शुन इव पदमस्य श्वापदम् । तस्य विकारः शौवापदं श्वापदम् । अनितीति किम् ? श्वापादिकः । प्रोष्ठभद्रपदाजाते || ७|४|१३॥ उत्तरपदस्य पाद इत्यसौ वृद्धिः । प्रोष्ठपदासु जातः प्रोष्ठपादः । भद्रपादो माणवकः । अंशादूतोः ॥७|४|१४॥ अंशवाचिनः शब्दात्परस्य उत्तरपदस्थस्य ऋतुवाचिनः प्राग्वत् । पूर्वासु वर्षासु भवः पूर्ववार्षिकः । अपरवार्षिकः । सर्वार्द्धाद्राय ||७|४|१५ ॥ प्राग्वत् । सुपञ्चालेषु भवः सौपाञ्चालकः । सर्वमागधकः । अमद्रस्य दिशः ॥ ७|४|१६॥ दिग्वाचिनः परस्य राष्ट्रवाचिनः प्राग्वत् । पूर्वपाञ्चालकः । मद्रवर्जनात् पौर्वमद्रः । अन्यत्रापि । द्वौ कुडवौ प्रयोजनमस्य द्विकौडविकः । । ॥७४॥२०॥ अर्द्धात्परिमाणस्याऽनतोवात्वादेः अर्द्धकुडवेन क्रीडमर्द्धकौडविकम् । विकल्पात्पूर्वोत्तरपदादि आर्द्धकोड विकम् । नञः क्षेत्रज्ञेश्वरकुशलचपलनिपुणशुचेः ॥७४॥२३॥ 'नत्रः क्षेत्रज्ञादेः खरेष्वादेः खरस्य वृद्धिः स्यात्, आदेस्तु नघो वा । अक्षेत्रज्ञस्येदम् आक्षेत्रज्ञम् । अक्षेत्रज्ञम् । अक्षेत्रज्ञस्य भावः कर्म वा अक्षेत्रज्ञयम् । राजादित्वाद्यण् । जङ्गलधेनुवलजस्योत्तरपदस्य तु वा ॥ ७|४|२४ ॥ जङ्गलादेः पूर्वपदस्य ञ्णिति तद्विते तथा नित्यं वृद्धिः स्यात् उत्तरपदस्य पुनर्षा । कुरुजाङ्गलेषु भवः कौरुजङ्गलः । कौरुजाङ्गलः । हृद्भगसिन्धोः ॥७४॥२५॥ आदेरुत्तरपदस्य चेतिद्वयमनुवर्तते । हृदायन्तानां पदद्वयेऽपि तथा वृद्धिः स्यात् । सुहृद् इदं सौहार्दम् । सौभाग्यम् । सक्कुप्रधानाः सिन्धवः सक्तसिन्धवस्तेषु साक्तसिन्धवः । Page #259 -------------------------------------------------------------------------- ________________ २५३ देवतानामात्वादौ ॥७॥४॥२८॥ वृद्धिः समासे प्रोक्तम् आकारादिकरणे । अग्निश्च विष्णुश्च देवता अस्था. नावैष्णवम् सूक्तम् । ऐन्द्रापौष्णं हविः । अग्निश्चन्द्रश्च तो देवते अस्य आग्नेन्द्रम् । ऐन्द्रावरुणम् । सारवैश्वाकमैत्रेयभ्रौणहत्यधैवत्यहिरण्मयम् ७४४॥३०॥ सारवादयोऽणप्रत्ययान्ताः कृता अय् लोपादयो निपाताः । सरय्वां भवं सारवं जलम् । इक्ष्वाकोरपत्यमैश्वाकः । मित्रयोरपत्यं मैत्रेयः। वान्तमान्तितमान्तितोऽन्तियान्तिषत् ॥७॥४॥३१॥ अन्तमः अन्तितमः अन्तितः अन्तियः अन्तिषद् एते निपाताः । विकल्पात् पक्षे, अन्तिकतमः। अन्तकितः । अन्ति अस्य पक्षे अन्तिक्यः। अन्तिषद् पक्षे अन्तिकस। विन्मतोर्णीष्ठेयसौ लुप् ॥७॥४॥३२॥ __ स्रग्विणमाचष्टे स्रजयति । अतिशयेनायमेषां स्रग्वी रजिष्ठः । अयमनयोरतिशयेन स्रग्वी स्रजीयान् । अल्पयूनोः कन्वा ॥७॥४॥३३॥ कनयति कनिष्ठः । कनीयान् । पक्षे अल्पयति । यवधतीत्यादि । प्रशस्यस्य श्रः ॥७॥४॥३४॥ णीष्ठेयासु । यति श्रेष्ठः । श्रेयान् । वृद्धस्य च ज्यः ॥७॥४॥३५॥ ज्ययति । ज्येष्ठः। ज्यायान् ॥७॥४॥३६॥ इयसि निपातः। बाढान्तिकयोः साधनेदौ ॥४॥३७॥ साधयति साधिष्ठः । साधीयान् । नेदयति नेदिष्ठः । नेदीयान् । प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घवृद्धवृन्दारुकस्येमनि च प्रास्थास्फावरगरवंहत्रपद्राघवर्षवृन्दम् ॥७॥४॥३८॥ एषामेते आदेशाः स्युः इमनिणीष्ठेयस्सु । प्रियस्य प्रादेशे प्रेमा। प्रापयति प्रेष्ठः प्रेयान् । स्थिरस्य स्था। स्थेमा । स्थापयति स्थेष्ठः ।स्थेमान इत्यादयः। Page #260 -------------------------------------------------------------------------- ________________ २५४ पृथुमृदुभृशकृशदृढपरिवृढस्य ऋतो रः॥७॥४॥३९॥ हमनिणीष्ठेयस्सु । प्रथिमा । प्रथिष्ठः । प्रथीयान् इत्यादयः । बहोणीष्ठे भूय् ॥७॥४॥४०॥ भूपयति भूयिष्ठः। भूलक चेवर्णस्य ॥७॥४॥४१॥ बहुशब्दस्येमनीयसोः परतो भू इत्यादेशः, अनयोरिवर्णस्य लुक । भूमा। भूयान् । भूयांसौ। स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्रस्यान्तस्थादेर्गुणश्च नामिनः ॥७॥४॥४२॥ स्थूलादीनां यथायोगमिमनिणिष्ठेयस्सु अन्तस्थादेरवयवस्य लुक, नामिनश्च गुणः स्यात् । स्थवयति स्थविष्ठः । स्थवीयान् । दवयति दविष्ठः । दवीयान् । यविष्ठः । इसीयान् । क्षेपिष्ठः। त्यन्तस्वरादेः ॥७॥४॥४३॥ तृप्रत्ययस्यान्तखरादेवावयवस्य इमनिणीष्ठेयस्सु परेषु च लुक् स्यात् । कर्तृमन्तमाचष्टे करयति । करिष्ठः । करीयान् । कर्तारमाचष्टे करयति । मातयति । भ्रातयति । इत्यावनकत्वात्तृशब्दस्य न स्यात् । पटिमा । लधिमा। नैकस्वरस्य ॥७॥४॥४४॥ अन्त्यखरादेलक न इमनिणिष्ठेयस्सु च । मजयति । स्रजिष्ठः । एकखरस्येति किम् ? वसुमन्तमाचष्टे वसयति । वसिष्ठः । प्रायोऽव्ययस्य ॥७॥४॥६५॥ अव्ययस्यापदसंज्ञकस्य तद्धितेऽन्त्यस्वरादेः प्रायो लुक् स्यात् । खर्भवः सौः। बहिर्जातो बाह्यः । बाहीकः । पौनःपुन्यम् । परत आगतः पारतः। अनीनादट्योऽतः ॥७॥४॥६६॥ ईनः अत् अट् वर्जिते तद्धितेऽहोऽकारस्याऽपदस्य लुक्स्यात् । हकारमध्यसत्य लुक । अहां समूह आह्नम् । अह्ना निर्वृत्तमाह्निकम् । इने व्यहीनः । अति समासान्ते, अन्वहम् । अटि, द्वयोरहोः समाहारः यहः । विंशतेस्तेर्डिति ॥७॥४॥६७॥ लुक। विंशत्या क्रीतः विंशकः । Page #261 -------------------------------------------------------------------------- ________________ २५५ अकद्रपाण्डोरुवर्णस्यैये ॥७॥४॥१९॥ लुक् । जम्ब्बा जोम्येयः । कद्रूशब्दे काद्रवेयः । ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्सेतो लुक ॥७॥४॥७॥ मातुरागतं मातृकम् । ऋत इकण् । शावरजम्बुकः । उवर्णादिकण् । दोश्यों तरति दौष्कः । सर्पिः पण्यमस्य सार्पिष्कः । धनुः प्रहरणमस्य धानुष्कः । तकारान्तः, उदश्विता संस्कृतः औदश्वित्कः । शश्वद्भवं शाश्वतिकम् । आकस्मिकम् । नाकारलुक। असकृत्सम्भ्रमे ॥७॥४॥७२॥ भयादिभिश्चित्तव्याक्षेपात्प्रयोक्तुस्त्वरणं सम्भ्रमः । तस्मिन् द्योले यत्पदं वाक्यं तद्नेकवारं प्रयुज्यते । अहिः २। वुध्यख २। त्रिवारमपि । भृशाभीक्षण्याविच्छेदे द्विः प्राक्तमवादेः ॥४॥७३॥ क्रियायाः साकल्यम् अवयवक्रियाणां कात्यम् । भृशार्थः । पौनःपुन्यमाभीक्ष्ण्यम् । सातत्यं क्रियान्तरैरव्यवधानमविच्छेदः । एषु यत्पदं वाक्यं का तत्र तमवादिप्रत्ययेभ्यः प्रागेव द्विरुच्यते । लुनीहि लुनीहि इत्येवायं लुनाति । भोजम् २ व्रजति । अविच्छेदे, पचति २ । मन्दम् २ नुदति । प्राक्तमवादे, पचति पचतितमाम् । नानावधारणे ॥७४।७४॥ नाना भूतानां भेदे नेयत्तापरिच्छेदो नानावधारणम् । तस्मिन् यच्छन्दरूपं तद्विरुच्यते । अस्मात्कार्षापणादिह भवद्भ्यां मापं २ देहि । द्वौ २ देहि । श्रीन २ देहि । आधिक्यानुपूव्र्ये ॥७४।७५॥ एतयोर्यच्छब्दरूपं तविरुच्यते । आधिक्यं प्रकर्षः । आनुपूय क्रमानुल्ला नम् । आधिक्ये नमो नमः । अधिकतम इत्यर्थः । आनुपूर्थे, ज्येष्ठं २ अनुप्रवेशय। पूर्वप्रथमावन्यतोऽतिशये ॥७॥४॥७७॥ प्रकर्षे द्योत्ये द्विः। पूर्वम् २ पुष्यति । प्रथमं २ पच्यते । प्रोपोत्सम्पादपूरणे ॥७।४।७८॥ __ एतानि उपसर्गाणि द्विरुच्यन्ते । न चेत्पादः पूर्यत । प्रप्रशान्तकषायामेरपोपल्लववर्जितम् । उदुज्वलं तपो यस्य संसंश्रयत तं जिनम् ॥१॥ Page #262 -------------------------------------------------------------------------- ________________ २५६ सामीप्येsaisयुपरि ॥७४॥७९॥ अधोधो ग्रामम् । अध्यधि ग्रामम् । उपर्युपरि ग्रामम् । वीप्सायाम् ॥७४॥८०॥ युगपत् प्रयोक्तुर्व्याप्तुमिच्छा वीप्सा । तस्यां यच्छन्दरूपं तद्विरुच्यते । वृक्षं २ सिञ्चति । गृहे २ अश्वाः । खिन्नः २ । क्षीणः २ | नवम् २ प्रीतिः । लुप् चादावेकस्य स्यादेः ॥ ७|४|८१ ॥ एकशब्दस्य वीप्सायां द्विरुक्तस्यादौ वर्तते य एकशब्दस्तत्सम्बन्धिनः स्यादेः स्यात् । एकैकः । एकैकम् । एकैकस्या: । एक एक एकस्या अन विरामस्याविवक्षितत्वात् पुंवद्भावेऽपि सन्धिकार्य्यं न स्यात् । द्वन्द्वं वा ॥ ७|४|८२ ॥ द्वन्द्वमिति वीप्सायां द्विरुक्तद्विशब्दस्यादौ स्यादेः हुए । इकारस्याम्भावः । उत्तरत्रेकारस्यात्वं स्यादेश्वाम्भावो वा निपात्यते । द्वन्द्वं तिष्ठतु । द्वौ द्वौ तिष्ठतः । द्वन्द्वं कृतम् । द्वाभ्यां द्वाभ्यां कृतम् । रहस्यमर्यादोक्तिव्युत्क्रान्तियज्ञपात्रप्रयोगे || ७|४|८३ ॥ द्वन्द्वमिति द्विशब्दस्य द्विवचनं शेषं पूर्ववत् रहस्यादिषु गम्यमानेषु निपात्यते । रहस्ये, द्वन्द्वं मन्त्रयते । रहस्यं मन्त्रयते इत्यर्थः । मर्यादोक्ति, आचतुरं हीमे पशवो द्वन्द्वं मिथुनायन्ते । माता पौत्रेण तत्पुत्रेण मिथुनेन यातीत्यर्थः । व्युतक्रान्तौ द्वन्द्वं व्युत्क्रान्ताः । द्वैराश्येन भिन्नमित्यर्थः । द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति । द्वे द्वे प्रयुक्तीत्यर्थः । रहस्यादिष्विति किम् ? द्वौ तिष्ठतः । द्वन्द्वः समासः । द्वन्द्वं युग्मम् । अत्र द्वन्द्वं शब्दान्तरम् । लोकज्ञातेऽत्यन्तसाहचर्ये ॥७|४|८४ ॥ द्विशब्दस्य पूर्ववत् द्वन्द्वमिति निपात्यते । द्वन्द्वं रामलक्ष्मणौ । द्वन्द्वमित्यत्र नपुंसकत्वमनुप्रयोगस्य नपुंसकार्थम् । आबाधे ||७|४|८५॥ आबाधो मनःपीडा । तद्विषये शब्दरूपं द्विरुच्यते । तत्र चादौ पूर्वपदे स्यादेः लुप्स्यात् । पूः २ । गतः २ । नष्टः २ । न नकारोति दुरुच्चारणादिना पीड्य - मानः प्रयोक्ता एवं प्रयुङ्क्ते । अष्टमीः २ । नवा गुणाः सदृशे रित् ॥ ७|४|८६ ॥ गुणशब्दो मुख्यसदृशे गुणवति वर्तमाने वा द्विः स्यात् । आदौ वर्तमानस्य Page #263 -------------------------------------------------------------------------- ________________ २५७ स्थादेः पित् लुप्स्यात् । स च रित् । रित्करणं प्रतिषिद्धस्य पुंवद्रावस्यापि रितीतिविधानार्थम् । शुक्लशुक्लं रूपं श्रीचन्द्रप्रभस्याहतः । शुक्लशुक्ल पटः। वाक्यस्य परिवर्जने ॥७॥४।८८॥ परिशब्दो वर्जने वर्तमाने वा द्विरुच्यते । परि २ सौवीरेभ्यो वृष्टिर्मेघस्य । पक्षे परि सौवीरेभ्यो मेघविजयकरी वृष्टिः।। प्रियसुखं चाकृच्छ्रे ॥७।४।८७॥ प्रियसुखशब्दो अकृच्छ्रे मङ्गले वर्तमानौ वा द्विरुच्यते तत्र चादौ शब्दरूपस्य स्थादेः लुप्स्यात् । प्रियप्रियेण ददाति । पक्षे प्रियेण ददाति । सुखसुखेनाधीतेऽर्हन्नाम । इति श्रीचन्द्रप्रभायां प्रक्रियायां द्विरुक्तिसाधनम् ॥ विजयतां त्रिशलातनयः प्रभुः स्फुरतराष्टसहस्रसुलक्षणः । विनयमूलमिदं वरशासनं, जयति यस्य दधत्परमोदयम् ॥१॥ वीरः क्षीरगभीरनीरधिजलैर्देवाचलस्योचकै रिन्द्रः क्लुप्तमहाभिषेचनविधिः श्रीवर्द्धमानालयः। नित्यानन्दनसम्पदे भवतु मे सिद्धार्थभूपालभू र्दैवः श्रीनिशलाङ्गजो गजमदनोत्सर्पसंभुप्रभः ॥२॥ तदीयशिष्योऽभवदिन्द्रभूतिर्विभूतिकर्ता बहुलब्धिशाली। पट्टे प्रभुः पञ्चमवर्णनीयः स पञ्चमः श्रीगणभृत्सुधर्मा ॥३॥ श्रीहीरविजयसूरिस्तदन्वये तपगणे समुदियाय । श्रीमदकबरसाहिः प्रबोधितो येन जनगुरुः ॥४॥ श्रीविजयसेनसूरिस्ततोऽभवद्विजयदेवसूरिरितः। पट्टेऽस्य सूरिभानुर्विजयप्रभुगणपतिश्चाभूत् ॥५॥ तत्पद्योदयशैले मौली रत्नोपमाजितसपत्नाः । श्रीविजयरलनाना सूरिवरा दिनकरा धाम्ना ॥६॥ विजयन्ते ते गुरवः शैलशरर्षीन्दुवत्सरे तेषाम् । आदेशादेशपतेः स्थितिः कृता राजधान्यन्तः ॥ ७॥ चातुर्मास्यामस्या नाम्ना श्री आगरावराख्यायाम् । नानायोगैः खचिता चन्द्रप्रभा सुधिया ॥ ८॥ तत्परम्परा चैवम् श्रीश्वेताम्बरजैनधर्म-पतेः प्राधान्यमुद्भावयन् , श्रीमान् हीरगुरुर्जगद्गुरुरितिख्यातिं दधौ सद्विधौ । चं. प्र. ३३ Page #264 -------------------------------------------------------------------------- ________________ २५८ बोधं प्रापदकब्बरक्षितिपतिश्चक्रीव यत्सन्निधौ, कीर्तिः क्षीरपयोधिमार्जनमधात्सद्वक्रमिन्दुर्यभौ ॥९॥ तच्छिष्यः कनकादिमः सविजयः श्रीवाचकोऽस्यान्तिषत्, शीलादिर्विजयः कविस्तत इमे शिष्यास्त्रयो जज्ञिरे । आधः श्रीकमलश्चसिद्धिविजयश्चारुत्ववाग्वाचको:मीषां शिष्यवरः कृपादिविजयः प्राज्ञः समाज्ञाम्बुधिः ॥ १० ॥ श्रीमेघविजयनानोपाध्यायोऽध्यायतत्परः परमः। चन्द्रचन्द्रप्रभा चक्रे भानूदयबुद्धि वृद्धिकरी ॥ ११ ॥ भहोजिनान्ना भवदीक्षितेन सिद्धान्तयुक्ता वरकौमुदी या। श्रीसिद्धहैमानुगता व्यधायि सैवाश्रिता भानुविभोदयाय॥१२॥ स्फुरद्यावज्योतिर्वलयममलं मेरुमभितो, ..' दधत्याशाज्योतिर्वसनमुदये चार्कशशिनो। ज्वलत्ताराहाराकृतमपि धरेद् द्यौर्बुवमियं, चिरं स्थयात्तावन्मनसि रसिनां तत्सुमनसा ॥ १३ ॥ खाङ्गे साष्टसहस्रलक्षणधरः क्लुप्ताभिषेकः सुरैः, _सेन्द्रैः साष्टसहस्रमानसहितैः कुम्भश्च वृत्तैः स्तुतः। ग्रन्थेऽप्यष्टसहस्रसम्मिततया सल्लक्षणैर्लक्षिते, कुर्यात्सोऽभ्युदयं धियां समुदयं वीरस्त्रिलोकीगुरूः ॥१४॥ श्रीहेमचन्द्रसुगुरोविनयस्य सिद्धेः __ शास्त्रार्णवोऽलभत पूर्णदशां रसेन । दीपोत्सवस्य दिवसे कुशलेन योऽसौ, सौभाग्यमेरुविजयादिभिरीक्ष्यमाणः ॥१५॥ विचार्य दोषमुत्सार्य कार्यः पाणिग्रहोऽनया। सज्जनेन रसाच्छुद्धलक्षणान्वितया श्रिये ॥ १६ ॥ इति श्रीमन्मेघविजयमहोपाध्यायविरचिता चन्द्रप्रभाख्या हैमकौमुदी समाप्तिमगादगाधगुणततिः ॥ Page #265 -------------------------------------------------------------------------- ________________ श्रीजिनाय नमः। अथ द्वितीयावृत्तिः। श्रीनामिजस्याद्भुतयोगसिद्धेर्दधातुधातुर्गविपादपमः । हरेमेहेज्यस्य रसं प्रकृत्याः सत्यादिकृद्भावविबोधवृत्त्या ॥१॥ क्रियार्थों धातुः ॥३३॥३॥ आख्यातप्रत्यया धातोः प्रयोज्या। वर्तमाना तिव् तस् अन्ति, सिव् थस् थ, मिव् वस् मस्, ते आते अन्ते, से आथे ध्वे ए वहे महे ॥३३॥६॥ इमानि वचनानि वर्तमानसंज्ञानि । सप्तमी यात् यातां युस्, यास् यातं यात, यां याव याम, ईत ईयाताम् ईरन, ईथास्ईयाथाम् ईध्वम्, ईय ईवहि ईमहि ॥३३॥७॥ इयं विभक्तिः सप्तमीसंज्ञा । पश्चमी तुव ताम् अन्तु, हि तं, त, आनिव् आवव् आम, ताम् आताम् अन्ताम्, स्व आथाम् ध्वम्, ऐ आवहैव् आमहैव् ॥३॥२८॥ इयं विभक्तिः पञ्चमीसंज्ञा। घस्तनी दिव् ताम् अन्, सिव् तं त, अम्व्व म, त आताम् अन्त, थास् आथां ध्वम्,इ वहि महि ॥३३॥९॥ अस्था यस्तनी संज्ञा। Page #266 -------------------------------------------------------------------------- ________________ एताः शितः ॥३३॥१०॥ एताश्चतस्रः शित्संज्ञा ज्ञेयाः। अद्यतनी दि ताम् अन्, सि तं त अम् व म, त आताम् अन्त, थास् आथां ध्वम् इ वहि महि ॥३३॥११॥ इयमद्यतनी संज्ञा। परोक्षा णव् अतुस् उस्, थव् अथुस् अ, णव् व म, ए आते इरे, से आथे ध्वे, ए वहे महे ॥३॥३॥१२॥ इमानि वचनानि परोक्षासंज्ञानि। आशीः क्यात् क्यास्ताम् क्यासुः, क्यास्, क्यास्तम् क्यास्त, क्यासम् क्यास्व क्यास्म, सीष्ट सीयास्ताम् सीरन् , सीष्ठास् सीयास्थाम् सीध्वम्, सीय सीवहि सीमहि ॥३॥३॥१३॥ इमान्याशीः संज्ञानि । श्वस्तनी ता तारौ तारस् , तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस् , ता तारौ तारस् , तासे तासाथे ताध्वे, ताहे तावहे तास्महे ॥३॥३॥१४॥ इयं विभक्तिः श्वस्तनी ज्ञेया। भविष्यन्ती स्थति स्यतस् स्यन्ति, स्यसि स्मथस् स्पथ, स्यामि स्थावस् स्यामस्, स्यते स्येते स्यन्ते, स्यसे स्येथे स्यध्वे, स्से स्थावहे स्यामहे ॥३३॥१५॥ इमानि वचनानि भविष्यन्तीसंज्ञानि । Page #267 -------------------------------------------------------------------------- ________________ २६१ क्रियातिपत्तिः स्यत् स्यतां स्यन, स्यस् स्यतं स्थत, स्यं स्याव स्याम, स्थत स्वेतां स्यन्त, स्यथास् स्येथाम् स्यध्वम्, स्से स्यावहि स्यामहि ॥३॥३॥१६॥ इयं क्रियातिपत्तिसंज्ञा। नवाद्यानि शतकसू च परस्मैपदम् ॥३॥३॥१९॥ सर्वासां त्यादिविभक्तीनामाद्यानि नववचनानि शतृकसौ च कृतौ प्रत्ययौ एषां परस्मैपदमितिसंज्ञा।। पराणि कानानशौ चात्मनेपदम् ॥३॥३॥२०॥ स्पष्टम् । त्रीणित्रीण्यन्ययुष्मदस्मदि ॥३३३३१७॥ सर्वासां त्यादिविभक्तीनां त्रीणि त्रीणि वचनानि अन्यदर्थे युष्मदर्थे अस्मदर्थे चाभिधेये यथाक्रमं परिभाष्यन्ते । सति ॥५॥२॥१९॥ .... सन् विद्यमानः प्रारब्धापरिसमाप्तः क्रियाप्रवन्धो वर्तमानस्तदर्थाद्धातोर्वतैमाना स्यात् । तत्साप्यानाप्यात्कर्मभावे कृत्यक्तखलाश्च ॥३३॥२१॥ तदात्मने पदं कृत्यक्तखलाश्च प्रत्ययाः साप्यात्सकर्मकाद्धातोः कर्मणि, अनाम्यादकर्मकादविवक्षितकर्मकाच भावे भवन्ति । इङितः कर्तरि ॥३३॥२२॥ इकारेतो कारेतश्च धातोः कर्तर्यात्मनेपदं स्यात् । ईगितः ॥३३२९५॥ ईकारेतो गकारेतश्च धातोः फलवति कर्तर्यात्मनेपदं स्यात् । शेषात्परस्मै ॥३॥३॥१०॥ पूर्वोक्तादात्मनेपदविधानादन्यः सर्वो धातुः शेषस्तस्मात् परस्मैपदं स्यात् कर्तरि । Page #268 -------------------------------------------------------------------------- ________________ २६२ एकद्विबहुषु ॥३३॥१८॥ अन्यादिषु यानि त्रीणि त्रीणि वचनान्युक्तानि तानि एकद्विबहुष्वर्थेषु परिभाष्यन्ते । आख्यातवाच्यकारकवाचिनि युष्मदर्थे युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने वा मध्यमप्रत्ययत्रिकम् । अस्मदर्थे प्रयुज्यमानेऽप्रयुज्यमाने परस्मैपदे वाऽऽत्मनेपदे वाऽन्त्यप्रत्ययत्रयं प्रयोज्यम् । शेषे प्रथमत्रिकम् । भूसत्तायाम् ॥ अस्माद्धातोः कर्तरि विवक्षिते भू तिव् इतिस्थिते वकारो वित्कार्यार्थः । कर्तर्यनद्भयःशव ॥३२४७१॥ अदादिवर्जधातोः कर्तरि विहिते शिति शव् प्रत्ययः स्यात् । शकारवकारी कार्याथीं। नामिनो गुणोऽक्विति ॥४॥३॥१॥ नाम्यन्तस्य धातोः कित् डिद्वर्जिते प्रत्यये परे आसन्नो गुणः स्यात् । अवादेशः। भवति । भवतः। शिदवित् ॥४॥३॥२०॥ विदर्जः शित् द्वित्स्यात् । इति तसि गुणाप्राप्तावपि शनिमित्तो गुणः । लुगस्यादेत्यपदे इत्यकारलुकि, भवन्ति । भवसि । भवथः । भवथ । मव्यस्याः ॥४॥२॥११३॥ धातोर्विहिते मादौ वादौ च प्रत्ययेपरेऽत आः स्यात् । भवामि । भवावः। भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि । युवां भवथः । यूयं भवथ । अहं भवामि । आवां भवावः । वयं भवामः । स्पर्धे ॥७॥४॥११९॥ । स च स्वं च भवथः । स चाहं च पचावः । स च त्वं चाहं च पचामः । विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थने ॥५॥४॥२८॥ विधिरप्राप्त नियोगः। क्रियायां प्रेरणा । अज्ञातज्ञापनमित्येके । प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायस्तनिमन्त्रणम् । प्रेरणायामेव यस्यां प्रत्याख्याने कामचारस्तदामन्त्रणम् । प्रेरणैव सत्कारपूर्विकाऽधीष्टम् । सम्प्रधारणा सम्प्रश्नः। प्रार्थनं याया । एष्वर्थेषु सप्तमी पञ्चमी च स्यात् । सम्भावनादिषु च । यः सप्तम्याः ॥४।२।१२२॥ अतः परस्य सप्तम्या या इत्यस्यः स्यात् । शिष्यो गुरुसेवी भवेत् । भवेदसौ भव्यस्तत्वश्रद्धानात् । भवेताम् । Page #269 -------------------------------------------------------------------------- ________________ २६३ याम्युसोरियमियुसौ ॥४॥२।१२३॥ अकारात्परयोरनयोरेतायादेशौ स्तः । भवेयुः । भवेः । भवेतम् । भवेत । भवेयम् । भवेव । भवेम । प्रैषानुज्ञावसरे कृत्यपञ्चम्यौ ॥५॥४॥२९॥ न्यक्कारपूर्विका प्रेरणा प्रेषः । अनुज्ञा कामचारानुमतिः । अवसरः प्राप्तकालता। एतदर्थत्रये पञ्चमीकृदन्तकृत्यप्रत्ययाश्च । कटं करोतु भवानिति, प्रागुक्त विध्यादिष्वपि पञ्चमी । द्विसन्ध्यमावश्यकं करोतु भवान् । अध्ययनायोचतो भवतु चैत्रः। आशिष्यपि पञ्चमी । आशिषि तुह्योस्तातङ्॥४।२।११९॥ स्पष्टम् । आयुष्मान् भवतु भवान् । भवताद्वा । भवताम् । भवन्तु । अतःप्रत्ययाल्लुक॥४॥२॥८५॥ धातोः परस्यादन्तप्रत्ययस्य योऽकारस्तस्मात्परस्य हेर्लक स्यात् । भव । भव. ताद्वा । भवतम् । भवत । भवानि । भवाव । भवाम । अनद्यतने ह्यस्तनी ॥५॥२॥७॥ आन्याय्यादुत्थानादान्याय्याच संवेशनादहरुभयतः सार्धरात्रं वाऽद्यतनकालस्तस्मिन् सति भूतेऽर्थे वर्तमानाद्धातोयस्तनी स्यात् । ख्याते दृश्ये ॥५॥२॥८॥ लोकविज्ञाते दृश्ये प्रयोक्तुः शक्यदर्शने भूतानद्यतनेऽर्थे धातोर्चस्तनी स्यात् । अरुणसिद्धराजोऽवन्तीम् । परोक्षापवादः । ख्यात इति किम् ? चकार कटं चैत्रः । दृश्य इति किम् ? जघान कंसं किल वासुदेवः । अड्धातोरादिर्हास्तन्यांचामाङा ॥४॥४॥२९॥ यस्तन्यामद्यतनीक्रियातिपत्योश्च विषये धातोरादिरवयवोऽट् स्यात् न तु मायोगे । अभवत् । अभवद् । अभवताम् । अभवन् । अभवः । अभवतम् । अभवत । अभवम् । अभवाव । अभवाम । ह्योऽभवजिनाम् । अविवक्षिते ॥५॥२॥१४॥ परोक्षस्वेनाविवक्षिते भूतानद्यतने यस्तनी स्यात् । अभयद्वीरोऽर्हन् । स्मेच वर्तमाना ॥५॥२॥१६॥ भूतानद्यतनेऽर्थे वर्तमानाद्धातोः स्मे पुरादौ चोपपदे वर्तमाना स्यात् । शिव्यास्तव भवन्ति स्म । पुरा भवति ते पदम् । अभवदित्यर्थः। Page #270 -------------------------------------------------------------------------- ________________ २६४ अद्यतनी ॥५॥२॥४॥ भूतेऽर्थे धातोरद्यतनी स्यात् ।। सिजद्यतन्याम् ॥३॥४॥५३॥ अद्यतन्यां परस्यां धातोः परः सिच् प्रत्ययः स्यात् । इकार उच्चारणार्थः। चकारो विशेषणार्थः। पिवैतिदाभूस्थःसिचोलुप्परस्मै न चेट् ॥४॥३॥१६॥ एभ्यः परस्य सिंचः परस्मैपदे लुप्स्यात् । लुप्सन्नियोगे चैतेभ्यो नेट् स्यात् । भवतेः सिज्लुपि ॥४॥३॥१२॥ सिचो लुपि भवतेन गुणः। ___अवौदाधौ दा ॥३३॥५॥ . दा धा इत्येवं रूपौ धातू दासंज्ञौ स्तः । दाक् लवने ॥ दातं बर्हिः । दैव शोधने ॥ अवदातं मुखम् । एतौ वितौ धातू त्यक्त्वा । अडागमेऽद्यतन्यां भूधातोः। अभूत् । अभूताम् । अभू स् अन् इतिस्थिते सिज्लोपे धातोरिवर्णोवर्णस्येत्युवादेशे। भुवोव परोक्षाद्यतन्योः ॥४२॥४३॥ __ अनयोः परतो वान्तस्य भुयं उपान्त्यस्योत्स्यात् । अभूवन् । अभूः। अभूतम् । अभूत । अभूवम् । अभूव । अभूम। परोक्षे ॥५॥२॥१२॥ भूतानयतने परोक्षेऽर्थे धातोः परोक्षा स्यात् । भू णव् इति स्थिते । णकारो वृद्ध्यर्थः । द्विर्धातुःपरोक्षा प्राक्तस्वरे स्वरविधेः ॥४॥॥१॥ परोक्षायां उ च प्रत्यये परे धातुर्द्विः स्यात् , स्वरादौ तु द्विस्वनिमित्ते खरस्य कार्यात्प्रागेव द्वित्वं स्यात् । तेन निनायेत्यादी वृद्धः प्रागेव द्वित्वम् । भूस्खपोरदुतौ ॥४॥११७०॥ भूस्खपोः परोक्षायां द्वित्वे सति पूर्वस्य क्रमात् अत् उच्च स्यात् । द्वितीयतुर्ययोः पूर्वी ॥४॥॥४२॥ द्वित्वे पूर्वयोर्द्वितीयतुर्ययोः क्रमादाद्यतृतीयौ स्याताम् । वादेशे भुवोव इत्यूत्वे च बभूव श्रीवीरः । बभूवतुः । बभूवुः। Page #271 -------------------------------------------------------------------------- ________________ २६५ स्क्रसृवृभृस्तुद्रुश्रुस्रोर्व्यञ्जनादेः परोक्षायाः॥४।४८१॥ स्कृगस्तथा सर्वधातुभ्यः परस्य व्यञ्जनादेः परोक्षाया आदिरिट् स्यात् । स भृ वृ स्तु दु श्रु सु एतान् वजेंयित्वा । बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव । बभूविम। कृतास्मरणातिनिह्नवे परोक्षा ॥५॥२॥११॥ कृतस्य व्यापारस्यास्मरणे तथाऽपलापेऽपरोक्षेऽपि भूतानयतनेऽर्थे धातोः परोक्षा स्यात् । सुसोऽहं किल विचचार । नाहं कलिङ्गान् जगाम । आशिष्याशीःपञ्चम्यौ ॥५॥४॥३८॥ परस्पेष्टार्थशंसनमाशीः । तदर्थे धातोराशीः पञ्चमी च विभक्तिर्भवति । भूक्यात् इति स्थिते । ककारो गुणनिषेधार्थः । भूयात्कल्याणं विजयप्रभसूरिभ्यः। भूयास्ताम् । भूयासुः। भूयाः। भूयास्तम्। भूयास्त । भूयासम्।भूयाख । भूयास। अनद्यतने श्वस्तनी ॥५॥३॥५॥ अनद्यतनभविष्यत्यर्थे धातोः श्वस्तनी स्यात् । भू ता इतिस्थिते । स्ताद्यशितोऽत्रोणादेरिट् ॥४॥४॥३२॥ धातोः परस्य सकारादेस्तकारादेश्वाशितः प्रत्ययस्यादिरिद् स्यात् नतु अप्रत्यय उणादिषु च । भविता श्वः पूजोत्सवः। भवितारौ । भवितारः । भवितासि । भवितास्थः । भवितास्थ । भवितास्मि । भविताखः । भवितामः । भविष्यन्ती ॥५॥३॥४॥ सामान्यतो भविष्यदर्थाद्धातोर्भविष्यन्ती स्यात् । सादित्वादिटि । भविव्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः। पुरायावतो वर्तमाना ॥५॥३॥७॥ अनयोरुपपदयोर्भविष्यदर्थाद्धातोर्वर्तमाना स्यात् । पुराभवति । याववति । भविष्यतीत्यर्थः। कदाकोर्नवा ॥५॥३॥८॥ कदा भवति । कदा भविष्यति । एवं कहियोगे । कर्हि भवति । कर्हि भविष्यति। चं.प्र.३४ Page #272 -------------------------------------------------------------------------- ________________ २६६ माझ्यद्यतनी ||५|४|३९॥ मायुपपदे धातोरद्यतन्येव स्यात् । मा भूत् । सस्मे ह्यस्तनी च ॥५४॥४०॥ स्मसहिते माङ्युपपदे ह्यस्तनी, अद्यतनी च स्यात् । मा स्म भवत् । मा स्म भूत् । अयदि स्मृत्यर्थे भविष्यन्ती ||५|२| ९ || स्मृत्यर्थे धातावुपपदे भूतानद्यतनार्थे भविष्यन्ती स्यात् नतु यच्छब्देन योगे । समरसि साधो सिद्धाद्रिं यास्यावः । यच्छब्दयोगे तु स्मरसि मित्र यत्तत्र तपखिनोऽभवाम | धातोः सम्बन्धे प्रत्ययाः || ५|४ |४१ ॥ धात्वर्थानां विशेषणविशेष्यभावे सति, अयथाकालमपि प्रत्ययाः स्युः । विश्वश्वाऽस्य पुत्रो भविता । भावि कृत्यमासीत् । प्रचये नवा सामान्यार्थस्य || ५|४|४३|| भृशाभीक्ष्ण्ये यथाविधीति च नानुवर्तेते । प्रचये धात्वर्थानां समुच्चये गम्ये सामान्यार्थस्य धातोः परौ हिस्खौ तध्वमौ तद्युष्मदि वा स्याताम् । व्रीहीन वप लुनीहि पुनीहि इत्येवं यत्यते यतते वा । पक्षे वपति लुनाति पुनाति इत्येवं यत्यते चैत्रेण । यतते चैत्रः । सूत्रमधीष्व । निर्युक्तिमधीष्व । भाष्यमधीष्वेत्येवाधीते पक्षे सूत्रमधीते । निर्युक्तिमधीते । भाष्यमधीते इत्येवमधीते । एवं तध्वमोरप्युदाहरणीयानि । भृशाभीक्ष्ये हिवौ यथाविधि तध्वमौ च तद्युष्मदि ||५|४|४२ ॥ गुणक्रियाणामधिश्रयणादीनां क्रियान्तरैरव्यवहितानां साकल्यं फलातिरेको वा भृशत्वम् । प्रधानक्रियाया विक्लेदादेः क्रियान्तरैरव्यवहितायाः पौनःपुन्यमा भीक्ष्ण्यम् । सर्वकालेऽर्थे वर्तमानाद्धातोः सर्वविभक्तिवचनविषये हिखौ स्तः, यतो धातोर्यत्र च कारके हिखौ विधीयेते तस्यैव धातोस्तत्कारकविशिष्टस्यानुप्रयोगे सति । तथा तवमौ हिखौ च बहुत्वविशिष्टे तध्वंसम्बन्धिनि युष्मद्यभिधेये भवतो यथाविधि धातोरनुप्रयोगे । लुनीहि लुनीहीत्येवायं लुनाति । अधीष्वाधीष्वेत्येवायमधीते । लुनीत लुनीत इत्येव यूयं लुनीथ । लुनीहि लुनीहि वा । अधीध्वमधीध्वमित्येव यूयमधीध्वे । अधीष्वाधीष्वेति वा । Page #273 -------------------------------------------------------------------------- ________________ २६७ सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः ॥५॥४॥९॥ ससम्याअर्थो निमित्तं हेतुफलकथनादिका सामग्री कुतश्चिद्वैगुण्याक्रियाया अनभिनिवृत्तौ सत्यां भविष्यदर्थाद्धातोः सप्तम्यर्थे क्रियातिपत्तिर्विभक्तिः स्यात् । सुवृष्टिश्चेदभविष्यत् सुभिक्षमभविष्यत् । अभविष्यताम् । अभविष्यन् । अभविष्यः। अभविष्यतम् । अभविष्यत । अभविष्यम् । अभविष्याव । अभविष्याम । एवं दशापि विभक्तयः। अदुरुपसर्गान्तरो णहिनुमीनानेः ॥२।३२७७॥ दुर्वोपसर्गस्थादन्तः शब्दस्थाच रवर्णात्परस्य गहिनुमीनानिसम्बन्धिनो नकारस्य गत्वं स्यात् । णेति णोपदेशधातुग्रहणम् । उपसर्गाण्णत्वविधानात् । प्रभवाणि । दुर्वर्जनाहुर्भवानि । अन्तर्भवाणि। __ अकखाद्यपान्ते पाठे वा ॥२॥३॥८॥ पाठे धातूपदेशे कादिःखादिर्वा षकारान्तश्च यो धातुस्तदन्यस्मिन् धातौ परे अदुरुपसर्गान्तःशब्दस्थाद्रवर्णात्परस्य ने नेस्य णत्वं वा स्यात्।प्रणिभवति। प्रनिभवति । इहोपसर्गाणामसमस्तत्वेऽपि संहिता नित्या । तदुक्तम्-संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥१॥ भूसत्तायामिति सत्ताद्यर्थोऽत्रोपलक्षणम् । मृदो घटो भवति इत्यादावुत्पद्यते इत्याद्यर्थात् । उपसर्गा अतएवार्थविशेषद्योतकाः । प्रभवति । पराभवति । सम्भवति । अनुभवति । अभिभवतीत्यादौ विविधार्थावगतः । उक्तं च, उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहारसंहारप्रहारप्रतिहारवत् ॥१॥ पां पाने ॥२॥ अनुसार एकखरादनुखारेत इतीनिषेधार्थः। श्रौतिकृयुधिवुपाघ्राध्मास्थाम्नादाम्दृश्यर्तिशदसदः शृकृधिपिबजिघ्रधमतिष्ठमनयच्छश्पयझेशीयसीदम् ॥४।२।१०८॥ शृणोत्यादीनां शिति परे श्रादयः क्रमात् स्युः । पिबेत्यदन्तस्वान्न शवि गुणः। पिबति । पिबतः। पिबन्ति । पिबेत्। पिबेताम् । पिषेयुः। पियतु । पिवतात् । पिबताम् । पिबन्तु । अपिबत् । अपिवताम् । अपिबन्। पिबैतिदाभ्वितिसिज्लोपे अपात् । अपाताम् । सिज्विदोऽभुवः ॥४।२।९२॥ सिच्प्रत्ययान्ताद्विदश्च धातोः परस्यानः पुसू स्यात् । पकार इत् । Page #274 -------------------------------------------------------------------------- ________________ २६८ इडेत्पुसि चातो लुक् ॥ ४ | ३ |९४ ॥ कित्यशिति खरे, इटि, एतिपुसि च परे आदन्तस्य धातोर्लुक् स्यात् । अपुः । अपाः । अपातम् । अपात । अपाम् । अपाव । अपाम । ह्रस्वः ॥४|१|३९॥ द्वित्वे सति पूर्वस्य खः स्यात् । आतो णव औः ॥४२॥१२०॥ आतः परस्य णव औः स्यात् । पपौ । इन्ध्यसंयोगात्परोक्षाविद्वत् ||४|३|२१|| इन्धेर्धातोरसंयोगाच्च पराऽवित्परोक्षा विद्वत्स्यादिति कित्त्वादिडेत्पुसीत्यातो लुक् । पपतुः । पपुः । सृजिदृशिस्कृस्वराऽत्वतस्तृनित्यानिटस्थवः ४ ४ ७८ शिभ्यां तथा स्ट्युक्तमृगो धातोस्तथा खरान्तादकारोपान्त्यात्तृचि नित्यानिटो विहितस्य थव आदिरिड्डा स्यात् । पपिथ । पपाथ । पपथुः । पप । पपौ । पपिव । पपिम । गापास्थासादामाहाकः || ४|३|९६ ॥ एषां कित्याशिष्येः स्यात् । पेयात् । पेयास्ताम् । पेयासुः । पेयाः । पेयास्तम् । पेयास्त । पेयासम् । पेयाख । पेयास्म । I एकस्वरादनुस्वारेतः ॥४|४|५६॥ एकस्वरादनुखारेतो धातोः स्ताद्यशित आदिरिण्न स्यात् । पाता । पातारौ । पातारः । पास्यति । पास्यतः । पास्यन्ति । अपास्यत् । अपास्यताम् । अपास्यन् । घां गन्धोपादाने || ३ || जिघ्रति । जिघेत् । जिघ्रतु । जिघ्रतात् । अजिघत् । वेशाच्छासो वा ॥४३॥६७॥ सोऽन्तः । एभ्यः परस्य सिचः परस्मैपदे लुप् वा स्यात् । अधात् । पक्षे | सः सिजस्तेर्दिस्योः ॥४३॥६५॥ सिजन्ताद्धातोरस्तेश्च परयोर्दिस्योरादिरीत् स्यात् । यमिरमिनम्यातः सोऽन्तश्च ॥ ४|४|८६ ॥ एभ्यस्तथाऽऽकारान्तेभ्यश्च परस्मैपदे परे सिच आदिरिट् स्यात् एषां च Page #275 -------------------------------------------------------------------------- ________________ इट ईति ॥४३७१॥ इटः परस्य सिचाईति परे लुक्स्यात् । अघ्रासीत् । अघ्राताम् । अघ्रासिष्टाम् । अघुः । अघासिषुः । अघाः । अघासीः। अघ्रातम् । अघासिष्ठम् । अघ्रात । अघ्रासिष्ट । अघाम् । अघासिषम् । अघाव । अघ्रासिष्व । अघाम । अघासिष्म । परोक्षायां प्राति द्वित्वे ।। व्यञ्जनस्यानादेलक ॥४॥४४॥ द्वित्वे पूर्वस्यानादेर्व्यञ्जनस्य लुक्स्यात् । द्वितीय तुर्ययोरिति घस्य गत्वे । गहोर्जः ॥४॥१४॥ द्वित्वे पूर्वयोगहोर्जः स्यात् । जघौ । जघ्रतुः। जनुः। जनिथ। जनाथ । जघ्रथुः । जघ्र । जघौ । जघ्रिव । जघ्रिम । संयोगादेर्वाशिष्यः ॥४॥३९५॥ ___ संयोगादेरादन्तस्य कित्याशिष्येर्वा स्यात् । घेयात् । प्रायात् । धेयास्ताम् । घ्रायास्ताम् । श्रेयासुः। प्रायासुः । प्राता। घास्यति । अघास्यत् । ध्मां शब्दाग्निसंयोगयोः ॥४॥ धमति । ४। अध्मासीत् । दध्मौ । ध्मायात् । ध्मेयात् । ध्माता । ध्मास्यति । अध्मास्यत् । ष्ठां गतिनिवृत्तौ ॥५॥ षः सोऽष्ट्यैष्ठिवष्वष्कः ॥२॥३॥९८॥ पाठे धात्वादेः षः सः स्यानतु ट्यैष्टिवष्वष्काम् । स्वरदन्त्यपरसकारादयः मिखिदिखदिखचिखपयश्च । षोपदेशाः स्मृपिसृजिस्त्यास्तृससेकृवर्जम् ॥१॥ निमित्ताभावे नैमित्तिकस्याप्यभाव इति ठस्य थत्वे स्था धातुः । तिष्ठति ४। अस्थात् । अस्थाताम् । अस्थुः। अघोषे शिटः ॥४॥१॥४५॥ द्वित्वे पूर्वस्य शिटस्तस्मिन्नेवाघोषे लुक् स्यात् । तस्थौ । तस्थतुः । तस्थुः । तस्थिथ । तस्थाथ। स्थासेनिसिधसिचसञ्जां द्वित्त्वेऽपि ॥२॥३॥४०॥ उपसर्गस्थानाम्यन्तस्थात्कवर्गाच परस्यैषामव्यवधानेऽपि सस्य षः स्यात् द्वित्वेऽपि । अधितष्ठौ । स्थयात् । स्थाता । स्थास्यति । अस्थास्यत् । नां अभ्यासे ॥६॥ मनति ४ । अनासीत् । मन्नौ । नेयात् । नायात् । नाता। नास्यति । अन्नास्यत् । दां दाने ॥७॥ यच्छति ४। सिचो दासंज्ञवात् पिबैतीत्यादिना Page #276 -------------------------------------------------------------------------- ________________ लुप् । अदात् । ददौ । गापास्थेत्येकारे देयात् । दाता । दास्यति । अदास्यत् । जिं जिं अभिभवे ॥ ८॥ जयति । जयेत् । जयतु । जयतात् । अजयत् । सिचि परस्मै समानस्याङिति ॥४॥३॥४४॥ समानान्तस्य धातोः परस्मैपदविषये सिचि, अङिति वृद्धिः स्यात् । अजैषीत् । अडितीति किम् ? धूधातोः कुटादित्वान्ङित्वेन अधुवीत् । नात्र वृद्धिः। अजैष्टाम् । अजैघुः । अजैषीः । अजैष्टम् । अजैष्ट । अजैषम् । अजैष्व । अजैष्म । जेर्गिः सन्परोक्षयोः ॥४॥३५॥ सनि परे परोक्षायां च परस्यां द्वित्वे सति पूर्वात्परस्य जेर्गिः स्यात् । नामिनोऽकलिहलेः ॥४॥३॥५१॥ नाम्यन्तस्य धातोर्नान्नोवा कलिहलिवय॑स्य भिति णिति च वृद्धिः स्यात् । जिगाय । योऽनेकवरस्य । जिग्यतुः । जिग्युः । जिगयिथ । जिगेथ । जिग्यथुः । जिग्य। णिद्वान्त्यो णव् ॥४॥३॥५८॥ परोक्षायामन्त्यो णव वा णित्स्यात्। जिगय जिगाय । जिग्यिव । जिग्यिम । दीर्घश्वियङ्यक्येषु च ॥४॥३॥१०८॥ च्चौ यङि यकिक्ये च गकारादावाशिषि च परतोऽन्त्यस्वरस्य दीर्घः स्यात् । जीयात् । जीयास्ताम् । जीयासुः । जेता। जेष्यति । अजेष्यत् । एतावभिभवे न्यूनीकरणे न्यूनीभवने वा । प्रथमे सकर्मकः । अरीञ्जयति । द्वितीये सकर्मकः । अध्ययनात्पराजयते । अध्येतुं ग्लायतीत्यर्थः । परावेजेंः ॥३॥३॥२८॥ आत्मनेपदं कर्तरि । विजयते । किं क्षये ॥९॥ अकर्मकः । अन्तर्भावितण्यर्थत्वे सकर्मकः । क्षयति । अझैषीत् । चिक्षाय । चिक्षियतुः । चिक्षियुः। चिक्षयिथ । चिक्षेथ । क्षीयात् । शेषं जिवत् । इंदु टुं शृं मु गती ॥१०॥ अयति । अयेत् । अयतु । आयत् । आयताम् । आयन् । ऐषीत् । ऐष्टाम् । ऐषुः । इयाय । इयतुः । इयुः । योऽनेकखरस्येति द्वित्वे सति यत्वम् । द्रवति । अद्यतन्याम् । णिश्रिद्रुसुकमः कर्तरि ङः ॥ ३॥४॥५८॥ इति वक्ष्यमाणविधिना अदुद्रुवत् । दुद्राव । दुद्रुवतुः। दुद्रुवुः । थवि दुवर्जनाट् । दुद्रोथ । द्रूयात् । द्रोता। दुधातोस्तु दुदविथ । दुदोध । स्रवति । शुश्राव । Page #277 -------------------------------------------------------------------------- ________________ २७१ शुश्रुवतुः । शुश्रोथ । श्रूयात् । श्रोता । स्रुधातोः स्रवति । णिश्रीति ङे असुस्रुवत् । सुप्रसवैश्वर्ययोः ॥ ११ ॥ प्रसवोऽभ्यनुज्ञानम् । सवति ४ । धूग्सुस्तोः परस्मै ॥४|४|८५ ॥ एभ्यः परस्मैपदे सिच आदिरिट् स्यात् । इत्यत्रग्रहणे असावीत् । पक्षे असौषीत् । अषोपदेशत्वान्न षत्वम् । सुसाव । सुसोध । सुसविथ । षोपदेशोऽयं दीक्षितमते । सूयात् । सोता । सोष्यति । धुं स्थैर्येच ॥ १२ ॥ चागतौ । ध्रुवति ४ । दीक्षितमतेऽयं कुदादौ गत्यर्थः । ध्रुवति । स्मं चिन्तायाम् ॥ १३ ॥ स्मरति ४ । अस्मात् । अस्माष्टम् । अस्मार्षुः । स्मृ स्मृ इति द्वित्वे सति । ऋतोऽत् ||४|१|३८॥ द्वित्वे सति पूर्वस्य ऋतोऽत्स्यात् । सस्मार । संयोगादः || ४ | ३|९॥ संयोगात्परोयऋत्तदन्तस्यार्तश्चक्क सुकानवर्ज्य परोक्षायां गुणः स्यात् । सस्म रतुः । सस्मरुः । ऋतः || ४|४|७९ ॥ ऋकारान्ताद्धातोस्तुचि नित्यानिटो विहितस्य थव आदिरिण्न न स्यात् । सस्मर्थ । सस्मरधुः । सस्मर । सस्मार । सस्मरिव । सस्मरिम | क्यङाशीयें ||४|३|१०॥ संयोगात्परो यऋत्तदन्तस्यार्तेश्व कायङाशीर्ये गुणः स्यात् । स्मर्यात् । स्मर्यास्ताम् । स्मर्घासुः । स्मर्ता । हनृतः स्यस्य ॥४४॥४९॥ हन्तेः ऋदन्ताश्च परस्य स्यस्यादिरिद् स्यात् । स्मरिष्यति । अस्मरिष्यत् । हूं कौटिल्ये॥१४॥ ह्ररति । अह्नार्षीत् । जहार । जह्वरतुः । जह्वर्थ । ह्वर्यात् । औवृशदोपतापयोः ॥ १५ ॥ खरति ४ । अखारीत् । अखारिष्टाम् । पक्षे अस्वार्षीत् । अस्वाष्टम् । सवार | सखरिध । तृचि नित्यानित्वाभावान्न विकल्पः । सखर्थेत्यपि दीक्षितः । सखरिव । सखरिम । स्वर्यात् । औदित्वात् । स्वर्ता । खरिता । स्वरिष्यति । अखरिष्यत् । हनृतः स्यस्येतिपरत्वान्नित्यमिद । तृ प्लवनतरणयोः ॥ १६ ॥ तरति ४ । अतारीत् । अतारिष्टाम् । अतारिषुः । ततार 1 स्कृच्छ्रतोऽकि परोक्षायाम् || ४ | ३ |८|| सटा सहितस्य कृऋच्छेस्तथा ऋदन्तानां च परोक्षायां गुणः स्यात् । कोपलक्षितपरोक्षायां न गुणः । तर् इति जाते । Page #278 -------------------------------------------------------------------------- ________________ २७२ तृत्रपफलभजाम् ॥४॥॥२५॥ एषां चतुर्णामवित्परोक्षासेट्थवोः परयोः स्वरस्य, एः स्यान्न च द्विः । तेरतुः। तेरुः। तेरिथ। ऋतां वितीर् ॥४।४।११६॥ दीर्घकारान्तस्य धातोः कितिङिति च परे इर् स्यात् । भ्वादेर्नामिनो दीपोवों व्यञ्जने ॥२॥श६३॥ तीर्यात् । वृतो नवाऽनाशीः सिच्परस्मै च ॥४॥४॥३५॥ वृवृ आभ्यां तथा ऋकारान्तेभ्यश्च परस्येटो दीर्घो वा स्यात्, नतु परोक्षायामाशिषि सिचि परस्मैपदे च । तरिता। तरीता । तरिष्यति । तरीष्यति । अतरिष्यत् । अतरीष्यत् । मुं गतौ ॥ १७॥ सरति ४। सर्यर्तेर्वा ॥३४६१॥ सूत्र आभ्यां कर्तर्यद्यतन्यां वाऽङ्ग स्यात् । अत्र धातु/दिरदादि । ऋवर्णदृशोऽङि ॥४॥३७॥ गुणः । असरत् । पक्षे असार्षीत् । असार्टीम् । सबंर्ती जौहोत्यादिकाविति दीक्षितः। ससार । ससर्थ । समृव । समृम । ऋदित्वान्नेट् । रिः शक्याशीयें ॥४॥३॥११०॥ ऋकारान्तस्य धातोक्रतः स्थाने शे क्ये आशीर्थे च परे रिः स्यात् । स्रियात् । सः । सरिष्यति । __वेगे सर्तेर्धाव ॥४॥२॥१०७॥ शिति परे त्यादौ । धावति । प्रापणे च ॥१८॥ चागतौ । श्रौतीत्यादिना स्वरादेस्तासु ॥४॥४॥३१॥ __ स्वरादेर्धातोरादेः स्वरस्य ह्यस्तन्यद्यतनीक्रियातिपत्तिषु विषये वृद्धिः स्यात् । आर्छत् । आर्छताम् । आर्छन् । आर्षीत् । आष्टीम् । पक्षे सवंर्तेर्वा आरत् । द्वित्वे वृद्धौ । आर । आरतुः । आरुः । भाच्छति। Page #279 -------------------------------------------------------------------------- ________________ २७३. ऋवृन्येऽद इट् ॥४॥४॥८॥ अर्तेगो व्ययतेरदश्च धातोः परस्य थव आदिरिट् स्यात् । आरिथ । अर्यात् । अर्ता । अरिष्यति । आरिष्यत् । गू सेचने ॥ १९॥ गरति । अगार्षीत् । जगार । जगर्थ । जग्रिव । जग्रिम । ग्रियात् । गर्ता । गरिष्यति । अगरिव्यत् । हूँ वरणे ॥ २०॥ ध्वं हूछने । ध्वरति। अध्वार्षीत् । दध्यार । ध्वर्थ । धे पाने ॥ २१॥ धयति । आत्सन्ध्य क्षरस्य ॥४॥२॥१॥ धातोः सन्ध्यक्षरान्तस्य आः स्यान्नतु शिति । ततश्च दासंज्ञा । धेश्वेर्वा ॥३।४।५९॥ आभ्यां कर्तर्यद्यतन्यां ङो वा स्यात् । द्विर्धातुरिति द्वित्वे पूर्वस्य हखत्वे दत्वे च अदद्धत् । अदधताम् । अदधन् । पक्षे राधे तिसिज्लोपे। अधात् । अधाताम् । अधुः। विकल्पद्वये भैरूप्यमिति यमिरमिनम्यातः सोऽन्तश्च । अधासीत् । अधासिष्टाम् । अधासिषुः । दधौ । धाता । शेष पावत् । ध्यें चिन्तायाम् ॥ २२ ॥ ध्यायति । अध्यासीत् । दध्यौ । ध्यतुः । दध्युः । दध्यिथ । ध्याथ । ध्येयात् । ध्यायात् । ग्लैं हर्षक्षये ॥ २३ ॥ धातुक्षये इत्यर्थः । म्लें गात्रविनामे । कान्तिक्षये इत्यर्थः । ग्लायति । अग्लासीत् । जग्लो । जग्लिथ । जग्लाथ । ग्लेयात् । ग्लायात् । चैं न्यकरणे ॥ २४ ॥ द्यायति । अद्यासीत् । दद्यौ । . स्वमे ॥२५॥ 3 तृप्तौ ॥ २६ ॥ के गैं रै शब्दे ॥ २७ ॥ अकासीत् । अगासीत् । अरासीत् । इत्यादि । ष्ट्य स्त्यै शब्दसंघातयोः॥२८॥ ष्ट्यायति । स्त्यायति । खें खदने ॥२९॥ जै बैं क्षये ॥३०॥क्षायति । जायति । सायति । अजासीत् । ससौ। जजौ। गापास्थेत्यत्र स्थतेरेव ग्रहणादस्य सायादित्यत्र नैकारः । असासीत् । नात्र सिज्लुक । मैं मैं पाके ॥ ३१॥ ओवै शोषणे ॥ ३२ ॥ पेयात् । अपासीत् । अयं गैंवत् । आशिषि पायादिति दीक्षितः । ब्ण वेष्टने ॥३३॥ स्लायति । दैव शोधने ॥ ३४ ॥ दायति । दासंज्ञाऽभावाहायात् । अदासीत् । इत्यत्र नैकारसिज्लोपौ। तक हसने ।। ३५ ॥ तकति । फक नीचैर्गतौ ।। ३६ ॥ सकु कृष्ट्रजीवने ।। ३६ ।। श्रुक गती ।। ३७ ॥ बुक्क भाषणे । भषण इत्यन्ये । ओख राख लाग्वृ द्रारख धारख शोषणालमर्थयोः॥ ३८॥ ओखति । गुरुनाम्यादेरित्यामि । ओखाञ्चकार । शाख लाख व्याप्ती ॥ ३९॥ कक्ख हसने ॥ ४०॥ उख नख णख मख रख लख मखु रखु लखु रिखु इख इखु इखु वल्ग रगु लगु तगु गु श्लगु अगु वगु मगु खगु द्रगु तुगु रिगु लिगु गती ॥४१ ।। णवि उख उरखू इति द्वित्वे। १ लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति परिभाषया पा इस्यौदैत्त्वं नतुपैइत्यस्य प्र० पै इत्यस्य पा इति रूपं सक्षणानुसंधानपूर्वकमिति नागेशः परिभाषेन्दुशेखरे । गास्थोर्मध्ये पालादू भौवादिकयोः पैपा इत्येतयोः पाशब्देन ग्रहणमितिअन्धाशयः पं. वर्षानन्दामिनः। चं. प्र. ३५ Page #280 -------------------------------------------------------------------------- ________________ २७४ लघोरुपान्त्यस्य ॥४॥४॥ धातोरुपान्त्यस्य नामिनो लघोरकिति गुणः स्यात् । इति गुणे। पूर्वस्याखे स्वरे बोरियुव् ॥४॥१॥३७॥ द्विखे पूर्वस्येवोवर्णयोरखे खरे इयुवौ स्तः। उवोख। अखतुः । ऊखुः । इह समानानां तेन दीर्घस्य पूर्वग्रहणेन ग्रहणाद्रखः प्राप्तोऽपि न भवति सकृत्प्रवृत्तस्वात् । पजेन्यवल्लक्षणप्रवृत्या इखे कृते ततो दीधेः परत्वात् । उदितः स्वरान्नोऽन्तः॥४॥४॥९८॥ उदितो धातोः खरात्परो नोऽन्तः स्यात् । मलति । त्वगु कम्पने च ॥४२॥ घाइती। युगु जुगु वुगु वर्जने ॥ ४३ ॥ गग्घ हसने ॥४४॥ दघु पालने ॥ ४५ ॥ वर्जनेऽपीत्यन्ये। शिघु आघ्राणे ॥ ४६ ॥ शिवति । लघु शोषणे ॥४७॥ लवति। चवर्गान्ताः । शुच शोके ।। ४८॥ शोचति । कुच शब्दे तारे ॥ ४९ ॥ कोचति । कुश्व गतौ ॥४९॥ क्रुश्च च कौटिल्याल्पीभाषयोः ॥५०॥ लुश्च अपनयने ॥५१॥ नो व्यञ्जनस्यानुदितः ॥४॥२॥४५॥ व्यञ्जनान्तस्यानुदितो धातोरुपान्त्यस्य नकारस्य किति डिति च परे लुक स्यात् । कुच्यात् । क्रुच्यात् । लुच्यात् । अर्थ पूजायाम् ॥५२॥ अर्चति । आ. र्चत् । आर्चीत् । आर्चिष्टाम् । अनातो नश्वान्त ऋदाद्यशौ संयोगस्य ॥४॥॥१९॥ ऋदादेरश्नोतेः संयोगान्तस्य च परोक्षायां द्वित्वे पूर्वस्यादेरात्स्थानादन्यस्याकारस्याः स्यात्। कृतात्त्वान् नोऽन्तश्च । आन। आनर्चतुः। आनचुः । अयात् । अर्चिता । अर्चिष्यति । अञ्च गतौ च ॥५३ ॥ चात्पूजायाम् । अञ्चोऽनायाम् ॥४॥२॥४६॥ अच्यात् । पूजायाम् । अञ्चयात् । वञ्चू चञ्च त त्वजू मञ्चू मुश्च चुचू म्लुचू ग्लुचू ग्लुनू षर गतौ ॥५४॥ गुचु ग्लुचु स्तेये ॥५५।। गतावपि केचित् । ऋदिच्छिस्तम्भूम्रचूम्लुचूग्रुचूग्लुचूग्लुञ्चू ज्रो वा ॥३॥४॥६५॥ ऋदितो धातोः श्विप्रभृतिभ्यश्च कर्तयंचतन्यां परस्मैपदे परे वाऽङ् स्यात् । अनुश्चत् । अम्रोचीत् । अम्लुचत् । अम्लोचीत् । अग्रुचत् । अनोचीत् । अग्लुपत् । अग्लोचीत् । अग्लुञ्चीत् । षस्ज गतावस्य सस्य शषाविति सस्य शः। सजति । म्लेच्छ अव्यक्तायां वाचि ॥५६॥ म्लेच्छति । वाछु वाञ्छायाम् ॥५॥ Page #281 -------------------------------------------------------------------------- ________________ २७५ वाच्छति । लच्छ लाच्छु लक्षणे ॥ ५७ ॥ लाञ्छति । अनात इति सूत्रेऽनाकारस्थानकथनात् । आछु आयामे ।। ५८ ।। आञ्छ | आञ्छतुः । आञ्छुः । कश्विन्तु आनाञ्छ | आनाञ्छतुरिति । हीच्छ लज्जायाम् ॥ ५९ ॥ जिहीच्छ । हूर्च्छा कौटिल्ये ॥ ६० ॥ हूर्च्छति । मूच्र्छा मोहसमुच्छ्राययोः ॥ ६१ ॥ मूर्च्छति । स्फू छ विस्तृतौ ॥ ६२ ॥ स्फूर्च्छति । युच्छ प्रमादे ॥ ६२ ॥ उछु उच्छे ॥ ६३ ॥ धान्यकणादाने इत्यर्थे । उञ्छति । गुरुनाम्यादेरनृच्छ्रर्णोः || ३ | ४ | ४८ ॥ गुरुर्नामी आदिर्यस्य तस्माद्धातोः ऋच्छ्रणुचर्ज परस्याः परोक्षायाः स्थान आमादेशः स्यात् । आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । उञ्छाश्चकार । धृज धूजु ध्वज ध्वजु भ्रज धजु वज ब्रज षस्ज गतौ ॥ ६४ ॥ धर्जति । धृञ्जति । व्रजति । वदव्रजरः ॥४|३|४८॥ वनजलकारान्तानां रेफान्तानां च धातूनामुपान्त्यस्याकारस्य परस्मैपदे परे सिचि वृद्धिः स्यात् । अव्राजीत् । सज्जति । कचिदात्मनेपदमपि । अज क्षेपणे च ॥ ६५ ॥ चानती । अजति । अघञ्क्यबलच्यजेवीं ॥४|४|२|| 1 अल् अच् वर्जेऽशिति विषयभूतेऽजेर्वीत्यादेशो वा स्यात् । अवैषीत् । आजीत् । विवाय । विव्यतुः । अत्र वकारस्य व्यञ्जनपरत्वात् भ्वादेमोमिन इति दीर्घे प्राप्ते खरस्य परे प्राविधाविति स्थानिवद्भावेन खरपरत्वम् । न च न सन्धीति निषेध इति वाच्यम् । खरदीर्घयलोपेषु लोपखरादेश एव न स्थानिवदित्युक्तेः । थवि सृजिदृशीत्यादिना वेट् । विवयिथ । विवेध । तदुक्तम् । स्वरान्तोऽकारवान्वा यस्तृच्यनिट् थवि वेडयम् । ऋदन्तईदृङ्गित्यानिट् स्राद्यन्यः सेट् परोक्षके ॥ १ ॥ पक्षे आजिथ । विव्यधुः । विव्य । विवाय । विवय । विfore | आजिव । विव्यिम | आजिम । वीयात् । अज्यात् । वेता । अजिता । बेष्यति । अजिष्यति । अवेष्यत् । आजिष्यत् । कुजू खुजू स्तेये ॥ ६५ ॥ कोजति । खोजति । अर्ज पर्ज अर्जने ॥ ६६ ॥ अर्जति । आनर्ज । सर्जति । कर्ज व्यथने ॥ ६७ ॥ चकर्ज । खर्ज मार्जने च ॥ ६८ ॥ खज मन्थे ॥ ६९ ॥ चखाज । खजु गतिवैकल्ये ॥ ७० ॥ खञ्जति । एजू कम्पने ॥ ७१ ॥ एजति । एजाश्चकार । 1 I स्फूर्जा वज्रनिर्घोषे ॥ ७२ ॥ स्फूर्जति । क्षीज कूज गुज गुजु अव्यक्ते शब्दे ॥ ७३ ॥ गोजति । गुञ्जति । लजलजु तर्ज भर्त्सने ॥ ७४ ॥ अनादेशादेरेकव्यञ्जनमध्येऽत इति वक्ष्यमाणमेत्वम् । लेजतुः । लाज लाजु भर्जने च ॥७५॥ लाजति । लाञ्जति । जज जजु युद्धे ॥ ७६ ॥ जजाज । जेजतुः । जजञ्ज । जजञ्जतुः । तुज १ सेन सूत्रेणाकारो नोम्तादेशश्च न० पं. वर्षानन्द मिश्रः । Page #282 -------------------------------------------------------------------------- ________________ २७६ T हिंसायाम् ॥ ७७ ॥ तोजति । अतोजीत् । तुजु चलने च ॥ ७८ ॥ तुञ्जति । गर्ज गजु गृज गृजु मुज मुजु सृज मृजु शब्दे ॥ ७९ ॥ जगर्ज । जगर्जतुः । जगर्ज । जगृजतुः । गज मदने च ॥ ८० ॥ चाच्छब्दे । मदनं मदोत्पत्तिः । गजति । व्यञ्जनादेवपान्त्यस्यात इति वा वृद्धौ अगाजीत् । अगजीत् । त्यजं हानौ ॥ ८१ ॥ त्यजति । व्यञ्जनानामनिटि || ४|३|४५ ॥ इति वृद्धौ । अत्याक्षीत् । धुड्हखादिति सिज्लुकि । अत्याक्ताम् । अत्याक्षुः । तत्याज । पत्रं सङ्के ॥ ८२ ॥ दंशसःश ॥ ४२४९ ॥ इति नलोपे । सजति । रञ्जीं रागे ॥ ८३ ॥ अकदघिनोश्च रजेः ॥४२॥५०॥ रञ्जरकटि घिणि शवि चोपान्त्यस्य नस्य लुक् । रजति । खञ्जरपि केचित् । खजते । स्वअव || २२|४५॥ उपसर्गस्थान्निमित्तादस्य सस्य षत्वम् । परिष्वजते । द्वित्वे त्वादेरेव । परिबखजे । अथ टवर्गान्ताः । शौड़ गर्ने इत्यपि कचित् पाठः । शौह गर्ने । शौटति । शुशौट | यौह बन्धे । यौति । म्लेट स्लेड उन्मादे । द्वितीयो डान्तः । म्लेटति म्लेडति । कटे वर्षावरणयोः । चकाद ॥ ८४ ॥ सिचि । 1 न विजागृशसक्षणयेदितः || ४ | ३ | ४९ ॥ त्र्यांदेर्हकार मकारयकारान्तानामेदितां च धातूनां परस्मैपदे सेटि सिचि वृद्धिर्न स्यात् । अकटीत् । शट रुजाविशरणगत्यवसादनेषु ॥ ८५ ॥ शदति । किट खि त्रासे ॥ ८६ ॥ शिट षिट अनादरे || ८७ || शेदति । सेटति । जटलट संघाते ॥ ८८ ॥ पिट शब्दे च ॥ ८९ ॥ पेटति । भट भृतौ ॥ ९० ॥ तट उच्छ्राये ॥ ९१ ॥ खट काङ्क्षे ॥ ९२ ॥ पट नृत्तौ ॥ ९३ ॥ पाठे धात्वादेर्णो नः । नदति । नोपदेशोऽयमित्येके । प्रनदति हट दीसौ ॥ ९४ ॥ षद अवयवे ॥ ९५ ॥ चिट परप्रेष्ये ॥ ९६ ॥ चेटति । विट शब्दे ॥ ९७ ॥ हेट विबाधायाम् ॥ ९८ ॥ जिहेट | डान्तोऽयमित्येके | अट पट इट किट कट कटु कठै गतौ ।। ९९ ॥ 1 अस्यादेशः परोक्षायाम् ||४|१|६८ ॥ धातोर्द्वित्वे सति पूर्वस्यादेरकारस्याकारः स्यात् । आट । आटतुः । आहुः । पदति । व्यञ्जनादेवपान्त्यस्यातः ॥४|३|४७॥ व्यञ्जनादेर्धातोरुपान्त्यस्याकारस्य सेटि सिचि परस्मैपदे परे वा वृद्धिः स्वात् । अपाटीत् । अपटीत् । Page #283 -------------------------------------------------------------------------- ________________ २७७ ति || ४|३|५० ॥ मिति णिति च प्रत्यये परे धातोरुपान्त्यस्याकारस्य वृद्धिः स्यात् । पपाट । अनादेशादेरेकव्यञ्जनमध्येऽतः || ४|१|२४॥ अवित्परोक्षासेट्र्थवोः परयो योऽनादेशादिर्घातुस्तत्सम्बन्धिनोऽकारस्यासंयुक्त व्यञ्जनमध्यगतस्यैकारः स्यान्नतु द्विः । पेटतुः । पेटुः । वट वेष्टने ॥ १०० ॥ ववाट । न शसददवादिगुणिनः || ४|१|३०|| शसिदयो वकारादीनां गुणिनां च धातूनां खरस्यैत्वं न स्यात् । ववदतुः । ववदुः । वटु विभाजने ॥ १०१ ॥ वण्टति । लुट विलोडने ॥ १०२ ॥ डान्तोऽयमिति कश्चित् । कुटु वैकल्ये ॥ १०३ ॥ कुण्टति । मुद प्रमर्दने ॥ १०४ ॥ चुट चुटु अल्पीभावे ॥ १०५ ॥ चोदति । चुण्ठति । रुटु लुडु स्तेये ॥ १०६ ॥ रुण्टति । लुण्दति । स्फुट स्फुट विशरणे ॥ १०७ ॥ अस्फुटत् । अस्फोटीत् । लट बाल्ये ॥ १०८ ॥ रट रठ च परिभाषणे ॥ १०८ ॥ रटति । रराट । रेटतुः । रठति । पठ व्यक्तायां वाचि ॥ १०९ ॥ पपाठ । वठ स्थौल्ये ॥ ११० ॥ ववठतुः । मठ मदनिवासयोश्च ॥ १११ ॥ अमठीत् । अमाठीत् । कठ कृच्छ्रजीवने ॥ ११२ ॥ हठ बलात्कारे ॥ ११३ ॥ उठ रुठ लुठ उपघाते ॥ ११४ ॥ ओठति । उवोठ । ऊठतुः । रोठति । लोठति । पिठ हिंसासक्लेशयोः ॥ ११५|| पेठति । शठ कैतवे च ॥ ११६ ॥ शुठ गतिप्रतिघाते ॥ ११७ ॥ कुठु लुडु आलस्ये च ॥११८॥ शुडु शोषणे ॥ ११९ ॥ अठ रुडु गतौ ॥ १२० ॥ अथ डान्ताः ॥ पुड्डु प्रमर्दने ॥ १२१ ॥ मुड्डु खण्डने च महु भूषायाम् || १२२|| गड्डु वदनैकदेशे ॥ १२३॥ गण्डगत संहननक्रियायामित्यर्थः । गण्डति । शौड़ गर्वे ॥ १२४ ॥ पौड़ सम्बन्धे || १२५ || मेड ब्रेड म्लेड लोड लौड उन्मादे || १२६ ।। शौडादयो लोड्वर्जाष्टान्ता इत्यन्ये । रोड रोड तौड़ अनादरे ॥ १२७ ॥ क्रीड विहारे || १२८ ।। चिक्रीड | तुड्ड तूड जौड तोडने ।। १२९ ॥ तोडति । तूति । प्रथमः संयुक्तान्त इत्येके । हूड हड हट्ट हौडृ गतौ ॥ १३० ॥ खोड प्रतिघाते || १३१ ॥ विड आक्रोशे ॥ १३२ ॥ अड उद्यमे ।। १३३ ।। आड । आडतुः । लड विलासे ॥ १३४ ॥ लडति । लत्वे । ललति । कड्ड मदे ॥ १३५ ॥ अयमात्मनेपदेऽपि । कण्डते । चुड्ड हावकरणे ॥ १३६ ॥ हावकरणमभिप्रायसूचनम् । चुड्डुति । चुचुड्डु | अड्ड अभियोगे || १३७|| अड्डति । आनड्डु | कड्डु कार्कश्ये ॥ १३७ ॥ कडुति । चकड्ड । त्रयोऽप्येते दोपान्त्याः । एषां विपि चुत् अत् कत् इति । अथ दवर्गीयान्तेषु णकारान्ताः । अण रण वण व्रण वण भण भ्रण मण धण ध्वण भ्रूण कण कण चण शब्दे ॥ १३८ ॥ अणतीत्यादि । ओट अपनयने ॥ १३९ ॥ ओणाञ्चकार । शोण वर्णगत्योः ॥ १४० ॥ श्रोण लोट संघाते ॥ १४१ ॥ पै गतिप्रेरणश्लेषणेषु ॥ १४२ ॥ पैणति । अथ तवर्गान्ताः ॥ अत सातत्यगमने । Page #284 -------------------------------------------------------------------------- ________________ २७८ अतति । आतीत् । आतिष्टाम् । आतिषुः । व्यञ्जनादेरिति किम् ? । मा भवानतीत् । चितै संज्ञाने ॥ १४३ ॥ चेतति । अचेतीत् । अचेतिष्टाम् । अचेतिषुः। च्युत आसेचने ॥ १४४ ॥ आसेचनमार्दीकरणम् । च्योतति । ऋदित्वाद्वा। अच्युतत् । अच्योतीत् । चुतृ श्रुतृ भ्युत क्षरणे ॥ १४५ ॥ श्योतति । श्योतेत् । श्योततु । अभ्योतत् । अश्योतीत् । जुतृ भासने ॥ १४६ ॥ अतु बन्धने ॥ १४७॥ अन्तति । कित निवासे रोगापनयने संशये च ॥ १४८ ॥ केतति । कितः संशयप्रतिकारे ॥३॥४॥६॥ सन् स्यात् । विचिकित्सति । संशेते इत्यर्थः । व्याधि चिकित्सति । प्रतिकरोतीत्यर्थः । अन्यत्र चुरादिपाठात् केतयति । पत्ल पथे च गतौ ॥१४९॥ पतति । श्वयत्यस्वचपतःश्वास्थवोचपप्तम् ॥४॥३॥१०३॥ इति पप्तादेशे अपप्सत् । पपात । पेततुः । पेतुः। पथति । अपथीत । एतौ ज्वलादी । कुथु पुथु लुथु मथु मन्थ मान्थ हिंसासंक्लेशनयोः ॥ १५० ॥ उदित्वामलोपाभावः । कुन्थ्यात् । मन्थ्यात् । मथ्यात् । अर्द गतियाचनयोः॥ १५१॥ आनद । न णर्द गर्द शब्दे ।। १५२॥ णोपदेशाभावान्न णत्वम् । प्रनर्दति । णोपदेशेऽपि प्रणर्दति । तद हिंसायाम् ॥ १५३ ॥ कर्द कुत्सिते शब्दे ॥ १५४ ॥ कुत्सिते कोक्ष इत्यर्थः । खर्द दशने ॥ १५५ ॥ अदु बन्धने ।। १५६ ।। इदु परमैश्वर्ये ॥ १५७ ॥ इन्दति । इन्दाञ्चकार । बिदु अवयवे ॥ १५८ ॥ पवर्गतृतीयादिः। विन्दति । अवयवं करोतीत्यर्थः । णिदु' कुत्सायाम् ॥ १५९॥ खादृ भक्षणे॥१६०॥ झकार इत् । खादति । अखादत् । अखादीत् । खद स्थैर्ये हिंसायां च ॥ १६१ ॥ स्थैर्येऽकर्मकः । खदति । व्यञ्जनादेरिति वृद्धौ । अखादीत् । अखदीत् । चखाद । बद स्थैर्ये ॥ १६२ ॥ पवगेतृतीयादिः । बदति । अबादीत् । अषदीत् । बबाद । बेदतुः। येदुः । बेदिथ । गद व्यक्तायां वाचि ॥ १६३ ॥ गदति । अगादीत् । अग. दीत् । अगादिष्टाम् । अगदिष्टाम् । जगाद् ।। नेर्मादापतपदगदनदवपीवहीशमूचिग्यातिवाति. द्रातिप्सातिस्यतिहन्तिदेग्धौ ॥२॥३॥७९॥ अदुरुपसर्गान्तस्थानश्वर्णात्परस्य नेरुपसर्गस्य मादादिषु धातुषु परेषु णः स्यात् । डकारयोगान्मा डोर्माशब्देन ग्रहः । मातिमिनोतिमीनोतीनां न । दा इति दासंज्ञाग्रहणम् । प्रणिगदति । रद विलेखने ॥ १६४ ॥ भेदने इत्यर्थः । णद. मिश्विदा अव्यक्ते शब्दे ॥ १६५ ।। . पाठे धात्वादेो नः ॥२॥३९७॥ पाठविषये धास्वादेर्णस्य नः स्यात् । तिनर्दिनन्दिनाटिनकिनाचनानुवर्ज णोपदेशाः । नाटीति नटण् अवस्यन्दने इति चुरादेवर्जनम् । भौवादिकस्य तु Page #285 -------------------------------------------------------------------------- ________________ २७९ पटनृत्तावित्यस्य प्रणटयति। तवर्गतुर्यान्तनाधतेनुनयोश्च कश्चिपणोपदेशतामाह । अदुरुपसर्गेत्यादिना समासेऽसमासे वा णत्वम् । प्रणदति । प्रणिनदति । टुनदु समृद्धौ ॥१६६ ॥ नन्दति। उदित्वान्नलोपो न । नन्द्यात्। चदु आल्हादनदीत्योः ॥१७१॥ चचन्द । छद ऊर्जने ॥ १७२ ॥ छदति । दु चेष्टायाम् ॥ ११७॥ कदु ऋदु क्लदु रोदनाहानयोः ॥ १६८ ॥ क्लिदु परिदेवने ॥ १६९ ॥ स्कन्दृ गतिशोष. णयोः ॥ १७ ॥ स्कन्ता । षिधू गत्याम् ॥ १७३ ॥ असेधीत् । सिषेध । सेधिता। स्थासेनिसिधसिचसां द्वित्वेऽपि ॥२॥३॥४०॥ प्रतिषेधति । प्रतिषिषेध । प्रतिषिषेधिषति । प्रत्यषेधत् । परिनिविभ्यो निषेधति। . गतौ सेधः ॥२॥३॥११॥ इति । न षत्वम् । अभिसेधति । षिधौ शास्त्रमाङ्गल्ययोः ॥ १७४ ॥ शास्त्रं शासनम् । धूगौदितः ॥४॥४॥३८॥ धूम् औदितश्च धातोः परस्य स्तायशित आदिरिड्डा स्यात् । असैस्सीत् । धुहस्वाल्लुगनिटस्तथोः ॥४॥३॥७०॥ धुडन्ताखान्ताच धातोः परस्यानिटः सिचस्तथोः परयोर्लुक्स्यात् । अधश्चतुर्थात्तथोधः ॥२॥१॥७९॥ . चतुर्थात्परयोस्तकारथकारयोर्धारूपवर्जाद्धातोर्विहितयोर्धकारः स्यात् । असैद्धाम् । असैत्सुः । असैत्सीः । असैद्धम् । असैद्ध । असत्सम् । असत्व । असैत्स्म । पक्षे । असेधीत् । असेधिष्टामित्यादि । शुन्ध शुद्धौ ॥ १७५ ॥ न लुक् । शुध्यात् । स्तन धन ध्वन चन खन वन शब्दे ॥ १७६ ॥ स्तनति । खनति । जृभ्रमेति वा एवम् । खेनतुः । सखनतुः । वनति । अवानीत् । अवनीत् । वान । तेववनतुः । वन षण भक्तौ ॥ १७७ ॥ सनति । असानीत् । असनीत् । ससान। सेनतुः। ये न वा ॥४॥२॥३२॥ खनसनजनां ये क्लिति प्रत्यये परे नस्याकारो वा स्यात् । सन्यात् । अन्यमते तु सायात् । सन्यादिति च । य इत्यकारान्तनिर्देशात्क्यः शितीति क्ये सायते । सन्यते । कनै दीप्तिकान्तिगतिषु ॥ १७८ ॥ अथ पवर्गान्ताः ॥ गुपी रक्षणे ॥ १७९ ॥ Page #286 -------------------------------------------------------------------------- ________________ गुपौधूपविच्छिपणिपनेरायः ॥२४॥१॥ एभ्यः खार्थे आयः प्रत्ययः स्यात् । आयप्रत्ययान्तानामपि स्वार्थादेव क्रियाधत्वाद्धातुसंज्ञा । गोपायति । अशवि ते वा ॥३॥४॥४॥ गुपादिभ्यस्त आयादयोऽशवि विषये वा स्युः । अगोपायीत् । अगौप्सीत् । अगोपीत्। धातोरनेकखरादाम्परोक्षायाः कृभ्वस्तिचानुतद न्तम् ॥३॥४॥४६॥ धातोरनेकवरात्परस्याः परोक्षायाः स्थान आमित्यादेशः स्यात् । आमन्ताच परे कृभ्वस्तयो धातवः परोक्षान्ता अनु पश्चादनन्तरं प्रयुज्यन्ते । अतः॥४॥३३८२॥ अकारान्ताद्धातोर्विहितेऽशिति प्रत्यये तस्यैव धातो गन्तादेशः स्यात् । गोपायाश्चकार । गोपायाम्बभूव । गोपायामास । पक्षे । जुगोप । जुगुपतुः। जुगुपुः । जुगोपिथ । औदित्वाद्वेडिति केचित् । जुगोप्थ । गुप्यात् । गोपाय्यात् । गोपिता । गोसा । गोपायिता । तपं धूपसन्तापे ॥ १८० ॥ धूपायति । अधूपायीत् । अधूपीत् । धूपायाश्चकार । दुधूप । धूपायिता । धूपिता । रप लप जल्प व्यक्ते बचने ॥ १८१॥ जप मानसे च ॥ १८२ ॥ चप सान्त्वने ॥ १८३ ॥ षप समवाये ॥ १८४ ॥ सृप्लं गतौ ॥ १८५॥ लूदिद्युतादिपुष्यादेः परस्मै ॥३॥४॥३४॥ इत्यङ् । अस्पत् । स्पृशादिसृपो वा ॥४|४|११२॥ इति वा अदागमे । स्रप्ता । सप्ता । चुप मन्दायां गतौ ॥ १८६ ॥ तुप तुम्प त्रुप त्रुम्प त्रुफ त्रुम्फ हिंसायाम् ॥ १८७॥ तोपति । अतोपीत् । तुतोप । तुम्पति। अतुम्पीत् । तुतुम्प । तुतुम्पतुः । संयोगात्परस्याः परोक्षायाः कित्त्वाभावान्नलो. पाभावः। आशिषि कित्त्वान्नस्य लुक स्यात् । तुप्यात् ।। प्रात्तुम्पतेर्गवि ॥४।४।९७॥ प्रात्परस्य तुम्प इत्यस्य धातोः स्सडादिः स्यात् गवि कर्तरि । प्रस्तुम्पति वत्सो मातरम् । इहाद्यौ द्वौ पञ्चमषष्ठौ च नीरेफो अन्ये सरेफाः । बर्फ रफ रफु केपांचिन्मते वलादिनिमित्तरवा द्वेद । ग्रन्थकृम्मते ताचशिनिमित्तस्वामवेद । किन्तु सामान्येद-पण्डित । वर्षानन्दमिश्नः। Page #287 -------------------------------------------------------------------------- ________________ २८१ अब कर्व खर्य गर्व चर्व तर्थ नर्व पर्व वर्ष शर्य पर्व सर्व रिबु रबु गतौ ॥ १८८ ॥ कुबु आच्छादने ॥ १८९ ।। कुम्बति । लुबु तुबु अर्दने ॥ १९० ॥ चुवु वसंयोगे ॥१९१॥ चुम्बति । अचुम्बीत् । चुचुम्ब । मृभू सम्भू स्रिभू पिंभू भर्म हिंसायाम् ॥ १९२ ॥ शुम्भ भाषणे च ॥ १९३ ॥ यभं जभ मैथुने ॥ १९४ ॥ यभति । अधचतुर्थात्तथोधः ॥ यन्धा। जर्भः स्वरे ॥४॥४॥१०॥ 'खरात्परो नोऽन्तः । जम्भति । अङप्रतिस्तब्धनिस्तब्धे स्तम्भः ॥२॥३॥४१॥ उपसर्गस्थानिमित्तात्परस्य स्तनाते: सस्य षत्वं द्वित्वेऽव्यपि च । विष्टप्राति । वितष्टम्भ । व्यष्टनात् । अङप्रतिस्तब्धनिस्तब्ध इति किम् ? व्यतस्तम्भत् । व्यवात्स्वनोऽशने ॥२॥३॥४३॥ सस्य षत्वं द्वित्वेऽप्यट्यपि । विष्वणति । अवष्वणति । भुते इत्यर्थः । सदोऽप्रतेः परोक्षायां त्वादेः ॥२॥३॥४४॥ _प्रतिवर्जमुपसर्गस्थानिमित्तात्परस्य सदो धातोः सस्य षत्वं स्यात् । परो क्षायां तु द्वित्वे सति पूर्वस्यैव स्यात् । निषीदति । परोक्षायां त्वादेरेव । निषसाद । षम ष्टम वैकल्ये ॥ १९५ ॥ ससाम । तस्ताम । अम शब्दभत्त्योः ॥१९६॥ अमति । आमीत् । आम । णमं प्रत्वे ॥ १९७ ॥ नमति । अनंसीत् । ननाम । नेमतुः । नम्यात् । नन्ता । नस्यति । गम्लं गतौ ॥ १९८ ॥ गमिषद्यमश्छः ॥४॥२॥१०६॥ एषां शिति छ: स्यात् । गच्छति । लुदित्यादति । अगमत् । अगमताम् । जगाम । गमहनेत्युपान्त्यलुकि जग्मतुः। जग्मुः। जगमिथ । जगन्थ । जगाम । जगम । गम्यात् । गन्ता । गमोऽनात्मने ॥४॥४॥५१॥ अशिति सादेरिट् । गमिष्यति । य उपरमे ॥ १९९ ॥ यच्छति । अयंसीत् । स्थमू शब्दे ॥ २०० ॥ स्यमति । स्येमतुः । सस्थमतुः। क्रम् पादविक्षेपे ॥ २०१॥ १ उदितः स्वरान्नोन्तः 181४१५८। असारसूत्रात्स्वरानोऽन्त इति भागमानीय जभधातोः स्वरादौ प्रत्यये नोऽस्तावयवः स्यादित्यर्थः ।भयमनित्यः । यथान्यायसंग्रहस्य न्यायार्थमञ्जषायामाह । तथा जभेस्तिवि जम्भतीत्यत्र जभः स्वरे इति नागमः । जाभीतीत्यत्र तु न अनित्यत्वात्-पं० वर्षानन्दमिधः चं. प्र. ३६ Page #288 -------------------------------------------------------------------------- ________________ २८२ भ्रासम्लाशभ्रमकमत्रसित्रुटिलषियसिसंयसेर्वा ॥३॥४॥७३॥ एभ्यः कर्तरि विहिते शिति वा श्यः स्यात् । क्रमो दीर्घः परस्मै ॥४॥२॥१०९॥ क्रमधातो र्दीर्घः स्यात्परस्मैपदविषये शित्यऽत्यादौ । काम्यति । पक्षे कामति । क्रमः॥४॥४॥५३॥ अस्मात्परस्य स्ताशित आदिरिट् स्यादनात्मनेपदे । मकारान्तत्वान्न वृद्धिः । अक्रमीत्। कङश्वञ् ॥४॥१४॥ द्वित्वे पूर्वयोः कडोश्चौ स्तः। चक्राम । चक्रमतुः । ऋमिता । क्रमिष्यति । चमूछमूजमूझमूजिमू अदने ॥ २०२॥ ष्ठिवूक्लम्वाचमः ॥४।२।११०॥ ष्टिः क्लमेराडपूर्वाचमेश्च शिति दीर्ध: स्यात. अत्यादौ तिवादिशेदनन्तरो न स्यात् । ष्ठीवति । लाम्यति । कामति । आचामति । अम द्रम हम्म मीम गती ॥ २०३ ॥ अमोऽर्थभेदार्थ पुनः पाठः। द्रमति । अद्रमीत् । दाम । हम्मति । अहम्मीत् । जहम्म । मीमति । अमीमीत् । मिमीम । हय हयं क्लान्तौ च॥२०४॥ चाद्गत्याम् । अहयात् । मव्य बन्धने ॥२०॥ मव्यति । सूयं ईईj ईर्ष्यार्थाः ॥ २०६ ॥ सुसूय । दन्त्यादित्वान्न षत्वम् । ईक्ष्यति । ईय॑ति । श्रुच्यै चुच्यै अभिषवे ॥२०७।। द्रवेणाद्रवाणां परिवासनमभिषवः । नानमित्यन्ये । शुश्रुच्य । त्सर च्छद्मगतौ ।। २०८ ॥ अत्सारीत् । तत्सार । क्मर टूर्छने ॥ २०९॥ अभ्र वन मन गतौ ॥ २१० ॥ आनन । चर भक्षणे च ॥ २११॥ चरति । धोक्र गतेश्चातुर्ये ॥ २१२ ॥ ऋदित् । धोरति । खो प्रतिघाते ॥२१॥ गतेरित्यनुवर्तते । चुःखोर । दल त्रिफला विशरणे ॥ २१४ ॥ अफालीत् । पफाल । फेलतुः । मील इमील मील क्ष्मील निमेषणे ॥ २१५ ॥ निमेषणं सङ्कोचः । पील प्रतिष्टम्भे ।। २१६ ॥ प्रतिष्टम्भो रोपणम् । णील वर्णे ॥ २१७॥ वर्णोपलक्षितायां क्रियायामित्यर्थः । शील समाधौ ॥ २१८ ॥ समाधिरैकान्त्यम् । कील बन्धे ॥ २१९ ॥ कूल वरणे ।। २२० ।। शूल रुजायाम् ॥ २२१ ॥ तूल निष्कर्षे ।। २२२ ॥ निष्कर्षोऽन्तस्थस्य नाम्यन्तस्थाकवर्गारपदान्तः कृतस्य सः शिइनान्तरेऽपि (२०१५) अत्र सूत्रे कृतस्येति पाठादिह च सकारस्पाकृतस्वास षस्वम् । तिमिरित्यादौ प्रापि पस्के विधानसलाच भवति ५० वर्षानन्दमिश्रः Page #289 -------------------------------------------------------------------------- ________________ २८३ बहिर्निस्सारणम् । पूल संघाते ॥ २२३ ॥ मूल प्रतिष्ठायाम् ॥ २२४ ॥ फल नि तौ ॥ २२५ ॥ फुल विकसने || २२६ || चुल्ल हावकरणे ॥ २२७ ॥ चिल्ल शैथिल्ये च ॥ २२८ ॥ पेल फेल शेल पेल सेल वेहल सल तिल तिल पल्ल वेल गतौ ॥ २२९ ॥ बेलू चेलू केल केल खेलू स्खल चलने ॥ २३० ॥ खल संचये च ॥ २३१ ॥ श्वश्वल्ल आशुगमने ॥ २३२ ॥ गल चर्व अदने ॥ २३३ ॥ अगा - लीत् । अचवत् । पूर्व पर्व मर्व पूरणे ॥ २३४ ॥ मर्व धवु शव गप्तौ ॥ २३५ ॥ धन्वति । अशावीत् अशवीत् । कर्व खर्व गर्व दर्षे || २३६ || जग | ष्टिबू क्षिवू निरसने || २३७ ॥ ष्ठीवति । तिर्वा ष्ठवः || ४|१|४३ ॥ वे पूर्वस्य तिर्वा स्यात् । तिष्ठेव । टिष्ठेव । चिक्षेव । जीव प्राणधारणे ॥ २३८ ॥ जिजीव । पीव मीव तीव णीव स्थौल्ये ॥ २३९ ॥ उर्वे तुर्वै थुर्वे दुवै धुवै जुवै अर्व भर्व शर्व हिंसायाम् ॥ २४० ॥ सुर्वे मव बन्धने ॥ २४१ ॥ गुर्वै उद्यमे ॥ २४२ ॥ पित्रु मित्रु णिवु सेचने ॥ २४३ || सेवनमित्येके । हिवु दिवु जि प्रीणने ॥ २४४ ॥ इत्रु व्यासौ ॥ २४५ ॥ इन्वति । इन्वाञ्चकार । अव रक्षणगतिप्रीतितृत्यवगमप्रवेशश्रवणखाम्यर्थयाचनक्रियेच्छादीत्यवाप्यालिङ्गनहिंसादहनभाववृद्धिषु ॥ २४६॥ अवति । आवीत् । मा भवानवीत् । कश शब्दे ॥ २४७॥ flatsettes | मिश मश रोषे च ॥ २४८ ॥ शश हृतिगतौ ॥ २४९ ॥ उत्पत्यगमन इत्यर्थः । णिश समाधौ ॥ २५० ॥ दंशं दशने ॥ २५९ ॥ दशनं दन्तकर्म । दंशसः शवि || ४|२|४९ ॥ अनयोरुपान्त्यनस्य लुक् स्यात् । दशति । सजति । शवीति किम् ? ददंश । दृशं प्रेक्षणे ॥ २५२ ॥ पश्यति । अः सृजिदृशोऽकिति ॥४|४|१११ ॥ अनयोः खरात्परो धुडादौ प्रत्ययेऽदन्तः स्यात् । नतु किति । द्रश इति जाते । व्यञ्जनानामनिटीतिवृद्धौ यजसृजेति शस्य षत्वे । षढोः कः सि ॥२११६२॥ से परे षढोः कः स्यात् । नाम्यन्तस्थेति सस्य पत्वे । अद्राक्षीत् । अद्राष्टाम् । अद्राक्षुः । अद्राक्षीः । अद्राष्टम् । अद्राष्ट | अद्राक्षम् | अद्राक्ष्व । अद्राक्ष्म । पक्षे ऋदिच्छ्रि-इत्यङि । ऋवर्णदृशोऽङि गुणः । अदर्शत् । अदर्शताम् । ददर्श । दहशतुः । ददृशुः । ददर्शिथ । दद्रष्ट | दृश्यात् । द्रष्टा । द्रक्ष्यति । घुष्ट शब्दे ॥ २५३॥ अघुषत् | अघोषीत् । चूष पाने ॥ २५४ ॥ तूष तुष्टौ ।। २५५ ।। पूर्ष वृद्धौ ॥ २५६ ॥ १ इहैकविशंतिरर्थाः केषांचिन्मते ( बोपदेवादीनामित्यर्थः ) भादान भागवृद्धिषु वीह तु ददनभाववृद्धिषु । पं० व० न० मि● Page #290 -------------------------------------------------------------------------- ________________ २५४: लूष मूष स्त्येये ।। २५७ ॥ षूष प्रसवे ।। २५८ ।। सूषति । ऊष रुजायाम् ॥ २५९ ॥ ऊषाञ्चकार । ईष उञ्छे ।। २६० ॥ उच्छ उच्चयनम् । कष शिष जब झष वर्ष मषः मुष रुष रिष यूष जूष शष चष हिंसायाम् ॥ २६९ ॥ वृष संघाते च ।। २६२ ॥ भष भर्त्सने || २६३ ॥ भषति । पैशुन्येन वक्तीत्यर्थः । जिषू विषू मिषू णिषू पृष् बृषू सेचने ॥ २६४ ॥ चतुर्थी बहुभिर्न पठ्यते । मृपू सहने च ॥ २६५ ॥ मर्षति । उषू श्रिषू श्लिषू प्रुषू लुषू दाहे || २६६ || ओषति । औषीत् । जाग्रुषसमिन्धेर्नवा || ३ | ४|४९ ॥ एभ्यः परस्याः परोक्षाया आम्वा स्यात् । कृभ्वस्तयः परोक्षान्ताश्चानुप्रयुज्यन्ते । ओषाञ्चकार । पक्षे । उवोष । ऊषतुः । ऊषुः । उवोषिथ । कृषं विलेखने || २६७ ॥ कर्षति । स्पृशमृषकृशतृपदृपो वा ||३|४|५४ ॥ 'एभ्योऽयतन्यां सिज्वा स्यात् । स्पृशादिसृपो वा ॥४|४|११२॥ स्पृशादिपञ्चकस्य पश्च खरात्परो धुडादौ प्रत्ययेऽदन्तो वा स्यात् नतु किति । अत्राक्षीत् । शेषं दृशिवत् । हशिटो नाम्युपान्त्यादिति सुकि । अकृक्षत् | अकृक्षतामित्यादि । अदागमाभावे व्यञ्जनानामनिटीति वृद्धी । अकाक्षदित्यादि । घृषू संहर्षे ॥ २६८ ॥ हृषू अलीके ॥ २६९ ॥ जहर्ष । पुष पुष्टौ ॥ २७० ॥ भूष तसु अलङ्कारे ॥। २७१ ॥ भूषति । तंसति । तुस हस हस रस शब्दे ॥ २७२ ॥ तोसति । लस श्लेषण क्रीडनयोः ॥ २७३॥ ललास । लेसतुः । घस्लं अदने || २७४ || घसति । अयं न सार्वत्रिक इति केचित् । मरक्प्रत्ययविषय एवेत्येके । धस्मरः । अघसत् । घस्वसः ॥ २।३।३६॥ नाम्यन्तस्थाकवर्गात्परस्य घसेर्वसश्च धातोः सस्य षः स्यात् । जघास । जक्षतुः । जक्षुः । जघसिथ । जघस्थ । जक्षथुः । जक्ष | जघास । जघस । जक्षिव । जक्षिम । अत्र | गमहनजनखनघसः स्वरेऽनडि क्लिति लुक् ||४|२|४४॥ एषामुपान्त्यस्याङ्चर्जे खरादौ क्ङिति परे लुक्स्यात् । इत्युपान्त्यलोपः । घस्ता । १ अयं न सार्वत्रिको लिव्यन्यतरस्यामित्यादिना घरलादेशविधानात् । क्मरचि तु विशिष्योपादानमिति दीक्षितः पं० व. न. मि. Page #291 -------------------------------------------------------------------------- ________________ २८५. सस्तः सि ||४|३|९२ ॥ सकारान्तस्य धातोरशिति सादौ प्रत्यये परे तकारान्तादेशः स्यात् । चत्स्यति । लिङ्गायभावादाशिष्यप्रयोग इति केचित् । लदिद्युतादिपुष्यादेः परस्मै ||३|४|६४ || लदितस्तथा युतादेः पुष्यादेश्च कर्तर्ययतन्यां परस्मैपदेऽङ् स्यात् । हसे हसने || २७५ ॥ पिस्र पेस्ट वेस्ट गतौ ॥ २७६ ॥ पिपिसतुः । पिपेसतुः । वेसति । शस् हिंसायाम् ॥ २७७ ॥ दन्त्योष्मान्तः । न शसददेत्येत्वं न । शशसतुः । शशसुः । शंसू स्तुतौ च ॥ २७८ ॥ शशंस । आशिषि नलोपः । शस्यात् । मिह सेवने ॥ २७९ ॥ मेढा | मेक्ष्यति । दहं भस्मीकरणे ॥ २८० ॥ दहति । भ्वादेर्दादेर्घ इति हस्य घत्वे | गडदादेरिति दस्य घत्वे । वुद्धौ च । अधाक्षीत् । धुहखादिति सिज्लोपे । अधश्चतुर्थेति तस्य घत्वे । अदाग्धाम् । अधाक्षुः । ददाह । देहतुः । देहुः । दद्यात् । दग्धा । धक्ष्यति । चह कल्कने ॥ २८९ ॥ कल्कनं दम्भः शाठ्यं च । अचहीत् । रह त्यागे || २८२ ।। अरहीत् । रहु गतौ ।। २८३ ।। रंहति । दृहदृहु वृह वृद्धौ ॥ २८४ ॥ दर्हति । दृंहति । वर्हति । वृष्ट वृद्ध शब्दे च ॥ २८५ ॥ अबृहत् । अवहत् । वृंहति । उहु तुदुद्द अर्दने ॥ २८६ ॥ औहत् । औहीत् । उवोह | अतुहत् । अतोहीत् । अदुहत् । अदोहीत् । अर्ह मह पूजायाम् ।। २८७ ।। अर्हति । आहत् । आनई । अर्थात् । अथ क्षान्ता विंशतिः । सेदश्च । वान्तेषु पाठो युक्तो वैचित्र्यार्थं त्विह कृतः । उक्ष सेचने ॥ २८८ ॥ उक्षाञ्चकार । रक्ष पालने ।। २८९ ॥ मक्ष मुक्ष संघाते ॥ २९० ॥ अक्षौ व्याप्तौ च ॥ २९९ ॥ वाक्षः ||३|४|७६ ॥ अक्षतेः नुर्वा शत्रू विषये । अक्ष्णोति । अक्षति । आक्षीत् । आष्टाम् । आक्षिष्टाम् । आनक्ष । अक्षिता । अष्टा । तक्षौ त्वक्षौ तनूकरणे ॥ २९२ ॥ तनूकरणं कार्यम् । तक्षः स्वार्थे वा ॥ ३४॥७७॥ इनुः स्यात् । तक्ष्णोति । तक्षति । इदमेव स्वार्थवचनं ज्ञापकम् । अनेकार्था धातव इति । अन्यत्र सन्तक्षति वाग्भिः शिष्यम् । निर्भयतीत्यर्थः । अतक्षीत् । अताक्षीत् । त्वक्षति । त्वक्षिता । त्वष्टा । णिक्ष चुम्बने ।। २९३ || चुम्बनं वऋसंयोगः । अदुरुपसर्गेति णत्वे । प्रणिक्षति । निक्षिता । तृक्ष सृक्ष णक्ष गतौ ॥ २९४ ॥ वक्ष रोषे ॥ २९५ ॥ संघात इत्येके । त्वक्ष त्वचने ॥ २९६ ॥ त्वचनं त्वग्ग्रहणम् । संवरणं वा । अत्वक्षीत् । सूर्क्ष अनादरे ||२९७|| काक्षु वाक्षु माक्षु काङ्क्षायाम् ।। २९८ ॥ द्राक्षु भ्राक्षु ध्वाक्षु घोरवासिंते च ॥ २९९ ।। द्राङ्क्षति । इतिभ्वादयः परस्मैपदिनः ॥ Page #292 -------------------------------------------------------------------------- ________________ २८६ अथात्मनेपदिनः॥ एधि वृद्धौ ॥ १॥ एधते। आतामाते आथामाथे आदिः ॥४॥२॥१२१॥ अतः परेषामेषामात इ: स्यात् । एघेते । एधन्ते । एधसे । एधेथे । एधध्वे । एधे । एधावहे । एधामहे । एधेत । एधेयाताम् । एधेरन् । एधेथाः। एधेयाथाम् । एधेध्वम् । एधेय । एधेवहि । एधेमहि । एधताम् । एधेताम् । एधन्ताम् । एधस्व । एधेथाम् । एधध्वम् । एधै । एधावहै । एधामहै । ऐधत । ऐधेताम् । ऐधन्त । ऐथथाः । ऐधेथाम् । ऐधध्वम् । ऐधे। ऐधावहि । ऐधामहि । ऐधिष्ट । ऐधिषाताम्। अनतोऽन्तोऽदात्मने ॥४॥२॥११४॥ अनकारात्परस्यात्मनेपदेऽन्त इत्यस्य अदादेशः स्यात् । ऐधिषताऐधिष्ठाः। ऐधिषाथाम् । सो धि वा ॥४॥३॥७२॥ धातो र्धादौ प्रत्यये परे सस्य लुक्वा स्यात् । ऐधिध्वम् । ऐधिढम् । नित्यं लुगिति कश्चित् ।ऐधिषि । ऐधिष्वहि । ऐधिष्महि । गुरुनाम्यादेरित्यामि । एधाञ्चके। आमः कृगः ॥३॥३७५॥ आमः परादनुप्रयुक्तात्कृग आम एवं पूर्व यो धातुस्तस्मादिध कर्तर्यात्मनेपदं स्यात् । एधाञ्चक्राते । एधाञ्चक्रिरे । एधाश्चकृषे । एधाश्चक्राथे । र्नाम्यन्तात्परोक्षाद्यतन्याशिषो धो ढः ॥२॥१॥८॥ रेफान्तानाम्यन्ताच धातोः परासां परोक्षायतन्याशिषां धो ढः स्यात् । एधाकृट्वे । एधाञ्चक्रे । एधाञ्चकृवहे । एधाश्चकृमहे । एधाम्बभूव । एधामास। कृभ्वस्ति चानुतदन्तमित्यनुप्रयोगवचनान्नासो भूभावः । एधिषीष्ट । एधिषीयास्ताम् । एधिषीरन् । एधिषीष्ठाः। एधिषीयास्थाम् । एधिषीध्वम् । एधिषीय । एधिषीवहि । एधिषीमहि । एधिता। एधितारौ । एधितारः । एधितासे । एधितासाथे । एधिताध्वे । एधिताहे । एधितावहे । एधितास्महे । एधिष्यते । एधिध्येते । एधिष्यन्ते । एधिष्यसे । एधिष्येथे । एधिष्यध्वे । एधिष्ये । एधिष्यावहे। एधिष्यामहे । ऐधिष्यत । ऐधिष्येताम् । इत्यादि । स्पर्धि संघर्षे ॥ २॥ संघर्षः पराभिभवेच्छा । धात्वर्थेनोपसङ्ग्रहादकर्मकः । स्पर्धते । अस्पर्धिष्ट । अघोष शिटः । पस्पर्धे । स्पर्धिषीष्ट । स्पर्धिता । स्पर्धिष्यते । अस्पर्धिष्यत । गाङ् गती ॥ ३ ॥ गाते । गाते । गाते । गासे । गाथे । गाध्वे । गै । गावहे । गामहे । गेत । गेयाताम् । गेरन् । गाताम् । गाताम् । गाताम् । गास्त्र । गाथाम् । गाध्वम् । गै। गावहै । गामहै । अगात । अगाताम् । अगात । अगास्त । जगे। गासीष्ट । धातोरान्तरे वृत्तेधारवर्थेनोपसंग्रहात् । प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका किया। पं. १० न.मि. Page #293 -------------------------------------------------------------------------- ________________ २८७ गाता । गास्यते । अगास्वत । मिङ् ईषद्धसने ॥ ४ ॥ स्मयते । अस्मेष्ट । अस्मेषाताम् । सिष्मिये । सिष्मियाते । हान्तस्थाजीभ्यां वा ॥ २।१।८१ ॥ परासां परोक्षायतन्याशिषां धो ढः । इत्यनेन धस्य दत्वे सिष्मियि । सिsafed | स्मेषीष्ट । स्मेता । स्मेष्यते । अस्मेष्यत । डीङ् विहायसा गतौ ॥ ५ ॥ डयते । अडयिष्ट । डिब्बे । डयिषीष्ट । डयिता । डयिष्यते । अडयिष्यत । उंड्र कुंड गुंड मुंड कुंड शब्दे ॥ ६ ॥ अवते । आवत । ऊवे । ओषीष्ट । वार्णात्प्राकृतं बलीय इत्युव । ततः समानदीर्घः । ओता । ओष्यते । कवते । अकोष्ट । अकोषाताम् । चुक्कुचे । च्युंङ् ज्युं जुंङ् पुंङ् टुंङ गतौ ॥ ७ ॥ रुंङ रेषणे च ॥ ८ ॥ चकाराद्वतौ । रेषणं हिंसाशब्दः । रोता । पुङ् पवने ॥ ९ ॥ पवनं नीरजीकरणम् । पवते । पविता | मूङ् बन्धने ॥ १० ॥ मवते । मविता । धृङ् अवध्वंसने ॥ ११ ॥ धरते । अधृत । धृषीष्ट । धर्ता । धरिष्यते । अधरिष्यत । मेङ् प्रणिदाने ॥ १२ ॥ प्रणिदानं प्रत्यर्पणम् । प्रणिमयते । नेमादा इत्यादिसूत्रे क्युक्तमामहणात् । देङ् ङ् रक्षणे ॥ १३ ॥ दयते । 1 इश्व स्थादः || ४|३|४१॥ तिष्ठतेर्दासंज्ञकाच्च धातोः पर आत्मनेपदविषयः सिच् किद्वत्स्यात् । तत्सनियोगे स्थादोरन्त्यस्येकारः स्यात् । अदित | अदिषाताम् | अदिषत । अदियाः । देर्दिगिः परोक्षायाम् ||४|१|३२|| देङ् इत्यस्य दिगिः स्यान्न च द्विः । दिग्ये । दिग्याते । त्रायते । अत्रास्त । अत्रासाताम् । अत्रासत । तत्रे । तत्राते । तत्रिरे । त्रासीष्ट । त्राता । त्रास्यते । अत्रास्यत । श्यँ गतौ ॥ १४ ॥ प्ङ् वृद्धौ ॥ १५ ॥ वकुङ् कौटिल्ये ॥ १६ ॥ बङ्कते । गतावपीत्येके । मकुडू मण्डने || १७ || मण्डनं शोभनम् । अक्रुङ् लक्षणे ॥ १८ ॥ आनङ्के । शीङ् सेचने ॥ १९ ॥ गतावप्यन्ये । शीकते । लोकूर दर्शने ॥ २० ॥ लोकते । अलोकिष्ट । लुलोके । इलोकङ् संघाते ॥ २१ ॥ ग्रन्थे इत्यर्थः । स च ग्रन्थो व्यापारो ग्रथ्यमानस्य ग्रन्धितु र्वा । आद्येऽकर्मको द्वितीये सकर्मकः । श्लोकते । द्रेकर कृर शब्दोत्साहे ॥ २२ ॥ शब्दस्योत्साह औद्धत्यं वृद्धिश्च । देकते । रेकुङ् शकुङ् शङ्कायाम् || २३ || शङ्का सन्देहः पूर्वस्यार्थः । द्वितीयस्य सच | ककि लौल्ये ॥ २४ ॥ लौल्यं गर्वचापल्यं च । ककते । चकके । कुकि वृकि आदाने || २५ | कोकते । इन्ध्यसंयोगादिति किरवे । चुक्रुके । ववृके । चकि तृप्तिप्रतिघातयोः ॥ २६ ॥ चकते । चेके । ककुङ् श्वकुङ् प्रकुङ् श्रकु लकु ढोङ् त्रौ ष्वष्क वस्कि मस्कि तिकि टिकि टीकुङ सेकङ् श्लेकङ्ग रघुङ्ग लघुङ्ग गतौ ॥ २७ ॥ कङ्कते । डुढौके । तुत्रौके । ष्वष्कते । नात्रादिषत्वम् । रङ्घते । t ● सो विवकः २/३/१८ इत्यनेन निषेधात् पं० व० न० मि० Page #294 -------------------------------------------------------------------------- ________________ २८८ लद्धते । लघु भोजननिवृत्तावपि । अघु वधु गत्याक्षेपे ॥२८॥ आक्षेपो वेग आरम्भ उपालम्भो वा । अइते । वङ्घते । मधुङ् कैतवे च ॥ २९ ॥ चाहत्याक्षेपे। राघृङ लाङ् सामर्थ्य ॥ ३०॥ राघते । लाघते । दाङ् आयासे च ॥ ३१॥ आयाम इत्यन्ये । श्लाघृ कत्थने ॥ ३२ ॥ लोचूङ दर्शने ॥ ३३ ॥ लोचते । लुलोचे । षचि सेचने ॥ ३४ ॥ सचते । शचि व्यक्तायां वाचि ॥३५॥ तालव्यादिः । कचि बन्धने ॥ ३६॥ कचुडू दीप्तौ च ॥ ३७ ॥ कचते । कञ्चते । श्चचि श्वचुडू गतौ ॥ ३८ ॥ वर्चि दीप्तौ ॥ ३९॥ मचि मुचुङ् कल्कने ॥ ४०॥ मचुक धारणोच्छ्रायपूजनेषु च ॥ ४१॥ पचुङ् व्यक्तीकरणे ॥ ४२ ॥ ष्टुचि प्रसादे ॥४३॥ स्तोचते । तुष्टुचे । एजृ भ्रेजुङ् भ्राजि दीप्तौ ॥४४॥ एजाचके । विभेजे । बभ्राजे । इजुडूः गतौ ॥ ४५ ॥ इञ्जते । इञाश्चक्रे । ऋजि गतिस्थानार्जनोपार्जनेषु ॥ ४६॥ अर्जते । नोऽन्ते । आजे । ईजि कुत्सने च ॥ ४७ ॥ ईजते । ईजाचके । ऋजुडू भृजै भर्जने ॥४८॥ भर्जनं पाकप्रकारः । ऋञ्जते । भर्जते । तिजि क्षमानिशा. नयोः ॥ ४९ ॥ निशानं तीक्ष्णीकरणम् । गुप्तिजो गांक्षान्तौ सन् ॥३॥४॥५॥ खार्थे सन्। सन्यश्च ॥४॥१॥३॥ सन्नन्तस्य यङन्तस्य च धातोराद्य एकखरावयवो द्विः स्यात् । स्वार्थे ॥४॥४॥६०॥ खार्थे सन आदिरिट् न स्यात् । उपान्ये ॥४॥३॥३४॥ नामिन्युपान्त्ये धातोरनिट् सन् किद्वत्स्यात् । जुगुप्सत । गर्हत इत्यर्थः । अन्यत्र गोपायति । तितिक्षते । सहत इत्यर्थः । तेजने तु । तेजयति । घहि चलने ॥ ५० ॥ स्फुटि विकसने ॥५१॥ स्फोटते। चेष्टि चेष्टायाम् ॥५२॥ चेष्टते। गोष्टि लोष्टि संघाते ॥ ५३॥ धेष्टि वेष्टने ॥५४॥ विवेष्टे । अहि हिंसातिक्रमयोः ॥५५॥ दोपान्त्यस्तोपान्त्यो वा । अदृते । आन । एठि हेठि विवाधायाम्॥५६॥ एठाञ्चके । जिहेठे । मठु कटु शोके ॥ ५७ ॥ शोकोऽत्राध्यानम् । मण्ठते। कण्ठते । मुठुडू पलायने ॥ ५८ ॥ मुण्ठते । वटुडू एकचर्यायाम् ॥ ५९॥ असहायस्य गत्यामित्यर्थः । बवण्ठे । अटुडू पडुडू गतौ ॥६०॥ आनण्ठे । पण्डते । हुडडू पिडडू संघाते ॥ ६१॥ हुण्डते । पिण्डते । शडुङ् रुजायां च ॥ ६२ ।। चारसंघाते । तालव्यादिः । तुडुङ ताडने ॥ ६३ ।। कडुइ मदे ॥ ६४ ।। कण्डते । खडुङ् मन्थे च ॥ ६५ ॥ चखण्डे । खुडुङ् गतिवैकल्ये ॥ ६६ ॥ खुण्डते। कडुर १एको दाहधातुः सामर्थ्य परस्त्वायामे । यथा दीक्षितः । राघू ला दाइ सामर्थे । धाधु इत्यपि केचित् । बाघ भायामे च । मायामो देयम्-- पं. च.न.मि. Page #295 -------------------------------------------------------------------------- ________________ २८९ दाहे ॥ ६७ ॥ बटुङ्ग मडुङ् वेष्टने ॥ ६८॥ विभाजन इत्येके । विभाजनं विभागीकरणम् । चरमाभावश्च । वण्डते । मण्डते । भडुङ् परिभाषणे ॥ ६९ ॥ मुड मन्जने ॥ ७० ॥ मज्जनं शोधनम् । मुण्डते । तुडुङ् तोडने ॥ ७१ ॥ शुडुङ् वरणे ॥७२॥ वरणं स्वीकारः । शुण्डते । चडुङ् कोपे ॥७३ ।। द्राडङ् धाडङ् विशरणे ॥७४ ॥ दद्राडे । दधाडे । शाडू श्लाघायाम् ॥ ७५॥ तालव्यादिः । शशाडे । ऋफिडादित्वात् डस्य लत्वे शालते । वाट्टङ् आप्लाव्ये ॥ ७६॥ वाडते । हेड होट्टङ् अनादरे ।। ७७ ॥ हेडते । होडते । हिडङ्ग गतौ च ॥ ७८ ॥ हिण्डते। घिण घुणङ्घृ ण ग्रहणे ॥ ७९ ॥ घुणि घूर्णि भ्रमणे ॥ ८० ॥ घोणते । जुघूर्णे। पणि व्यवहारस्तुत्योः ॥ ८१॥ गुपौ धूपेत्याये। पणायति । पणायाञ्चकार । पेणे। आयान्तस्य ङिवाभावाच्छेषादिति परस्मैपदम् । यतै प्रयत्ने ॥८२॥ येते। युतृङ् जुतृङ्भासने ॥ ८३ ॥ योतते । जोतते । विशृङ् वशृङ् याचने ॥ ८४॥ नाङ् यात्रोपतापैश्वर्याशीःषु ॥ ८५॥ आशिषि नाथः ॥३॥३॥३६॥ आशिष्येवार्थे नाथतेः कर्तर्यात्मनेपदं स्यात् । सर्पिषो नाथते । सर्पि, भूयादित्याशास्ते । अन्यत्र नाथति । याचत इत्यर्थः । श्रथुङ् शैथिल्ये ॥ ८६ ॥ शैथिल्यमगाढता । ग्रथुङ कौटिल्ये ॥ ८७ ॥ कत्थि श्लाघायाम् ॥ ८८ ॥ चकत्थे । श्विदुङ् श्वेत्ये ॥ ८९ ॥ सकर्मकोऽकर्मकश्च । वदुङ् स्तुत्यभिवादनयोः ॥९॥ वन्दते । भदुङ् सुखकल्याणयोः ॥ ९१ ॥ मदुङ् स्तुतिमोदमदखागतिषु ॥१२॥ अमन्दिष्ट । स्पदुङ् किश्चिञ्चलने ॥ ९३ ।। क्लिदुङ परिदेवने ॥ ९४ ॥ मुदि हर्षे ॥ ९५ ॥ अकर्मकोऽयम् । मोदते । ददि दाने ॥ ९६ ॥ ददते । अददिष्ट । अददि. षाताम् । परोक्षायां दददे । दददाते । हर्दि पुरीषोत्सर्गे ॥ ९७ ॥ हत्ता । ध्वदि खदि खादि आखादने ॥ ९८॥ आद्यः षोपदेशो नेतरौ । यत्स्मृतिः स्वरान्त्यपराः सकारादयः षोपदेशाः स्मिखिदि खदि स्वनि खपयश्च । मृपि मृजि स्तृस्त्या सेकृमृवर्जम् ॥ वदिरनुभवे सकर्मको रुचावकर्मकः । स्वदते । उर्दि मानक्रीडयोश्च ॥ ९९ ॥ भ्वादेरिति दीर्धे । ऊर्दते । कुर्दि गुर्दि गुदि क्रीडायाम् ॥ १०॥ गुर्दि स्थाने ॥१०१॥ खुर्दि मन्थे ॥ १०२॥ कूर्दते । गूदेते । गोदते । जुगुदे । दि क्षरणे ॥ १०३ ॥ सूदते । सुषूदे। हादि शब्दे ॥१०४॥ अव्यक्ते शब्द इत्यन्ये । अव्यक्तोऽपरिस्फुटवर्णः । हादते । हादैङ् सुखे च ॥ १०५॥ लादते । पर्दि कुत्सिते शब्दे ॥ १०६ ॥ पर्दते । स्कुदुङ् आप्रवणे ॥१०७ ॥ आप्रवणमुत्प्लव उद्धरणं च । स्कुन्दते । गाधृङ प्रतिष्ठालिप्साग्रन्थेषु ॥ १०८ ॥ प्रतिष्ठायामकर्मकोsयम् । बाधृङ रोटने ॥१०९ ॥ रोटनं प्रतिघातः। धि धारणे ॥ ११०॥ देधे । नाधृङ् नाथूवत् ॥ १११ ॥ बधि बन्धने ॥ ११२॥ शान्दानिति सनि । बीभ सेकृसु सस्त सूजू स्तुस्त्यान्ये दन्त्याजन्तसादयः। सैकाचः पोपदेशा वष्य खिद् स्वद् सञ्ज स्वप् सिनः पं० . भ. मि. चं.प्र.३७ Page #296 -------------------------------------------------------------------------- ________________ २९० त्सते चित्तम् । चिकुरुत इत्यर्थः । पनि स्तुतौ ॥ ११३॥ आयप्रत्यये। पनायति । पनायाञ्चकार । पेने। पणिवत् । ग्लैपृङ् दैन्ये च ॥ ११४ ॥ चाञ्चलने । गतावप्यन्ये । जिग्लेपे। मेष रेपृडू लेपूडू गतौ ॥ ११५॥ देशान्तरप्राप्तिहेतुर्गतिः। तत्र स्थितस्य स्पन्दनं चलनमिति पृथगेषां पाठः । हेपृङ् चेति कौशिकः । त्रपौषि लज्जायाम् ॥ ११६ ॥ जपते। तृन्त्रपफलेत्येत्वे । त्रेपे । औदित्वादिड्डा । पिता। प्रसा। गुपि गोपनकुत्सनयोः ॥ ११७ ॥ गोपते । गहींयां सनि जुगुप्सते । अबुङ् रबुङ् शब्दे ॥ ११८ ॥ आनम्बे । रम्बते । लबुङ् अवस्रंसने च ॥ ११९॥ लम्बते । कबृङ् वर्णे ॥१२० ॥ कबते । वर्णों वर्णनं शुक्लादिश्च । क्लीबृङ् अधाष्टये ॥१२१॥ चिलीये । क्षीबृङ् मदे ॥ १२२ ॥ क्षीयते । शीभृङ् चीभृङ् शल्भि कत्थने ॥१२३ ॥ बल्भि भोजने ॥ १२४ ॥ गल्भि धाष्टा ॥ १२५ ॥ गल्भते । रेभृङ् अभुङ् रभु लभुङ् शन्दे ॥ १२६ ॥ष्टभुङ्ग स्कमुष्टुभुङ् स्तम्भे ॥१२७॥ स्तम्भः क्रियानिरोधः। षः स इति सत्वे । स्तम्भते । स्कम्भते । तुष्टुभे । जभुङ् जमै जुभुङ्ग गानविनामे ॥ १२८ ॥ जम्भते । जभः स्वरे ॥४॥४॥१०॥ जभेः खरात्परः स्वरादौ प्रत्यये नोऽन्तः स्यात् । इति ने।जम्भते । जृम्भते। मानि पूजायाम् ॥ १२९ ॥ विचारे मीमांसते । अन्यत्र पनि मानः । तिपृङ ष्टिप्रष्टेपङ्ग क्षरणे ॥१३०॥ तितिपे । तिष्टिपे । तिष्टेपे । तेपृङ्ग कम्पने च ॥१३०॥ दुवेपृङ् केपृङ्गेपृङ् कपुङ चलने ॥ १३१ ।। कम्पते । अकम्पिष्ट । चकम्पे । रभि राभस्ये ॥ १३२ ॥ आरभते । डुलभिष् प्राप्तौ ॥ १३३ ॥ लभते । अलब्ध । लेभे। लप्सीष्ट । लब्धा । लप्स्यते । भामि क्रोधे ॥१३४ ॥ क्षमौ विषहने ॥ १३५॥ अक्षमिष्ट । अक्षस्त । चक्षमिषे । चक्षसे । चक्षमिध्वे । चक्षन्ध्वे । मो नो म्वोश्च ॥२॥१॥६७॥ मकारान्तस्य भ्वादेरन्तस्य पदान्ते वर्तमानस्य मकारवकारयोश्च परयोनकारादेशः स्यात् । स चासन् परे कार्ये । चक्षमिवहे । चक्षण्वहे । चक्षमिमहे । चक्षण्महे । आशिषि । क्षमिषीष्ट । क्षेसीष्ट । क्षमिता । क्षन्ता । क्षमिष्यते । क्षस्यते । रमि क्रीडायाम् ।। १३६ ॥ अयं ज्वलादिः । रमते । अरंस्त । रेमे । रंसीष्ट । रन्ता । रंस्यते । अरंस्यत। व्याङ्परे रमः ॥३॥३।१०५॥ परस्मैपदम् । विरमति । व्यरंसीत् । विरराम । कमूङ कान्तौ ॥ १३७ ॥ कान्तिरिच्छा। कमेर्णि ॥३॥४॥२॥ कमेर्धातोः खार्थे णिङ् प्रत्ययः स्यात् । कामयते । Page #297 -------------------------------------------------------------------------- ________________ २९१ णिश्रिदुमुकमः कर्तरि ङः ||३|४|५८ ॥ तात्यादिभ्यश्च कर्तर्यद्यतन्यां ङः प्रत्ययः स्यात | अकाम् इ अत इति स्थिते । णे रनिटि || ४ | ३ |५३॥ अनिव्यशिति प्रत्यये गेर्लुक् स्यात् । इय्यत्व गुणवृद्धिदीर्घतागमानां बाधकोऽयम् । इय् । अततक्षत् । यत्वम् । आटिटत् । गुणः । कारणा । वृद्धिः । कारकः । दीर्घः । कार्यते । तागमः । प्रकार्य । उपान्त्यस्यासमानलोपि शास्वृदितो डे ॥४|२|३५॥ समानलोपिशासऋदिवर्जिताद्धातोरुपान्त्यस्य ङपरे णौ ह्रस्वः स्यात् । द्विर्धातुरिति द्विवे | स्वरादेर्द्वितीयः || ४|११४॥ खरादेर्धातोर्द्वित्वभाजो द्वितीयांश एकखरो द्विः स्यात् नत्वाद्यः । असमानलोपे सन्वल्लघुनि डे ||४|१|६३ ॥ न विद्यते समानलोपो यस्मिन् तस्मिन् ङपरे णौ द्वित्वे सति पूर्वस्य लघुनि धावरे परे सनीव कार्य्यं स्यात् । सन्यस्येत्वमुक्तमिहापि तथा । सन्यस्य ||४|१|५९॥ धातोर्द्वित्वे पूर्वस्याकारस्य इः स्यात्सनि परे । लघोर्दीर्घोऽखरादेः ॥४|१|६४॥ अखरादेर्धातो परे णावसमानलोपे द्वित्वे पूर्वस्य लघोदर्घः स्यात् लघुनि धाक्षरे परे । अचीकमत । णिङभावपक्षे कमो डे परे । अचकमत । अयि चयि नयि पयि मयि रयि वयि गतौ ॥ १३८ ॥ अयते । आयिष्ट । 1 दयायास्कासः ॥ ३|४|४१॥ एभ्यः परोक्षाया आमादेशः स्यात्, अनुप्रयोगश्च कृभ्वस्तीनाम् । अयाश्चक्रे । हान्तस्थाज्ञीभ्यां वा ॥ २।१।८१ ॥ हकारादन्तस्थाया मेरिटश्च परासां परोक्षायतन्याशिषां धस्य ढो वा स्यात् । अयिषीध्वम् । अयिषीदम् । उपसर्गस्यायौ || २|३|१००॥ उपसर्गस्य रेफस्यायतौ परे लः स्यात् । हायते । पलायते । निरयते । दुर Page #298 -------------------------------------------------------------------------- ________________ यत इत्यत्र निसदसोरुवस्यासत्त्वान्न लत्वम् । निर्दुरोस्तु निलयते । दुलयते । उदयतीत्यत्र इं हूँ हूँ झुं गतौ इति इधातुः स्वमते । परमते चास्मनेपदमनित्यं चक्षिङो डिस्करणाज्ज्ञापनात् । तयि णयि रक्षणे च ॥ १३९ ॥ चाद्गतौ । प्रणयते । पूर्वस्य तु प्रनयते । दयि दानगतिहिंसादह नेषु च ॥ १४० ॥ दयाञ्चके । ऊयै तन्तुसन्ताने ॥ १४१ ॥ ऊयाञ्चके । पूयैङ् दुर्गन्धविशरणयोः ॥ १४२ ॥ पुपूये । क्यै शब्दोन्दनयोः ॥ १४३ ॥ उन्दनं क्लेदनम् । दुर्गन्धेऽपीत्येके । क्षमायैङ् विधूनने ॥ १४४ ॥ क्ष्मायिता । स्फायैङ्क ओप्यायैङ्क वृद्धौ ॥१४४॥ प्यायते । दीपजनबुधिपूरितायिप्यायो वा ॥३॥४॥७॥ एभ्यः कर्तयद्यतन्यास्ते परे जिच्प्रत्ययो वा स्यात्, तलुक् च । अप्यायि । पक्षे अप्यायिष्ट। प्यायः पी ॥४॥१९॥ प्यायः पीः स्यात् परोक्षायां यति च । पिप्ये । पिध्याते। पिप्यिरे । तायडू सन्तानपालनयोः ॥ १४५॥ तायते । अतायि । अतायिष्ट । वलि वल्लि संवरणे ।। १४६॥ ववले । ववल्ले । शलि चलने च ॥ १४७ ॥ तालव्यादिः । शलते। मलि मल्लि धारणे ॥१४८॥ मेले । ममल्ले । भलि भल्लि परिभाषणहिंसादानेषु ॥१४९।। बभले । बभल्ले । कलि शब्दसंख्यानयोः॥ १५०॥ कलते। चकले। कल्लि अशब्दे ॥ १५१ ॥ अशब्दस्तूष्णीभावः। शब्दार्थोऽयमित्येके । अव्यक्तशब्दाथे इत्यपरे। कल्लते । तेवृडू देवृडू देवने ॥ १५१ ॥ तितेवे । दिदेवे। वृक सेवा केवृडू खेबुडू गेवृद्ध ग्लेवृत पेवृडू प्लेवृङ् मेघृडू म्लेवृ सेवने ॥ १५२॥ परिनिवेः सेवः ॥२॥१॥४६॥ सस्य षत्वमव्यवायेऽपि । परिषेवते । द्वितीयस्य तु । परिसेवते । पर्यसेबत । परिसिसेवे । रेघृङ् पवि गतौ ॥ १५३ ॥ रेवते । पवते । पेवे । काशृङ्क दीप्ती ॥ १५४ ॥ काशते । क्लेशि बाधने ॥१५॥ क्लेशते । चिक्लेशे । भाषि च व्यक्तायां वाचि ॥१५६॥ चात्क्लेशिः । भाषते । अभाषिष्ट । ईषि गतिहिंसादर्शनेषु ।।१५७॥ ईषते । गुरुनाम्यादेरिति परोक्षायाआमि। ईषाश्चके । गेष्ठ अन्विच्छायाम् । अन्वेषणमन्विच्छा । ये प्रयत्ने ॥१५८॥ जेषणेपृङ् एपृङ् इषङ्ग गतौ ॥१५९॥ जेषते । नेषते । एषते । एषाचके । हेषते । रेषक हेटङ अव्यक्ते शब्दे ॥१६॥ रेषते हिषते । जिहेषे। पर्षि लेहने ॥ १६१ ॥ पर्षते । पपर्षे । घुषुः कान्तिकरणे ॥१६२ ॥ उदित्वान्ने । धुंषते । स्रन्सूप्रमादे ॥ १६३ ॥ प्रमादोऽवलेपः। स्त्रंसते। भान्तोऽयमित्येके । विस्रम्भते । कामृडू शब्दकुत्सायाम् ।। १६४ ॥ शब्दस्य कुत्सा रोगः । भासि टुभ्रासि टुभ्लास दीप्तौ ॥ १६५ ॥ बभासे । भ्रासभ्लासे ॥४७॥ ति वा श्ये । भाखते। भासते। भ्रमे ॥४॥२६॥ त्यत्वे । भ्रसे। बनासे । भ्लास्यते । भ्लासते । भ्लेसे । बन्लासे । राहणामु शब्दे ॥ १६६ ॥ Page #299 -------------------------------------------------------------------------- ________________ २९३ णसि कौटिल्ये ॥१६७ ॥ प्रणसते । भ्यसि भये ॥ १६८॥ भ्यसते । अभ्यसिष्ट । अभ्यसे । भेष इति चन्द्रः। भेषते। आङ् शसुङ इच्छायाम् ॥ १६९ ॥ आशंसते । ग्रसूङ्क ग्लसूडू अदने ॥ १७० ॥ घसुडू करणे ॥ १७१ ॥ घसते । मूर्धन्यान्तोऽयमिति चन्द्रः। ईहि चेष्टायाम् ॥ १७२॥ ईहते । ईहाश्चक्रे । अडुलिहि गतौ ॥ १७ ॥ अंहते । आनंहे । प्लेहते। पिप्लिहे । गर्हि गहि कुत्सने ॥ १७४ ॥ बर्हि बहि प्राधान्ये ॥ १७५॥ बर्हि वह्नि परिभाषणहिंसाच्छादनेषु ॥ १७६ ॥ दानेऽप्यन्ये । दन्त्योष्ठ्यादी । अवह्निध्वम् । अवहिदम् । वेह जेहृङ्वाहप्रयने ॥ १७७ ॥ विवेहे । जिजेहे । ववाहे । द्राहृङ् निक्षेपे ॥१७८ ॥ निद्राक्षेपे इत्येके । द्राहते । ददाहे । ऊहि तर्के ॥ १७९ ॥ ऊहते । ऊहाञ्चके । तर्क उत्प्रेक्षा। गाहौ विलोडने ॥ १८० ॥ विलोडनं परिमलनम् । अगाहिष्ट । अगाढ । जगाहे । गाहिषीष्ट । घाक्षीष्ट । गाहिता । गाढा । गाहिष्यते । घाक्ष्यते । षहि मर्षणे ॥१८१॥ ज्वलादिरयम् । सहते। __ असोङसिवूसहस्सटाम् ॥२॥३॥४८॥ परिनिविभ्यः परेषामेषां सस्य षः स्यात् सोङविषयं वर्जयित्वा । विषहते। निषहते। स्तुस्वाश्चाटि नवा ॥२॥३॥४९॥ परिनिविभ्यः परस्य स्तुस्खञ्जोरसोङसिसहस्सटां चाटि सति सस्य वा षः स्यात् । पर्यषहत । पर्यसहत । असहिष्ट । सेहे । सहिषीष्ट । सहलुभेच्छरुषरिषस्तादेः ॥४॥४॥४६॥ एभ्यस्तादेरशित इड्डा स्यात् । सहिता । पक्षे । हस्य ढत्वे, तस्य धस्वे, धस्यापि ढत्वे, सहिवहेरिति ढलोपे, ओकारे च । सोढा । असोङ इति किम्? विसोढा । मा परिसीषिवत् । ग्लहौङ् ग्रहणे ॥१८२ ।। ग्लहते । जग्लहे । औदित्वाद्वेट् । ग्लहिता । ग्लाढा । गृहौङ् इत्येके ॥१८।। गर्हते । अगर्हिष्ट । इडभावे । हशिटो नाम्युपान्याददृशोऽनिटः सक ॥३॥४॥५५॥ हशिडन्तानाम्युपान्त्यादृशिवर्जितादनिटो धातोरद्यतन्यां परतः स प्र. त्यय: स्यात् । अघृक्षत। स्वरेऽतः॥४॥३७५॥ सकोऽकारस्य स्वरादी प्रत्यये परे लुक्स्यात् । अघृक्षाताम् । अवृक्षन्त । इत्यादि । वहु महु वृद्धौ ॥ १८४ ॥ वंहते । मंहते। दक्षि शैध्ये च ॥ १८५ ॥ धुक्षि धिक्षि सन्दीपनक्लेशनजीवनेषु ॥ १८६ ॥ धुक्षते । धिक्षते । वृक्षि वरणे ॥ १८७ ॥ शिक्षि विद्योपादाने ॥ १८८॥ भिक्षि याच्मायाम् ॥ १८९ ॥ दीक्षि Page #300 -------------------------------------------------------------------------- ________________ २९४ मौज्येज्योपनयननियमव्रतादेशेषु ॥ १९० ॥ दीक्षते । अदीक्षिष्ट । दिदीक्षे। ईक्षि दर्शने ॥ १९१ ॥ ईक्षते । ऐक्षत । ऐक्षिष्ट । ईक्षाश्चके । इत्यात्मनेपदिनः॥ अथोभयपदिनः॥ शान्दानमान्वधान्निशानार्जवविचारवैरूप्ये दीर्घश्वेतः ॥३॥४७॥ एभ्यः स्वार्थे सन् स्यात् । एष्वर्थेषु द्विवंचने कृते दीर्घश्च पूर्वस्येकारस्य। शीशांसति । शीशांसते। दीदांसति । दीदांसते । श्रिर सेवायाम् ॥ १॥ श्रयति । श्रयते । णिश्रीति । अशिश्रियत् । अशिश्रियत । शिश्राय । शिश्रियतुः। शिश्रिये । श्रीयात् । श्रयिषीष्ट । श्रयिता । श्रयिष्यति । अयिष्यते । अश्रयिष्यत् । अश्रयिष्यत । णींग प्रापणे ॥ २॥ निनयिथ । निनेथ । निन्यिषे । भुंग भरणे ॥ ३ ॥ भरति । भरते । अभार्षीत् । अभार्टीम् । अभाषुः । अभृत । अभृषाताम् । अभृषत । बभार । बभ्रतुः। बभर्थे । बभृव । बभृम । अमृभृ ॥१४॥२१॥ इतिनिषेधान्नेट् । बभ्रे । बभ्राते । भ्रियात् । भृषीष्ट। ऋवर्णात् ॥४॥३॥३६॥ .. ऋवर्णान्ताद्धातोः परावनिटावात्मनेपदविषये सिजाशिषी किवद्भवतः । इति कित्त्वान्न गुणः। भर्ती । भरिष्यति । भरिष्यते । अभरिष्यत् । अभरिष्यत । हूंग हरणे ॥ ४॥ हरणं पापणं स्वीकारः स्त्येयं नाशनं च । हरति । हरते । अहा. पौत् । अहृत । जहार । जहर्थ । जहिव । जहे । जहिये। हियात् । हृषीष्ट । हर्ता। हरिष्यति । हरिष्यते । श्रृंग धारणे ॥५॥ धरति । धरते । अधार्षीत् । अधृत । डुकंग करणे ॥६॥ कृगतनादेरूः॥३।४।८३॥ कृगस्तनादेश्व गणात्कर्तरि विहिते शिति उ प्रत्ययः स्यात् । अयं तनादिमध्ये पाठा)ऽप्यत्र पठितः सिचो धुड्हस्वादिति ॥ ४३१० ॥ नित्यलुगर्थः। शवर्थश्च । तेन करति । करते । इत्याद्यपि भवति । उश्नोः ॥४॥३॥२॥ धातोः परयोरु भु इत्येतयोरकृिति प्रत्यये गुणः स्यात् । करोति । अतः शित्युत् ॥४॥२।८९॥ शित्यिविति प्रत्यये यः कृग उकारस्तन्निमित्तो योऽकारस्तस्य उकारः स्यात् । कुरुतः । कुर्वन्ति । करोषि । कुरुथः । कुरुथ । करोमि । Page #301 -------------------------------------------------------------------------- ________________ २९५ कृगो यिच ||४| २|८८॥ कृगः परस्योकारस्य यादौ चकारे मकारे चाविति प्रत्यये लुकू स्यात् । कुवेः । कुर्मः । न कुरुच्छुरुः ॥ २|१|६६॥ अनयोर्नामिनो रेफेन दीर्घः । कुर्यात् । करोतु । कुरुतात् । कुरुताम् । कुर्वन्तु । असंयोगादोः || ४|२|८६॥ असंयोगात्परो य उकारः प्रत्ययस्ततः परस्य हेर्लुक्स्यात् । कुरु । कुरुतात् । कुरुतम् । कुरुत । करवाणि । करवाव । करवाम | अकरोत् । अकुरुताम् | अकुर्वन् । अकरोः । अक्कुरुतम् । अकुरुत | अकरवम् । अकुर्व । अकुर्म । अकार्षीत् । अकाम् । अकार्षुः । अकार्षीः । अकार्ष्टम् । अकार्ष्ट । अकार्षम् । अका | अकार्ष्म । चकार । चक्रतुः । चक्रुः । चकर्थ । चक्रथुः । चक्र । चकार । चकर । चक्रव । चक्रम | क्रियात् । क्रियास्ताम् । क्रियासुः । क्रियाः । क्रियास्तम् । क्रियात | कर्ता | करिष्यति । अकरिष्यत् । कुरुते । कुवते । कुर्वते । कुर्वीत । कुर्वीयाताम् । कुर्वीरन् । कुरुताम् । कुर्वाताम् । कुर्वताम् । कुरुष्व । कुर्बाधाम् । कुरुध्वम् । करवै । करवावहै । करवामहै । अकुरुत । अकृत । अकृषाताम् । चक्रे । कृषीष्ट । कर्ता | करिष्यते । अकरिष्यत । सम्परेः कृगः स्सट् ॥४|४|११ ॥ आभ्यां परस्य कृग आदिः स्सट् स्यात् । संस्स्करोति । परिष्करोति । उपाद्भूषासमवायप्रतियत्नविकारवाक्या ध्याहारे ||४|४|१२॥ उपात्परस्य कृगो भूषादिष्वर्थेषु आदिःस्सद् स्यात् । उपस्करोति कन्याम् । इत्यादि । हिक्की अव्यक्ते शब्दे ||७|| हिक्कति । हिक्कते । ईदित्वात्फलवति कर्तरि afra इत्यात्मनेपदम् । अन्यत्र शेषात्परस्मैपदिषु पठितः स चास्य पाठो गतौ फलवत्कर्तर्यपि परस्मैपदार्थः । अञ्चगूगतौ च ॥ ८ ॥ गतिपूजयोरयम् । अञ्चति । अञ्चते । डुयाघृग् याच्ञायाम् ॥ ९ ॥ याचति । याचते । द्विदयमित्येके । डुपचष पाके ॥ १० ॥ पचति । 1 1 व्यञ्जनानामनिटि ||४|३|४५॥ व्यञ्जनान्तस्य धातोः परस्मैपदविषयेऽनिटिसिचि परे समानस्य बृद्धि: स्यात् । अपाक्षीत् । बहुवचनं जात्यर्थम् । व्यञ्जनत्वजात्याक्रान्तैकानेक व्याशिपरिग्रहार्थं यावत् । तेनानेकव्यञ्जनव्यवधानेऽपि स्यात् । अराक्षीत् । पपाच । Page #302 -------------------------------------------------------------------------- ________________ २९६ पच्यात् । पक्ता । पक्ष्यति । अपक्ष्यत् । पचते । पचेत । पचताम् । अपचत । अपक्त । पेचे । पक्षीष्ट । पक्ता । पक्ष्यते । अपश्यत । राजग दुभ्र | जुग दीप्तौ ॥ ११ ॥ राजति । राजते । भ्राजति । भ्राजते । जुभ्रमेति वा एखे । रेजतुः । रराजतुः । रेजे । रराजे । श्रेजतुः । बभ्राजतुः । भ्रेजे । बभ्राजे । भ्राजेरिह पाठो राजसाहचर्यार्थ स्तेन यजसृजेत्यत्रास्यैव ग्रहणम् । पूर्वस्य तु गवे । विभ्राक् । विभाग इत्यादि । नन्वेवं षत्वं विकल्प्यतामिति चेत् । पुनः पाठः आत्मनेपदानित्यत्वज्ञापनार्थः । तेन लभति लभते सेवति सेवते इत्यादि सिद्धम् । खाधीने विभवेऽप्यहो नरपतिं सेवन्ति किं मानिनः । भजीं सेवायाम् ॥ १२ ॥ भजति । भजते । अभाक्षीत् । अभक्त । बभाज । भेजे । भज्यात् । भक्षीष्ट । भक्ता । भक्ष्यति । भक्ष्यते । अभक्ष्यत् । अभक्ष्यत । रखीं रागे ॥ १३ ॥ रजति । रजते । अराङ्गीत् । अरङ्क । अरङ्क्षाताम् । रेट्ट परिभाषणयाचनयोः ||१४|| रेटति । रेटते । dra गतिज्ञानचिन्ता निशामनवादित्रग्रहणेषु ॥ १५ ॥ यादित्रग्रहणं वाद्यभाण्डस्य वादनाय ग्रहणम् । विषेण । विवेणे । लेग याचने ॥ १६ ॥ अचतीत् । अतिष्ट । प्रोग पर्याप्तौ ॥ १७ ॥ पर्याप्तिः पूर्णता । मिथुग मेघाहिंसयोः ॥ १८ ॥ मे सङ्गमे च ॥ १९ ॥ मिमेध । मिमेथे । चदेग याचने ||२०|| अचदीत् । चेदे | I बुन्दृग निशामने ॥ २१ ॥ बुन्दति । मुन्दते । ऋदित्वाद्वाङि । अनुदत् । अबुन्दीत् । अबुन्दिष्ट । धान्तोऽयमिति नन्दी । णिडंग णेदृग् कुत्सासंनिकर्षयोः ॥२२॥ निनिदतुः । निवेदतुः । निनिदे । निनेदे । मिहग मेहग् मेघा हिंसयोः ॥ २३ ॥ मिमिदतुः । मिमेदतुः । मेघृग सङ्गमे च ॥ २४ ॥ चान्मेधाहिंसयोः । शृधूग मृधूग् उन्दे ॥ २५ ॥। उन्दः क्लेदनम् । शर्द्धते । शर्द्धति । मर्धते । मर्धति । बुधृग बोध ।। २६ ।। अबुधत् । अबोधीत् । अबोधिष्ट । खनूग अवदारणे ॥ २७ ॥ गमहनेत्यलुकि । चत्रतुः । चने । दानी अवखण्डने ॥ २८ ॥ आर्जवे । दीदांसति । दीवांसते । शानी तेजने ॥ २९ ॥ निशाने । शीशांसति । शीशांसते । अर्थान्तरे तु सनोऽभावे प्रत्ययान्तराण्यपि । शपीं आक्रोशे ॥ ३० ॥ शपति । शपते । अशासीत् । अशप्त । शशाप । शेपे । चायुग पूजानिशामनयोः ॥ ३१ ॥ व्ययी गतौ ॥ ३२ ॥ अव्ययीत् । अली भूषणपर्याप्तिवारणेषु ||३३|| धावूग् गतिशुद्ध्योः ॥ ३४ ॥ वीवृग ऋषीवत् ॥ ३५ ॥ चीवति । चीयते । अमृदिदयमित्येके । दाशृग दाने || ३६ || ऋषी आदानसंवरणयोः ॥ ३७ ॥ भेट भये || ३८ ॥ शृग चलने व ॥ ३९ ॥ पषी बाघनस्पर्शनयोः ॥ ४० ॥ शान्तोऽयेमित्यके । लषी कान्ती ॥ ४१ ॥ कान्तिरिच्छा । भ्राशभ्लाशे || ३|४|७३ || ति वा श्ये | अभिलष्यति । अभिलषति । अभिलष्यते । चषी भक्षणे ॥ ४२ ॥ छषी हिंसायाम् ॥ ४३ ॥ चुच्छाष । चच्छषे । विष दीप्तौ ॥ ४४ ॥ स्वेषति । त्वेषते | अविक्षत् | अविक्षत | अविक्षाताम् | अविक्षन्त । अषी असी गत्यादानयोश्च ।। ४५ ।। आस । आसे । दाग दाने ॥ ४६ ॥ माहरा माने ॥ ४७ ॥ मानं वर्तनम् । माहति । माहते। गुहौ संवरणे ॥ ४८ ॥ 1 Page #303 -------------------------------------------------------------------------- ________________ गोहः स्वरे ॥४॥२॥४२॥ कृतगुणस्य गुहः खरे परे उपान्त्यस्य ऊत्स्यात् । गृहति । गृहते । अगृहीत् । इडभाचे सक् । अधुक्षत् । अगूहिष्टाम् । अघुक्षाताम् । अहिष्ट । इडभावे। दुहदिहेति वा सको लुकि । अगूढ । अघुक्षत । जुगूह । गुह्यात् । गृहिता। गोढा । इत्यादि । भ्लक्षी भक्षणे ॥ ४९ ॥ भ्लक्षति । भ्लक्षते । भक्षीत्यन्ये । यजीं देवपूजासंगतिकरणदानेषु ॥५०॥ यजति । यजते । अयाक्षीत् । अयष्ट । यजादिवशवचः सस्वरान्तस्था रवृत् ॥४॥१॥७२॥ __ यजादेर्वशवचोश्च परोक्षायां द्वित्वे पूर्वस्य सखरान्तस्था रवृत् । इकारोकारऋकाराः प्रत्यासत्तेः स्युः । इयाज । यजादिवचेः किति ॥४॥१॥७९॥ यजादेर्धातोर्वचश्च तादृग् यवृत् स्थात्किति। ईजतुः । ईजुः । इयजिथ । इयष्ठ । ईजिव । ईजिम । ईजे । इज्यात् । यक्षीष्ट । यष्टा । यक्ष्यति । यक्ष्यते । टुवी बीजसन्ताने ॥ ५१ ॥ क्षेत्रे विकिरण इत्यर्थः । गर्भाधाने छेदने च । केशा. न्धपति । वपते । अवाप्सीत् । अवप्त। उवाप । ऊपतुः । ऊपे । उप्यात् । वप्सीष्ट। वप्ता । वप्स्यति । वप्स्यते । वेंग तन्तुसन्ताने ॥ ५२ ॥ वयति । अवासीत्।। वेर्वय् ॥४॥४॥१९॥ वेगः परोक्षायां वय वा स्यात् । उवाय । यजादिवचेः कितीति वृति, द्वित्वे अथिति स्यात् । न वयो य ॥४॥७३॥ वेगादेशस्य वयो यकारः परोक्षायां य्वृन्न स्यात् । ऊयतुः। ऊयुः । उवयिथ । जयथुः । ऊय । उवाय । उवय । ऊयिष । यिम । वयादेशाभावे । वेरयः ॥४॥११७४॥ वेगोऽयकारान्तस्य पूर्वस्य परस्य च परोक्षायां वृन्न स्यात् । आत्सन्ध्यक्षरस्येत्यावे । ववौ। अविति वा ॥४॥११७५॥ वेगोऽयकारान्तस्य अथिति यादौ परे स्वृन्न स्याद्वा । ववतुः। अवतुः । वः । ऊचुः । द्वित्वे कृते परत्वाद्धातोरुवादेशे पश्चात्समानदीर्घः । ववाथ । वविथ । खरान्तत्वादिभिकल्पः । ऊयात् । वाता । वास्यति । अवास्यत् । वयते । अवास्त । ऊये । ऊवे । अधिषे । ऊविषे पक्षे । ववे । वविषे । वासीष्ट । व्यग् संघरणे ॥ ५३॥ व्ययति । अव्यासीत् । चं. प्र. ३८ Page #304 -------------------------------------------------------------------------- ________________ व्य स्थवणवि ॥४२॥३॥ व्ययतःस्थवि चि च विषयभूते आत्वं न स्यात् । द्वित्वे । ज्याव्येव्यधिव्यचिव्यथेरिः ॥४॥१॥७॥ एषां परोक्षायां द्वित्वे पूर्वस्य इः स्यात् । नामिनोऽकलिहलेरितिवृद्धौ । विव्याय । विव्यतुः। विव्युः । ऋवृव्येऽद ॥४॥४९॥ इति नित्यमिट् । विव्ययिथ । विव्याय । यजादिवचेरिति वीयात् । व्याता । व्यास्यति । व्ययते । अव्यास्त । विव्ये । विव्यिषे । व्यासीष्ट । ढेंग स्पर्धाशब्दयोः ॥५४॥ आह्वयति । - हालिप्सिचः ॥३॥४॥३२॥ एभ्योऽद्यतन्यामङ् स्यात् । आहूत् । आह्वताम् । आह्वन् । द्वित्वे हः ॥४॥१॥८७॥ द्वेगो द्वित्वविषये सखरान्तस्था वृत् स्यात् । हु हु इति द्विवे । आजु. हाव । धातोरिवर्णोवर्णेत्युवादेशः । आजुहुवतुः । आजुहविथ । आजुहोय । आहूयात् । आहाता । आह्वास्यति । आह्वयते । वाऽऽत्मने ॥३॥४॥३॥ हालिप्सिचिभ्योऽद्यतन्यामना स्यादात्मनेपदे परे । आहत । आह्रास्त । आह्वेताम् । आह्वासाताम् । आजुहुवे । आजुहुविषे । आह्रासीष्ट । हः स्पर्धे ॥३॥३॥५६॥ आपूर्वाद् हयतेः स्पर्धेऽर्थे आत्मनेपदमेव स्यात् । मल्लो मल्लमायते । अन्यत्र गामाह्वयति। संनिवेः ॥३॥३॥५७॥ एभ्योऽप्यात्मनेपदमेव । वहीं प्रापणे ॥ ५५ ॥ वहति । अवाक्षीत् । सहिवहोरोचावर्णस्येत्योत्त्वे । अवोढाम् । अवाक्षुः । उवाह । ऊहतुः । उवहिथ । इडभावपक्षे उवोढ । उह्यात् । वोढा । वक्ष्यति । अवक्ष्यत् । वहते । उवोट । अवक्षाताम् । अवक्षत । ऊहे । अहिले । वक्षीष्ट । वोढा । वक्ष्यते । अवक्ष्यत । प्राद्वहः ॥२२१०३।। इत्यनेन परस्मैपदमेव । पचहनि । एने यजादावुभयपदिनः। डओश्वि गतिवृद्ध्योः ॥५६॥श्वयति। दूधेश्वेर्वा ॥२४५९॥ इति वैकल्पिके के द्विर्धातुरिति द्वित्वे संयोगादितीयादेशे। अशिश्वियत् । पक्षे ऋदिच्छी ॥२४॥६५॥ त्यादिनाऽङि। श्वयत्यसूवचपतः श्वास्थवोचपप्तम् ॥४॥३॥१०॥ एषां चतुर्णामङि परे श्व अस्थ वोच पप्त इत्येते क्रमात्स्युः। अश्वत् । Page #305 -------------------------------------------------------------------------- ________________ अश्वताम् । अश्वन् । पक्षे सिञ्चि इडागमे, इति च, नश्वीतिवृद्धिनिषेधे, गुणे, ऽयादेशे, सिज्लोपे । अश्वयीत् । अश्वयिष्टाम् । अश्वयिषुः । अश्वयीः। वा परोक्षायङि॥४॥१॥९॥ 'श्वेः सखरान्तस्था परोक्षायडो वृंदा स्यात् । ततः शुशु इति द्विस्वे शु. शाव । शुशुवतुः । शुशुवुः । शुशविथ । पक्षे । शिश्वाय । शिश्वियतुः । शिश्वियुः। शिश्वयिथ । यजादिवचेरिति वृति शूयात् । शूयास्ताम् । शूयासुः। श्वयिता । श्वयिष्यति । वद व्यक्तायां वाचि ॥५७॥ वदति । वव्रजलः॥४॥४८॥ इति वृद्धौ। अवादीत् । अवादिष्टाम् । अवादिषुः। मैवं वादीः। उवाद । ऊदतुः। अदुः । उपदिय । उद्यात् । वदिता। वसं निवासे ॥५८॥ वसति । सस्तासि ॥४॥७२॥ इतिते । अवात्सीत् । अवात्ताम् । अवात्सुः । उवास । घस्वस इति षत्वे ऊषतुः । ऊषुः । उवसिथ । उवस्थ । उवास । उवस । उष्यात् । वत्स्यति । एते त्रयः परस्मैपदिनः । वृत् यजादिः। अथ द्युतादिः । युति दीसौ ॥१॥ द्योतते । द्युयोऽद्यतन्याम् ॥२३॥४४॥ द्युतादेरद्यतन्यां कर्तर्यात्मनेपदं वा स्यात् । लदिद्युतादी ॥२४६४॥ त्यङ् । अद्युतत् । अयोतिष्ट । द्युतेरिः ॥४॥१॥४१॥ द्युतेर्द्विखे पूर्वस्योकारस्य इः स्यात् । दिद्युते । दिद्युताते । दिद्युतिरे । त्रिमिदाङ् लेहने ॥१॥ मेदते । अमिदत् । अमेदिष्ट । मिश्विदा निविदाङ्मोचने च ॥ २॥ चात्लेहने । अक्ष्विदत् । अक्ष्वेदिष्ट । खेदते । अखिदत् । अखेदिष्ट । रुचि अभिप्रीती च ॥३॥ चाहीप्तौ । रोचते । अरुचत् । अरोचिष्ट । घुटि परिवर्तने ॥ ४॥ घोटते । अघुटत् । अघोटिष्ट । रुटि लुटि लुठि प्रतिघाते ॥५॥श्चिताडू वणे ॥ ६॥ अश्वितत् । अश्वेतिष्ट । शुभि दीप्तौ ॥७॥ अशुभत् । अशोभिष्ट । क्षुभि संचलने ॥ ८ ॥ सञ्चलनं रूपान्यथात्वम् । क्षोभते। अक्षुमत् । अक्षोभिष्ट । भि तुभि हिंसायाम् ॥ ९॥ अनभत् । अनभिष्ट । अतुमंत् । अतोमिष्ट । सम्भूविश्वासे॥ १०॥ दन्त्यादिः । सम्भते । अस्त्रभत् । अनम्भिष्ट । भ्रंशू ख्रसूडू अवस्रंसने ॥११॥ भ्रंशते । अभ्रशत् । अनं शिष्ट । असत् । अत्रंसिष्ट । ध्वंसू गतौ च ॥ १२॥ चकारादवांसने । ध्वं. सते । अध्वसत् । अध्वंसिष्ठ । वृतूक वर्तने ॥ १३ ॥ वर्तते । अवृतत् । अवर्तिष्ट। ववृते । वर्तिषीष्ठ । वर्तिता। वृद्भ्यः स्यसनोः ॥२३॥४५॥ वृतादिभ्यः पञ्चभ्यः स्यै समिच प्रत्यय कर्तर्यात्मनेपदं वा स्यात् । वर्त्यति। वर्तिष्यते। अक्व त् । अवतिष्यत । Page #306 -------------------------------------------------------------------------- ________________ न वृधः ॥४॥४॥५५॥ - वृतूङ वृधूङ् शुधू स्यन्दौङ् कृपौङ एभ्यः पञ्चम्यो धातुभ्यः परस्य स्ताचशित आदिरिण न स्यात् । अनात्मने । स्यन्दिकृपोरोदिल्लक्षण इडिकल्पः परत्वादनेन बाध्यते । अनात्मन इत्येव । वर्तिता । स्यन्दौ स्रवणे ॥ १४॥ स्यन्दतेलोपे । अस्यदत् । अस्यन्दिष्ट । अस्यन्त । अस्यन्त्साताम् । सस्यन्दे । सस्यन्दिषे । सस्यन्त्से । सस्यन्दिध्वे । स्यन्दिषीष्ट । स्यन्त्सीष्ट । स्यन्दिता । स्यन्ता । स्यन्त्स्यति । स्यन्दिष्यते । स्यन्त्स्यते । अस्यन्त्स्यात् । अस्यन्दिष्यत । अस्यन्त्स्य त। निरभ्यनोश्च स्यन्दस्याप्राणिनि ॥२॥३॥५०॥ निरभ्यनुभ्यश्चात्परिनिविभ्यश्च परस्याप्राणिकर्तृकस्य स्यन्देः सस्य षो वा स्यात् । अनुष्यन्दते । अनुस्यन्दते वा जलम् । वृधू वृद्धौ ॥ १५॥ वर्धते । अवृधत् । अवर्धिष्ट । ववृधे । वय॑ति । वर्धिष्यते । शृधूङ् शब्दकुत्सायाम् ॥ १६ ॥ वृधूत् । कृपौङ् सामर्थे ॥ १७॥ . ऋरललं कृपोऽकृपीटादिषु ॥२॥३९९॥ कृपेर्धातोकारस्य लकारो रेफस्य च लः स्यात् कृपीटादीन् विहाय । क: ल्पते । अक्लपत् । अकल्पिष्ट । पक्षे । सिजाशिषावात्मने ॥४॥३॥३५॥ एतावनिटौ नामिन्युपान्त्ये सति धातोः परावात्मनेपदविषये किद्वत्स्याताम् । तेन । अक्लप्त । चलपे । चलपिषे । चक्लप्से । इत्यादि स्यन्दिवत् । कृपः श्वस्तन्याम् ॥३॥३॥४६॥ . कर्तर्यात्मनेपदं वा स्यात् । कल्पिता । कल्सा । परस्मैपदपक्षे न. वृश्य ॥४४॥५५॥ इतीपिनषेधात् । कल्प्ता । एवं कल्पितासे । कल्तासे । कल्प्सासि । कल्पिष्यते । कल्प्स्यते । कल्प्स्यति । सम्पूर्णो शुतादिर्वृतादिश्च ॥ ___ अथ ज्वलादयः। ज्वल दीप्तौ ॥ १॥ शेषादिति परस्मैपदम् । ज्वलति । कुच सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु ॥ २॥ सम्पर्चनं मिश्रता । विलेखनं कषणम् । कोचति । पत्ल पथे च गतौ ॥३॥ पूर्वमुक्तौ । पतति । पथति । अपथीत् । कथे निष्पाके ॥ ४॥ मथे विलोडने ॥५॥ अमथीत् । षढ़ विशरणगत्यवसादनेषु ॥ ६॥ श्रौतीत्यादिना सीदादेशे । सीदति । असदत् । सेदिय । स. सत्थ । निषीदति । प्रतिवर्जनात्प्रतिसीदति । शदं शातने ॥ ७॥शातनं तनूकरणम् । शदेः शिति ॥३॥३॥४१॥ शिद्भाविनोऽस्मादात्मनेपदं स्यात् । शीयादेशे । शीयते । अशदत् । शे Page #307 -------------------------------------------------------------------------- ________________ शाद । शत्ता। शत्स्यति । बुध अवगमने ॥ ८॥ अवगमनं ज्ञापनम् । बोधति । अनुस्खारेदयमित्येके । अभौत्सीत् । टुवम् उद्गिरणे ॥ ९॥ अवमीत् । - जृनमेति ॥४२६॥ वा एत्वे । वेमतुः । ववमतुः । भ्रमू चलने ॥१०॥ भ्रास लाशे ॥४७॥ ति वा श्ये । भ्रम्यति । भ्रमति । भ्रमतुः । बभ्रमतुः । क्षर संचलने ॥ ११ ॥ अक्षारीत् । चल कम्पने ॥ १२ ॥ चलति । अचालीत् । जल घात्ये ॥ १३ ॥ घात्यं जडत्वम् । टल टुल वैक्लव्ये ॥ १४ ॥ठल स्थाने ॥१५॥ अषोपदेशोऽयमित्यन्ये । हल विलेखने ॥१६॥ णल गन्धे ॥ १७॥ गन्धोऽर्दनम् । नत्वे । नलति । प्रणलति । बल प्राणनधान्यावरोधयोः ॥ १८॥ बबाल । बेलतुः। बेलुः । पुल महत्त्वे ॥ १९ ॥ कुल बन्धुसंस्त्यानयोः ॥ २० ॥ पल फल शल गतौ ॥ २१ ॥ फेलतुः। फेलुः। फलिशल्योः पुनः पाठो ज्वलादिकार्यार्थः। शले: परस्मैपदार्थश्च । हुल हिंसासंवरणयोश्च ॥ २२ ॥ चाद्गती । क्रुशं आह्वानरोदनयोः ॥ २३ ॥ हशिट् इति सकि । अक्रुक्षत् । कोष्टा । कस गती ।। २४ ॥ कसति । महं जन्मनि ॥ २५॥ बीजजन्मनीत्यन्ये । बीजजन्माङ्करोत्पत्तिः । रो. हति । अरुक्षत् । रोढा । रमि क्रीडायाम् ॥ २६ ॥ षहि मर्षणे ॥ २७ ॥ घटिए चेष्टायाम् ॥ १॥ घटते । घटादेहखो दीर्घस्तु वा त्रिणम्परे ॥४॥२४॥ इति घटादिसंज्ञाफलं वक्ष्यते। अघटिष्ट । जघटे । घटिता । घटिष्यते । घटादीनामनेकार्थत्वेऽपि पठितार्थेष्वेव घटादिकार्यविज्ञानम् । तेन उद्धाटयति कमलवनम् । प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिवेत्यादिसिद्धम् । विघटयतीत्यादि तु अजन्तस्य णिज्बहुलं नान्नः कृगादिषु ॥३३४१४२॥ इति करोत्यर्थे णिचि रूपम् । क्षजुङ् गतिदानयोः ॥२॥ क्षञ्जते । अक्षञ्जि । अक्षाञ्जि । क्षझं क्षञ्जम् । क्षानम् क्षाञ्जम् । व्यथिष् भयचलनयोः ॥ ३ ॥ व्यथते । अव्यथिष्ट । ज्याव्ये ॥४१७१॥ इत्यादिना विव्यथे । प्रथिष् प्रख्याने ॥४॥प्रथते । अप्रथिष्ट । पप्रथे। प्रदिष् मर्दने ॥५॥ प्रदते । अम्रादि । अम्रदि । म्रदम् ब्रदम् । मादं नादम् । स्खदिष् खदने ॥ ६॥ खदनं विदारणम् । स्खदते । कदुङ् ऋदुङ क्लदुङ् वैलव्ये ॥७॥ वैकल्य इति चन्द्रः । कन्दते । क्रन्दते । क्लन्दते । ऋपि कृपायाम् । क्रपते। त्रित्वरिष् संभ्रमे ॥ ८॥ स्वरते । इखे । त्वरयति । प्रसिष् विस्तारे ॥९॥ प्रसते। प्रसव इत्यन्ये । दक्षि हिंसागत्योः ।। १०॥ दक्षते । श्रां पाके ॥ ११॥ 3 पाके ॥१२॥ श्रांक पाके ॥ १३ ॥ इत्यस्य च घटादिकार्यार्थः पाठः । श्रपयति । अश्रापि । अश्रपि । अपं श्रपम् । श्रापम् श्रापम् । अन्यत्र श्रापयति । स्मृ आध्याने ॥ १४॥ स्मरयति । आध्यानादन्यत्र स्मारयति । दृ भये ॥ १५ ॥ दरति । दरयति । भयादन्यत्र काष्ठं दारयति । नृ नये ॥१६॥ घटादिरयम् । नृणन्तं प्रयुङ्क्ते। नरयति । नयादन्यत्र । नारयति । ष्टक स्तक प्रतिघाते ॥ १७ ॥ स्तकति । षोपदेशवात् षत्वे । तिष्टकयिषति । द्वितीयस्य तु । तिस्तकयिषति । चक तृप्तौ च ॥१८॥ चकति । चकयति । अयमात्मनेपदेऽपि। चकते। अक कुदिलायां गतौ ॥ १९ ॥ अकति । णो हखखे । अकयति । कखे हसने ॥ २० ॥ कखति । अक Page #308 -------------------------------------------------------------------------- ________________ ३०२ वीत । अग अकवत् ॥ २१ ॥ रमे शङ्कायाम् ॥ २२ ॥ लगे सङ्गे ॥ २३ ॥ हमे लगे पगे सगे ठगे स्थगे संवरणे ॥ २४ ॥ संवरणमाच्छादनम् । वट भट परिभा षणे || २५ || वेष्टने । वाटयति । भृतौ । भाटयति । नट नृतौ ॥ २६ ॥ मटयति शाखाम् । अन्यत्र नाटयति । गड सेचने || २७ || गडति । ऋफिडादीना || २|३|१०४|| मिति लत्वे । गलति । हेड वेष्टने ॥ २८ ॥ इखत्वे । हिडयति । खविधानान्न गुणः | अहिडि । अहीडि । हिडं हिडम् । हीडं हीडम् । लड जिहोन्मथने ॥ २९ ॥ लडयति जिह्वां कुक्कुरः । अन्यत्र | लाडयति । लत्वे । ललयति । लालयति । लड विलासे इत्यस्यैवार्थविशेषे घटादिकार्यार्थमिह पाठः । फण कण रण गतौ ॥ ३० ॥ फणति । भ्रमे ||४|१|२६|| ति वा एत्वे द्वित्वाभावे च फेणतुरित्यादि । गतेरन्यत्र फाणयति घटम् । निःस्नेहयतीत्यर्थः । काणयति । राणयति । शब्दयतीत्यर्थः । चण हिंसादानयोश्च ॥ ३१ ॥ चागतौ । चणति । चणयति । शब्दे तु चाणयति । शण श्रण दाने ||३२|| शणति । शणयति । अन्यत्र शाणयति । श्रणति । श्रणयति । दापयतीत्यर्थः । चौरादिकस्य तु विश्राणयति । सथ कथ कथ लथ हिंसार्थाः ॥ ३३ ॥ ऋथयति । चौरस्योत्क्राधयतीति तु यौजाविकस्य । न्ताद्वा णिच । जासनाटकाथेतिनिर्देशाद्वा ह्रस्वाभावः । छद अर्जने ॥ ३४ ॥ ऊर्जनं प्राणनं बलं च । छदणू ऊर्जने इति पठिष्यमाणोऽप्यूर्जने घटादिकार्यार्थमिह पठितः । छदयत्यग्निः । स्वार्थे णिच् । छादयन्तं प्रयुङ्क्ते इति किंग्वा । ऊर्जनादम्यत्र छादयति गृहं तृणैः । मदै हर्षग्लेपनयोः ॥ ३५ ॥ मदैच हर्ष इत्यस्वार्थविशेषे हस्त्रार्थं पाठः । मदयति । अन्यत्र मादयति । प्रमादयति । ष्टम स्तन ध्वन शब्दे || ३६ || स्खन अवतंसने ॥ ३७ ॥ खनयति । शब्दे तुस्खानयति । चन हिंसायाम् ॥ ३८ ॥ चनयति । शब्दे तु चानयति । ज्वर रोगे ॥ ३९ ॥ ज्वरति । ज्वरयति । चल कम्पने ॥ ४० ॥ चलयति । अन्यत्र चालयति । हल मल चलने ॥ ४१ ॥ ह्वलयति । मलयति । ज्वल दीप्तौ च ॥ ४२ ॥ ज्वलयति । अन्यत्र ज्वालयति । इति घटादयः । भ्वादिराकृतिगणः । तेन चुलुम्पतीत्यादिसङ्ग्रहः । इति भ्वादयो धातवः ॥ 1 नृसिंह सेनाऽप्यभवन्नमस्करी यया तुलां कोऽप्यदधान्न मस्करी । चकास्ति साऽनन्तचतुष्टयी खयीशितर्जिनानन्त जगत्रयीपते ॥ १ ॥ ऋतेर्डीयः ||३|४|३ ॥ ऋत् घृणागतिवृद्धिषु इत्यतः खार्थे ङीयः प्रत्ययः स्यात् । ऋतीयते । आर्ती ● हे ईशिसः ! हे जिम ! हे अनन्त ! हे जगत्रयीपते ! यया अनन्त चतुष्टय्या नृसिंहसेनाऽपि नमस्करी अभवत् । तथा यथा पूर्वोक्तया कोsपि मस्करी (सन्यासी) तुलां (तुलनां) नादधात् सा अनन्तचतुष्टयी अनन्तज्ञानदर्शनचारित्रवीर्यरूपा त्वयि भगवति चकासि । कषिपुस्तके ईशिवेति पाठः स च छन्दोभङ्गभयानातोऽस्माभिः । पं. ब. नं. मि. Page #309 -------------------------------------------------------------------------- ________________ वीष्ट । मातीयाञ्चके । अशवि ते वेति ङीयाभावे शेषात्परमै इति परस्मैपदम् । आर्तीत् । आनत । ऋतीयिषीष्ट । ऋत्यात् । ऋतीयिता। अर्तिता । ऋतीथिष्यते । अतिष्यति। धातोः कण्डादेर्यक् ॥३॥४८॥ कण्डूयति । अकण्डूयीत् । कण्डूयामास । कण्डूय्यात् । कण्डूयिता । कण्डूयते । अकण्डूयिष्ट । इत्यादि । अदं प्सांक भक्षणे ॥२॥ कर्तर्यनय इत्यदादिवर्जनान्न शव । अत्ति । अत्तः । अदन्ति । अद्यात् । असु । असात् । अत्ताम् । अदन्तु। हुधुटो हेर्षिः ॥४।२।८३॥ होडन्ताच परस्य हेर्धिः स्यात् । अद्धि । अत्तात् । अत्तम् । अत्स। अदानि। अदाव । अदाम । अदश्वाद ॥४॥४॥९॥ अत्तेरुत्पञ्चकाच दिस्योरादिरट् स्यात् । आदत् । आत्ताम् । आदन् । आदः । आत्तम् । आत्त । आदम् । आव । आन। घस्ल सनद्यतनीघञचलि ॥४॥४॥१७॥ एषु पञ्चस्वदेर्घस्ल स्यात् । लदित्युतादीत्यङि । अघसत् । परोक्षायां न वा ॥४॥४॥१८॥ अदेः परोक्षायां वा घस्ल आदेशः । जघास । द्विस्खे गमहनेत्यु ॥४॥स४४॥ पान्त्यलुकि, अघोषे प्रथम ॥१॥३॥५०॥ इति घस्य कवे, घस्नस ॥ २॥३६॥ इति सस्य षत्वे । जक्षतुः । जक्षुः। ऋव्येऽद ॥४॥४८॥ इति नित्यमिट् । जघसिथ । जघास । जघस । जक्षिव । जक्षिम । अस्यादे ॥४११६८॥ रिति । आद । आदतुः। आदुः। आदिथ । अचात् । अत्ता । अत्स्यति । प्साति । प्सायात् । प्सातु। अप्सात् । अप्साताम् । वा द्विषातोऽनः पुस् ॥४।२।९१॥ द्विष आदन्ताच परस्थानः पुस्खा स्यात् । अप्सुः । अप्सान् । अप्सासीत् । अप्सासिष्टाम् । अप्सासिषुः । पप्सौ । पप्सतुः । एवं भांक दीसौ ॥३॥ भाति । अभासीत् । बभौ । बभिथ । बभाथ । ख्यांक प्रकथने ॥४॥ आख्याति । आः रूयत् । आचख्यौ । यांक प्रापणे ॥ ५॥ गतौ इत्यर्थः । याति । यायात् । यातु । अयात् । अयाताम् । अयुः । अयान् । अयासीत् । ययौ । वांक गतिगन्धनयो। ॥६॥णांक शौचे ॥७॥ श्रांक पाके ॥ ८॥ द्रांक कुत्सितगतौ ॥ ९ ॥ पांच रक्षणे ॥१०॥ पायात् । मांक माने ॥११॥ अस्याशिषि गापाथे ॥ RI || Page #310 -------------------------------------------------------------------------- ________________ ३०४ त्यत्वे । मेयात् । दांव लवने ॥ १२॥ इत्यस्य दायात् । दायास्ताम् ।रांक दाने ॥.१३ ॥ लांक आदाने ॥ १४॥ द्वावपि दाने इति चन्द्रः । प्रांक पूरणे ॥ १५ ॥ अप्रासीत् । इंएक गतौ ॥ १६॥ एति । अवित् शितो ङित्वाद्गुणाभावे । इतः। हिणोरप्विति व्यौ ॥४॥३॥१५॥ . होरिणश्च नामिनः स्वरादौ अपिति अविति च शिति परे क्रमात् व्यौ स्तः । यन्ति । एषि । इथः । इथ । एमि । इवः । इमः । इयात् । एतु । इतात् । इताम् । यन्तु । इहि । इतात् । इतम् । इत । अयानि । अयावः । अयाम । एत्यस्तेवृद्धिः ॥४॥४॥३०॥ इणिकोरस्तेश्च यस्तन्यां वृद्धिः स्यात् । यत्वाल्लंगपवादोऽयम् । ऐत् । ऐताम् । आयन् । ऐः। ऐतम् । ऐत । आयम् । ऐव। ऐम । पिबतिदे ॥ ४३॥६६॥ ति सिज्लुपि। __ इणिकोर्गाः ॥४॥४॥२३॥ इणिकोरचतन्यां गाः स्यात् । अगात् । अगाताम् । अगुः । द्वित्वे द्वितीयस्य नामिनः ॥४३॥५१॥ इति वृद्धिः । पूर्वस्य इंय अग्रे आय इत्यखखरत्वात् । इयाय । इणः ॥२॥१॥५१॥ . इणो धातोः खरादौ प्रत्यये परे इय् स्यात् । यस्खापवादः । ईयतुः । ईयुः । वेटि द्वितीयस्थ गुणेऽयादेशे च इय पूर्वस्य । इययिथ । इयेथ । ईयिव । ईयिम । दीर्घश्वीति दीर्घः । ईयात् । ईयास्ताम् । ईयासुः । एता । एष्यति । ऐष्यत् ।। आशिषीणः ॥४।३।१०७॥ उपसर्गात्परस्य इण ईकारस्य विति यादावाशिषि हवः स्यात् । उदियात्। उभयत आश्रयणे नान्तादिवत् । अभीयात् । ईकारस्येत्येव । समेयात् । समीयादिति तु भौवादिकस्य । इंक स्मरणे ॥ १७ ॥ अधिपूर्व एवायम् । अध्येति । अधीतः। इको वा ॥४॥३॥१६॥ .. इकः स्वरादावविति शिति यत्वं वा स्यात् । अधीयन्ति । अधियन्ति । शेषमिण्वत् आशिषि इस्त्रं विना । अधीयात् । अधीयाः। वींक प्रजनकान्त्यसनखादनेषु च ॥ १८ ॥ वेति । चीतः । वियन्ति । वेषि । वेमि । वीहि । अवेत् । अवीताम् । अवियन् । अवैषीत् । अवैष्टाम् । विवाय । विव्यतुः । वीयात् । वेता। वेष्यति । अवेष्यत् । अत्र ईक इति धात्वन्तरप्रश्लेषः । एति । इतः । इयन्ति । ईयात् । ऐषीत् । झुंज अभिगमने ॥ १९ ॥ Page #311 -------------------------------------------------------------------------- ________________ उत औ विति व्यञ्जनेऽद्वेः ॥४॥३॥५९॥ अद्विरुक्तोकारान्तस्य धातो व्यञ्जनादौ विति परे औः स्यात् । चौति । शुतः । धुंक प्रसवैश्वर्ययोः ॥२०॥ प्रसवोऽभ्यनुज्ञानम् । सौति । सुतः । सुवन्ति । सुयात् । सौतु । सुतात् । असौत् । असौषीत् । असौष्टाम् । सुषाव । सुषुवतुः । सूयात् । सोता । सोष्यति । तुक वृत्तिहिंसापूरणेषु ॥ २१ ॥ सौत्रोऽयमिति दीक्षितः। यङ् तुरुस्तो बहुलम् ॥४॥३॥१४॥ यलगन्तातुरुस्तुभ्यश्च परो व्यञ्जनादौ विति इत् बहुलं परादिः स्यात् । तौति । तवीति । तुतः । तुवन्ति । बहुलग्रह्णात् णुक स्तुतौ ॥ २२॥ इत्यस्थापि। नौति । नवीति । नुतः । नुवन्ति । नुयात् । नौतु । नवीतु । नुताम् । नुवन्तु । अनौत् । अनवीत् । बाहुलकात् । नुवीतः । नुयात् । नुवीयात् । इति सर्वत्र ईत् इत्याहुः । अनावीत् । नुनाव । नुनुवतुः । नूयात् । नविता । नविष्यति । एवम् । युक मिश्रणे ॥ २३ ॥ यौति । यवीति । क्ष्णुक तेजने ॥ २४ ॥ष्णुक प्रस्रवणे॥२५॥ अलावीत् । टुक्षुरु कुंक शब्दे ॥ २६ ॥ रौति । रवीति । अरावीत् । क्षौति । अक्षावीत् । अन्त्योऽनिट् । अकौषीत् । सौतिवत् । आद्यौ यौतिवत् । रुदक अश्रुविमोचने ॥ २७ ॥ रुत्पञ्चकाच्छिदयः ॥४।४।८८॥ रुदादेः पञ्चतः परस्य व्यञ्जनादेः शितोऽ यादेरादिरिट् स्यात् । रोदिति । रुदितः । रुदन्ति । रुद्यात् । रोदितु । रुदितात् । रुदिताम् । रुदन्तु । रुदिहि। रुदितात् । रुदितम् । रुदित । रोदानि । रोदाव । रोदाम। दिस्योरीट् ॥४॥४॥८९॥ रुत्पञ्चकात् शितोर्दिस्योरादिरीट् स्यात् । अरोदीत् । अदश्वाट् ॥ ४॥९॥ इत्यडागमे । अरोदत् । अरुदिताम् । अरुदन् । अरोदीः । अरोदः । अरुदितम् । अरुदित । अरोदम् । अरुदिव । अरुदिम । सेट्त्वादचतन्याम् । अरोदीत् । पक्षे ऋदिच्चीत्यादिनाङि । अरुदत् । अरोदिष्टाम् । अरुदताम् । अरोदीषुः । अरुदन् । रुरोद । रुरुदतुः । रुरुदुः । रुद्यात् । रोदिता । रोदिष्यति । भिष्वपंक शये ॥ २८ ॥ स्वपिति । खप्यात् । स्वपितु । अखपीत् । अखपत् । अखाप्सीत् । अखाताम् । अखाप्सुः। द्वित्वे भूखपो ॥११॥७०।। रिति पूर्वस्योखे। सुष्वाप । किति। चं. प्र. ३९ Page #312 -------------------------------------------------------------------------- ________________ ३०६ स्वपे र्य च ||४|१|८०॥ खपे ङि ङे किति च प्रत्यये वृत् स्यात् । इति वृत् । सुषुपतुः । सुषुपुः । सुष्वपिथ । सुष्वप्थ । सुप्यात् । खप्ता । खप्स्यति । अस्वप्स्यत् । I अवः स्वपः ॥ २३३५७॥ निर्दुः सुविपूर्वस्य वकाररहितखपेः सस्य षः । सुषुषुपतुः । अन श्वसक् प्राणने ।। २९ ।। द्वित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा ॥ २३॥८१॥ अदुरुपसर्गान्तःशब्दस्थाद्रष्टवर्णात् परस्यानितेर्नकारस्य द्वित्वे वाऽद्वित्वे चान्तेऽवानन्ते वर्तमानस्य णः स्यात्, परिपूर्वस्य तु वा । प्राणिति । प्राण्यात् । प्राणितु । प्राणीत् । प्राणत् । प्राणीत् । प्राणिष्टाम् । प्राणिषुः । प्राण । प्राणतुः । प्राण्यात् । प्राणिता । प्राणिष्यति । एवं श्वसितिरपि । अग्रतन्यां व्यञ्जनादेरिति बा वृद्धौ । अश्वासीत् । अश्वसीत् । शश्वास । शश्वसतुः । जक्षक भक्षहसनयोः ॥ ३० ॥ जक्षिति । जक्षितः । t अन्तो नो लुक् ||४|२|९४॥ युक्तजक्षपञ्चतः परस्यान्तो नकारस्य लुक्स्यात् । जक्षति । जक्ष्यात् । जक्षितु । अजक्षत् । अजक्षीत् । अजक्षिताम् । युक्तजक्षपञ्चतः ॥४२॥९३॥ कृतद्वित्वाज् जक्षपश्चतश्च परस्य शितोऽनः पुस् स्यात् । अजक्षुः । अजक्षीत् । जजक्ष । जक्ष्यात् । जक्षिता । जक्षिष्यति । इति रुत्पञ्चकम् | दरिद्राक दुर्गतौ ॥ ३१ ॥ दरिद्राति । इदरिद्रः || ४|२९८॥ दरिद्रो व्यञ्जनादौ शित्यविति आत इः स्यात् । दरिद्रितः । श्रश्वातः || ४|२|९६॥ युक्तजक्षपश्चतः श्रश्च शित्यविति आकारस्य लुक् स्यात् । दरिद्रति । दरिद्रासि । दरिद्रियात् । अदरिद्रात् । अदरिद्रिताम् । अदरिदुः । दरिद्रोऽद्यतन्यां वा ॥४|३|७६ ॥ अस्याद्यन्यां विषये वा लुक् स्यात् । अदरिद्रीत् । अदरिद्विष्टाम् । अदरित्रिषुः । पक्षे । अदरिद्रासीत् । अदरिद्रासिष्टाम् । अदरिद्रासिषुः । धातोरनेके ||३|४|४६|| त्यामि । दरिद्राश्वकार । Page #313 -------------------------------------------------------------------------- ________________ ३०७ अशित्यस्सन्णकच्णकानटि ॥४॥३॥७७॥ सादिसन् णकच् णक अनट् एतान् विनाशिति प्रत्यये विषयभूले दरिद्रातेरन्त्यस्य लुक् स्यात् । आतो णव औ ॥४।२।१२०॥ रित्यत्र ओ इत्येव सिद्धे औकारो दरिद्रातरालोपे श्रवणार्थम् । ददरिद्रौ । ददरिद्रतुः । दरिद्र्यात् । दरिद्रिता । दरिद्रिष्यति । जागृक निद्राक्षये ॥ ३२॥ जागर्ति । जागृयात् । जागर्नु । नामिनो गुण ॥४३॥१॥ इति गुणे। व्यञ्जनादेः सश्च दः॥४॥३॥७८॥ धातोर्व्यञ्जनान्तालुक् स्यात्, यथासम्भवं धातुसकारस्य च दः । अजागः। अजागृताम् । पुस्या ॥४३३॥ विति गुणः । अजागरुः । सेः सुद्धाश्च रुर्वा ॥४३॥ ७९॥ इति सूत्रेण रौ कृते अजागः । अजागृतम् । अजागृत । अजागरम् । अजागृव । अजागृम । न श्वी ॥ ४॥३॥४९॥ ति वृद्धि नै । अजागरीत् । अजागरिष्टाम् । अजागरिषुः । जाग्रुषे ॥४॥४९॥ त्यामि । जागराञ्चकार । आद्यांऽश एकस्वरः॥४॥१२॥ अनेकखरस्य धातो राद्य एकखरोऽवयवः परोक्षायां ङ च परे द्विः स्यात् जजागार। जागुः किति ॥४३॥६॥ गुणः स्यात् । जजागरतुः । जजागरुः । जजागरिथ । जजागरथुः। जजागर। जागु र्जिणवि ॥४॥३॥५२॥ अस्य णिति जौ णव्येव च वृद्धिः। अन्यत्र गुणः । जजागार । जजागर । जजागरिव । जजागरिम । जागर्यात् । जागरिता । जागरिष्यति । चकासक दीप्तौ ॥ ३३ ॥ प्रकारेत् । चकास्ति । चकास्तः । चकासति । चकास्यात् । चकास्तु हुधुटो हेधि ॥४२॥६॥ (रिति धौ) सोधि वा लुक् ॥४॥३॥१२२॥ चकाधि । पक्ष तृतीयस्वे सस्य दः। चकाद्धि । चकाधीत्येव भाष्यम् । अचकात् । अचकास्ताम् । अचकासुः। अचकाः । अचकात् । अचकास्तम् । अचकास्त । अचकासीत् । अचकासिष्टाम् । अचकासिषुः । चकासाश्चकार । चकास्यात् । चकासिता । चकासिष्यति । शासूक अनुशिष्टौ ॥ ३४ ॥ शास्ति। इसासः शासोऽङ् व्यजने ॥४॥४॥११८॥ शास्ते रंशस्यासोऽङि छिति व्यसनादौ च इस स्यात् । शिष्टः । शासति । शास्सि । शिष्ठः। शिष्ठ । शास्मि । शिष्वः। शिष्मः । शिष्यात् । शास्तु । शिष्टात् । शिष्टाम् । शासतु । Page #314 -------------------------------------------------------------------------- ________________ शाससहनःशाध्येधिजहि ॥४॥२॥८४॥ एषां त्रयाणां श्यन्तानां यथासंख्यं शाध्येधिजयः स्युः। शाधि। शिष्टात् । शिष्टम् । शिष्ट । शासानि । शासाव । शासाम । अशात् । अशिष्टाम् । अशासुः। अशाः । अशात् । अशिष्टम् । अशिष्ट । शास्त्यसूक्तिख्यातेरङ्॥३॥४॥८॥ एभ्योऽद्यतन्यामडू स्यात् । अशिषत् । शशास । शशासतुः । शशासुः। शिष्यात् । शासिता । शासिष्यति । वचंक भाषणे ॥ ३५ ॥ वक्ति । वक्तः । वचन्ति । निवचन्ति प्रयोगस्य स्याद्वादमञ्जर्या दर्शनात् । वक्षि । वक्थः । वच्यात् । वक्तु । वक्ताम् । वचन्तु । वग्धि । वक्तात् । अवक् । शास्त्यम् ॥३॥४॥ ६०॥ इत्यः । श्वयत्यम् ॥४।१०३॥ इतिवोचादेशे । अवोचत् । द्वित्वे रवृति । उवाच । यजादिवचे ॥४॥१७२।। रिति रवृति । ऊचतुः। ऊचुः । उचिथ । उवक्थ। उच्यात् । वक्ता । वक्ष्यति । मृजौक शुद्धौ ॥ ३६॥ लघोरुपान्त्यस्ये ॥४४॥ ति गुणे। मृजोऽस्य वृद्धिः ॥४॥३॥४२॥ मृजेगुणे सत्यकारस्य वृद्धिः स्यात् । यजसूजे ॥२॥११८१॥ ति षत्वे । मार्टि। ऋतःवरे वा ॥४॥३॥४३॥ मृजेतः खरे परे वृद्धि वा स्यात् । मार्जन्ति । मृजन्ति । षढोः कः सी ॥२॥ श६२॥ तिकत्वे । माक्षि । मृष्ठः। मृज्यात् । माष्टु । मृष्टात् । मृष्टाम् । मृजन्तु । मार्जन्तु । हे स्तु धिः । मृट्टि । मृष्टात् । मृष्टम् । मृष्ट । माजोनि । माजाव । माजाम । अमाई। अमाई । अमृष्टाम् । अमार्जन् । अमृजन् । अमार्ट । अमाई। अमृष्टम् । अमृष्ट । अमाजम् । अमृज्व । अमृज्म । औदित्वादिडिकल्पे । अमा. र्जीत् । अमाीत् । ममार्ज । ममातुः । ममृजतुः । ममार्जुः। ममृजुः। ममार्जिथ। मृज्यात् । मार्जिता । माष्टर्टी । मार्जिष्यति । मायति । सस्तुक् स्वप्ने ॥ ३७॥ उदित्वाने, धुटो धुटि खेवे ॥१४८॥ तितोलुकि च । संस्ति । विदक ज्ञाने ॥३८॥ वेत्ति । वित्तः । विदन्ति । वेत्सि । वित्थः । वित्थ । वेद्मि । विद्वः । विद्मः। तिवां णवः परस्मै ॥४॥२॥११७॥ वेत्तेः परेषां तिवादीनां णवादीनि नव वा क्रमात्स्युः । वेद । विदतुः। विदुः । वेत्थ । विदथुः । विद । वेद । विद्व । विद्म । विद्यात् । विद्याताम् । विद्युः। । पञ्चम्याः कृग् ॥३॥४॥५२॥ __ वेत्तेः परस्याः पञ्चम्याः किदाम् वा स्यात् । तदन्ताच कृगोऽनुप्रयोगः। Page #315 -------------------------------------------------------------------------- ________________ ३०९ विदाङ्करोतु । विद्राङ्कुरु । विदाङ्करवाणि । पक्षे । वेत्तु । वित्तात् । वित्ताम् । विदन्तु । विद्धि । वित्तात् । वित्तम् । वित्त । वेदानि । वेदाव । वेदाम । अवेत् । अवेद । अवित्ताम् । सिज्यिदोऽभुवः ॥४९॥ अविदुः । सेः सुधां च रुवा इति रौ । अवेः । अवेत् । अवित्तम् । अवित्त । अवेदम् । अविद्व । अविन। अबेदीत् । अवेदिष्टाम् । अवेदिषुः ।। वेत्तेः कित् ॥३॥४॥५१॥ वेत्तेः परस्याः परोक्षाया आम् वा स्यात् स च कित् । विदाञ्चकार । पक्षे । विवेद । विविदतुः । विविदुः । विवेदिय । विद्यात् । विद्यास्ताम् । विथासुः । वेदिता । वेदिष्यति । अवेदिष्यत् । हनं हिंसागत्योः ॥ ३९ ॥ हन्ति । ने देति ॥२३॥७९॥ णत्वे । प्रणिहन्ति । यमिरमिगमिनमिहनिमनिवनतितनादेधुंड् कृिति ॥४॥२॥५५॥ एषां धुडादौ किति ङिति च परेऽन्तस्य लुक्स्यात् । हतः । गमहनेत्युपान्त्यलुकि, हनो हो नः ॥२११११२॥ इति प्रादेशे । नन्ति । हंसि । हथः । हथ । हन्मि । हन्यः । हन्मः । वमि वा ॥२॥३॥८३॥ अदुरुपसर्गान्तस्थाद्रादे हन्ते नौ णो वा स्यान्म्वोः परयोः। प्रहन्मि । प्रहणिम । प्रहन्वः । प्रहह्मयः । प्रहण्मः । प्रहण्मः । विध्यादौ । हन्यात् । हनः ॥२॥३३८८२॥ अदुरुपसर्गान्तस्थाद्रादेः परस्य हन्ते नस्य णः स्यात् । प्रहण्यात् । हन्तु । हतात् । हो । जहि । हनानि । अहन् । अहताम् । अनन् । अद्यतन्यां वा त्वात्मने ॥४॥४॥२२॥ अद्यतन्यां विषये हनो वधः स्यात्, आत्मनेपदे तु वा । इटईती ॥४॥२७॥ ति सिज्लोपे। अतः॥४॥३२८२॥ अदन्ताद्धातो विहितेऽशिति प्रत्यये धातो लुक्स्यात् । इत्यकारलुकि । अव. धीत् । अवधिष्टाम् । अवधिषुः । जिणवि घन ॥४॥३॥१०१॥ औ णवि च परे हन्तेर्घन स्यात् । घातोऽपवादः । ततो द्विस्वे । द्वितीयतुर्य Page #316 -------------------------------------------------------------------------- ________________ ३१० योर ||४|१|४२ || ति घस्य गत्वे, गहोर्जः । जघान । हनो द्विखे, गमहने ||४ |२| ४४ ॥ त्युपान्त्यलुकि । अडे हिनो हो घः पूर्वात् ||४|१|३४ ॥ हिहनोडेंवर्जे प्रत्यये द्वित्वे सति पूर्वात्परस्य हो घः स्यात् । जघ्नतुः । जघुः । जघनिथ | जघन्थ | जनथुः । जन । जघान । जघन । जघ्निव । जन्निम । हनो वध आशिष्यञौ || ४|४|२१|| आशीर्विषये हन्ते धातोर्वधः स्यात् नतु जौ । वध्यात् । वध्यास्ताम् । वध्यासुः । हन्ता । हनृतः स्यस्य ||४|४|१४९॥ इतीटि हनिष्यति । वशक् कान्ती ॥ ४० ॥ यजसृजे || २|१|८१|| ति षत्वे, तवर्गस्ये ||१|३|६०|| ति टत्वे । वष्टि । वशेरयङि || ४|१|८३॥ वशेः सखरान्तस्था अयङि फ्रुिति वृत्स्यात् । उष्टः । उशन्ति । वक्षि | उष्ठः । उष्ठ । वश्मि । उश्वः । उश्मः । उश्यात् । वष्टु । उष्टात् । उष्टाम् । उशन्तु । उड्डि । उष्टात् । उष्टम् । उष्ट । वशानि । वशाव । वशाम । अवट् । अवडू । वृति | स्वरादेस्ताखि ||४|४|३१|| ति वृद्धौ । औष्टाम् । औशन् । अवटू । अवडू । औष्टम् । औष्ट । अवशम् । औश्व । औश्म । व्यञ्जनादेवपान्त्यस्ये || ४ | ३ |४७ || ति वृद्धौ । अवाशीत् । अवशीत् । अवाशिष्टाम् । अवशिष्टाम् । द्वित्वे, यजादिवशवच ||४|१|७२ || इति वृति । वृद्धौ । उवाश । वशेरयङी ||४|१|६३ || ति वृति । द्वित्वे । ऊशतुः । ऊशुः । उवशिथ । उवाश । वश । ऊशिव । ऊशिम । उश्यात् । वशिता । वशिष्यति । असक भुवि ॥ ४१ ॥ अस्ति । नास्त्यो लुक् ||४|२|९० ॥ श्नाप्रत्ययस्यास्तेश्चातः शित्यविति लुक्स्यात् । स्तः । सन्ति । अस्तेः सिह स्त्वेति ॥४३॥७३॥ अस्तेः सस्य लुक्स्यात्, सादौ प्रत्यये परे एकारे तु प्रत्यये सकारस्य हः `स्वात् । असि । स्थः । स्थ । अस्मि । स्वः । स्मः । स्यात् । स्याताम् । स्युः । प्रादुरुपसर्गाद्यस्वरेऽस्तेः ॥२३॥५८॥ प्रादुःशब्दादुपसर्गस्थनिमित्ताच परस्यास्तैः सकारस्य यादौ स्वरादौ च परे षः स्यात् । प्रादुःष्यात् । निष्यात् । अस्तु । स्तात् । स्ताम् । सन्तु । शाससहन:शाध्येधिजहि ||४|२|६४ || एधि । स्तात् । स्तम् । स्त । असानि । असाव । असाम । सः सिजस्तेः ||४|३|६५॥ इतीदागमे, एत्यस्तेरिति वृद्धौ च । आसीत् । आस्ताम् । आसन् । आसीः । आस्तम् । आस्त । आसम् । आख । आस्म । Page #317 -------------------------------------------------------------------------- ________________ ३११ अस्ति ब्रुवो भूवचावशिति ॥४|४|१॥ अनयोरेतौ स्याताम् । अभूत् । बभूव । इत्यादि प्राग्वत् । षसक स्वने ॥४२॥ सस्ति । सस्तः । ससन्ति । असासीत् । अससीत् । यलुबन्ता अपि धातवोऽदादिगणस्था एव साध्याः। इति परस्मैपदिनः ॥ इं अध्ययने ॥१॥ अधिपूर्वोऽयं प्रयोगे । अधीते । धातोरिवर्णोवर्णस्थेतीयादेशे। अधीयाते । अधीयते । अधीषे । अधीयीत । अधीताम् । अधीयाताम् । अधीयताम् । अध्ययै । गुणायादेशयोः करणादनुपसर्गस्य यत्वम् । पूर्व धातुरुपसर्गेण युज्यते ततः प्रत्ययकार्येण इति गुणात्पूर्व समानानामिति दीर्घः प्राप्तः । इङ् अध्ययने इति निर्देशान्न भवति । अध्यैत । अध्ययाताम् । अध्ययत । धातोरिवर्णोवर्णस्ये ॥२॥१५०॥ ति इयादेशे, खरादेस्तासु ॥४॥४॥३१॥ इति वृद्धिः। अध्यैयि । अध्यैव हि । अध्यैमहि । वाद्यतनीक्रियातिपत्त्यो र्गी ॥४॥४॥२८॥ अनयोविभत्योरिडोगीवा स्यात् । अध्यगीष्ट । अध्यैष्ट। अध्यगीषाताम् । अध्यैषाताम् । अध्यगीषत । अध्यैषत । गाः परोक्षायाम् ॥४॥४॥२६॥ इड्रपरोक्षायां विषये गाः स्यात् । अधिजगे। अध्येषीष्ट । अध्येता। अध्येष्यते । अध्यगीष्यत । अध्यैष्यत । शी स्वने ॥ २॥ शीङ एः शिति ॥४।३।१०४॥ शीङः शिति परे एकारोऽन्तादेशो भवति । शेते । शयाते । शीडोरत् ॥४॥२॥११५॥ शीङः परस्यात्मनेपदस्थस्यान्तो रत् स्यात् । शेरते। शयीत | शेताम् । शयाताम् । शेरताम् । शेष्व । अशेत। अशयिष्ट । शिश्ये । शयिषीष्ट । शयिता। शयिष्यते । अशयिष्यत । धूडोक् प्राणिगर्भविमोचने ॥३॥ सूते । सुवीत । सूताम्। विच्छितोऽकित्वाद्गुणे प्राप्ते । सूतेः पञ्चम्याम् ॥४॥३॥१३॥ गुणो न स्यात् । सुवै । असूत । औदित्वादिडिकल्पः । असविष्ट । असविषाताम् । असविषत । पक्षे । असोष्ट । असोषाताम् । असोषत । सुषुवे । सुषुविषे । सोषीष्ट । सविषीष्ट । सोता । सविता.। सोष्यते । सविष्यते । असोष्यत । असविष्यत । णिजुक शुद्धौ ॥ ३ ॥ निते। निझे । शिजुकि अव्यक्ते शब्दे ॥४॥ शिले । एवं पृचैङ् पृजुङ पिजुकि सम्पर्चने ॥६॥मिश्रणे इत्यर्थः । पृक्ते । एते। पिके । जैकि वर्जने ॥६॥ वृक्ते । वृक्षे। ईडिक स्तुतौ ॥७॥ ईवे । ईडाते। ईडते। Page #318 -------------------------------------------------------------------------- ________________ ३१२ ईशीडः सेवे स्वध्वमोः ॥४।४।८७॥ आभ्यामेष्विटू स्यात् । ईडिषे। ईडाथे। ईडिध्वे । ईडे । ईडहे । ईड्रमहे । ईडीत । ईट्टाम्। ईडिष्व। ईडिध्वम् । ईरिक गती कम्पने च ॥८॥ ईते । ईरीत । इंतोंम् । ऐते । ऐरिष्ट । ईराश्चक्रे । ईरिषीष्ट । ईरिता। इरिष्यते । ऐरिष्यत । ईशिक ऐश्वर्ये ॥९॥ ईष्ट। ईशिषे । ईशिध्वे । ईशीत । ईष्टाम् । ऐष्ट ऐशिष्ट । ईशाञ्चके। ईशिषीष्ट । ईशिता । ईशिष्यते । ऐशिष्यत । वसिक आच्छादने ॥१०॥ वस्ते । वस्से । वध्वे । वसीत । इत्यादि । आङः शाकि इच्छायाम् ॥११॥ आशास्ते । आशासाते । प्रशास्महे इत्यप्यस्य । आसिक उपवेशने ॥१२॥ आस्ते आसीत । आस्ताम् । आरख । आध्वम् । आसै । आस्त । आसिष्ट । दयायास्कासः ॥२४॥४७॥ इत्यामि आसाश्चक्रे । आसिषीष्ट । आसिता। आसिष्यते । आसिष्यत । णिसुकि चुम्बने ॥ १३ ॥ उदित्वानोऽन्तः । निस्ते । कसुकि गतिशातनयोः ।।१४ ॥ कंस्ते । अयमनुदित् । कस्ते । तालव्यान्तोऽप्ययम् । कष्टे । कशाते । कक्षे। कड्ढे । चक्षिक व्यक्तायां वाचि ॥१६॥ दर्शनेऽप्यन्ये । संयोगादौ कस्य लोपे। आचष्टे । आचक्षाते । आचक्षते । आचक्षे । आचक्षाथे । आचढे । आचक्षीत । आचष्टाम् । आचष्ट। आचक्षाताम् । आचक्षत । चक्षो वाचि ख्यांग कशांग ॥४॥४॥४॥ वागर्थस्याशिति विषये चक्षो धातोः स्यांग क्शांग एतौ स्तः । नवा परोक्षायाम् ॥४॥४॥५॥ स्पष्टम् । अनुस्वार इनिषेधार्थः । गकार उभयपदार्थः । द्वितीयादेशः कायुक्तः। स युक्त इत्यन्ये । क्श युक्त इत्यपरे । अक्शासीत् । जिघ्रतिवत् । अक्शास्त । शास्त्यसि ॥३४॥६०॥ त्यादिनाङि । आख्यत् । आख्यत । द्वित्वे, व्यञ्जनस्यानाद टुंगि ॥४१॥४४॥ ति शुलुकि, कङमचनि ॥४१॥४६॥ ति चत्वे । आचक्शौ । आचक्शे । द्वितीयतुर्थयो॥४१॥४२॥ रिति खस्य कल्वे च । आचख्यौ। आचख्ये । पक्षे । चचक्षे । आक्शायात् २। आक्शेयात् २ । आक्शासीष्ट २। आख्याता २।आक्शास्यति २। आक्शास्यते । अत्र भाष्ये खूशादिरयमादेशः। शस्ययोवेत्यसिद्धकाण्डे स्थितम् । इत्यात्मनेपदिनः ।। ऊर्गुगक आच्छादने ॥१॥ वोर्णोः ॥४॥३॥६॥ ऊोतेरद्युक्तस्य व्यञ्जनादौ वित्यौर्वा स्यात् । ऊौति । ऊोंति । ऊर्युतः। अर्णवन्ति । ऊौषि । ऊर्णोषि । ऊर्णयात् । ऊौतु । ऊर्णोतु । Page #319 -------------------------------------------------------------------------- ________________ ३१३ न दिस्योः ॥४॥३॥६॥ ऊोते दिस्योः परयो रौर्न स्यात् । और्णोत् । औणुताम् । औणुवन् । वोर्गुगः सेटि ॥४॥३॥४६॥ ऊोतेः सेटि सिचि परस्मैपदे परे वृद्धि वा स्यात् । वोर्णोः ॥४॥३॥१९॥ ऊर्णोतेरिडा द्वित्स्यात् । और्णावीत् । और्णवीत् । औMवीत् । और्णाविष्टाम् । और्णविष्टाम् । औMविष्टाम् । अयि रः॥४॥१॥६॥ स्वरादे र्धातो र्द्वितीयस्यैकखरस्य संयोगादिस्थो रेफो दिन स्यात् । रेफादन न्तरे यकारे तु रेफो द्विः स्यात् । णत्वस्यासिद्धत्वान्नुशब्दस्य द्वित्वम् । आम्सूत्रे ऊर्गुवर्जनान्नामादेशः । ऊर्जुनाच । ऊर्णनुवतुः । ऊर्णनुवुः । ऊर्णनुविथ । अर्जुनविथ । ऊणूयात् । ऊर्णविता । ऊर्णविता । ऊर्णविष्यति । ऊर्णविष्यति । और्णविष्यत् । औणुविष्यत् । ऊर्गुते । ऊर्गुवाते । औणुविष्ट । और्णविष्ट । टुंगक स्तुतौ ॥ २॥ उत औ॥४॥३॥५१॥ रित्यौत्वे । स्तौति । स्तवीति । स्तुतः । स्तुवन्ति । स्तुयात् । स्तोतु । स्तवीतु । स्तुतात् । अस्तीत् । अस्तयीत् । स्तुखाश्चाटि नवा ।।२।३।४९॥ इति वैकल्पिके षत्वे ! पर्यस्तोत् । पर्यष्टोत् । एवं व्यष्टौत् । व्यस्तोत् । धुग्सुस्तोः परस्मै ॥४॥४।८५॥ इतीडागमे ! अस्तावीत् । अस्ताविष्टाम् । अस्ताविषुः । तुष्टाव । तुष्टुवतुः । तुष्टुवुः । स्क्रमभृत् ॥४॥४८॥ इत्यादौ स्तुवर्जनान्नेट । तुष्टोथ । तुष्टवथुः। तुष्टुव । तुष्टाव । तुष्टव । तुष्टुव ! तुष्टुम । स्तोता । स्तोष्यति । अस्तोष्यत् । बॅगक व्यक्तायां वाचि ॥ ३ ॥ ब्रूतः परादिः ॥४३६३॥ बधातो रूकारात्परो व्यञ्जनादौ विति ईत् परादिः स्यात् । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रूगः पश्चानां पश्चाहश्च ॥४।२।११८॥ ब्रूगः परेषां तिवादीनां पञ्चानां णवादयः पञ्च वा स्युः । तद्योगे आहश्च । आह । आहतुः । आहुः । नहाहोर्धतौ ॥२।१।८५॥ इति हकारस्थ तकारः। आत्थ । आहथुः । ब्रूयात् । ब्रवीतु । ब्रवाणि । अब्रवीत् । अब्रवम् । अस्तित्रुवो. रि॥४॥४१॥ ति वचादेशे । अवोचत् । उवाच । इत्यादि वचधातुवत् । ब्रूते । ब्रुवीत । बेताम् । ब्रवै। अब्रूत । अवोचत । ऊचे । वक्षीष्ट । वक्ता । वक्ष्यते। अवक्ष्यत । द्विषीक अप्रीती ॥ ४॥ द्वेष्टि । द्विष्यात् । द्वेष्टु । द्विष्टात् । द्विति । वं.प्र. ४० Page #320 -------------------------------------------------------------------------- ________________ द्वेषाणि । अद्वेट् । अद्वेड् । वा द्विषातोऽनः पुस् ॥४।२।९१॥ इति पुसि ! अद्विषुः । अद्विषन् । हशिट ॥२४॥५५॥ इति सकि । अद्विक्षत् । दिद्वेष । द्विष्यात् । द्वेष्टा । द्वेक्ष्यति । अद्वेक्ष्यत् । द्विष्टे । द्विषीत । द्वेषै । अद्विषि । अद्विक्षत । दिद्विषे । द्विक्षीष्ट । द्वेष्टा । द्वेक्ष्यते । अद्वेश्यत । दुह्रींक क्षरणे ॥५॥ भ्वादे दे र्घः॥२॥१॥८॥ इति हस्य घत्वे ! अधश्चतुर्थात्तथोधः ॥२२११७९॥ इति धत्वे! दोग्धि । दुग्धः। दुहन्ति । गडदबादे ॥२॥११७७॥ रिति दस्य धत्वे! धोक्षि । दुग्धः । दुग्ध । दोमि । दुह्वः । दुह्मः । दुह्यात् । दोग्धु । दुग्धि । दोहानि । अधोक । अधोग । अधुक्षत् । दुदोह । दुह्यात् । दोग्धा । धोक्ष्यति । अधोक्ष्यत् । दुग्धे। दुहीत । दुग्धाम् । धुक्ष्व । धुरध्वम् । दोहै । अदुग्ध । अधुक्षत । दुहदिहलिहगुहो दन्यात्मने वा सकः ॥४॥३॥७४॥ __ एभ्यः परस्य सको लुग्वा स्यादन्त्यादावात्मनेपदे परे । अदुग्ध । अदुहहि । अधुक्षावहि । दुदुहे । धुक्षीष्ट । दोग्धा । धोक्ष्यते । अधोक्ष्यत । एवं दिहीक लेपे ॥६॥ देग्धि इत्यादि । लिहीं आस्वादने ॥ ७ ॥ हस्य ढस्वे, तस्य धत्वे, ढवे, ढलोपे, दीर्घ च । लीढः। लिहन्ति । लिह्यात् । लेदु । लीढि । लेहानि । अलेट् । अलेहम् । अलिक्षत् । लिलेह । लिह्यात् । लेढा । लेक्ष्यति । अलेक्ष्यत् । ली। लिक्षे। लीढां । सको वा लोपे। अलीढ । अलिक्षत । अलिहहि । अलिक्षावहि । अलिक्षामहि । इत्युभयपदिनः ॥ ___ अथादादौ ह्वादिरन्तर्गणः ॥ हुंक् दानादनयोः ॥१॥ हवः शिति ॥४॥॥१२॥ द्विः स्युः । जुहोति । जुहुतः । अन्तो नो लुक् । इति नलुकि! हिणोरधिति व्यो। इति वत्वे ! जुह्नति । जुहोषि । जुहुयात् । जुहोतु । जुहुताद् । जुहुताम् । जुह्वतु । हुधुटो हेधिः । जुहुधि । जुहवानि । अजुहोत् । ड्युक्तजक्षपञ्चत ॥४९३॥ इति पुसि गुणे । अजुहवुः । अजुहोः। अजुहवम् । अहौषीत् । अहौष्टाम् । भीहीभृहोस्तिब्बत् ॥३॥४॥५०॥ एभ्यः परोक्षाया आम्चा स्यात्सच तिब्वत् । जुहवाञ्चकार । जुहाव । जुहुवतुः । जुहुवुः । जुहविथ । जुहोथ । हूयात् । होता । होष्यति । ओहांक त्यागे ॥ २ ॥ जहाति। हाकः ॥४॥२॥१०॥ अस्य व्यञ्जनादौ शिति इर्वा स्यात् । जहितः । पक्षे । Page #321 -------------------------------------------------------------------------- ________________ ३१५ एषामी य॑जनेऽदः ॥४।२।९७॥ व्युक्तजक्षपञ्चतः श्नाप्रत्ययानामाकारस्य शिल्यविति व्यञ्जनादावीः स्यात् नतु दासंज्ञस्य । जहीतः । नश्वात इत्यालुकि । जहति । जहासि। जहिथः । जहीथः । यि लुक् ॥४२११०२॥ ___ यादी शिति हाक आ लुक्स्यात् । जह्यात् । जह्याताम् । जाः । जहातु । जहितात् । जहीतात् । जहिताम् । जहीताम् । जहतु। आ च हो ॥४॥२॥१०॥ . जहाते युक्तस्य हो परे आकार इकारश्च वा । जहाहि । जहिहि । जहीहि । जहितात् । जहीतात् । इति हो पश्चरूपी । अजहात् । अजहिताम् । अजहीताम्। अजहुः । अहासीत् । जहौ । जहतुः । जहिथ । जहाथ । गापास्थासे ॥४॥३॥१६॥ ति एकारे । हेयात् । हाता। हास्यति । अहास्यत् । भिभीक् भये ॥३॥ बिभेति । भियो न वा ॥४॥२॥९९॥ भियो व्यञ्जनादौ शिल्यविति इर्वा स्यात् । बिभितः । विभीतः । बिभ्यति । बिभियात् । बिभीयात् । विभेतु । बिभितात् । विभीतात् । बिभ्यतु । अबिभेत्। अविभिताम् । अविभयुः । अभैषीत् । भीहीत्यामि । बिभयाञ्चकार । पक्षे । बिभाय । विभ्यतुः। बिभ्युः । विभयिथ । विभेथ । भीयात् । भेता। भेष्यति । हीक लजायाम् ॥४॥ जिहेति । जिहीतः। संयोगादितीय । जिहियति । जिह्री. यात् । जिहेतु । जिहीतात् । अजिरेत् । अजिहीताम् । अजियुः । अहषीत् । जिहयाञ्चकार । जिहाय । हीयात् । हेता । हेष्यति । अहेष्यत् । पूंक पालनपूरणयोः ॥५॥ पृभृमाहाडामिः ॥४॥१॥५८॥ एषां पञ्चानां शिति द्वित्वे पूर्वस्य इः स्यात् । ततो गुणे । पिपर्ति । पिपृतः । पिप्रति । पिपुयात् । पिपतु । पिपृतात् । पिपृताम् । पिप्रतु । अपिपः । अपिपृताम् । अपिपरुः । अपिपः । अपार्षीत् । अपाष्टोम् । पपार । पप्रतुः। पनुः । पपर्थ । प्रियात् । पर्ता । परिष्यति । दीर्घान्तोऽप्ययम् । तदा । ओष्ठ्यादुर् ॥४|४|११७॥ धातो रोष्ठ्यापरस्य तः किति ङिति उर् स्यात् । भ्वादेनोमिन इति दीर्थे । पिपूनः । पिपुरति । पिपूर्यात् । पिपतु । पिपूर्तात् । पिपूर्हि । पिपूर्तात् । अपिपः । अपारीत् । अपारिष्टाम् । पपार । Page #322 -------------------------------------------------------------------------- ________________ ३१६ ऋः शृदृषः || ४|४|२०॥ एषां परोक्षाया मृर्वा स्यात् । पतुः । पक्षे । स्कृच्छ्रतोऽकि परोक्षायामिति गुणे । पपरतुः । पपरुः । पूर्यात् । परिता । परीता । परिष्यति । परिष्यति । ऋक् गतौ ॥ ६ ॥ ऋ ऋ इति द्वित्वे, पूर्वस्येत्वे, द्वितीयस्य गुणे, पूर्वस्यास्खे खरे वोरियुव इतयादेशे । इयर्ति । इमृतः । इति । इय्यात् । इर्तु । इयूतात् । इयृहि । इयृतात् । इयराणि । ऐयः । ऐमृताम् । ऐयरुः । ऐयः । ऐमृतम् । ऐयत | ऐयरम् । ऐयृव । ऐयूम | सर्त्य व || ३|४|६१|| इत्यनेनाङि । आरत् । पक्षे । आर्षीत् । आर। आरतुः । आरुः । ऋवृव्येऽद इतीदि । आरिथ । अर्थात् । अर्ता । अरिष्यति । एते षट् ह्रादौ परस्मैपदिनः ॥ ओहाङ्क गतौ ॥ १ ॥ एषामीर्व्यञ्जनेऽद् इतीत्वे जिहीते । श्रचे त्यालुकि । जिहाते । जिहते । जिहीत । जिहीताम् । अजिहीत । अहास्त | जहे । हासीष्ट । हाता । हास्यते । अहास्यत । मांक मानशब्दयोः ॥ २ ॥ मिमीते । मिमाते । मिमते । मिमीषे । मिमीत । मिमीताम् । अमिमीत । अमास्त । ममे । मासीष्ट । माता । मास्यते । द्वावात्मनेपदिनौ ॥ दाने ॥ १ ॥ दाधातुः शेषा इतः । द्वित्वे । हखे । ददाति । त्यालुकि । दत्तः । ददति । ददासि । दत्थः । दद्यात् । ददातु । दत्तात् । हौ दः || ४|१|३१| दासंज्ञस्य हौ परे एः स्यान्नच द्विः । देहि । दत्तात् । अददात् । अदन्ताम् । अददुः । अदात् । अदाताम् । अदुः । ददौ । ददिध । ददाथ । देयात् । दाता । दत्ते । अदित । ददे । दासीष्ट । दाता । दास्यते । अदास्यत । डुधांग धारणे च ॥ २ ॥ चाहाने । द्वितीयतुर्घयो रिति दत्वम् । दधाति । धाग स्तथो ॥२३१॥७८॥ चतुर्थान्तस्य धागो दकारादेरादेश्चतुर्थस्तथोः स्ध्वोश्च परयोः । धत्तः । दधति । दधासि । धत्थः । धत्थ । दध्यात् । दधातु । धन्तात् । धत्ताम् । दधतु । धेहि । अद्धात् । अधात् । दधौ । धेयात् । धाता । धास्यति । अधास्यत् । धत्ते । दधाते । दुधते । धत्से । दधाथे । धद्धे । दधीत । धन्ताम् । धत्ख । अधन्त । अधित । घासीष्ट । धाता । धास्यते । अधास्यत । अत्रासिद्धत्वाद्वचनसामर्थ्याद्वाऽऽतो लोपस्य स्वरादेशस्वेऽपि स्थानिवद्भावो न स्यात् । डुभृंगक धारणपोषणयोः ॥ ३ ॥ भू भू इति द्वित्वे । पृभृमाहाङामि रितीत्वे । बिभर्ति । विभृतः । विभ्रति । बिभर्षि । बिभर्तु । अबिभः । अविभृताम् । अबिभरुः । अभाषत् । Page #323 -------------------------------------------------------------------------- ________________ ३१७ भीहीभृ इत्यामि । विभराम्बभूवेत्यादि । पक्षे । बभार । बभ्रतुः। बभ्रुः। ऋत इतीनिषेधे । बभर्थ । बभृव । बभृम । भ्रियात् । भर्ता । भरिष्यति । अभरिष्यत् । विभृते । बिभ्रीत । विभृताम् । अबिभृत । अभृत । अभृषाताम् । पभ्रे । भृषीष्ट। भर्ता । भरिष्यते। अभरिष्यत । णिजॅकी शौचे च ॥ ४ ॥ चकारात्पोषणे। निजां शियेत् ॥४॥११५७॥ निजविजविषां शिति द्वित्वे पूर्वस्यैत् । नेनेक्ति । नेनिक्तः । नेनिजति । नेनेक्षि । नेनिज्यात् । नेनेक्तु । नेनिक्तात् । नेनेग्धि। द्वयुक्तोपान्त्यस्य शिति स्वरे॥४॥३॥१४॥ द्विरुक्तस्य धातोरुपान्त्यस्य नामिनः शिति स्वरादौ गुणो न स्यात् । नेनिजानि । अनेनेक् । अनेनेर । अनेनिक्ताम् । अनेनिजुः । ऋदिच्छ्वी त्यादिनाऽङि । अनिजत् । अनिजताम् । पक्षे । अनैक्षीत् । अनैक्ताम् । अनैक्षुः । निनेज । निज्यात् । नेक्ता । नेक्ष्यति । अनेक्ष्यत् । नेनिक्ते । नेनिजीत । नेनिताम् । अनेनिक्त । अनिक्त । अनिक्षाताम् । निनिजे । निक्षीष्ट । नेता। नेक्ष्यते। अनेक्ष्यत । विज़ुकी पृथग्भावे ॥५॥ वेवेक्ति इत्यादि निजिवत् । विष्लंकी व्याप्तौ ॥६॥ वेवेष्टि । वेविष्टः । वेविषति। वेविष्यात् । वेवेष्ट । वेचिष्टात् । अवेवेट । अवेवेडू । लुदित्वादङि । अविषत् । विवेष । विष्यात् । वेष्टा । वेश्यति। अवेक्ष्यत् । वेविष्टे । वेविषीत । वेविष्टाम् । अवेविष्ट । हशिट इति सकि । अविक्षत । विविशे। विक्षीष्ट । वेष्टा । वेक्ष्यते । अवेक्ष्यत । इति षडुभयपदिनः ॥ शास्त्रान्तरे छुक् क्षरणदीयोः॥१॥ हूंक प्रसह्यकरणे ॥ २॥ सुंक गती ॥३॥ भसंक भर्त्सनदीत्योः ॥ ४ ॥ बभस्ति । यभस्यात् । बभस्तु । अबभत् । अभासीत् । अभसीत् । बभास । भस्यात् । भस्ता । भत्स्यति । किंक् किता ज्ञाने ॥५॥ चिकेति । चिकेत्ति । तुरक् त्वरणे ॥६॥ तुतोर्ति । तुतूर्तः । तुतुरति । धिषक शब्दे ॥७॥ दिधेष्टि । दिधिष्टः । धन्क धान्ये ॥ ८॥ दधन्ति । दधन्तः। धनति । जनक जनने ॥९॥ जजन्ति । जजन्यात् । जजायात् । णवि । जजान । जन्यात् । जायात् । गांक स्तुतौ ॥ १०॥ जिगाति । जिगातः । जिगति । इति हादयोऽदादयो धातवः ।। अथ दिवादयः । ध्यानैव भानोः सुयशाश्रिया क्षमा स्तुतेह भानोः सुयश श्रियाहिकैः । ययोर्वभूव प्रभुता तोऽङ्गभूः श्रीधर्मनाथः स शिवाय नायकः ॥१॥ १ भानोः सुयशःश्रिया व्याप्सव क्षमा हि निश्चयेन कैः भानोः सूर्यस्य सुयशःश्रिया इह स्तुता न स्तुतेत्यर्थः अनयोर्ययोः प्रभुताद्भतोङ्गभूर्वभूव स नायकः श्रीधर्मनाथः शिवाय प्रस्तु-पं. वर्षानन्दमिश्रः। Page #324 -------------------------------------------------------------------------- ________________ ३१८ दिवूय् क्रीडाजयेच्छापणियुतिस्तुतिगतिषु ॥१॥ दिवादेः श्यः ॥७२॥ कर्तरि शिति । भ्वादेर्नामिन इति दीर्घ । दीव्यति। दीव्येत् । दीव्यतु । अदीव्यत् । अदेवीत् । दिदेव । दिदिवतुः। दिदेविथ । दीव्यात् । देविता । देविष्यति । अदेविष्यत् । जृष भृषच जरसि ॥ २ ॥ ऋतां वितीर् । जीर्यति । ऋदिच्छी त्यादिनाऽङि ऋवर्णदृशोऽङीति गुणः । अजरत् । पक्षे। अजारीत् । जजार । स्कृच्छृतोऽकि परोक्षाया मिति गुणे । जभ्रमवमत्रसफणस्यमस्वनराजभ्राज भ्रासभ्लासो वा ॥४॥२६॥ एषामवित्परोक्षासेट्थवोः परयोः स्वरस्यात एकारो वा स्यात् । न चैते द्विः स्युः । जेरतुः । पक्षे । जजरतुः । जीर्यात् । जरिता । जरीता। वृतो नवा इति वेटो दीर्घः । जरिष्यति । जरीष्यति । अजरिष्यत् । अजरीष्यत् । शोंच तक्षणे ॥३॥ ओतः श्ये ॥४॥२॥१०३॥ धातोरोकारस्य श्ये परे लुग्भवति । श्यति । श्येत् । श्यतु । अश्यत् । अशात् । अशासीत् । शशौ । शायात् । शाता । शास्यति । अशास्यत् । एवं दोच् छोंच छेदने ॥ ४ ॥ षोंच अन्तकर्मणि ॥५॥धति । छयति । स्यति । इत्यादि । ब्रीड्च लज्जायाम् ॥ ६॥ ब्रीड्यति । नृतै नर्तने ॥७॥ नृत्यति । अनतीत् । ननतः । नृत्यात् । नर्तिता। कृतचूतनृतछदतदोऽसिचः सादे वा ॥४॥४॥५०॥ एभ्यः परस्य सिज्वर्ज सादेरशित आदिरिड्डा स्यात् । नर्तिष्यति। नयति। कुथच् पूतीभावे ॥ ८॥ कुथ्यति । अकोधीत् । चुकोथ । कुथ्यात् । कोथिता । पुथच हिंसायाम् ॥९॥ गुधच् परिवेष्टने ॥ १० ॥ राधंच वृद्धौ ॥ ११॥ वृडेरन्यन्त्र राप्नोति । राद्वा । व्यधंच ताडने ॥१२॥ ज्याव्यधः किति ॥४॥१॥८॥ अनयोः किति डिति सस्वरान्तस्था वृत् स्यात् । विध्यति । अव्यात्सीत् । अव्याद्धाम् । अव्यात्सुः । ज्याव्यधी ति पूर्वस्येवे । विव्याध । वृति द्वित्वे । विविधतुः। विव्यधिथ । विव्यद्ध । विध्यात् । व्यद्धा । व्यत्स्यति । अव्य. त्स्यत् । क्षिपंच प्रेरणे ॥ १३॥ क्षिप्यति । चिक्षेप । क्षेप्ता । पुष्पच विकसने॥१४॥ पुष्ष्यतिः । अपुष्पीतः। तिम तीम ष्टिम ष्टीमच आर्दीभावे ॥ १५॥ तिम्यति । तीम्यति । स्तिम्यति स्तीम्यति । षिवूच उत्तौ ॥ १६॥ सीव्यति । असेकीत् । सिषेव । असोङसिकू सहस्सटाम् । परिषीव्यति । द्वित्वेऽपि । अट्यपि । परिषिषेव । श्रिवूच गतिमेषयोः ॥ १७॥ श्रीव्यति । शिव । ष्टिवू क्षियूच् निर Page #325 -------------------------------------------------------------------------- ________________ सने ॥ १८॥ष्टीव्यति । तिर्वा टिम इतितौ । तिष्टेव । टिष्टेव । क्षीव्यति । इपच् गती ॥ १९ ॥ इष्यति । इयेष। ऊदिदयमित्यन्ये । तन्मते । इष्टवा । एषिस्वा । इष्टः । इष्टवान् । ष्णसूच् निरसने ॥ २०॥ निमित्ताभावे नैमित्तिकस्याप्यभाव इति णस्य नवे लस्यति । घटादिरयमित्येके। तन्मते णौ हवः । लसयति । डणुस अदने ॥ २१ ॥ इति द्रमिलाः । स्नुस्यति । सुष्णोस । कसूच हृतिदीयोः ॥ २२ ॥ कस्यति । अनासीत् । अनसीत् । ब्रसेच भये ॥ २३ ॥ भ्रासभ्लासे ति वा श्ये । त्रस्यति । वसति । अत्रासीत् । अत्रसीत् । तत्रास । जृ भ्रमे ति वैकारे । त्रेसतुः । तत्रसतुः । ब्युसच् दाहे ॥ २४ ॥ व्युस्थति । अयोसीत् । वुल्योस । षह घुहच् शक्ती ॥ २५॥ सह्यति । मुह्यति । ससाह । सेहतुः । सुषोह । सुषुहतुः । पुषंच् पुष्टौ ॥ २६ ॥ पुष्यति । लदिद्युतादिपुष्यादे रित्यादिनाऽडि । अपुषत् । पुपोष । पुष्यात् । पोष्टा । पोक्ष्यति । उचच समवाये ॥ २७ ॥ उच्यति । औचत् । लुट्च् विलोटने ॥ २८ ॥ लुट्यति । अलुटत् । अिष्विदांच गात्रप्रक्षरणे ॥ २९ ॥ खिद्यति । अखिदत् । क्लिदोच् आभावे ॥ ३० ॥ क्लिद्यति । जिमिदाच लेहने ।। ३१ ॥ मिदः श्ये ॥४॥३॥५॥ मिदेरुपान्त्यस्य श्ये गुण: स्यात् । मेद्यति। अमिदत् । णभ तुभच हिंसायाम् ॥ ३२॥ नभ्यति । तुभ्यति । अनभत् । अतुभत् । जिक्ष्विदाच मोचने च ॥३३॥ चात्लेहने। विद्यति । अश्विदत् । क्षुधंच् बुभुक्षायाम् ॥ ३४॥ क्षुध्यति। अक्षुधत् । क्षोद्धा । षिच संराद्धौ ॥ ३५ ॥ सत्वे । सिध्यति । असिधत् । सिषेध । ऋचु वृद्धौ ॥३६॥ ऋध्यति । आर्धत् । आनर्ध । अर्धिता । गृध्च् अभिकाक्षायाम् ॥३७॥ गृध्यति । अगृधत् । जगध । गृध्यात् । रघौच हिंसासंराद्धयोः ॥३८॥ संराद्विः पाकः । रध्यति । अरधत् । रथ इटि तु परोक्षायामेव ॥४।४।१०१॥ रध्यतेः खरात्परः स्वरादौ प्रत्यये नोऽन्तो भवति । इटि तु परोक्षायामेव ! ररन्ध । ररन्धतुः । ररन्धिथ । औदित्त्वाद्वेट् । रधिता । रद्धा । षिध्चोऽनन्तरं रघौचू हिंसायां चेत्यकरणं संराद्धिभेदं गमयति । शुधंच् शौचे ॥३९॥ शुध्यात्। क्रुधंच् कोपे ॥ ४० ॥ क्रुध्यति । कुपचू कोपे ॥ ४१ ॥ कुप्यति । गुपचू व्याकुलत्वे ॥ ४२ ॥ गुप्यति । अगुपत् । जुगोप गोपिता । युप रुप लुपच् विमोहने ।। ४३ ।। अयुपत् । अरुपत् । अलपत् । डिपच् क्षेपे ॥ ४४ ॥ ष्ट्रपचू समुच्छाये ॥ ४५. स्तूच्यति । अस्तूपत् । लुभच् गायें ॥ ४६॥ लुभ्यति । अलुमत् । सहभे ति वेट् । लोभिता । लोब्धा । शुभच् सञ्चलने ॥४७॥ क्षुभ्यति । हपौंच तृप्तौ ॥४८॥ तृप्यति । स्पृशमृशकृषतृपदृपो वा स्पृशादि सृपो वा अप इति जाते । वृद्धौ च । अत्राप्सीत् । अतासीत् । पक्षे औदित्वादिदि भती Page #326 -------------------------------------------------------------------------- ________________ ३२० पक्षेऽङि । अतृपत् । ततर्प । तृप्यात् । त्रप्ता । तप्ती । तर्पिता। त्रप्स्यति । तय॑ति । तर्पिष्यति । दृपौचू हर्षमोहनयोः ॥ ४९ ॥ दृप्यतीत्यादि । णशौच अदर्शने ॥५०॥ नशः शः ॥२॥३॥७८॥ अदुरुपसर्गान्तस्थाद्रादेः परस्य शन्तस्य नशो णत्वं स्यात् । प्रणश्यति । श इति किम् ? प्रनष्टः। नशे नेश् वाङि ॥४॥३॥१०२॥ अनेशत् । अनशत् । ननाश । नश्यात् । नशो धुटि ॥४।४।१०९॥ नशः स्वरात्परो नोऽन्तः स्याद् धुडादौ । नंष्टा । पक्षे। नशिता । नक्ष्यति । नशिष्यति । कुशच् श्लेषणे ॥५१॥ कुश्यति । अकुशत् । कोशिता । भृश भ्रंशूच् अधःपतने ॥ ५२॥ भृश्यति । न लुकि । भ्रश्यति । अङि । अभृशत् । वृशच् वरणे ॥ ५३ ॥ वृश्यति । अवृशत् । वर्शिता । कृशचू तनुत्त्वे ॥ ५४ ॥ कृश्यति । अकृशत् । कर्शिता । शुषंचू शोषणे ॥ ५५॥ शुष्यति । अशुषत् । दुषंच् चैकृत्ये ॥ ५६ ।। दुष्यति । अदुषत् । श्लिषंचू आलिङ्गने ॥५७॥ श्लिष्यति ॥ श्लिषः ॥३॥४॥५६॥ श्लिषो धातो रनिटोऽद्यतन्यां सक् प्रत्ययः स्यात्, नत्व । अश्लिक्षत् । पुषादेरो बाधः । अनिट इत्येव । श्लिषू दाहे इत्यस्य सेटः अश्लेषीत् । अधाक्षीदित्यर्थः । शिश्लेष । श्लिष्यात् । श्लेष्टा। नासत्त्वाश्लेषे ॥३॥४॥५७॥ श्लिषो धातो रप्राण्याश्लेषे वर्तमानात्सक् प्रत्ययो न भवति । उपाश्लिषत् जतु काष्ठं च । समाश्लिषद् गुरुकुलम् । पृथग्योगात्पूर्वेणापि प्रासः प्रतिषिध्यते। व्यत्यश्लिक्षत काष्ठानि । असत्वाश्लेष इति किम् ? व्यत्यश्लिक्षन्त मिथुनानि । प्लकून् दाहे ॥५८॥ लुष्यति । अप्लुषत् । अनूदिदद्यमित्येके । बितृषच् पिपासायाम् ॥ ५९ ॥ तृष्यति । अतृषत् । तुषं हृषच् तुष्टौ ॥ ६०॥ तुष्यति । अतुषत् । तोष्टा । हृष्यति । अहषत् । हर्षिता । रुषच् रोषे ॥ ६१॥ रुष्यति । अरुषत् । रुरोष । व्युष व्युस पुसच् विभागे ॥ ६२ ॥ व्युष्यति । अव्युषत् । व्युस्यति । अव्युसत् । पुस्यति । अपुसत् । बिसचू प्रेरणे ॥६३ ॥ विस्यति । अविसत् । कुसचू श्लेषणे ॥ ६४ ॥ कुस्यति । अकुसत्। असूचू क्षेपणे ॥६५॥ अस्यति । पुषादित्वादङि । श्वयत्यसू इत्यस्थादेशः । आस्थत् । आस । अस्यात् । असिता । यसूच प्रयत्ने ॥६६॥ यस्यति । यसति । संयस्यति । संयसति । अय. Page #327 -------------------------------------------------------------------------- ________________ ३२१ सत् । जसूच् मोक्षणे ॥ ६७ ॥ जस्यति । अजसत् । हिंसार्थोऽप्ययमित्येके । तसू दसूच उपक्षये ॥ ६८॥ तस्यति । अतसत् । दस्यति । अदसत् । वसूच स्तम्भे ॥ ६९॥ वस्यति । अवसत् । ववास । ववसतुः । वसिता। बुसच् उत्सर्गे ॥७॥ बुस्यति । अबुसत् । मुसच् खण्डने ॥ ७१॥ मसैच परिणामे ॥ ७२ ॥ मस्यति । अमसत् । शमू दमूच उपशमे ॥ ७३ ॥ शमसप्तकस्य श्ये ॥४॥२॥१११॥ दीर्घः स्यात् । शाम्यति । अशमत् । शमिता । तमूच कांक्षायाम् ॥ ७४ ॥ श्रमूच् खेदतपसोः ॥ ७५ ॥ भ्रमूच् अनवस्थाने ॥७६ ॥ क्षमौच सहने ॥ ७७॥ औदिच्वात । क्षमिता । क्षन्ता। क्षमिष्यति । क्षंस्यति । मदेच हर्षे॥७८॥ लमूच ग्लानौ ।। ७९ ॥ भ्रासभ्लासेति वा श्थे । (ष्ठिवू क्लम्विति) दीर्घ । क्लाम्यति । लामति । अक्लमत् । क्लमिता । इति शम्सप्तकम् । मुहीच वैचित्ये ॥ ८॥ मद्यति । इडिकल्पे । मुहद्वहस्नुहेति वैकल्पिकघवढवाभ्याम् । मोग्धा । मोढा। मोहिता। मोक्ष्यति । मोहिष्यति । ष्णुहोच उद्गिरणे ॥ ८१॥ स्नुह्यति । अस्तुहत् । लोहिता । लोग्धा । स्नोढा । द्रुहीच जिघांसायाम् ।। ८२॥ द्रोग्धा । द्रोढा । द्रोहिता । द्रोहिष्यति । धोश्यति । णिहीच प्रीतौ ॥ ८३ ।। स्लेग्धा। लेढा । लेहिता ॥ वृत् पुषादिः । इति परस्मैपदिनः ॥ खूङौच् प्राणिप्रसवे ॥१॥ सूयते । असोष्ट । असविष्ट । सुषुवे । औदिस्वादिडिकल्पं बाधित्वा । उवर्णात् ॥४॥४॥५॥ उवर्णान्तादेकखराद्धातोर्विहितस्य कित आदिरिन स्यात् । इतीनिषेधे प्राप्ते । स्कृस्वभृ इत्यादिना परत्वान्नित्यमिट् । सुषुविषे। सुषुविवहे । सोता । सविता। दूच् परितापे ॥२॥दीच क्षये ॥ ३ ॥ दीयते । सिचि । अदास्त । अदास्थाः। दीयदीङः किति स्वरे ॥४॥३॥९३॥ दिदीये । दिदीयाते । दिदीयिरे । दिदीयिड्डे । दिदीयिध्वे । ___ यबकृिति ॥४॥२॥७॥ दीडो यपि अकृिति च प्रत्यये विषयभूते आकारोऽन्तादेशः स्यात्। दाता। दास्यते । अदास्यत । डीङ्च् विहायसा गतौ ॥ ४॥ धींच् आधारेऽनादरे च ॥५॥ धीयते । अधेष्ट । दिध्ये । धेता। मींच् हिंसायाम् ॥ ६॥ मीयते। रीच् श्रवणे ॥७॥ रीयते । लींच् विश्लेषणे ॥ ८॥ लीयते।। लीलिनो वा ॥४॥२॥९॥ लीयतेलिनातेश्च यपि अलूखलज्वर्जितेऽक्किति च प्रत्यये विषयभूते आका चं. प्र. ४१ Page #328 -------------------------------------------------------------------------- ________________ ३२२ रोऽन्तादेशो वा स्यात् । लेता। लाता । लेष्यते । लास्यते । ब्रौंच वरणे ॥९॥ ब्रीयते । अबेष्ट । विनिये । वृत्स्वादिः । तत्फलं तु क्तयोस्तस्य नत्वम् । पीच् पाने ॥ १०॥ पीयते । ईंच गतौ ॥११॥ ईयते । अयाञ्चके । प्रींच प्रीतौ ॥ १२॥ प्रीयते । पदिंच गतौ ॥ १३ ॥ पद्यते । जितेपदस्तलुक् च ॥३॥४॥६॥ पद्यतेरद्यतन्यास्ते परे त्रिच तद्योगे तलुक् च । अपादि । अपत्साताम् । अपत्सत । पेदे । पत्सीष्ट । पत्ता । पत्स्यते । अपत्स्यत । विदिच् सत्तायाम् ॥ १४ ॥ विद्यते । अवित्त । विधिदे । खिदिंच दैन्ये ॥ १५॥ खिद्यते । युधिंच् सम्प्रहारे ॥ १६ ॥ युध्यते । सिजाशिषोरत्र कित्त्वात् । अयुद्ध । अयुत्साताम् । अयुत्सत । युयुधे । युत्सीष्ट । योद्धा । योत्स्यते । अनोरुधिंच कामे ॥१७॥ अनुरुध्यते । वुधि मनिच ज्ञाने ॥ १८॥ बुध्यते । अबुद्ध । दीपजनबुधपूरितायिप्यायो वा ॥३॥४॥६७॥ अबोधि । अभुत्साताम् । बुबुधे । भुत्सीष्ट । बोद्धा । भोत्स्यते । मन्यते । अमंस्त । अमंसाताम् । मेने । मंसीष्ट । मन्ता । मंस्यते । अनिच् प्राणने ॥ १९॥ अन्यते । आनिष्ट । आने । अनिता । णान्तोऽप्ययमित्येके । युणिच् समाधी ॥ २० ॥ अकर्मकः । युज्यते । सृजिच् विसर्गे ॥ २१ ॥ अकर्मकः । संसृज्यते । असृष्ट । अस्पृक्षाताम् । ससृजे । समृजिषे । स्रक्षीष्ट । स्रष्टा । स्रक्ष्यते । जनैच प्रादुभावे ॥ २२ ॥ जा ज्ञाजनोऽत्यादौ ॥४२।१०४॥ ज्ञाजन् इत्येतयोः शिति परे जा इत्यादेशः स्यात् अत्यादौ, तिवादिश्चेदनन्तरो न स्यात् । जायते । अत्यादाविति किम् ? यङ्लुपि जंजन्ति । दीपजने. ॥३४॥६७॥ ति त्रिचि । न जनवधः ॥४॥३॥५४॥ अनयोः कृति णिति औ च वृद्धिर्न स्यात् । अजनि । अजनिष्ट । गमहने॥४॥४४॥ त्युपान्त्यलुकि । जज्ञे । जज्ञाते । जज्ञिरे । जज्ञिरे । जनिषीष्ट । जनिता । जनिष्यते । अजनिष्यत । दीपैचि दीप्तौ ॥ २३ ॥ दीप्यते । अदीपि । अदीपिष्ट । दिदीपे । तपिंच ऐश्वर्ये वा ॥ २४ ॥ तप्यते । अतप्त । अतसाताम् । तप्सीष्ट । तप्ता । तप्स्यते । पूरैचि आप्यायने ॥ २५ ॥ पूर्यते । अपूरि । अपू. रिष्ट । पुपूरे । पूरिषीष्ट । पूरिता । पूरिष्यते । घूरै जूरैचि जरायाम् ॥ २६ ॥ १ अनोः परो रुधधातुः कामे काम इच्छा-दिवादिषु पाठसामर्थ्यात्-रुधास्वराच्छनोनलुक्च ४९२॥ इति धाधिस्वा श्यप्रत्ययः-पं. वर्षानन्द मिश्रः । Page #329 -------------------------------------------------------------------------- ________________ ३२३ घूर्यते । जयते । तूरैचि त्वरायां हिंसायां च ॥ २७ ॥ तूर्यते । अतूरिष्ट । तुतूरे । घूरादयः षट् हिंसायां च । धरै गूरैचि गतौ ॥ २८ ॥ धूर्यते । अधुरिष्ट । दुधुरे । गूर्यते । अरिष्ट । जुगरे । शरैचि स्तम्भे ॥ २९ ॥ शूर्यते । शुशूरे । चूरैचि दाहे ॥ ३०॥ चूर्यते । चुचुरे । क्लिशि उपतापे ॥ ३१॥ क्लिश्यते । अक्लिशिष्ट । चिक्लिशे । क्लेशिता । क्लेशिषीष्ट । क्लेशिष्यते । लिशिंच् अल्पत्वे ॥ ३२॥ लिश्यते। लिलिशे । लेष्टा । काशिच दीप्तौ ॥ ३३ ॥ काश्यते । चकाशे । वाशिच् शब्दे ॥ ३४ ॥ वाश्यते । वाशिता । इत्यात्मनेपदिनः ॥ __ शकींच मर्षणे ॥१॥ शक्यति । शक्यते । अशाक्षीत् । अशक्त । शशाक। शेके । शुचूगैच् पूतीभावे ॥ २ ॥ क्लेद इत्यर्थः । शुच्यति । शुच्यते । अशोचीत् । अशुचत् । अशोचिष्ट । शुशोच । शुशुचे । रञ्जींच रागे ॥३॥ रज्यति । रज्यते। शपींच् आक्रोशे ॥४॥ शप्यति । शप्यते । मृषीच तितिक्षायाम् ॥५॥ मृष्यति । मृष्यते। अमर्षीत् । अमर्षिष्ट । ममर्ष । ममृषे । नहींच् बन्धने ॥ ६॥ नयति । नह्यते । अनात्सीत् । अनद्ध । ननाह । नेहे । नह्यात् । नत्सीष्ट । नद्धा २। नत्स्यति । नत्स्यते । इत्युभयपदिनः ॥ दिवादि दिवदाकृतिगणः। तेन क्षीयते। मृग्यतीत्यादि । इति दिवादयः॥ अथ स्वादयः। पुंगटू अभिषवे ॥१॥ अभिषवः स्लपनं पीडनं स्लानं सुरासन्धानं च । लानेऽकर्मकः। स्वादेः श्रुः ॥३।४।७५॥ खादेः कर्तृविहिते शिति श्नुः स्यात् । उनोरि ॥४॥३२॥ ति गुणे । सुनोति । सुनुतः । सुन्वन्ति। वम्यविति वा ॥४॥२॥८७॥ असंयोगात्परस्य प्रत्ययस्योकारस्य लुग्वा स्यात्, अविति वादी मादौ च परे । सुन्वः । सुनुवः। सुन्मः । सुनुमः । सुनुयात् । सुनोतु सुनुतात् । असंयोगादे ॥४॥२॥८६॥ रिति हेलृक् । सुनु । सुनुतात् । सुनवानि । असुनोत् । धूम्सु. स्तो ॥४४॥८५॥ रितीटि । असावीत् । सुषाव । सूयात् । सोता । सोष्यति । सुनुते । सुन्वाते । सुन्वते । सुन्वहे । सुनुवहे । सुन्वीत । सुनुताम् । सुनवै । असुनुत । असोष्ट । सुषुवे । सोषीष्ट । सोता। उपसर्गात्सुम्सुवसोस्तुस्तुभोऽट्यप्यद्वित्वे ॥२॥३॥३९॥ इति सस्य षः । अभिषुणोति । अभ्यषुणोत् । Page #330 -------------------------------------------------------------------------- ________________ ३२४ सुगः स्यसनि ॥ २३३६२॥ सस्य न षत्वम् । अभिसोष्यति । पिंगट् बन्धने ॥ २ ॥ सिनोति । सिनुते । शिंग निशाने || ३ || शिनोति । शिनुते । शिशाय । शिश्ये । शेता | डुमिंगट् प्रक्षेपणे ॥ ४ ॥ मिनोति । मिनुते । मिग्मीगोऽखलचलि ||४|२|८|| मिनोतिमीनात्यो र्यपि खलअचूअल्वर्जितेऽकिति च प्रत्यये विषयभूते आकारोऽन्तादेशः स्यात् । अमासीत् । अमासिष्टाम् । अमास्त । ममौ । ममिथ । मिम्ये । मीयात् । मासीष्ट । माता २ । मास्यति । मास्यते । चिंगूद्र चयने ॥ ५ ॥ चिनोति । चिनुते । अचैषीत् । अचेष्ठ । चेः कि वो ||४|१।३६॥ सनि परोक्षायां च परतो द्वित्वे सति पूर्वात्परस्य चेः किर्वा स्यात् । चिकाय | चिचाय । चिक्यतुः । योऽनेकस्वरस्येति यकारे । चिक्ये | चिच्ये । श्रीयात् । चेषीष्ट । चेता । चेष्यति । चेष्यते | धूगट् कम्पने ||६|| धूनोति । धूनुते । अधावीत् । अधविष्ट । अधोष्ट | दुधाव । दुधविथ । दुधवे । धूयात् । धविषीष्ट । घोषीष्ट । धोता । धविता । स्तुंगट् आच्छादने ॥ ७ ॥ स्तृणोति । स्तृणुते । I संयोगादृतः || ४|४|३७॥ संयोगात्परस्य ऋतः परयोरात्मनेपदे सिजाशिषोरादिरिड्डा स्यात् । अस्तार्षीत् । अस्तरिष्ट । अस्तृत । तस्तार । तस्तरतुः । तस्तरे । क्ययङाशीर्ये ॥ ४॥ ३॥१०॥ इतिगुणे । स्तर्यात् । स्तरिषीष्ट । स्तृषीष्ट । कुंगटू हिंसायाम् ॥ ८ ॥ कृणोति । कृणुते । अकार्षीत् । अकृत । चकार । चकर्थ । चक्रे । चढे । क्रियात् । कृषीष्ट । वृट् वरणे ॥ ९ ॥ वृणोति । वृणुते । अवारीत् । 1 इसिजाशिषोरात्मने ॥ ४|४ | ३६ ॥ वृतः परयोरात्मनेपदविषये सिजाशिषोरादिरिड्डा स्यात् । अवरिष्ट । अवरीष्ट । अवृत । ववार । ऋवृव्यऽद इट् इति । ववरिथ । वत्रे | वियात् । वरिषीष्ट । वरीषीष्ट । वृषीष्ट । वरिता । वरीता । वरिष्यति । वरीष्यति । वरिष्यते । वरीष्यते । अवरिष्यत् २ | अवरीष्यत २ । वृतो नवे || ४|४|३५|| ति वा दीर्घः ॥ इत्युभयपदिनः ॥ हिंदू गतिवृद्ध्योः ॥ १ ॥ हिनोति । अदुरुपसर्गे ॥२|३|७७|| ति णत्वे । प्रहिणोति । अहैषीत् । अङे हिहनो हो घः पूर्वात् ||४|१|३४|| इतिघत्वे । जिघाय । हीयात् । हेता । हेष्यति । श्रुं श्रवणे ॥ २ ॥ श्रौती ||४|२|१०|| त्यादिना व आदेशः । Page #331 -------------------------------------------------------------------------- ________________ ३२५ शृणोति । अश्रौषीत् । शुश्राव । शुश्रुवतुः । शुश्रोथ । दुद्र उपतापे ॥ २ ॥ दुनोति । पुंटू प्रीतौ ॥ ३ ॥ पृणोति । पर्ता | स्मृद्र पालने च ॥ ४ ॥ चात्प्रीतौ । स्मृणोति । सस्मार । स्पंद्र इत्येके । स्पृणोति । शकुं शक्तौ ॥ ५ ॥ शक्नोति । शकुतः । भूनो || २|१|२३|| रित्युवादेशे । शक्नुवन्ति । शक्नुवः । शक्नुमः । असंयोगादिति हेर्न लुक् । शक्नुहि । लदित्वादङ । अशक्त् । शशाक | तिक तिग घट् हिंसायाम् ||६|| आधावास्कन्दनेऽपीत्येके । तिक्नोति । तिग्नोति । सप्नोति । ससाघ । सेधतुः । आपलं व्याप्तौ ॥ ७ ॥ आमोति । आनुवन्ति । आशुयात् । आनोतु । आप्नुहि । आमवानि । आप्नोत् । आपत् । आप । आपतुः । आपुः । आपथ । आपधुः । तृट् प्रीणने ॥ ८॥ क्षुभ्रादित्वाण्णत्वाभावे । तृमोति । अतपत् । तर्पिता । दम्भूद् दम्भे || ९ || दनोति । अदम्भीत् । ददम्भ । दम्भः ||४|१|२८॥ दम्भेरवित्परोक्षायां खरस्यैकारस्तद्योगे नलुक्, नचायं द्विः । देभतुः । देभुः । थे वा ॥४|१|२९॥ स्पष्टम् । देभिथ । ददम्भिथ । दभ्यात् । दम्भिता । राधं साधं संसिद्धौ ॥ १० ॥ राप्नोति । अरात्सीत् । रराध | अवित्परोक्षासेट्थवो रेः ॥४१॥२३॥ राधे हिंसार्थेऽवित्परोक्षासेट्र्थवोः परतः खरस्यैः स्यात्, न चायं द्विः । रेधतुः । रेधुः । रेधिथ । राध्यात् । राद्वा । एवं सानोति । असात्सीत् । असाद्धाम् । असात्सुः । अषोपदेशोऽयम् । सिसात्सति । षोपदेशोऽयमित्येके । तन्मते सिषात्सति । ऋधू वृद्धौ ॥ ११ ॥ ऋप्नोति । आत् । आनर्ध । अर्धिता । कृवृट् हिंसाकरणयोः ॥ १२ ॥ श्रौती ||४|२| १०८ || त्यादिना कादेशे । कृणोति । उदिवान्ने । अकृण्वीत् । चकृण्व । कृण्विता | धिवुट् गतौ ॥ १३ ॥ श्रौती ||४|२|१०९ ॥ त्यादिना ध्यादेशे । धिनोति । अधिन्वीत् । दिधिन्व । ञिधृषाट् प्रागल्भ्ये ॥ १४ ॥ धृष्णोति । इति परस्मैपदिनः ॥ अशौटि व्याप्तौ ॥१॥ अनुते । अभ्रुवीत् । अश्रुताम् । आश्रुत । आशिष्ट । औदित्वादिडा | आष्ट । आनशे । अक्षीष्ट । अशिसीष्ट । अष्टा । अशिता । अक्ष्यते । अशिष्यते । ष्टिघिट् आस्कन्दने ॥ २ ॥ स्तिनुते ॥ इत्यात्मनेपदिनी ॥ इति स्वादयः ॥ अथ तुदादयः । तुदत् व्यथने ॥ १ ॥ Page #332 -------------------------------------------------------------------------- ________________ ३२६ तुदादेः शः ||३|४|८१ ॥ शिति । तुदति । तुदते । अतौत्सीत् । अतुत । तुतोद । तुतुदे । तुद्यात् । तुत्सीष्ट । तोता । भ्रस्जत् पाके ॥ २ ॥ ग्रहव्रश्च भ्रस्जप्रच्छः || ४|१|८४॥ एषां किति ङिति च सखरान्तस्था यवृत् स्यात् । सस्य शषौ ॥ ११३॥६९॥ इति शत्वे । स्थान्यासन्नत्वात् तृतीयस्तृतीयचतुर्थे || १ | ३ | ४९ ॥ इति शस्य जत्वे । भृज्जति । भृज्जो भर्ज || ४|४|६ ॥ I भृज्जतेरशिति विषये भर्ज इत्यादेशो वा स्यात् । लुप्ततिवनिर्देशो यङ् लबूनिवृत्यर्थः । बभर्ज्यते । अभार्क्षीत् । पक्षे संयोगस्यादा || २२११८८ ॥ वितिसलुकि । अभ्राक्षीत् । बभर्ज । बभर्जतुः । पक्षे । बभ्रज्ज । बभ्रुज्जतुः । बभ्रुज्जुः । संयोगात्परत्वान्न कित्वम् । बभर्जिथ । बभर्ष्ट । बभ्रुजिथ । बभ्रष्ठ । भृज्यात् । भष्टी । भ्रष्टा । भक्ष्यति । भ्रक्ष्यति । भूजते । अभष्ट । अभ्रष्ट । बभर्जे । बभ्रजे । भक्षष्ट । अक्षीष्ट । क्षिपत् प्रेरणे ॥ ३ ॥ क्षिपति । अक्षैप्सीत् । क्षेता । क्षेप्स्यति । क्षिपते । अक्षिप्त । चिक्षिपे । दिशींत् अतिसर्जने ॥ ४ ॥ दाने इत्यर्थः । दिशति । अदिक्षत् । दिक्षीष्ट । कृषत् विलेखने ॥ ५ ॥ कृषति । स्पृशमृशे || ३|४|५४|| ति वा सिचि । स्पृशादिसपो वे || ४|४|११२|| त्यदागमे । अकाक्षीत् । अकाक्षत् । अकृक्षत् । चकर्ष । कृष्यात् । ऋष्टा । कष्ट । ऋक्ष्यति । कर्क्ष्यति । कृषते । अकृष्ट । अकृक्षाताम् । सिजाशिषावात्मने || ४ | ३ | ३६ || इति कित्त्वम् । अक्षत । चकृषे । कुक्षीष्ट । ऋक्ष्यते । कक्ष्यते । मुचलंती मोक्षणे ॥ ६ ॥ षिचत् क्षरणे ॥ ७ ॥ वि ती लाभे ॥ ८ ॥ लुप्ती छेदने ॥ ९ ॥ लिपींत् उपदेहे ॥ १० ॥ कृतैत् छेदने ॥ ११ ॥ खित् परिघाते ॥ १२ ॥ पिशत् अवयवे ॥ १३ ॥ एते मुचादयः । मुचादितृफ फगुफशुभोम्भः शे ॥ ४|४|९९ ॥ एषां शे परे स्वरात्परो नोऽन्तः स्यात् । मुञ्चति । अमुञ्चत् । अमुचत् । - दित्वादङ् । मुमोच । मुच्यात् । मोक्ता । मोक्ष्यति । मुञ्चते । अमुक्त | हालिएसिच् ||३|४|६२ ॥ इत्यङि । असिचत् । वात्मने ||३|४|६३|| असिचत । असिक्त । अलिपत् । अलिपत । अलिप्त । विन्दति । अविदत् । वेत्ता । विन्दते । अवित्त । वेत्स्यते । इत्युभयपदिनः ॥ कृतैत् छेदने || १|| कृन्तति । अकर्तीत् । चकर्त । कृत्यात् । कर्त्स्यति । कर्तिष्यति । खिन्दति । पिंशति । वृत् मुचादिः || रिं पिं गतौ ||२|| रियति । पियति । Page #333 -------------------------------------------------------------------------- ________________ ३२७ रेता। पेता। धिंत् धारणे ॥३॥ धियति । धेता। क्षित् निवासगत्योः॥४॥ क्षियति । अझैषीत् । घूत् । प्रेरणे ॥५॥ सुवति । उपसर्गात्सुर ॥२॥३॥३९॥ इति षत्वे । अभिषुवति । अभ्यषुवत् । अभिसुषाव । सविता । मृत् प्राणत्यागे ॥६॥ म्रियतेरद्यतन्याशिषि च ॥३३॥४२॥ नियतरात्मनेपदं स्यात् अद्यतन्यामाशिषि शिति च । रिः शक्याशीय ॥४२११०॥ इति रित्वे । इयादेशे । म्रियते । अत । ममार । मृषीष्ट । मर्ता । मरिष्यति । कृत् विक्षेपे ॥ ७॥ किरति । गृत् निगरणे ॥ ८॥ ऋतां कुित्तीर ॥४४१९१६॥ गिरति ।। नवा स्वरे ॥२॥३॥१०२॥ गिरते रस्य लो वा स्यात् स्वरे । गिलति । अगारीत् । जगार । गीर्यात् । गरिता । गरीता। किरो लवने ॥४।४।९३॥ उपात्किरतेः स्सडादिः स्याल्लवने । उपस्किरति । लुनातीत्यर्थः । प्रतेश्च वधे ॥४॥४॥९४॥ प्रतेरुपात्र हिंसायां तथा । प्रतिस्किरति । उपस्किरति । लिखत् अक्षरविन्यासे ॥ ९॥ लिखति । लिलेख । लेखिता । कुटादिरयमित्येके । तन्मते लिखनीयमित्यादौ न गुणः । जर्च झर्चत् परिभाषणे ॥१०॥ तर्जनेऽपीत्येके । जर्चति । अजीत् । जझर्च । झर्चिता। चादिरयमित्यन्ये । चर्चति । णके । चर्चिका । स्वचत् संवरणे ॥ ११॥ त्वचति । तत्वाच । ऋचत् स्तुतौ ॥ १२॥ ऋचति । आनर्च । आऋचतुः। ओब्रस्चौत् छेदने ॥ १३ ॥ वृश्चति । वेट्त्वात् । अवश्चीत् । अवाक्षीत् । ववश्च । वव्रश्चिथ । वृश्च्यात् । व्रश्चिता । व्रष्टा । प्रच्छंत् ज्ञीप्सायाम्॥१४॥ ग्रतश्चेति वृत् । पृच्छति । - अनुनासिके च च्छः शूट ॥४।१।१०८॥ अनुनासिकादौ धुडादौ च प्रत्यये परे धातोः छकारवकारयोः शकारोकारो भवतः । अप्राक्षीत् । पप्रच्छ । पृच्छयात् । प्रष्टा । प्रक्ष्यति । ऋछत् इन्द्रियप्रलय. मूर्तिभावयोः ॥१५॥ इन्द्रियप्रलय इन्द्रियमोहः । छस्य द्वित्वे । ऋच्छति । ऋच्छवर्जनानाम् । स्कृच्छ्रतोऽकीति ॥४॥३९॥ गुणे । आनर्छ । आनछतुः। ऋच्छिता। विछत् गतौ ॥ १६॥ अशवि ते वा ॥२४॥४॥ इत्यायप्रत्यये विच्छायति। विच्छति । अविच्छायीत् । अविच्छीत् । विच्छायांचकार । विविच्छ । उच्छैत् विवासे ॥ १७ ॥ विवासः समाप्तिः। उच्छति । उच्छाञ्चकार । मिच्छत् उत्क्लेशे ॥ १८॥ मिच्छति । उच्छुत् उञ्छे ।। १९॥ उदित्वान्ने । उञ्छति । उच्छाञ्चकार । Page #334 -------------------------------------------------------------------------- ________________ ३२८ उब्ज आर्जवे ॥ २० ॥ उब्जति । उब्जाम्बभूव । सृजत् विसर्गे ॥ २१ ॥ सृजति । अः सृजिदृशोऽfafa ||४|४|१११|| अस्राक्षीत् । ससर्ज । सृजिदृशी || ४|४|१७९ ॥ ति वेटि । सस्रष्ठ । ससर्जिथ । सृज्यात् । स्रष्टा । रुजत् भने || २२ || रुजति । अरौक्षीत् । रुरोज । भुजोंत् कौटिल्ये ॥ २३ ॥ भुजति । भोक्ता । दुमरजोत् शुद्धौ ॥ २४ ॥ मज्जति । 1 मस्जेः सः ॥ ४|४|११०॥ 1 मस्जेः स्वरात्परस्य सस्य धुटि परे नोऽन्तः स्यात् । अमाङ्क्षीत् । अमाङ्काम् । अमाद्धुः । ममज्ज । ममजिथ । ममक्थ । मज्यात् । मङ्का । मयति । जर्ज झर्झत् परिभाषणे ॥ २५ ॥ जर्जति । झर्झति । उज्झत् उत्सर्गे ॥ २६ ॥ दोपान्त्यो. ऽयम् । उज्झति । उज्झाञ्चकार । जुडत् गतौ ॥ २७ ॥ जुडति । अजोडीत् । पृड मृडत् सुखने ॥ २८ ॥ पृडति । अपर्डीत् । मृडति । मर्डिता । कडत् मदे ॥ २९ ॥ भक्षणेऽयमित्यन्ये । कुटादिरयमित्येके । पृणत् प्रीणने ॥ ३० ॥ तुमत् कौटिल्ये ॥ ३१ ॥ मृणत् हिंसायाम् ॥ ३२ ॥ द्रुणत् गतिकौटिल्ययोश्च ॥ ३३ ॥ पुणत् शुभे ॥ ३४ ॥ मुणत् प्रतिज्ञाने || ३५ || कुणत् शब्दोपकरणयोः || ३६ || घुणघूर्णत् भ्रमणे ||३७|| घुणति । घूर्णति । वृतैत् हिंसाग्रन्थयोः ॥ ३८ ॥ वृतति । चति । चर्तिष्यति । दंत् प्रेरणे ॥ ३९ ॥ नुदति । पाणिनीयास्त्वेनमुभयपदिनं पठन्ति । पदलंत् अवसादने ||४०|| श्रौती ||४|२| १०९ ॥ त्यादिना सीदादेशे । सीदति । असदत् । ससाद् । ज्वलादिपठितेनैव सिद्धे चेहास्य पाठोऽवर्णादन || २|१|११५|| इतिवान्तादेशार्थः । सीदती । सीदन्ती । ज्वलादिपाठस्तु णविकल्पार्थः । सादः । सदः । विधत् विधाने ॥ ४१ ॥ अवेधीत् । जुन शुनत् गतौ ॥ ४२ ॥ जुनति । जुजोन । शुनति । शोनिता । छुपंत् स्पर्शे ॥ ४३ ॥ पति । चुच्छोप । छोता । रिफत् कथनयुद्ध हिंसादानेषु || ४४ ॥ रिफति । खरादिरयमित्येके । ऋफति । तृफतृम्फत् तृप्तौ ॥ ४५ ॥ मुचादितके ||४|४|१९|| ति ने । तृम्फति । नविधानथलान्नलुगभावः । ततर्फ । नलुकि । तृफति । अतृम्फीत् । पान्तावेतावित्यन्ये । शे नलुक् च नेष्यते । तृपति । तृम्पति । ऋफऋम्फत् हिंसायाम् ॥ ४६ ॥ ऋफति । आनर्फ । नलुकं नेच्छन्त्येके । ऋम्फति । इकारोपान्त्यो । रादिश्चायमित्यन्यः । तन्मते शेनलो पानिष्टौ । रिम्फति । रिरिम्फ । दृफ हम्फत् उत्क्लेशे ॥ ४७ ॥ चादीति ने । हम्फति । ददर्फ । हफति । ददृम्फ । दृफ्यात् । गुरु गुम्फत् ग्रन्थ ||४८ || गुम्फति । जुगोफ । गुफति । जुगुम्फ । गुफ्यात् । उभ उम्भत् पूरणे ।। ४९ ।। उम्भति । उवोभ । उभति । उम्भाञ्चकार । उम्भिता । शुभ शुम्भत् शोभार्थे ॥ ५० ॥ शुम्भति । शुशोभ । शुभति । शुशुम्भ । हत् ग्रन्थे ॥ ५१ ॥ भति । ददर्भ । लभत् विमोहने ॥ ५२ ॥ विमोहनं व्याकुलीकरणम् । लुभति । लुलोभ । लोग्धा । लोभिता । कुरत् शब्दे ॥५३॥ कुरति । क्षुरत् विखनने ||२४|| चुक्षोर । खुरत् छेदने च ॥ ५५ ॥ छेदनं विलेखनम् । खोरिता । बुरत् भीमार्थ Page #335 -------------------------------------------------------------------------- ________________ ३२९ शब्दयोः॥५६॥ पुरत् अग्रगमने ॥ ५७ ॥ मुरत् संवेष्टने ॥५८॥ सुरत् ऐश्वर्यदीत्योः ॥ ५९॥ सुरति । अषोपदेशत्वात्षत्वाभावे । सुसोर । षोपदेशोऽयमित्येके । स्फरत् स्फलत् स्फुरणे ॥ ६० ॥ स्फरति । पस्फार । किलत् श्वैत्यक्रीडनयोः ॥ ६१॥ इलत् गतिखप्रक्षेपणेषु ॥ ६२॥ इलति । इयेल । हिलत् हावकरणे॥६॥ शिल सिलत् उञ्छे ॥ ६४ ॥ अषोपदेशत्वात्षत्वाभावे । सिसेल । षोपदेशोऽयमित्येके । सिषेल । तिलत् लेहने ॥ ६५ ॥ चलत् विलसने ॥६६॥ चिलत् वसने ॥६७ ॥ बिलत् वरणे ॥ ६८॥ दन्त्योष्ठ्यादिः । णिलत् गहने ॥ ६९ ॥ णस्य नवे। निलति । प्रणिलति । मिलत् श्लेषणे ॥ ७० ॥ मिलति । मिमेल । स्पृशत् संस्पर्श ॥७१॥ अस्पाक्षीत् । अस्पार्सीत् । अस्पृक्षत् । पस्पर्श । स्पृश्यात् । स्प्रष्टा । स्पष्टी । स्प्रक्ष्यति । स्पयति । रुशं रिशंत् हिंसायाम् ॥ ७२ ॥ मृशंत् आमर्शने ॥ ७३ ॥ विंशत् प्रवेशने ॥ ७३ ॥ अविक्षत् । वेष्टा । वेक्ष्यति । लिशं ऋषैत् गतौ ॥ ७४ ॥ अलिक्षत् । आनर्ष । इषत् इच्छायाम् ॥ ७५॥ गमिषद्यमश्छः ॥ इति छत्वे ॥ इच्छति । ऐच्छत् । ऐषीत् । इयेष । एषिता। एष्टा। मिषत् स्पर्धायाम् ॥ ७६॥ वृहौत् उद्यमे ॥७७॥ उद्यम उद्धरणम् । वृहति । वर्हिता। वढा । तृहौ तुंही स्तृही स्तूंहौत् हिंसायाम् ॥ ७८ ॥ तृहति । अतीत् । अतृक्षत् । तर्हिता । तर्दा । अतुं. हीत् । अता.त् । तूंहिता । तृण्ढा । स्तृहति । अस्तीत् । अस्तृक्षत् । अस्तूंहीत् । अस्तात् । स्तृयात् । अथ कुटादिः । कुटत् कौटिल्ये ॥ ७९ ॥ कुटति । अकुटत् । कुटादेर्डिद्वदणित् ॥४॥३॥१७॥ कुटादेर्गणात्परो जिणिद्वर्जितः प्रत्ययो निद्वद्भवति । अकुटीत् । कुटिता। अणिदिति किम्? चुकोट । गुंत् पुरीषोत्सर्गे ॥८०॥ गुवति । अगुषीत् । गुता। धुत् गतिस्थैर्ययोः॥ ८१॥ ध्रुवति । अध्रुषीत् । दुध्राव । णूत् स्तवने ॥ ८२ ॥ नुवति । अनुवीत् । नुनाव । नुविता । धूत् विधूनने ॥ ८३ ॥ धुवति । दुधाव । धुविता । कुचत् संकोचने ॥ ८४ ॥ व्यचत् व्याजीकरणे ॥ ८५॥ व्यचोऽनसि ॥४॥१८२॥ विति सखरान्तस्था स्वृत् । विचति । विचिता । विचितुम् । विचित्वा । अव्याचीत् । ज्याव्येव्यध इति इः। विव्याच । विविचतुः । विच्यात् । व्यचिता । गुजत् शब्दे ॥८६॥ गुजति । अगुजीत् । जुगोज । घुटत् प्रतीघाते ॥ ८७॥ घुटति । जुघोट । घुटिता । गादिन्तिश्चायमित्यन्ये । गुडति । चुट छुट त्रुटत् छेदने ॥ ८८ ॥ चुटति । चुचोट । छुटति । त्रुटति । भ्रासभ्लासेति वाश्ये । त्रुध्यति । त्रुटिता। तुटत् कलहकर्मणि ॥ ८९ ॥ तुदति । अतुटीत् । मुटत् आक्षेपप्रमर्दनयोः ॥९॥ मुदति । भ्वादिस्थस्य मोटतीति तु मुट प्रमर्दने इत्यस्य । स्फुटत् विकसने ॥ ९१ ॥ स्फुटिता । पुट लुठत् संश्लेषणे ॥९२॥ पुटति । लुठति। च.प्र. ४२ Page #336 -------------------------------------------------------------------------- ________________ ३३० डान्तोऽयमित्यन्ये । लुडति । अलुडीत् । कृडत् घसने ॥ ९३ ॥ घसनं भक्षणम् । घनत्वे इत्यन्ये । घनत्वं सान्द्रता । कृडति । चकर्ड । कुडत् बाल्ये च ॥ ९४ ॥ कुडति । गुडत् रक्षायाम् ॥ ९५ ॥ गुडति । अगुडीत् । जुडत् बन्धे ॥ ९६ ॥ जुडति । तुडत् तोडने ॥ ९७ ॥ तुडति । लुड घुड स्थुडत् संवरणे ॥ ९८ ॥ बुडत् उत्सर्गे च ॥ ९९ ॥ चात्संवरणे । ब्रुड भ्रुडत् संघाते ॥ १०० ॥ संवरणेऽप्यन्ये । दुड टुड उडत् निमज्जने ॥ १०१ ॥ वुणत् छेदने ॥ १०२ ॥ वुणति । अवुणीत् । वुवोण | डिप क्षेपे ॥ १०३ ॥ डिपति । छुरत् छेदने ॥ १०४ ॥ छुरति । चुच्छोर । छुर्यात् । कुरुर इति दीर्घप्रतिषेधः । स्फुरत् स्फुरणे ॥ १०५ ॥ स्फुरति । चलन इत्यन्थे । स्फुलत् । संचये च ॥ १०६ ॥ इति परस्मैपदिनः ॥ कुंङ कुङत् शब्दे ॥ १ ॥ कुवते । अकुत । अकुविष्ट । कुविता । गुरैति उद्यमे || २ || गुरते | जुगुरे । वृत् कुटादिः । पुंङत् व्यायामे ॥ ३ ॥ रिः शक्याशीर्ये इति इयादेशः । व्याप्रियते । व्यापते । पर्ता । ढंङत् आदरे ॥ ४ ॥ आद्रियते । आदर्ता | धुंङत् स्थाने ॥ ५ ॥ प्रियते । दधे । धर्ता | ओषिजैति भयचलनयोः ॥ ६ ॥ अयं प्राय उत्पूर्वः । उद्विजते । I विजेरिट् ||४|३|१८ ॥ ङिद्वत्स्यात् । उद्विजिता । ओलजैङत् ओलस्जैति व्रीडायाम् ॥७॥ लज्जते । अलजिष्ट । ललजे । भ्वादौ युक्तपाठावप्येतौ प्रसिद्ध्यनुरोधादिह पठितौ । वत्सङ्गे ॥ ८ ॥ सत्वे । स्वञ्जश्चेतिषत्वे । परिष्वजते । परोक्षायां स्वादेरेव । परिषखजे । स्वञ्जर्नवा ||४|३|२२॥ 1 परोक्षा किद्वत् । नलुकि । परिषखजे । स्तुस्वञ्जचाटि न वा इति वैकल्पिके वे || पर्यध्वजत | पर्यखजत । खङ्का । नत्रा निर्दिष्टस्यानित्यत्वादिदि । अखfaष्ट । जुषैति प्रीतिसेवनयोः ॥ ९ ॥ जुषते । इत्यात्मनेपदिनः । इति तुदादयः ॥ अथ रुधादयः । रुपी आवरणे ॥ १ ॥ रुधां खराच्छूनो नलुक् च ॥३|४|८२ ॥ रुधां खरात् श्नः प्रत्ययः स्यात् कर्तरि शिति, तद्योगे न लुक् च । रुणद्धि । अविति शिति नास्त्योर्तुगि त्यकारलोपे । रुन्धः । रुन्धन्ति । ऋदित्वादङि । अरुधत् । अरौत्सीत् । अरौद्धाम् । अरौत्सुः । रुरोध । रुध्यात् । रोद्धा । रोत्स्यति । अरोत्स्यत् । रुन्धे । रुन्धाते । रुन्धते । रुन्धीत । रुन्धाम् । रुणधै । अरुन्ध । 1 १ कृड घनर इति धातुपाठे पाणिनिः - पं. वर्षानन्द मिश्रः । २ स्फुल संचलने इत्यन्ये स्फर इत्यकारोपधं केचित्पठन्ति इति पाणिनिः पं. वर्षानन्दमिश्रः । Page #337 -------------------------------------------------------------------------- ________________ अरुद्ध । रुरुधे । रुत्सीष्ट । रिचुपी विरेचने ॥२॥ विरेचनं निःसारणम् । रिणक्ति। रिले । अरिचत् । अरैक्षीत् । अरिक्त । रेक्ता । विपी पृथग्भावे ॥ ३ ॥ विनक्ति । विते । अविचत् । अवैक्षीत् । अविक्त । युनूंपी योगे ॥ ४ ॥ युनक्ति । युतः। अयुनक । अयुजत् । अयौक्षीत् । युयोज । योक्ता । युङ्क्ते । अयुत । अयुक्त। युयुजे । युक्षीष्ट । योक्ता । भिदंपी विदारणे ॥ ५॥ भिनत्ति । भिन्तः । अभिनत् । अभिदत् । अभैत्सीत् । भिन्ते । अभित्त । एवं छिपी द्वैधीकरणे ॥६॥ छिनत्ति । छिन्यात् । छिनत्तु । छिन्धि । अच्छिनत् । अच्छिनः ॥ २ ॥ अच्छेत्सीत् । अच्छिदत् । एवं छिन्ते । इत्यादि । क्षुदृपी संपेषे ॥ ३ ॥ क्षुणत्ति । चुक्षुदे । चुक्षोद । ऊच्छदृपी दीप्तिदेवनयोः ॥४॥ वमनेऽप्यन्ये । कृणत्ति । छून्ते । अच्छुदत् । अच्छर्दिष्ट । अच्छर्दीत् । कृतचूते ॥ तिवेट । छस्य॑ति । छर्दिष्यति । ऊतृदंपी हिंसानादरयोः ॥५॥ तृणत्ति । तृन्ते । अतृदत् । अतर्दीत् । अतर्दिष्ट । वेटि । तस्य॑ति । तर्दिष्यति । इत्युभयपदिनः ॥ पृचैक सम्पर्के ॥१॥ पृणक्ति । पपर्च । पर्चिता। वृचैप् वरणे ॥२॥ वृणक्ति। अवर्चीत् । जान्तोऽयमित्यन्ये । जान्तोऽपि वजेनाथें इत्येके । ववजें। तन्चुतन्जीप् संकोचने ॥३॥ तनक्ति, अतनक् । ततश्च । ततञ्ज । तङ्का । तचिता । भञ्जोए आमर्दने ॥ ४ ॥ भनक्ति । भङ्गः । अभनक । अभनजम् । अभाङ्क्षीत् । बभन्न । भज्यात् । भङ्का । भक्ष्यति । भुजंप पालनाभ्यवहारयोः ॥५॥ भुनक्ति । अभोक्षीत् । बुभोज । भुज्यात् । भुते । अभुक्त । बुभुजे । भुक्षीष्ट । अनौप व्यक्ति म्रक्षणगतिषु ॥६॥ अनक्ति । अतः । अञ्जन्ति । अञ्जयात् । अनक्तु । अधि । आनक । आनम्। सिचोऽञ्जः ॥४॥४॥८४॥ अनेः सिच आदिरिद स्यात् । आक्षीत् । आनन । अज्यात् । औदित्वाद्वेट् । अनिता । अङ्गा । ओविजैप भयचलनयोः॥७॥ विनक्ति । विवेज । उद्विजिता । कृतैप वेष्टने ॥ ८॥ कृणत्ति । कर्तिता । कतिष्यति । कस्यति । उन्दैप क्लेदने ॥९॥ उनत्ति । उन्दाञ्चकार । शिष्लंप् विशेषणे ॥ १० ॥ शिनष्टि । शिंष्टः। शिंषन्ति । शिंष्यात् । शिष् हि इति स्थिते । हेधिः । तृतीयस्तृतीय इति षस्य डः । तवर्गस्येति धे ःि। न धुवर्ग इति स्वर्गपरत्वान्नस्य णः। धुटो धुटि स्खे वा इति डलोपे। शिण्डि । शिण्ड्डि । शिनषाणि । अशिनट् । अशिनडू । अशिषत् । शिशेष । शिष्यात् । शेष्टा । शेक्ष्यति । अशेक्ष्यत् । पिष्लंप संचूर्णने ॥ ११॥ पिनष्टि । पिष्टः । अपिशत् । पेष्टा । हिसु तृहए हिंसायाम् ॥ १२॥ उदितः स्वरादिति नागमे । तल्लोपे च । हिनस्ति । हिंस्तः । हिंसन्ति । हिंस्यात् । हिनस्तु । हिन्धि । व्यञ्जनाद्देः सश्चदः ॥ अहिनत् । अहिनद । अहिंसीत् । जिहिंस। हिंसिता । Page #338 -------------------------------------------------------------------------- ________________ ३३२ तृहः श्रादीत् ॥४॥३॥६२॥ तृहः भात्पर ईत्स्याव्यञ्जनादौ विति । तृणेढि । तृण्ढः । शिड्ढेऽनुस्वारः॥ तुंहन्ति । तृणेक्षि । तृण्डः । तृण्ड । तृणेनि । तुंहः । तूंमः । सुंधात् । तृणेदु । तृपिढ । अतृणेट् । अतीत् । ततह । तृह्यात् । तर्हिता । खिदिप दैन्ये ॥ १३ ॥ खिन्ते । चिखिदे । खेत्ता। विदिप विचारणे ॥ १४ ॥ विन्ते । विविदे । त्रिइन्धैपि दीसौ ॥ १५॥ इन्धे । इन्त्से । ऐन्ध । ऐन्धाः । ऐन्धिष्ट । ऐन्धिषाताम् । इन्धाश्चक्रे । पक्षे । समीधे । समीधिमहे । इन्धिषीष्ट । इन्धिता । इन्धिष्यते । इति रुधादयः॥ अथ तनादयः । तनूयी विस्तारे ॥१॥ कृग् तनादेरुः ॥ उश्नोरिति गुणे॥ तनोति । तनुतः। तन्वः । तनुवः । अतानीत् । अतनीत् । ततान । तन्यात् । तनिता । तनुते । तन्वाते । तन्वते । तनुवहे । तन्वहे। तन्भ्यो वा तथासि न्णोश्च ॥४॥३॥६८॥ तनादिभ्यः परस्य सिचस्ते थासि च लुप् वा स्यात्, तद्योगे मोश्च लुप, न चेट । अतत । अतनिष्ट । अतनिषाताम् । अतनिषत । अतनिष्ठाः । अतथाः। तेने । तनिषीष्ट । क्षणूग् क्षिणूयी हिंसायाम् ॥२॥ क्षणोति । क्षणुतः । न श्विजागृशसे ति वृद्धिनिषेधे । अक्षणीत् । चक्षाण । चक्षणतुः। क्षण्यात् । क्षणिता। क्षणिष्यति । क्षणुते । अक्षत । अक्षणिष्ट । अक्षथाः । अक्षणिष्टाः । एवं क्षिणोति । क्षिणुते । अमुंन पठन्त्येके । ऋणूयी गतौ ॥३॥ अर्णोति । अणुते। अणुमहे । आर्त । आर्णिष्ट । तृणूयी अदने ॥४॥ तृणोति । तर्णोति । अत्र लघोरुपान्त्यस्येति उप्रत्ययनिमित्तो गुणः । संज्ञापूर्वको विधिरनित्य इति न स्यात् । केषाश्चिन्मते स्यादपि । तृणुते । तणुते । घृणूयी दीप्तौ ॥५॥ पृणोति । घृणुते । जघर्ण । जघृणे। षणूयी दाने ॥६॥ सनोति । सनुते । असानीत् । असनीत् । ससान। सनस्तत्रा वा ॥४॥३॥६९॥ सनो न लुकि सत्यामा वा स्यात् । असात । असत । असनिष्ट । सेने। सन्यात् । इत्युभयपदिनः ॥ वनूयि याचने ॥१॥ मनूयि बोधने ॥ २॥ वनुते । ववने । मनुते । मेने । इस्यात्मनेपदिनी ॥ इति तनादयः॥ १ इमावपि लाक्षणिकणकारवन्तौ तेन चक्षन्ति चेक्षेन्ति । इत्यत्रानुस्वारपरसवर्णो-अन्नात्रेयादीनां मते न गुणः । अन्येषां मते गुण:--पं. वर्षानन्दमिश्रः। Page #339 -------------------------------------------------------------------------- ________________ ३३३ अथ ज्यादयः । डुक्रींगश द्रव्यविनिमये ॥१॥ ज्यादेः ॥३॥४॥७९॥ ज़्यादेः कविहिते शिति श्नाः स्यात् । क्रीणाति । एषामीव्यञ्जनेऽदः॥ क्रीणीतः। भश्चात इत्यालोपे । क्रीणन्ति । क्रीणीयात् । क्रीणातु । क्रीणीतात् । क्रीणीहि । अक्रीणात् । अत्रैषीत् । चिक्राय। चिक्रियतुः। चिक्रियुः। चिऋयिथ । चिक्रेथ । क्रीयात् । क्रेता। वेष्यति । क्रीणीते । क्रीणाते । क्रीणते। अकेष्ट । चिक्रिये । वेषीष्ट । प्रींगश तृप्तिकान्त्योः ॥२॥ प्रीणाति । प्रीणीते ॥ श्रींग पाके ॥३॥ श्रीणाति । श्रीणीते । मींगश हिंसायाम् ॥४॥ अदुरुपसर्गेति णत्वे । प्रमीणाति । मिग्मीनोऽखलचल इत्यात्वे । अमासीत् । ममौ । ममतुः । ममिथ । ममाथ । मीयात् । माता । प्रमीणीते । अमास्त । ममे । मासीष्ट । पिंगश बन्धने ॥५॥ सिनाति । सिनीते । युंगश बन्धने ॥ ६ ॥ युनाति । युनीते । अयौषीत् । अयोष्ट । स्कुंगश आप्रवणे ॥७॥ स्तम्भूस्तुम्भूस्कम्भूस्कुम्मूस्कोः श्ना च ॥३॥४॥७८॥ स्तम्भादिभ्यः सौत्रेभ्यः स्कुगश्च कर्तरि शिति श्ना अप्रत्ययश्च स्यात् । स्कुनाति । स्कुनीते । स्कुनोति । स्कुनुते । अस्कौषीत् । अस्कोष्ट । चुस्काव । चुस्कुवे । स्कोता । स्तम्भवादयश्चत्वारो रोधनार्थाः । प्रथमतृतीयौ स्तम्भार्थों । द्वितीयो निष्कोषणार्थः। तुर्यो धारण इत्येके । सर्वे परस्मैपदिनः । नलोपे । विष्टभाति । अवष्टनाति । ऋदिच्छीत्यादिनाऽङि । व्यष्टभत् । व्यष्टम्भीत् । स्कन्नः ॥२॥३॥५५॥ वेः परस्य स्कनाते सस्य नित्यं षः स्यात् । विष्कम्नाति । श्रुप्रत्यये तु न । विस्कनोति। व्यञ्जनाच्छाहेरानः ॥३।४।८०॥ व्यञ्जनात्परस्य श्नायुक्तस्य हेरानः स्यात् । स्तभान । उत्तभान । स्कभान । विष्कभाण । व्यञ्जनादिति किम् ? लुनीहि । माहेरिति किम् ? अनाति । उत्तभुहि । कुग शब्दे ॥८॥ कुनीते । नुनाति । अनावीत् । चुनुवे । दूगश हिंसायाम् ॥ ९॥ द्रूणाति । द्रूणीते । गतावित्यन्ये । पूगश पवने ॥१०॥ प्वादेर्हस्वः ॥४।२।१०५॥ प्वादेः शिति अत्यादौ परे इस्वः स्यात् । पुनाति । पुनीते । अपावीत् । पुपाव । पूयात् । पविता । सिचि । अपविष्ट । पुपुर्व । पविषीष्ट । लगश छेदने Page #340 -------------------------------------------------------------------------- ________________ ॥ ११॥ लुनाति । लुनीते । धूगश कम्पने ॥१२॥ धुनाति । धुनीते । धूम्सुस्तोः परस्मै ॥ अधावीत् । अधविष्ट । अधोष्ट । दुधविथ । धविता । धोता । स्तुगश आच्छादने ॥१३॥ इखः । स्तृणाति । स्तृणीते । अस्तारीत् । तस्तार तस्तरतुः । स्तीर्यात् । इट् । सिजाशिषोरिति वेटि सिच्यात्मनेपदे वृतो नवे ति वा दीर्घः । अस्तरिष्ट । अस्तरीष्ट । अस्तीष्टं । आशिषि । स्तरिषीष्ट । स्तीढुष्ट । कित्त्वादिर । कृगश हिंसायाम् ॥१४॥ कृणाति । कृणीते । वृगश वरणे ॥ १५॥ वृणाति । वृणीते। अवारीत् । अवारिष्टाम् । अवारिषुः। अवरिष्ट । अवरीष्ट । अवष्टं। ववार । वने । र्यात् । वरिषीष्ट वर्षीष्ट । इत्युभ. यपदिनः ॥ कृभृशृश हिंसायाम् ॥ १॥ शृणाति । शृणीहि । अशारीत् । अशारिष्टाम् । ऋगृदृप्रः ॥ विशशरतुः । विशश्रतुः । एवं विददरतुः। विदद्रतुः। निपपरतुः । निपप्रतुः । शशरिथ । शशर्थ । शीर्यात् । शरिता। शरीता । पृश पालनपूरणयोः ॥२॥ पृणाति । पपार । पपरतुः। पप्रतुः। परिष्यति । परीष्यति । वृश वरणे ॥३॥ भरणेऽपि । वृणाति । भृश भजेने च ॥४॥ भजनं पाकः। चंकारागरणे । भर्सन इत्यन्ये । भृणाति । बभार । दृश विदारणे ॥५॥ भय इत्यन्ये । दृणाति । ददार । ददरतुः। दद्रतुः। जृश वयोहानी ॥ ६॥ जृणाति । जजरतुः। जजरुः । जरिता । जरीता। नृश नये७॥ नृणाति । गृश शब्दे ॥८॥ गृणाति । जगार । ऋश गतौ ॥९॥ ऋणाति । आरीत् । आरिष्टाम् । अराश्चकार । ईर्यात् । अरिता। अरीता । वृत् प्वादिवादिश्च । ज्यांश वयोहानी ॥१०॥ ज्याव्यधः विति ॥ इति वृति। दीर्घमवोऽन्त्यम् ॥४।११०३॥ चेग्वर्जस्य स्वृदन्त्यं दीर्घ स्यात् । इति दीर्धे प्यादेरिति इखत्वे । जिनाति । अज्यासीत् । ज्याव्येव्यधिव्यचिव्यथेरिः इति पूर्वस्येवे । जिज्यौ। जीयात् । ज्याता । ज्यास्यति । रीश गतिरेषयोः ॥ ११॥ रेषणं हिंसा। रिणाति । रिराय । रियेतुः। लींशलेषणे ॥१२॥ लिनाति । ली लिनोवों इत्यात्वे अलासीत् । अलैषीत् । लिलाय । ललौ । लिल्यतुः । लेता । लाता । छलीश वरणे ॥१३॥ गतावित्यन्ये । ग्लिनाति । अब्लैषीत् । विठलाय । लेता । ल्वीश् गतौ ॥ १४॥ ल्विनाति । लिल्वियतुः । क्षुभश संचलने ॥१५॥ हो । क्षुभाण । णभतुभश हिंसायाम् ॥ १६॥ पाठ इति नत्वे । ननाति । अदुरुपर्गे ति नो णे । प्रणश्नाति । ननाभ । नेमतुः । तुन्नाति । तुभान। ज्ञांश अवबोधने ॥ १७ ॥ जा ज्ञाजनोऽत्यादौ ॥ जानाति । जानीतः । जानन्ति । जानासि । जानीथः । जानीथ । अज्ञासीत् । जज्ञौ ।ज्ञायात् । ज्ञेयात् । ज्ञाता । ज्ञास्यति । किंश हिंसायाम् ॥ १८ ॥ क्षिणाति । चिक्षाय । क्षेता । ब्रीश वरणे ॥१९॥ ब्रीणाति । वित्राय । विवियतुः । वादिरयमित्येके । तन्मते इखे । Page #341 -------------------------------------------------------------------------- ________________ ३३५ विणाति । शू भरणे ॥ २० ॥ श्रीणाति । हेश भूतप्रादुर्भावे ॥ २१ ॥ भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः । तवर्गस्येति नस्य णत्वे हेह्णाति । हेठान । जिहेठं । हेठिता । मृडश सुखने ॥ २२ ॥ मृणाति । ममर्ड । मर्डिता । अन्धशू मोचनप्रतिहर्षणयोः ॥ २३ ॥ नो व्यञ्जनस्येति न लोपे श्रभाति । वाश्रन्थग्रन्थो नलुक् च ॥४|१|२७॥ अनयोरकारस्यैत्वं वा स्यात्, न लुकू च न च द्विः, अवित्परोक्षायाः सेट् थवोः परयोः । श्रेथतुः । शश्रन्धतुः । मन्धशू विलोडने ॥ २४ ॥ मध्नाति । हौ । मधान । ममन्थ । मध्यात् । ग्रन्थ सन्दर्भे ॥ २५ ॥ ग्राति । जग्रन्थ | येथतुः । जग्रन्थतुः । ग्रध्यात् । कुन्थश संक्लेशे ॥ २६ ॥ कुनाति । कुधान । चुकुन्धतुः । मृदश क्षोदे ॥ २७ ॥ मुद्राति । गुधशू रोषे ॥ २८ ॥ गुप्नाति । गुधान । बशू बन्धे ॥ २९ ॥ बध्नाति । बधान । अभान्त्सीत् । बबन्धिथ । बबन्ध । बन्धा । भन्त्स्यति । कुषंश निष्कर्षे ॥ ३० ॥ निष्कुषः || ४|४|३९॥ निर् नि सम्बन्धात् कुषः परस्य स्ताद्यशित आदिरिङ्गा स्यात् । निष्कोष्टा । freeteer | सिचि । निरकोषीत् । निरकुक्षत् । क्षुभंश सञ्चलने ॥ ३१ ॥ क्षुनाति । हो । क्षुभान । खवश । भूतप्रादुर्भावे ॥ ३२ ॥ अनुनासिके च च्छुः शूद्र ॥ इति वकारस्योदि । खौनाति । खौनीहि । अखावीत् । अखवीत् । पखाव । खविता । ऊटं नेच्छन्त्येके । तन्मते । खन्नाति । चान्तोऽयमित्यन्ये । खच्प्राति । खचान । क्लिशौश विबाधने ॥ ३३ ॥ क्लिश्नाति । क्लिशान | औदित्वादिना । इडभावे सक । अक्लिक्षत् । अक्लेशीत् । क्लेशिता । लेष्टा । अशशू भोजने ॥ ३४ ॥ अश्नाति । अशान । आश्नात् । आशीत् । आश । अशिता । इषशू आभीक्ष्णये ॥ ३५ ॥ इष्णाति । इयेष । ईषतुः । एषिता । विषश् विप्रयोगे ॥ ३६ ॥ विष्णाति । विषाण । अवेषीत् । विवेष । वेषिता । ष षश स्वेदनसेचनपूरणेषु ॥ ३७ ॥ पुष्णाति । हृष्णाति । मुषश् स्तेये ॥ ३८ ॥ मुष्णाति । मुषाण । अमोषीत् । पुषश् पुष्टौ ॥ ३९ ॥ पुष्णाति । पुष्णीतः । पुषाण । अपोषीत् । पुपोष । पुष्यात् । पोषिता । भ्रसूश उन्छे ॥ ४० ॥ धनाति । धसान । अभ्रसीत् । अभ्रासीत् । इति परस्मैपदिनः ॥ ग्रहीश उपादाने || १ || ग्रहश्वे || ति वृति । गृह्णोऽपरोक्षायां दीर्घः ॥ ४|४|३४ ॥ गृह्णातेर्विहितस्येटो दीर्घः स्यात्, अपरोक्षायाम् । गृह्णाति । अग्रहीत् । अग्रहीष्टाम् । अग्रहीषुः । जग्राह । जगृहतुः । जगृहः । जग्रहिथ । गृह्यात् । उभयपचयम् । गृह्णीते । अग्रहीष्ट । अग्रहीषाताम् । ग्रहीषीष्ट । घृश् सम्भक्तौ, Page #342 -------------------------------------------------------------------------- ________________ ३३६ ॥ २ ॥ संभक्तिः संसेवा | इङित इत्यात्मनेपदम् । एषामी रितीत्वे । वृणीते । इद् सिजाशिषोरात्मने ॥ वृतो नवेति वा दीर्घः । अवरिष्ट । अवरीष्ट । इडभावपक्षे ऋवर्णादिति सिचः किश्वम् । अवृत । वरिता । वरीता । इति ऋयादयः ॥ अथ चुरादयः । चुरण स्तेये ॥ १ ॥ चुरादिभ्यो णिच् ||३|४|१७॥ एभ्यः खार्थे णिच् स्यात् । वर्तमाना ति कर्तर्यनद्भ्यः शब् । गुणायादेशौ । लघोरुपान्त्यस्येति पूर्वस्य गुणे । चोरयति । णिश्रि ॥ इत्यादिना के द्वित्वे । लघो दीर्घाऽखरादेः ॥ णेरनिटि || अचूचुरत् । अचूचुरताम् | अचूचुरन् । चोरयामास । चोर्यात् । चोरयिता । चोरविष्यति । अचोरयिष्यत् । अत्र णिचो गित्वाभावात् फलवत्कर्तरि आत्मनेपदं नास्ति । पाणिनिस्तु णिचश्चेति सूत्रयन्नुभयपदित्वमाह । एवं चन्द्रोऽपीति लघुन्यासे । चोरयते । चोरयिषीष्ट । णिजन्तस्यानेकस्वरत्वान्न यङ् । णिजन्तात् णिगि चोरयते द्रव्यं पत्तिमिति । अत्र के प्रत्यये णेरनिटी ॥ ति णिजो लुक्यपि णिजिति जात्याश्रयणात् । समानलोपित्वाभावात् । उपान्त्यस्ये ॥ ति हखे । लघोर्दीर्घः ||४|१|६४॥ इति पूर्वस्य दीर्घत्वे च अचूचुरत् इत्येव । नतु अचुचोरत् इति । पृण पूरणे ॥ २ ॥ पारयति । ऋदन्तोऽयमित्येके । घृण स्रवणे ॥ ३ ॥ घारयामास । श्वल्क व ल्क भाषणे ||४|| नक्क धक्कण नाशने ||५|| नक्कयति । चक्क चुक्कण व्यथने ॥ ६ ॥ टकुण बन्धने ॥ ७ ॥ उदित्करणं णिचः पाक्षिकत्वे लिङ्गम् । टङ्कयति । टङ्कति । अर्कण स्तवने ॥ ८ ॥ आर्चिकत् । पिचण कुहने ॥ ९ ॥ पिञ्चयति । पचुणू विस्तारे ॥ १० ॥ प्रपञ्चयति । म्लेच्छण् म्लेच्छने ॥ ११ ॥ म्लेच्छनमव्यक्ता वाक् । ऊर्ज‍ बलप्राणनयोः ॥ १२ ॥ तुजु पिजुण हिंसाबलदान निकेतनेषु ॥ १३॥ क्षजुण् कृच्छ्रजीवने ॥ १४ ॥ क्षञ्जयति । पूजणू पूजायाम् ॥ १५ ॥ पूजयति । अप्रूपुजत् । गजमार्जण शब्दे ॥ १६ ॥ गाजयति । मार्जयति । मर्चमर्जावप्येके पठन्ति । तिजणू निशाने ॥ १७ ॥ तेजयति । वजब्रजणू मार्गणसंस्कारगत्योः ||१८|| मार्गणो बाणस्तस्य संस्कारे गतौ चेत्यर्थः । वाजयति । ब्राजयति । रुजणू हिंसायाम् ॥ १९ ॥ रोजयति । नटणू अवस्यन्दने ॥ २० ॥ चौरस्योन्नाटयति । नृत्तौ घटादित्वाड्रखः । नयति । नडेति नन्दी | तुट चुट चुटु छुट छेदने ॥ २१ ॥ चोटयति । चुण्टयति । चुण्डति । कुट्टणू कुत्सने च ॥ २२ ॥ कुट्टयति । पुट्ट चुट्ट षुट्टण अल्पीभावे ॥ २३ ॥ सुक्ष्यति | पुद मुदण सञ्चूर्णने ॥ २४ ॥ भासार्थेऽपि पुट् वक्ष्यते । अह Page #343 -------------------------------------------------------------------------- ________________ स्मिटण अनादरे ॥ २५ ॥ अह अल्पीभाव इत्येके । लुण्टण स्तेये च ॥ २६ ॥ लुण्टयति । स्लिटण लेहने ॥ २७॥ नेटयति । घट्टण चलने ॥ २८ ॥ खण संवरणे ॥ २९ ॥ ष स्फिटण हिंसायाम् ॥ ३० ॥ प्रथमो बलदाननिकेतनेष्वपीत्यन्ये । सध्यति । स्फेटयति । स्फिटण् अनादरे इत्यन्ये । स्फुटण परिहासे ॥३१॥ कीट वर्णने ॥ ३२॥ बन्ध इत्यन्ये । वटुण विभाजने ॥३३॥ डान्तोऽयमित्येके । वण्टयति । रुटण रोषे ॥ ३४ ॥रोटयति । शठ श्वठ श्वटुण संस्कारगत्योः ॥ ३५ ॥ शाठयति । श्वाठयति । श्वण्ठयति । श्वण्ठति । शुठण आलस्ये ॥३६॥ शोठयति । शुटुण शोषणे ॥ ३७ ॥ शुण्ठयति । गुटुणू वेष्टने ॥ ३८ ॥ गुण्ठयति । अवगुण्ठति । लडण उपसेवायाम् ॥ ३९॥ लाडयति । लत्वे । उपलालयति । जिहोन्मथने घटादित्वाणिगि इखे लडयति । स्फुडुण परिहासे ॥४०॥ स्फुण्डयति । ओलड्डणू उत्क्षेपे ॥ ४१ ॥ ओलण्डयति । ओदिदयमित्यन्ये । लण्डयति । पीडण् गहने ॥ ४२ ॥ पीडयति । । । भ्राजभासभाषदीपपीडजीवमीलकणरणवणभण श्रण(हेठलुटलुपलपां न वा ॥४॥२॥३६॥ __ एषां उपरे णाबुपान्त्यस्य हस्त्रो वा स्यात् । अपीपिडत् । अपिपीडत् । बहुवचनं शिष्टप्रयोगानुसारेणान्येषामपि परिग्रहार्थम् । तेन अपूपुरत् अपुपूरदित्यादि । तडण् आघाते ॥४॥ ताडयति । खड खडण भेदे । खाडयति । खण्डयति । कडण खण्डने च ॥ ४४ ॥ कण्डयति । खुडण खण्डन इत्येके । कुडुण् रक्षणे ॥४५॥ कुण्डयति । गुड्डण वेष्टने च ॥ ४६॥ चुडण छेदने ॥४७॥ मडण् भूषायाम् ॥ ४८ ॥ भडण कल्याणे ॥४९॥ दान्तोऽयमित्यन्ये । भन्दयति । पिडण् संघाते ॥५०॥ पिण्डयति । पडण् इत्येके । पण्डयति । ईडण् स्तुतौ ॥५१॥ चडण् कोपे ॥ ५२॥ जुड चूर्ण वर्णण प्रेरणे ॥५३॥ प्रेरणं दलनम् । जोडयति । चूर्णयति । वर्णयति । चूण तूणण संकोचने ॥५४॥ अणण् दाने ॥५५॥ श्राणयति । अशिश्रणत् । अशाणत् । पूणण संघाते ॥५६॥ पूणयति । चितुण् स्मृत्याम् ॥ ५७ ॥ उदितः खरान्नोऽन्तः। चिन्तयति । अधिचिन्तत् । चिन्तेति पठितव्ये उदित्करणं णिचः पाक्षिकले लिङ्गम् । तेन चिन्त्यात् । चिन्त्यत इत्यादी नलोपो न । चिन्तति । चिन्तेत् । पुस्त बुस्तण आदरानादरयोः॥५८॥ मुस्तण संघाते ॥ ५९॥ मुस्तयति । कृतण संशब्दने ॥ ६॥ कृतः कीर्तिः॥४।४।१२२॥ कृतणः कीर्तिः स्यात् । कीर्तयति । ऋवर्णस्य ॥४॥२॥३७॥ उपान्त्यस्य ऋवर्णस्य ङपरे णौ वा ऋ: स्यात् । अचीकृतत्। अधिकीर्तत् । चं.प्र. ४३ Page #344 -------------------------------------------------------------------------- ________________ ३३८ वर्त पथुण गतौ ॥ ३१॥ स्वर्तयति । पन्थयति । आधः कृच्छ्रजीवनेऽपीत्यन्ये । अधण प्रतिहर्षे ॥३२॥ प्रतियत्न इत्यन्ये । श्राधयति । अथण बन्धने वेति युजादौ पठिष्यमाणोऽप्यर्थभेदादिह पुनरधीतः । आत्मनेपदेन रूपान्यत्वार्थमिह पाठ इत्येके । श्राथयते । पृथण प्रक्षेपणे ॥ ६३ ॥ पर्थयति । अपीपृथत् । अपपर्थत् । पर्थण इत्येके । पार्थः इत्यन्ये । प्रथण प्रख्याने ॥ ६४ ॥ प्राथयति । । स्मृहत्वरप्रथम्रदस्तृस्पशेरः ॥४॥१॥६५॥ एषां धातूनामसमानलोपे उपरे णौ द्वित्वे पूर्वस्थाकारस्थाकारोन्तादेशः स्यात् । इत्वापवादः । अपप्रथत् । छदण संवरणे ॥६५॥ छायति । ऊर्जने घटादि. स्वाद इखे छदयति । युजादित्वात्सिद्धरिह पाठ आत्मनेपदेन रूपान्यस्वार्थः । छादयते । चुदण् संचोदने ॥ ६६ ॥ संचोदनं नोदनम् । चोदयति । मिदुण लेहने ॥ ६७ ॥ मिन्दयति । नायमुदिदिति कौशिकः । मेदयति । अमीमिदत् । गुर्दण् निकेतने ॥६८॥ पूर्वनिकेतन इत्येके । भ्वादेरिति दीर्घ । गूर्दयति । छर्दण् वमने ॥ ६९ ॥ छर्दयति, । इह गर्दण् शब्द इत्येके पेडः । गर्दयति । बुधुण् हिंसायाम् ॥७॥ बुन्धयति । ठान्तोऽयमित्यन्ये । बुण्ठयति । वर्धण् छेदन. पूरणयोः ॥७१ ॥ गण अभिकाङ्खायाम् ॥७२॥ बन्ध बधण संयमने ॥ ७३ ॥ बन्धयति । बाधयति । छपुण् गतौ ॥ ७४ ॥ क्षपुण क्षान्तौ ॥ ७॥ ष्टूपण् समुच्छ्राये॥७६ ॥ स्तूपयति । अषोपदेश इत्यन्ये । उकारो हख इत्येके । स्तोपयति । डिपण् क्षेपे ॥७७ ॥ रुपण व्यक्तायां वाचि ।। ७८ ॥ हापयति । इपु डिपुणे संघाते ॥७९॥ अभिमर्दन इत्येके । डम्पयति । डिम्पयति । भान्तावेतावित्यन्ये । शूर्पण माने ॥ ८॥ तालव्यादिः । शुल्ब सर्जने च ॥ ८१ ॥ चात् माने । डबु डिबुण् क्षेपे ॥८॥ विडम्बयति । केचित्तु दभदभूनपि भान्तानिहाधीयते । दाभयति । दम्भयति । दिम्भयति । सम्बण सम्बन्धे ॥८३ ॥ षोपदेशोऽयमित्यन्ये । तालव्यादिरयमिति द्रमिलाः । शम्बयति । साम्बत्येके । साम्बयति । कुवुण आच्छादने ॥ ८४ ॥ लुबु तुबुण अर्दने ॥ ८५॥ तुपुण् इत्यप्यन्ये । तुम्पयति । पुर्बण निकेतने ॥ ८६ ॥ पूर्वयति । यमण परिवेषणे ॥ ८७॥ यामयति । अन्यत्र । यमयति । व्ययण क्षये ॥८८॥ व्याययति । यत्रुण संकोचने ।। ८९ ॥ कुटुण अनृतभाषणे ॥ ९॥ कुन्द्रयति । गादिरयमित्यन्ये । गुन्द्रयति । श्वभ्रण गतौ ॥ ९१ ॥ तिलण् लेहने ॥ ९२॥ जलए अपवारणे ॥९३ ।। जालयति । क्षलण् शौचे ॥९४ ॥ पुलण समुच्छ्राये ॥९५॥ बिलण् भेदे ॥१६॥ भिलेति कौशिकः । तलण् प्रतिष्ठायाम् ॥९७ ॥ तुलण उन्माने ॥९८॥ तोलयति । तुलयतीति तुलाशब्दात् णिज्बहुलमिति णिचि रूपम् । दुलण् उत्क्षेपे ॥ ९९ ॥ वुलण् निमज्जने ॥ १०॥ मूलणू रोहणे ॥१०१ ॥ कल किल पिलः क्षेपे॥१०२॥ पलणू रक्षणे ॥ १०३ ॥ पालयति । इलण् पूरणे ॥ १०४॥ चलणू भृतौ ॥१.५॥ सान्त्वणू सामप्रयोगे ॥१०६॥ षोपदेशोऽयमित्येके । Page #345 -------------------------------------------------------------------------- ________________ ३३९ साम सान्त्वप्रयोगे इति चन्द्रः । सामयति । असीसमत् । धूशण कान्तिकरणे ॥ १०७ ॥ धूशयति । मूर्धन्यान्तोऽयमित्यन्ये । श्लिषण श्लेषणे ॥ १०८ ॥ लूषण हिंसायाम् ॥ १०९ ॥ रुषण रोषे ॥ ११० ॥ व्युषण उत्सर्गे ॥ १११ ॥ व्योषयति । पसुण नाशने । ११२ ।। पंसयति । जसुण रक्षणे ॥ ११३ ॥ पुंसुण अभिमर्दने ॥ ११४ ॥ बुस पिस जस बर्हण हिंसायाम् ॥ ११५ ॥ ष्णिहण स्नेहने ॥ ११६ ॥ लेहयति । म्रक्षण म्लेच्छने ॥ ११७ ॥ भक्षण अदने ॥ ११८ ॥ पक्षण परिग्रहे ॥ ११९ ॥ इति परस्मैपदिनः ॥ लक्षण दर्शनाङ्कयोः ॥ १ ॥ ईदित्वात्फलवति कर्तर्यात्मनेपदम् । अन्यत्र शेषादिति परस्मैपदम् । लक्षयते । लक्षयति । इत्यादि । इतोऽर्थविशेषे लक्षिणपर्यन्ताश्चुरादयः । ज्ञाणू मारणादिनियोजनेषु ॥ १ ॥ मारणतोषणनिशाने ज्ञश्व ||४|२|३०|| एष्वर्थेषु जानाते र्णिच्यणिचि च णौ हखः स्यात् । त्रिणम्परे तु णौ वा दीर्घः । संज्ञपयति पशुम् । अर्ती त्यादिना वक्ष्यमाणेन पुः । विज्ञपयति गुरुम् । प्रज्ञपयति शस्त्रम् । आज्ञापयति भृत्यम् । च्युण सहने ॥ २ ॥ च्यावयति शरान् । सहत इत्यर्थः । भूण अवकल्कने || ३ || अवकल्कनं मिश्रीकरणम् । भावयति दनौदनम् । विकल्कन इति नन्दी । भावये ब्राह्मणं तपः । अवकल्पन इत्यन्ये । बुक्कण भाषणे || ४ || भषण इत्यन्ये । बुक्कयति श्वा चौरान् । रक लक रंग लगणू आच्छादने ॥ ५ ॥ आधावसादन इत्यन्ये । रागयति । लागयति । णिगि घटादित्वाद्धखे रगयति । लगयति । लिगुण चित्रीकरणे ॥ ६ ॥ लिङ्ग्यति शब्दम् । स्त्रीपुंनपुंसकलिङ्गैश्वित्रीकरोतीत्यर्थः । चर्चण् अध्ययने ॥ ७ ॥ चर्चयति शास्त्रम् । अञ्चण् विशेषणे ॥ ८ ॥ अञ्चयत्यर्थम् । व्यक्तीकरोतीत्यर्थः । मुचण् प्रमोचने ॥ ९ ॥ मोचयति शरान् । प्रयोजन इत्यन्ये । मोचयति कुण्डले । प्रयोजयतीत्यर्थः । अर्ज‍ प्रतियते ॥ १० ॥ प्रतियत्नः संस्कारः । अर्जयति हिरण्यम् । निवेशयतीत्यर्थः । भजणू विश्राणने ॥ ११ ॥ विश्राणनं विपचनम् । चट स्फुटण् भेदे ॥ १२ ॥ घटण संघाते ॥ १३ ॥ घाटयति । अन्यत्र णिगि । घटादेखो दीर्घस्तु वा ञिणम्परे ||४ |२| २४ ॥ घटिषु चेष्टायामित्यादीनां णौ परे ह्रस्वः स्यात्, त्रिणम्परे तु णौ वा दीर्घः । घटतीत्यादि । हन्त्यर्धाच ॥ येऽन्यत्र हिंसार्थाः पठ्यन्ते तेऽप्यन्त्र चुरादौ वेदितव्याः । घातयति । हिंसयतीत्यादि । अनेनैव सिद्धे चुरादिषु हिंसार्थानां पाठ आत्मनेपदादिगतरूपभेदार्थः । कणण निमीलने ॥ १४ ॥ काणयति । अचीकणत् । अचकाणत् । कण शब्दे ॥ १५ ॥ कणयति । यतण निकारोपस्कारयोः ॥ १६ ॥ निकारः खेदनम् । यातयत्यरिम् । उपस्कारे । यातयति छिद्रं राजा । प्रच्छादयतीत्यर्थः । निरश्च प्रतिपादने ॥ १७ ॥ निर्यातयति ऋणम् । शोभयती Page #346 -------------------------------------------------------------------------- ________________ ३४० त्यर्थः । शब्दण् उपसर्गात् भाषाविष्कारयोः ॥ १८॥ विशब्दयति । योगविभा. गोऽत्रेति नन्दी । शब्दण् उपसर्गादित्येकः । भाषाविष्कारयोरित्यपरः। प्रशब्दयति । द्वितीयोऽनुपसर्गार्थः । शब्दयति । दण् आश्रवणे ॥ १९ ॥क्षरण इत्येके । सूदयति । आङ: क्रन्दण् सातत्ये ॥ २० ॥ आक्रन्दयति । अर्थान्तरे तु आक्र. न्दति । वदण् आखादने ॥ २१ ॥ संवरण इत्यन्ये । खादयति । आखदः सकर्म. कात् । आस्वादयति यवागूम् । मुदण् संसर्गे ॥ २२॥ मोदयति सक्तून् सर्पिषा । संसृजतीत्यर्थः । शृधण् प्रसहने ॥ २३ ॥ प्रसहनमभिसंभवः । शर्धयत्यरिम् । अशीशृधत् । अशशर्धत् । कृपण अवकल्कने ॥ २४ ॥ तच्च मिश्रीकरणं सामर्थ्य च । कल्पयति । जभुण नाशने ॥ २५ ॥ जम्भयति । अमण रोगे ॥२६॥ अमोऽकम्यमिचमः॥४॥२॥२६॥ कम्यमिचमवर्जममन्तस्य धातो णोपरे इखः स्यात्, त्रिणम्परे तु णौ वा दीर्घः। आमयति । चरण असंशये ॥२७॥ विचारयति। निश्चिनोतीत्यर्थः। भक्षणे तु चरति । पूरण आप्यायने ॥ २८ ॥ दलण् विदारणे ॥ २९ ॥ दालयति । णिगि दलयतीत्येके । दिवः अर्दने ॥ ३० ॥ देवयति शत्रून् । पश पषण् बन्धने ॥ ३१ ॥ पाशयति पाशैरश्वम् । पाशयति । दन्त्यान्तोऽयमित्येके । पुषण धारणे ॥ ३२ ॥ पोषयत्याभरणम् । घुषण विशब्दने ॥ ३३ ॥ विशिष्टशब्दकरणे । नानाशब्ददानेवेत्यर्थः । घोषयति । अविशब्दन इत्येके । अपघोषयति पापम् । अपहृते इत्यर्थः । ऋदित्करणं चुरादिणिचोऽनित्यत्वे लिङ्गम् । अघुषत् । अघोषीत् । जुघुषुः पुष्पमाणवा-इत्यादिसिद्धम् । नायमृदिदितिकौशिकः । आङ: क्रन्दे ।। सातत्ये इत्यन्ये । आघोषयति । भूष तसुण अलङ्कारे ॥ ३४ ॥ उत्तंसयति । जसण तोडने ॥ ३५ ॥ जासयति । त्रसणू वारणे ॥ ३६ ॥ धारणमिति नन्दी । ग्रहण इत्येके । प्रासयति मृगान् । निराकरोतीत्यर्थः । वसण लेहच्छेदावहरणेषु ॥३७॥ अवहरणं मारणम् । वासयत्यरीन् । भ्रसण उत्क्षेपे ॥ ३८॥ उञ्छ इत्येके । ध्रासयति । उकारादिरयमित्येके । असण् ग्रहणे ॥ ३९ ॥ ग्रासयति फलम् । लसण् शिल्पयोगे ॥ ४०॥ लासयति दारु । षान्तोऽयमित्येके । तालव्यान्त इति तु कौशिकः । अहणू पूजायाम् ॥४१॥ अहयति । आर्जिहत् । मोक्षण असने ॥४२॥ मोक्षयति शरान् । अस्यतीत्यर्थः । अथ वर्णभासार्थाः ससत्रिंशत् । लोकृ तर्क रघु लघु लोचू विच्छ अजु तुजु पिजु लजु लुजु भजु पट पुट लुट घट घटु वृत पुथ नद वृध गुप धूप कुप चीव दशु कुशु त्रसु पिसु कुसु दसु वह वृहु वह्न अहु वहु महु भाषार्थाः॥४३॥ भासार्थाश्चेति पारायणम् । भास. पति दिशः । दीपयति । इन्धयति । प्रकाशयतीत्यादि । __अधात्मनेपदिनः ॥ युणि जुगुप्सायाम् ॥१॥ यावयते धर्म जाल्मः । अन्यत्र । यौति । युनाति । युनीते । युजिरयमित्येके । योजयते । गृणि विज्ञाने ॥२॥ गारयते । विज्ञापन इत्येके । कृणि इति चन्द्रः। कारयते । वश्विण प्रल Page #347 -------------------------------------------------------------------------- ________________ ३४१ म्भने ॥ ३ ॥ वश्चयते । इविस्वादेव णिजन्तादात्मनेपदे सिद्धे प्रलम्भे गृधिवश्वे. रिति तद्विधानं णिगन्तादफलवत्कर्थमित्येके । कुटिण् प्रतापने ॥ ४॥ मदिण् तृप्तियोगे ॥५॥ तृप्तिशोधन इत्यन्ये । तृसेः सम्पत्तिः तृप्तिशोधने । मादयति । हर्षग्लपनयो मैदयति । विदिण चेतनाख्याननिवासेषु ॥६॥ विवादेऽप्यन्ये । प्रवेदयते वादिना । मनिण् स्तम्भे ॥ ७॥ स्तम्भो गर्वः । बलि भलिणू आभण्डने ॥८॥ आभण्डनं निरूपणम् । दिविण परिकूजने ॥९॥ देवयते गन्त्री । वृषिण शक्तिबन्धे ॥१०॥ आवर्षयते ग्रामः । शक्तिं बनातीत्यर्थः। शक्तिबन्धः प्रजननासामर्थ्यमित्यन्ये । वर्षयते वर्षवरः । कुत्सिण अवक्षेपे ॥११॥ लक्षिण आलो. चने ॥ १२॥ अथार्थान्तरेऽप्यात्मनेपदिन एवोच्यन्ते । हिष्कि किष्किण हिंसा. याम् ॥ १३॥ निष्किण परिमाणे ॥१४॥ तर्जिण् सन्तर्जने ॥१५॥ कुटिए अप्रमादे ॥ १६ ॥ आप्रदान इत्यन्ये । त्रुटिण् छेदने ॥ १७॥ त्रोटयते रज्जुः। डान्तोऽयमित्येके । उनोटयते तृणम् । शठिण् श्लाघायाम् ॥ १८॥ शाठयते । शटीति नन्दी । शलीति कौशिकः । कूणिण संकोचने ॥ १९॥ तूणिण पूरणे ॥२०॥ तूलेति चन्द्रः । भ्रणिण आशायाम् ॥ २१ ॥ आशङ्कायामित्येके । चितिण् संवेदने ॥ २२ ॥ चेतयते । बस्ति गन्धिः अर्दने ॥ २३ ॥ डपि डिपि डंपि डिम्पि डम्भि डिम्भिण संघाते ॥२४॥ स्यमिण वितर्के ।। २५॥ यमोऽपरिवेषणे णिचि च इत्यत्र ण्यधिकारेऽपि णिग्रहणमन्येषां हवाभावार्थम् । तेन स्यामयत इत्यत्रामन्तत्वेऽपि इस्वो न भवति । णिगि इखे स्यमयति । शमिण आलोचने ॥२६॥ शामयते । कुस्मिण कुस्मयने ॥ २७॥ कुस्मयते । कुस्मयाञ्चके । गुरिण उद्यमे ॥ २८ ॥ उद्गुरयते खड्गम् । तत्रिण कुटुम्बआधारणे ॥ २९ ॥ कुटुम्बआधारणं कुटुम्बपरिवारः । तत्रयते । कुटुम्ब इत्यपि धातुरिति चान्द्राः । कुटुम्बयते । मन्त्रिण गुप्तभाषणे ॥ ३०॥ ललिण् ईप्सायाम् ॥ ३१॥ गलिण् स्रावण इत्येके । गालयते । स्पशिण ग्रहणश्लेषणयोः ॥ ३२ ॥ स्पाशयते । अपस्पशत । दशिण दंशने ॥ ३३ ॥ दंशयते । दशिण दान इत्येके । दंसिण् दर्शने च । चाशने । दंसयते । भर्तिसण् सन्तजेने ॥ ३४ ॥ यक्षिण पूजायाम् ॥३५॥ इत्यात्मने भाषाः ॥ इतो युजादेः प्रागदन्ताः ॥ अत इत्यल्लुकः स्थानिवत्वाद्गुणवृद्ध्योः समान. लोपिस्वाच सन्वद्भावदीर्घोपान्त्यहखानामभावः । अङ्कण लक्षणे ॥१॥ अङ्क. यति । अस्यादन्तेषु पाठः पूर्वाचाय-नुरोधेन । णिजभावेऽनेकस्वरवाद्यनिवृत्य) इत्येके । द्रमिलास्स्वेवंप्रकाराणामदन्तत्वसामयोंल्लोपाभावं मन्यन्ते । तेन अङ्कापयति दुःखापयतीत्यादि । ते हि णितीति वृद्धिं खरमात्रस्येच्छन्ति । अनदन्त एवायमित्येके । ब्लेष्कण दर्शने ॥२॥ सुख दुःखण् तत्क्रियायाम ॥३॥ अङ्गण पदलक्षणयोः॥३॥ अघण् पापकरणे ॥४॥ रचणू प्रतियले ॥ ५॥ अररचत् । सूचण् पैशुन्ये ॥६॥ अषोपदेशत्वात् षत्वाभावे असुसूचत् । भाजण् पृथकर्मणि ॥७॥ सभाजण् प्रीतिसेवनयोः ॥८॥ प्रीतिदर्शनयोरित्यन्ये । लज लजुण प्रकाशने ॥९॥ लजयति । लज्जयति । कूटण दाहे ॥ १० ॥ Page #348 -------------------------------------------------------------------------- ________________ ३४२ आमपीत्येके । पद बटण ग्रन्थे ॥ ११ ॥ खेटणू भक्षणे ॥ १२ ॥ अचिखेदत् । खेड इति देवनन्दी | खोटण क्षेपे ॥ १३ ॥ डान्तोऽयमिति देवनन्दी | दान्तोऽयमित्यन्ये । खोदयति । पुणू संसर्गे ॥ १४ ॥ अपुपुदत् । वटुण् विभाजने ॥ १५ ॥ घण्टापयतीत्येके । शठ श्वठण् सम्यग्भाषणे ॥ १६ ॥ दण्ड‍ दण्डनिपातने ॥ १७ ॥ दण्डयति । दण्डण प्रभृतीनां पाठो यथाभिधानं णिचं विनाऽपि प्रयोगार्थः । अत एवादन्तत्वमपि अनेकखरकार्यार्थं फलवत् । व्रणण गावचूर्णने ॥ १८ ॥ वर्णणू वर्णक्रियाविस्तारगुणवचनेषु ॥ १९ ॥ पूर्णण हरितभावे || २० || कर्णण भेदे ॥ २१ ॥ कर्णयति । तूणण संकोचने ॥ २२ ॥ वितूणपति मुखम् । गणण संख्याने ॥ २३ ॥ गणयति । ई च गणः ॥ ४ ॥ १६७॥ I गणे परे णौ द्वित्वे पूर्वस्य ईश्व अश्च स्याताम् । अजीगणत् । अजगणत् । कुण गुण केत आमन्त्रणे ॥ २४ ॥ आमन्त्रणं गूढोक्तिः । कुणयति । अच्चुकुणत् । केतयति । अयं निश्रावणनिमन्त्रणयोरपीत्येके । पतणू गतौ वा ।। २५ ।। वाशब्दो णिजदन्तस्त्वयोर्युगपद्विकल्पार्थः । पतयति । अपपतत् । पक्षे । पतति । अपातीत् । अपतीत् । वातण गतिसुखसेवनयोः || २६ ।। सुखसेवनयोरित्येके । वातयति । वा इत्येके । वापयति । कथण वाक्यप्रबन्धे ||२७|| वाक्यप्रतिबन्ध इत्यन्ये । प्रतिबन्ध विच्छोदोदीरणात् वदन इत्यपरे । कथयति । अचकथत् । केचिद्रणयतेरन्यस्यापि पूर्वस्येत्वमिच्छन्ति । तन्मते अचीकथादित्यपि । प्रकृत्यन्तरं वाऽन्वे. यम् । श्रथ दौर्बल्ये ॥ २८ ॥ श्रथयति । लत्वे । श्रथयति । अशश्लथत् । छेदण् द्वैधीकरणे ॥ २९ ॥ गद्णू गर्जे ॥ ३० ॥ गदयति । अजगदत् । अन्धण दृष्युपसंहारे ॥ ३१ ॥ अन्धयति । आन्दिधत् । नवदनमिति नस्य द्वित्वाभावः । स्तन गर्जे ॥ ३२ ॥ स्तनयति । ध्वनणू शब्दे ॥ ३३ ॥ ध्वनयति । अदध्वनत् । स्तेन चौर्ये ॥ ३४ ॥ स्तेनयति । अषोपदेशत्वात् षत्वाऽभावे अतिस्तेनत् । एकस्वराणामेव षोपदेशत्वोक्तेः । ऊनन् परिहाणे ॥ ३५ ॥ जनयति । मा भवानूननत् । कृपण दौर्बल्ये ॥ ३६ ॥ कृपयति । अचकृपत् । रूपण रूपक्रियायाम् || ३७ ॥ रूपक्रिया राजमुद्रादिरूपस्य करणम् । रूपयति । अरुरूपत् । क्षप लाभण प्रेरणे ॥ ३८ ॥ क्षपयति । लाभयति । अललाभत् । लभणिति सभ्याः । लम्भयतीति तु डुलर्भिष प्राप्तावित्यस्य णिगि रूपम् | भामण क्रोधे ॥३९॥ गोमण उपलेपने ॥ ४० ॥ गोमयति भूमिम् । सामण सान्त्वने ॥ ४१ ॥ सामयति । प्रीण. यतीत्यर्थः । श्रामणू आमन्त्रणे ॥ ४२ ॥ श्रामयति । अशश्रामत् । स्तोमण श्लाघाथाम् ॥ ४३ ॥ स्तोमयति । व्ययण वित्तसमुत्सर्गे ॥ ४४ ॥ गतावित्येके । व्यययति । वित्तमिति धात्वन्तरमित्येके । वित्तयति । सूत्रण विमोचने ॥ ४५ ॥ ग्रन्थन इत्यर्थः । सूत्रयति । मूत्रण प्रस्रवणे ॥ ४६ ॥ मूत्रयति । पार तीरण कर्मसमाप्तौ ॥ ४७ ॥ पारयति । अपपारत् । कत्र गात्रण शैथिल्ये ॥ ४८ ॥ कत्रयति । अय Page #349 -------------------------------------------------------------------------- ________________ ३४३ कजत् । अजगात्रत् । चित्रण चित्रक्रियाकदाचिदृष्ट्योः ॥४९॥ चित्रयति । आलेख्यं करोति । कदाचित्पश्यति वेत्यर्थः । वैचित्र्यकरणार्थोऽयं न चित्रक्रियार्थ इत्यन्ये । छिद्रण भेदे ॥ ५० ॥ मिश्रण सम्पर्चने ।। ५१ ॥ वरण ईप्सायाम् ॥५२॥ घरयति । अववरत् । स्वरण आक्षेपे ॥ ५३॥ खरयति । असखरत् । शारण दौर्बल्ये ॥५४॥ तालव्यादिः। शरेति नन्दी। शारयति । अशशरत् । कुमारण कीडायाम् ॥ ५५ ॥ कुमारयति । अचुकुमारत् । लान्तोऽयमित्येके । कुमालयति । कलण संख्यानगत्योः ॥५६॥ कलयति । क्षेपे तु कालयति गाः। शीलण उपधारणे ॥ ७ ॥ उपधारणमभ्यासः परिचयो वा । शीलयति । अशिशीलत् । वेल कालण् उपदेशे ॥५०॥ अविवेलत् । अचकालत् । वेलण् कालोपदेश इत्येके । पल्यूलण लवनपवनयोः ॥ ५९॥ पल्यूलयति क्षेत्रं धान्यं वा । अपपल्यूलत्। वल्यूलेत्यन्ये । अंशण समाघाते ॥ ६०॥ समाघातो विभजनम् । अंशयति रिक्थम् । चन्द्रो दन्त्यान्त्यमाह । व्यंसयति । पषण अनुपसर्गः ॥६१॥ पषयति । अनुपसर्ग इति किम् ? प्रपषति । गवेषण मार्गणे ॥ ६२॥ गवेषयति । अजगवे. षत् । मृषण क्षान्तौ ॥ ६३ ॥ मृषयति । अममृषत् । रसण आस्वादनलेहनयोः ॥ ६४ ॥ वासण् उपसेवायाम् ॥ ६५॥ निवासण आच्छादने ॥ ६६ ॥ निवासयति । अनिनिवासत् । बहण कल्कने ॥ ६७ ॥ अचचहत् । महणू पूजायाम् ॥६८॥ अममहत् । रहण त्यागे ॥ १९॥ रहयति । अररहत् । रहुण् गतौ ॥७॥ रंहयति । स्टहण ईप्सायाम् ॥७१॥ पुष्पेभ्यः स्टहयति । रूक्षण पारुष्ये ॥ ७२ ॥ रूक्षयति । अरुरुक्षत् । इत्यदन्ताः परस्मैपदिनः ॥ __ मृगणि अन्वेषणे ॥१॥ मृगयते । अर्थणि उपयाचने ॥२॥ पूर्वाचार्यानु. रोधादन्तेष्वस्य पाठः। एवं सत्रिगोरपि । केचिददन्तत्वबलात् अतोलुक बाधित्वा वृद्धौ प्वागमे च अर्थापयते इत्यादि मन्यन्ते । आतथत । पदणि गती ॥३॥ पदयते । अपपत्त । संग्रामणि युद्धे ।। ४॥ संग्रामयते शूरः। असंग्रामयत । अयं परस्मैपदीत्येके । सङ्ग्रामयति । शूर वीरणि विक्रान्तौ ॥५॥ सत्रणि सन्दानक्रियायाम् ॥ ६॥ सन्तानक्रियायामित्येके। सत्रयते शत्रून् । अससत्रत। स्थूलणि परिवृहणे ॥७॥ स्थूलयते । गर्वणि माने ॥८॥ गर्ययते । अजगर्वत । गृहणि ग्रहणे ॥९॥ गृह्यते । अजगृहत । कुहणि विमापने ॥ १०॥ कुयते । इत्यदन्ताः ॥ अथ विकल्पित णियः॥ युजण् सम्पर्चने ॥१॥ युजादेर्न वा ॥२४॥१८॥ एभ्यो णिज्वा स्यात् । योजयति । योजति । अयूयुजत् । अयोजीत् । ली द्रवीकरणे ॥२॥ विलाययति । लयति । मीण मतौ ॥ ३॥ गतावित्यन्ये । माय. यति । मयति । अमीमयत् । अमायीत् । प्रीगण तर्पणे ॥४॥ Page #350 -------------------------------------------------------------------------- ________________ ३४४ धूग्णीगोनः ॥४२॥१८॥ . . अनयो णौँ नोऽन्तः स्यात् । प्रीणयति । गित्वस्य णिजभावे फलवकर्तास्मनेपदार्थत्वात् । प्रयते । प्रयति । श्यादेरेनमिच्छन्त्येके । तन्मते प्राययति । भूगण कम्पने ॥५॥ धूनयति । अनुबन्धनिर्देशो यलुनिवृत्यर्थः । दाधावयति । पेप्राययति । धुधति प्रियति निवृत्यर्थश्च । तिवा शवानुबन्धेन निर्दिष्टं यद्गणेन च । एकस्वरनिमित्तं च पश्चैतानि न यड्लपि ॥१॥नं नेच्छन्त्येके । धावयति । पक्षे । धवते । धयति । अधावीत् । अधविष्ट । अधोष्ट । वृगण आवरणे ॥६॥ धारयति । वरति । वरते । जृण वयोहानौ ॥७॥ जारयति । जरति । अजारीत् । धीक शीकण आमर्षणे ॥ ८॥ अशीशिकत् । मार्ग अन्वेषणे ॥९॥ मार्गयति । मार्गति । अमार्गीत् । पृचण सम्पर्चने ॥ १०॥ समपीपृचत् । समपपर्चत् । अपचीत् । रिचण् वियोजने च ॥११॥ वचण भाषणे ॥१२॥ सन्देशन इत्येके । वाचयति । वचति । वच्यात् । यजादिवचे रित्यत्र यौजादिकस्याग्रहणान वृत् । अर्चिण् पूजायाम् ॥१३॥ अचयति । अचते । वृजैण वजने ॥१४॥ मृजौण शौचालङ्कारयोः ॥१५॥ मृजोऽस्येति वृद्धिः । मार्जयति । मार्जति । औदित्वाद्वेट् । कठुण शोके ॥१६॥ कण्ठयति । उत्कण्ठति । श्रन्ध ग्रन्थण सन्दर्भे ॥ १७॥ ऋथ अर्दिण् हिंसायाम् ॥ १८ ॥ चौरस्योत्क्राथयति । ऋथति । णिगि घटादित्वाद्रवत्वे चौरमुत्कथयति । अर्दयति। अर्दते । वदिण् भाषणे ॥ १९॥ सन्देशन इत्यन्ये । वादयति । संवदते । ववदे। वदिषीष्ट । छदण् अपवारणे ॥ २०॥ छादयति । छदति । ऊर्जने घटादित्वाइखे छदयति । आङः सदण् गतौ ॥२१॥ आसादयति । आसीदति । आसदतीत्येके । आसादीत् । आसदीत् । अनुस्वारेत्वान्नेडित्यन्ये । आसात्सीत् । छुदण् सन्दीपने ॥२२॥ छर्दयति । छर्दति । कृतवृते त्यत्र तृद साहचर्यादुधादेरेव ग्रहणेन इडिकल्पाभावः । छर्दिष्यति । ऐदिदयमित्येके । शुन्धिः शुद्धौ ॥ २३ ॥ शुन्धयति । शुन्धते । अनिदिदयमित्येके । तनूण श्रद्धाघाते ॥२४॥ श्रद्धोपकरणयोरित्यन्ये । तानयति । तनति । उपसगाईये । आतानयतीत्यादि । मानण् पूजायाम् ॥ २५॥ मानयति । मानति । मनणित्येके । तपिण् दाहे ॥ २६ ॥ तापयति । तपते । तृपण प्रीणने ॥ २७ ॥ सन्दीपन इत्येके । आप्लण लम्भने ॥ २८ ॥ लम्भनं प्राप्तिः । आपयति । आपिपत् । आपति । आपत् । हभैण् भये ॥ २९ ॥ दर्भयति । दर्भति । ईरण क्षये ॥ ३० ॥ गतावित्येके । ईरयति । ईरति । मृषिण तितिक्षायाम् ॥३॥ मर्षयति । मर्षते । शिषण् असर्वोपयोगे ॥ ३२॥ असर्वोपयोगोऽनुपयुक्तत्वम् । शेषयति । शेषति । विपूवोऽतिशये । विशेषयति । विशेषति । व्यशेषीत् । जुषण परितर्कणे ॥ ३३ ॥ परितर्पण इत्येके । जोषयति । जोषति । धृषण प्रसहने ॥३४॥ प्रसहनमभिभवः । धर्षयति । अदीधृषत् । अदधर्षत् । अधर्षीत् । आदिद्यमित्येके । हिसुण हिंसा. Page #351 -------------------------------------------------------------------------- ________________ ३४५ याम् || ३५ || हिंसयति । हिंसति । हिंस्यात् । गर्हणू विनिन्दने || ३६ || पहणू मर्षणे ॥ ३७ ॥ साहयति । सहति । असीषहत् । असहीत् । बहुलमेतन्निदर्श नम् । यदेतद्भवत्यादिधातुपरिगणनं तद्वाहुल्येन निदर्शनस्वेन ज्ञेयम् । तेनात्रापfoता अपि क्लीवप्रभृतयो लौकिकाः स्तम्भूप्रभृतयः सौत्राश्रुलुम्पादयश्च वाक्यकरणीया धातव उदाहार्थ्याः । यद्वा भ्वादिगणाष्टकोक्ता अपि स्वार्थणिजन्ताबहुलं भवन्ति । रामो राज्यमकारयत् । अकरोदित्यर्थः । इति चुरादयः ॥ अथ णिङन्तप्रकरणम् । भूङः प्राप्तौ णिङ् ||३|४|१९॥ भुवो धातोः प्रात्यर्थे वर्तमानात् णिङ् वा स्यात् । भावयते । भवते । प्रामोतीत्यर्थः । अन्यत्र भवतीत्येव । भूङ् इति ङकारनिर्देशो णिङभावेऽप्यात्मनेप दार्थः । प्रायर्थाभावेऽपि कचिदात्मनेपदमिष्यते । यथा; याचितारश्च नः सन्तु दातारश्च भवामहे । आक्रोष्टारश्च नः सन्तु क्षन्तारश्च भवामहे ॥ १ ॥ प्रात्यर्थेऽपि परस्मैपदमित्यन्ये । सर्वं भवति । प्राप्नोतीत्यर्थः । णिज्बहुलं नाम्नः कृगादिषु || ३ | ४|४२ ॥ कृगादीनां धातूनामर्थं नाम्नो विच्प्रत्ययः स्यात् बहुलम् । बहुलग्रहणाद्यनानो यद्विभक्त्यन्ताद्यस्मिन् धात्वर्थे दृश्यते, तस्मान्नान्नस्तद्विभक्त्यन्ताद्धात्वर्थे भवतीति नियमो लभ्यते । पटुमाचष्टे पटयति । परत्वाद्वृद्धौ सत्यां त्र्यन्त्यख रादेरित्यन्त्यखरादिलोपः । अपीपदत् । भाष्ये तु वृद्धेर्लोपो बलीयानिति अपप टत् । करोत्याचष्ट इति धात्वर्थमात्रं णिजर्थः । अश्वेनाक्रामति । अश्वयति । हस्तयति । असिना हन्ति असयति । चित्रं करोति चित्रयति । अङ्गान्निरसने णिङ् ||३|४|३८॥ अङ्गवाचिनः शब्दात्कर्मणो निरसनेऽर्थे णिङ् प्रत्ययो वा स्यात् । हस्ती निरस्यति हस्तयते । श्वेताश्वाश्वतरगालोडिताहरकस्याश्वतरे तकलुक् ||३|४|४५॥ एषां चतुर्णां णौ परे अश्वतरेत काना मेषामवयवानां लुक् स्यात् । श्वेताश्वे नातिक्रामति वा श्वेतयति । अश्वतरेणातिक्राम्यति अश्वयति । गालोडित वाग्विमर्शस्तत्करोति आचष्टे वा गालोडयति । आह्नरकं कुटिलतरमाचष्टे आह्वरयति । चं. प्र. ४४ Page #352 -------------------------------------------------------------------------- ________________ पुच्छादुत्परिव्यसने ॥३॥४॥३९॥ पुच्छशब्दात्कर्मण उदसने पर्यसने व्यसनेऽसने चार्थे णि प्रत्ययो वा भवति। उत्पुच्छयते । परिपुच्छ यते। विपुच्छयते।पुच्छयते। इति चुरादयो धातवः। अथ णिगन्तप्रकरणम् । प्रयोक्तव्यापारे णिम् ॥३॥४॥२०॥ कुर्वन्तं प्रयुते तद्व्यापारे वाच्ये धातोर्णिग्वा स्यात् । गकारस्तूभयपदार्थः । भवन्तं प्रयुते । नामिनोऽकलिहलेरिति वृद्धौ भावयति । भवन्तं प्रायुत इति वाक्ये भाविद् इति स्थिते जाते णिश्रिटुसुकमः कर्तरि ऊ इति । । उपान्त्यस्यासमानलोपीति इखे ततो गेलुंकि असमानलोप इत्यादिना सन्वद्भावे ॥ ओर्जान्तस्थापवर्गेऽवणे ॥४॥श६०॥ धातोदित्वे सति पूर्वस्योकारान्तस्य अवर्णान्ते जान्तस्थाऽपवर्गे परतः सनि परे इकारोऽन्तादेशः स्यात् । लघोर्दीर्घोऽस्वरादेरिति दीर्धे । अबीभवत् । श्रुस्तुद्रुघुप्लुच्यो वा ॥४॥११॥ एषां सनि द्वित्वे सति पूर्वस्योकारस्यान्तस्थायामवर्णान्तायां परत इकारोऽन्तादेशो वा स्यात् । अशिश्रवत् । अशुश्रवत् । सन्यस्य ॥ शुश्रावयिष्यति । शिश्रावयिष्यति । आमन्ताल्वाय्येनावय ॥४॥३८५॥ आम् अन्त आलुप् आय्य इत्नु एषु परेषु णेरय् स्यात् । भावयामास । भाव्यात् । भावयिता । भावयते । अबीभवत् । पाचयते । अपीपचत् । कारयति । अचीकरत् । कारयते । अचीकरत । रावयति । अरीरवत् । लावयति । अलीलवत् । पावयति । अपीपवत् । शासयति । अशशासत् । ढोकृ गतौ । होकयति । अडढौकत् । अचचकासत् । मतान्तरे। अचीचकासत। ऋदिद्वजेनात हखनिषेधः । राजयति । अरराजत् । स्मरन्तं प्रयुक्ते । घटादित्वाइस्वत्वे । स्मरयति । स्मृदृस्वरेति । असस्मरत् । भ्राजभासेति वा इखत्वे पूर्वस्य सन्वगावेनेत्वम् । अविभ्रजत् । अबभ्राजत् । अबिभ्रसत् । अबभ्रासत् । अदीदिपत् । अदिदीपत् । अवीवृतत् । वर्णस्येति ऋत्वे । पक्षे गुणः । अववतंत् । खापयति । खपेर्यले चेति ॥ वृत् । ततो द्वित्वे । असूषुपत् । अतिरीक्लीहीक्यूयिक्ष्माय्यातां पुः ॥४॥२॥२१॥ एषामाकारान्तानां च णौ परे पुरन्तः स्यात् । अाति प्रापणार्थस्य गत्यर्थस्य च ग्रहणम् । तिवनिर्देशो यलुपि निवृत्यर्थः । अर्पयति । खरादेर्द्वितीय Page #353 -------------------------------------------------------------------------- ________________ ३४७ इति द्विखे । आर्पिपत् । रीति रीयतिरिणात्यो ग्रहणम् । रेपयति । ब्लेपयति । हेपयति । कोपयति । क्षमायैङ् विधूनने । मापयति । अत्र । __ खोः प्वव्यञ्जने लुक्॥४।४।१२१॥ पौ यवर्जव्यञ्जनादौ च प्रत्यये परे यवोर्लक् स्यात् । पुग्रहणमप्रत्ययार्थम् । णौ क्रीजीङः ॥४॥२॥१०॥ एषां त्रयाणां णौ परे आत्स्यात् । क्रापयति । जापयति । अध्यापयति । णो सनङ वा ॥४॥४॥२७॥ सन्परे ङपरे च णौ इङो गा वा स्यात् । अध्यजीगपत् । अध्यापिपत्। चिस्फुरो नवा ॥४॥२॥१२॥ चिनोतेः स्फुरतेश्च णौ परे स्वरस्थाद्वा स्यात् । चापयति । चाययति । स्फारयति । स्फोरयति । वियः प्रजने ॥४॥२॥१३॥ गर्भाधाने णावात्स्यात्। पुरोवातो गाः प्रवापयति । गर्भवतीः करोतीत्यर्थः । जिघ्रतेरिः ॥४॥२॥३८॥ अस्य ङपरे णौ वा इ. स्यात् । अजिघ्रिपत् । अजिघ्रपत् । तिष्ठतेः ॥४॥२॥३९॥ तिष्ठतेरुपान्त्यस्य ङपरे णाविकारो भवति । अतिष्ठिपत् । सिध्यतेरज्ञाने ॥४॥२॥११॥ अज्ञानार्थस्य सिध्यते ९ स्वरस्यात्स्यात् । अन्नं साधयति । ज्ञाने तु सिध्यन्तं तत्त्वं निश्चिन्वन्तं प्रयुङ्क्ते सेधयति तपः साधुः । णावज्ञाने गमुः ॥४॥४॥२४॥ अज्ञानार्थयो रिणिको गंमुः स्यात् णौ । गमयति । अधिगमयति । ज्ञाने तु प्रत्याययति। रुहः पः॥४॥२॥१४॥ रुहे ो पो वा स्यात् । रोपयति । रोहयति वा तरुम् । लियो नोऽन्तः स्नेहद्रवे ॥४॥२॥१५॥ ली इति लीगलीनोः सामान्येन ग्रहणम् । लियः लेहस्य द्रवेऽर्थे णौ नोऽन्तः Page #354 -------------------------------------------------------------------------- ________________ ३४८ स्याद्वा । घृतं विलीनयति । विलाययति वा। लिय इतीकारस्य प्रश्लेषादीकारा. न्तस्यैवायं विधिः । कृतात्वस्य तु वक्ष्यमाणौ लकारपकारी स्तः । लोलः ॥४॥२॥१६॥ लातेलीय इति कृतात्वस्य च लेहद्रवेऽर्थे णौ परे लोऽन्तो वा स्यात् । घृतं विलालयति । विलापयति वा । लेहद्रव इति किम् ? लोहं विलाययति । नोऽन्ते ऽद्यतन्यां व्यलीलिमत् इत्यत्रोपान्त्यहखः। पातेः॥४॥२॥१७॥ णौ लोऽन्तः स्यात् । पालयति । वो विधूनने जः ॥४॥२॥१९॥ वा इत्यस्य विधूननेऽर्थे जोऽन्तः स्यात् । पाक्षिकेणोपवाजयति । अवीवजत् । पाशाच्छासावेव्याह्वो यः॥४॥२॥२०॥ एषां सप्तानां णौ योऽन्तः स्यात् । पां पाने । पैं शोषणे वा । पाययति । ● पिवः पीप्य् ॥४॥१॥३३॥ ण्यन्तस्य पिवते . परे पीप्य् स्यात् न च द्विः। अपीप्यत् । शोंच, शाययति । छोंच, छाययति । सों मैं वा, साययति । वेंग वाययति । अनास्वनिर्देशाद्वा गतिगन्धनयोः, ओवै शोषणे अनयोन । व्यग, व्याययति । द्वेग हाययति । अवीवयत् । अशीशयत् इत्यादि । कृतात्वानां ग्रहणादिह प्रकरणे लाक्षणिकस्थापि ग्रहणम् । तेन क्रापयतीत्यादि सिद्धम् ।। णौ उसनि ॥४॥१॥८८॥ हँगः सखरान्तस्था उपरे सन्परे च णौ विषये वृत्स्यात् । भ्राजभासेत्यादिना वोपान्त्यहखे अजूहवत् । अजुहावत् । श्वे वा ॥४।१।८९॥ वृत्प्राग्वत् सन्परे उपरे च णौ विषये । अशुशवत् । अशिश्वयत् । स्फाय स्फाव् ॥४॥२॥२२॥ णौ । स्फावयति । अभेदनिर्देशोऽन्ताधिकारनिवृत्त्यर्थः । शदेरगतौ शात् ॥४॥२॥२३॥ शीयतेरगत्यर्थे शात्स्यात् णौ । पुष्पाणि शातयति । गतौ तु गां शादयति । Page #355 -------------------------------------------------------------------------- ________________ ३४९ ञ्णिति घात् ||४|३|१००॥ हन्ते जिति णिति च घात् स्यात् । घातयति । ऊद् दुषो णौ ||४|२|४० ॥ दुषेरुपान्त्यस्य णावृत्स्यात् । दूषयति । चित्ते वा ||४|२|४१॥ चित्तकर्तृकस्य दुषेद्वा स्यात् । चित्तं दोषयति दूषयति वा मैत्रः । गोहः खरे इत्थूवे | गृहयति । अजूगुहत् । णौ मृगरमणे ||४/२/५१॥ र लुक् स्यात् । रजयति मृगान् । ज्वलह्वलह्मलग्नास्नावनूवमनमोऽनुपसर्गस्य वा ||४ |२| ३२॥ एषामष्टानामनुपसर्गाणां णौ हखो वा स्यात् । ज्वलयति । ज्वालयति । अनुपसर्गस्येति किम् ? प्रज्वलयति । प्रग्लापयति । प्रस्नापयति । कगेवनूज नैज़पक्कसञ्जः ॥४|२|२५ ॥ एषां षण्णां णौ ह्रस्वः स्यात् ञिणम्परे तु णौ वा दीर्घः । जनयतीत्यादि । पर्यपात्स्खदः ||४|२२७॥ पर्यपाभ्यामेव परस्य स्खदे णौ परे ह्वो भवति, ञिणम्परे तु वा दीर्घः । परिस्वद्यति । अपरखयति । अवादप्यन्ये । अवस्वदयति । घटादित्वात् सिद्धे नियमार्थं वचनम् । अन्योपसर्गपूर्वस्य माभूदिति । प्रस्खादयति । अन्ये तु पर्यपपूर्वस्य स्वदे खनिषेधमिच्छन्ति । रामोऽदर्शने ॥४/२/२८ ॥ अदर्शनेऽर्थे वर्तमानस्य शमे णौ परे हखो भवति ञिणम्परे तु णौ वा दीर्घः । शमयति रोगम् । निशमयति श्लोकान् । दर्शने तु निशामयति रूपम् । केचिदर्शन एव हखमिच्छन्ति । यमोsपरिवेषणे णिचि च ॥ ४२|२९|| अपरिवेषणे वर्तमानस्य यमे र्णिच्यणिचि च णौ परे हखो भवति, त्रिणपरे तु णौ वा दीर्घः । यमयति । परिवेषणे तु यामयत्य तिथीन् । यामयति चन्द्रमसम् । परिवेषणे ह्रस्व इत्यन्ये । Page #356 -------------------------------------------------------------------------- ________________ ३५० चहणः शाठ्ये ॥४॥२॥३१॥ चहेश्चौरादिकस्य शाठ्येऽर्थे वर्तमानस्य णिचि णौ परे हस्खो भवति, निणम्परे तु वा दीर्घः । चहयति । णित्करणाद्भौवादिकस्य न भवति । चाहयति । अदन्तत्वात्सिद्धे दीर्घार्थ वचनम् । चाहिष्यते । चहिष्यते । साहयतीत्यादि। न्यसीषहत् । अत्र असोङसिवूसहस्सटामिति सोविषयस्य तथा विषयस्य च वर्जनात् उपसर्गस्थनिमित्तादादेः सस्य षत्वं न । एवं पर्यसीषिवत् । आदिटत्, आशिशत् इत्यादौ । नित्यमपि द्विवचनं बाधित्वोपान्त्यहखो द्विस्वात्मागेव । ओणे प्रदित्करणाल्लिङ्गान्मा भवानिदिधदित्यादौ न वृद्धिः । मा भवान्प्रेदिधत् । न बदनं संयोगादिः ॥४॥१५॥ खरादे र्धातो द्वितीयस्यावयवस्यैकखरस्य चकारदकारनकाराः संयोगादयो न द्विः स्युः। औन्दिदत् । अत्र नकारो न द्विः। आविडत् । अत्र अदूधातोर्दकारो न द्विः। आर्चिचत् । अत्र रेफो न द्विः। औब्जिजत् । अन्न षकारो न द्विः । रभोऽपरोक्षाशवि ॥४।४।१०२॥ रमे वरात्परो नोऽन्तः स्यात् परोक्षाशवर्जे खरे परे । आररम्भत । लभः ॥४।४।१०३॥ अस्थापि प्राग्वत् । अललम्भत् । असमरत् । अददरत् । अत्र न लघोर्दीर्घः परत्वात् ऋदृवर्णस्येति । अवीवृतत् । अववर्तत् । अमीमृजत् । अममार्जत् । बित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा ॥२२३२८१॥ प्राणिणत् । यिः सन्वर्ण्यः ॥४।११११॥ ईष्यते विभाजो यिः सन् था द्विः स्यात् । ईय॑यति । सनि । ईयियषति । ईयिषिषति । अत्र सन्यस्येतीत्वम् । णिजन्ताच रे प्रत्यये षकार एव द्विः भ्रूयते । ऐर्षिष्यत् । इति ण्यन्तप्रक्रिया ॥ अथ सन्नन्तप्रक्रिया । तुमर्हादिच्छायां सन्नतत्सनः ॥३॥४॥२१॥ · यो धातुरिषेः कर्म इषिणैव च समानकर्तृकः स तुमहः, तस्मादिच्छायामर्थे सन् वा स्यात् । नविच्छासन्नन्तात् । पठितुमिच्छति इति वाक्ये प्रत्यये इडागमे च सति। Page #357 -------------------------------------------------------------------------- ________________ ३५१ सन्य श्च ॥४॥१॥३॥ सन्नन्तस्य यङन्तस्य चायखरोंशो द्विः स्यात् । सन्यस्येत्यनेन पूर्वस्येकारे नाभ्यन्तस्थेति षत्वे । पिपठिषति । अपिपठिषीत् । पिपठिषाञ्चकार । पिपठिप्यात् । पिपठिषिता । पिपठिषिष्यति । स्वरादेर्द्वितीयः॥ अदितुमिच्छति अटिटिषति । घस्लसनद्यतनीघनचलि ॥ अत्तुमिच्छति जिघत्सति । अजिघत्सीत् । ईय॑ते र्यिसनो द्धिवे ॥ ईयियिषति । ईपिषिषति । ग्रहगुहश्च सनः ॥४।४।५९॥ आभ्यामुवर्णान्ताच विहितस्य सन आदिरिण न स्यात् । रुदविदमुषग्रहस्वपप्रच्छः सन् च ॥४॥३३२॥ एभ्यः क्त्वा सन् च किद्वस्स्यात् । कित्त्वात् ग्रहवश्वेति वृति हो धुद पदान्ते इति हस्य ढवे, गडवादेरिति घत्वे जिघृक्षति । बुभूषति । रुरुदिषति । विविदिषति । मुमुषिषति । सुषुप्सति । खापयितुमिच्छति। स्वपो णावुः ॥४॥१६२॥ खपे णौं सति द्विवे पूर्वस्य उ स्यात् । सुष्वापयिष्यति । नामिनोऽनिट् ॥४॥३॥३३॥ नाम्यन्ताद्धातोरनिट् सन् किद्वत्स्यात् । स्वरहनगमोः सनि घुटि ॥४११०४॥ खरान्तस्य हन्गमोश्च धुडादौ सनि दीर्घः स्यात् । चिचीषति। चेकिर्वा ।। चिकीषति । कृगः सनि दीर्धे ईर । चिकीर्षति । हन्तुमिच्छति, सनि, दीर्घे, द्वित्वे, अडे हिहनोरिति घवे । जिघांसति । सनीङश्व ॥४॥४॥२५॥ इणिको रिङश्चाज्ञानार्थे सनि परे गमुः स्यात् । अज्ञान इति विशेषणमिण एव नान्ययोरसम्भवात् । प्राग्वत् ॥३२३७४॥ सनः पूर्वो यो धातुस्तस्मादिव सन्नन्ताकर्तर्यात्मनेपदं स्यात् । इङ । अधिजिगांसते विद्याम् । इंण् । जिगमिषति ग्रामम् । इंक मातुरधिजिगमिषति । Page #358 -------------------------------------------------------------------------- ________________ ३५२ ज्ञाने तु । प्रतीषिषति । णौ सन् के वेति वा इङो गादेशे। अधिजिगापयिषति। अध्यापिपयिषति। वौ व्यञ्जनादेः सन्चाव्यः ॥४॥३॥२५॥ उकार इकारे चोपान्त्ये सति व्यञ्जनादे र्धातोः परः क्त्वा सन् च सेटौ किद्रद्वा स्याताम् । न तु यकारान्ताद्वकारान्ताच । दितिषते । दिद्योतिषते। लिलिखिषति । लिलेखिषति । उपान्त्ये । बिभित्सति । स्तोतुमिच्छति तुष्षति । वृद्भ्यः स्यसनो रित्यात्मनेपदविकल्पे, न वृद्भय इति परस्मैपदे इनिषेधे च । विवृत्सति । विवर्तिषते । कृतततृते तीडिकल्पे । निनृत्सति । निनर्तिषति । इवृधभ्रस्जदम्भश्रियूर्णभरज्ञपिसनितनिपा दरिद्रः सनः ॥४॥४॥४७॥ इवन्ताधादिभ्यश्च दन्तेभ्यो दरिद्रातेश्च सन आदिरिडा स्यात् । अनुनासिके च छः शुट । दुषति । दिदेविषति । ऋध ई ॥४१॥१७॥ ऋधः सादौ सनि ईत् स्यात् न च द्विः । इसति । अदिधिषति । भृजो भयें ॥४॥४॥६॥ विभति । विभ्रजिषति। दम्भो धिप् धीप् ॥४॥१॥१८॥ दम्भेः सि सनि धिप धीपौ स्थातां न च द्विः । धिप्सति । धीप्सति । दिदम्भिषति । शिश्रीपति । शिश्रयिषति । युः। युयूषति । ओजोन्तस्थापयर्गऽवणे इत्यनेन इकारः। यियविषति । प्रोर्णनूषति । प्रोर्णनविषति । प्रोर्णनुविषति । भृगः खरहनेति दीर्घ ओष्ठ्यादुर् । बुभूर्षति । विभरिषति । ज्ञप्यापो ज्ञीपीप् न च द्विः सिं सनि ॥४॥१॥१६॥ ज्ञपेरापेश्च सि सनि यथासंख्यं ज्ञीपीपी स्याताम् । जीप्सति । जिज्ञपयिषति । अघटादे जिज्ञापयिषति । सनि ॥४॥२॥६१॥ सनादीनां धुडादौ सनि आः स्यात् । सिषासति । सिसनिषति । Page #359 -------------------------------------------------------------------------- ________________ ३५३ तनो वा ||४|१|१०५॥ तनेधुंडादौ सनि दीर्घो वा स्यात् । तितांसति । तितंसति । तितनिषति । रभलभशकपतपदामिः ||४|१|२१|| एषां खरस्य सि सनि इः स्यान्न च द्विः । पित्सति । पिपतिषति । प्रावुवू. र्षति । प्राविवरिषति । वुवूषति । विवरिषति । विवरीषति । तितीर्षति । तितरिषति । दिदरिद्रासति । दिदरिद्विषति । I ऋस्मिपूङअशौकुगृदृधृप्रच्छः || ४|४|१४८ ॥ एभ्यो दशभ्यः परस्य सन आदिरिद्र स्यात् । अरिरिषति । स्मि । सिस्मयिषते । पिपविषते । अञ्जिजिषति । अशिशिषते । चिकरिषति । चिकरीषति । जिगरिषति । जिगरीषति । आदिदरिषते । आदिधरिषते । उद्दिधीर्षुरिति तु भौवादिकस्य । रुदविदे (४|३|३२| ) ति सनः कित्त्वे । पिच्छिषति । आतुमिच्छति ईप्सति । आरिप्सते । लिप्सते । स्थातुमिच्छति । तिष्ठासति । मिमीमादामित्स्वरस्य ॥४१॥२०॥ एषां त्रयाणां दासंज्ञकानां च सि सनि इत्स्यान्न च द्विः । मीग् । मीग (|४|२|८|) इत्यात्वे । मित्सति । मित्सते । दित्सति । दित्सते । धित्सति । धित्सते । अव्याप्यस्य मुचेर्मोग्वा ॥ ४|१|१९ ॥ न च द्विः । मोक्षति । कर्मणस्तु । मुमुक्षति चत्सम् । लुनन्तं प्रयुङ्क्ते लावयति । लावयितुमिच्छति । ओजन्तस्थापवर्गेऽवर्णे ( |४|१|६० ) इतीति । लिलाव. यिषति । पिपावयिषति । श्रस्तु ( |४|१|६१ ) इत्यादिना विकल्पेनेकारे शिश्रावयिषति । शुश्रावयिषति । गुसिजोर्गहक्षान्ती ॥ ॥ जुगुप्सति । तितिक्षते । कितः संशयप्रतिकारे ॥ चिकित्सति । शान्मान् बधान्निशानार्जवविचारवैरूप्ये दीर्घतः ॥ शीशांसति २ | दीदांसति । मीमांसति । बीभत्सते । दीच् परितापे । दातुमिच्छति । दिदासते । दिदीषते । दीङः सनि ||४||६॥ परे आत्वं वा स्यात् । तृहाँत् हिंसायाम् । तितृक्षति हैमम् । अतितितर्हिषति । जिं जये । जेर्गिः सन्परोक्षयोः ॥ ॥ जिगीषति । विबूच तन्तुसन्ताने । सिस्यूषति । सिसेविषति । देङ् पालने । दित्सते । शकुं । शिक्षति । शकींचू मर्षणे । शिक्षते २ । चं. प्र. ४५ Page #360 -------------------------------------------------------------------------- ________________ ३५४ राधेर्वधे ॥४॥२२॥ सकारादौ सनि परे स्वरस्येकारः स्यान्न च द्विः । प्रतिरित्सति । अपरित्सति । अनक प्राणने । माणिणिषति । उच्छेः चछाभ्यां सहितस्येटो द्वित्वम् । चिच्छिषति । निमित्तापाये नैमित्तिकस्याप्यपाय इति त्वनित्यम् । श्वेर्वा ॥४।१।८९॥ ङपरे । अशुशवत् । अशिश्वयत् । शुशावयिषति । विशेषविज्ञानादन्तरअमपि वृद्धयादि वृता बाध्यते । तस्मिन् कृते वृद्धिरावादेशः । उपान्त्यहवः । ततो णौ कृतस्य स्थानिवत्वात् शोचिस्वम् । ततः पूर्वदीर्घ इति क्रमः । द्वित्वे हूः॥ जुहषति । णौ । जुहावयिषति ।। उपसर्गात्सुरसुवसोस्तुस्तुभोऽट्यप्यद्वित्वे ॥२॥३॥३९॥ ण्यन्तानामुपसर्गसम्बन्धे सति न भवति । अभिसावयति । अव्यपि । अभ्यषुणोत् । सुष्वापयिषति । सिषेधयिषति । इत्यत्र । णिस्तोरेवाऽस्वदस्विदसहः षणि ॥२॥३॥३७॥ खदखिदसहवर्ज ण्यन्तानां स्तौतेरेव च सम्बन्धिनः सस्य षत्वं स्यात्, नाम्यन्तस्थाकवर्गात्परत्वे सति षणि षत्वभूते सनि परे नान्येषाम् । सिषेवयिषति । णिस्तोरेव षणि नान्यस्य । तेनेह न । सुसूषति । एवकारः षण्येवणिस्तोरितिविपरीतनियमनिवृत्यर्थम् । तेन असीषिवत् तुष्टाव इह स्यात् । षणीति किम् ? सिषेव । षत्वं किम् ? तिष्ठासति । सुषुप्सति । षेधः ॥ इणोधातोः प्रतीषिषति । अधिषिषति । अत्र षणि निमित्तभूते धातोः सस्य षत्वनियम उक्तः। इति सनो द्विरुक्तत्वात् सस्य धातोः सम्बन्धिस्वाभावानियमो न प्राप्नोति । खदविदसहां वर्जनात् । सिवादयिषति । सिखेदयिषति । सिसाहयिषति । उपसगादि (२२३२३९१) त्यादिसूत्रेऽद्वित्व इत्युक्ते इह न षत्वम् । अभिसुषूषति । खाणेसन्नन्तात् सनि जुगुप्सिषते । इति सन्नन्ताः॥ अथ यङन्तप्रक्रिया व्यजनादेरेकखराद्धृशाभीक्ष्ण्ये यका ॥३॥४॥९॥ गौणक्रियाणामधिश्रयणादीनां क्रियान्तराव्यवधाने साकल्येन सम्पत्तिः क्रियातिरेको वा भृशत्वम् । मुख्यक्रियायाः पाकादेः क्रियान्तराव्यवधानेनावृत्तिराभीक्ष्ण्यम् । तद्विशिष्टार्थवृत्तेर्व्यञ्जनादेरेकखराद्धातोर्यवा स्यात् । डकार आत्मनेपदार्थः । सन्यङचे (४|११३) ति द्वित्वे । Page #361 -------------------------------------------------------------------------- ________________ ३५५ आगुणावन्यादेः॥४॥॥४८॥ यङन्तस्य द्वित्वे पूर्वस्य न्याद्यागमवर्जस्य आगुणौ स्याताम् । भृशं पुनः पुनः पचतीति वा पापच्यते । योऽशिति ॥४॥३॥८०॥ धातोर्व्यञ्जनात्परस्य योऽशिति लुक्स्यात् । अपापचिष्ट । पापचाश्चक्रे पापचिषीष्ट । पापचिता । पापचिष्यते। अट्यर्तिसूत्रिमूत्रिसूच्यशूर्णोः ॥३॥४॥१०॥ एभ्यः सप्तभ्यो भृशेऽर्थे आभीक्ष्ण्ये च यथा स्यात् । खरादेर्द्वितीय (४४) इति व्यस्य द्वित्वे । व्यञ्जनस्यानादेलगि (४३११४४) ति पूर्वरूपस्य यकारलोपे आत्वे च । अटाट्यते । क्ययङाशीर्येचे (१४।३।१०।)ति गुणे । अपिर इति वर्जनात् ये परे रेफस्य द्वित्वं स्यादेव । अरायते । सोसून्यते । मोमूश्यते । सोसूच्यते। अशाश्यते । दीर्घश्च्चि (१४।३।१०८) इति दीर्धे । तोष्ट्रयते । गत्यर्थात्कुटिले ॥३॥४॥११॥ व्यञ्जनादेरेकखराद्गत्यर्थात्कुटिल एवार्थे धातोर्यङ् स्यात् । मुरतोऽनुनासिकस्य ॥४॥१॥५१॥ अकारात्परो योऽनुनासिकस्तदन्तस्य यङि द्वित्वे पूर्वस्य मुरन्तः स्यात् । चंक्रम्यते २ । तीमुम (११२३३१४) इत्यनुखारः। गुलुपसदचरजपजभदंशदहो गयें ॥३॥४॥१२॥ गार्थेभ्य एभ्योऽष्टाभ्यो यङ् स्यात् । ऋतां वितीर । ग्रो यङि ॥२॥३३१०१॥ रेफस्य लः स्यात् । जेगिल्यते । लोलुप्यते । सासद्यते । चरफलाम् ॥४॥१॥५३॥ एषां यङि द्वित्वे पूर्वस्य मुरन्तः स्यात् । तिचोपान्त्यातो ऽनोदः॥४॥१॥५४॥ चरफलां यङि तादौ च प्रत्यये उपान्त्यस्यात उः स्यात् । सचानोत्, गुणो न भवतीत्यर्थः । चर्यते २। पम्फुल्यते २ । Page #362 -------------------------------------------------------------------------- ________________ ३५६ जपजभदहदशभअपशः ॥४|११५२॥ raj tori afs द्वित्वे पूर्वस्य मुरन्तः स्यात् । जंजप्यते २ । जंजभ्यते २ । दश्यते २ । दह्यते २ | न गृणाशुभरुचः ॥ ३|४|१३ ॥ एभ्यस्त्रिभ्यो यङ् न स्यात् । निन्द्यं गृह्णाति । भृशं शोभते । भृशं रोचते । ईर्व्यञ्जनेऽपि || ४ | ३ |९८ ॥ गापास्थासादामाहाकां यवर्जे किति ङिति अशिति व्यञ्जनादावीः स्यात् । जेगीयते । पेपीयते । घामोर्यङि || ४ | ३ |९५ ॥ ईः स्यात् । जेधीयते । देध्मीयते । हो नी || ४ | ३ |९९ ॥ जेनीयते । वध इति किम् ? जंघन्यते । क्लिति यि शय् ||४|३|१०५॥ शीङः किति ङिति च यादौ शय् स्यात् । शाशय्यते । ऋतोरीः || ४|३|१०९॥ चिव यङ्ग्यक्येषु परेषु ऋदन्तस्य ऋतोरीः स्यात् । चेक्रीयते । ऋमतां रीः ||४|११५५॥ ऋमतां यङन्तानां द्वित्वे पूर्वस्य रीरन्तः स्यात् । नृतेर्यङि || २|३|१५५॥ नकारस्य णत्वं न स्यात् । नरीनृत्यते । परीपृच्छयते । क्ययङाशीर्ये (४|३|१०|) इति गुणे ततो द्विस्वे । सास्मर्यते । वा परोक्षायङि ॥ शोशूयते । शेश्वीयते । घड़ो लुपि शोशवीति । शेश्वयीति । प्यायः पीः ॥ पेपीयते । लुपि । आपेयेति । वञ्चसंसध्वंस भ्रंशकशपदस्कन्दोऽन्तो नीः || ४|१|५० ॥ earnertiafs द्वित्वे पूर्वस्य नीरन्तः स्यात् । नोव्यञ्जनस्ये (४/२/४५|) ति न लुकि । धनीवच्यते । सनीस्रस्यते । इत्यादि । बोभूयते । अयोभूयिष्ट । बोनूयाश्चक्रे । Page #363 -------------------------------------------------------------------------- ________________ ३५७ बहुलं लुप् ॥३|४|१४॥ यङो लुप बहुलं स्यात् । कचित्प्रवृत्तिरित्यादि । यङ्लुबन्तं परस्मैपदमदादिवच्च । यङ तुरुस्तोरि (१४|३|६४ | ति वा ईदागमे । बोभवीति । बोभोति । बोभूतः । बोभवति । बोभूयात् । बोभोतु । बोभवीतु । बोभूहि | अबोभवीत् । अयोभोत् । अबोभवुः । पिवेतिदेति (४|३|६६) सिज्लुपि अवोभोत् । अवोभूताम् । अबोभूवुः । अभूवन् । इति केचित् । बोभूवाञ्चकार । बोभूयात् । बोभूयास्ताम् । बोभविता । बोभविष्यति । अघोभविष्यत् । जंगमीति । जंगन्ति । यमिरमिन मिगमि (१४/२/५५ ) इति मस्य लुकि । जंगतः । जंग्मति । मोनो स्वोश्व ॥ जंगन्मि । जंगन्वः । जंगन्मः । एकस्वरग्रहणोक्तत्वान्नेनिषेधः । अजंगमीत् । जंगमिता । चंखनीति । चंखन्ति । आः खनिसनिजनः || ४|२|६० ॥ घुडादौ किति । चंखाति चंखति । न वृद्धिश्चाविति किल्लोपे ॥४/२/११ ॥ अविति प्रत्यये यः कितो ङितश्च लोपस्तस्मिन् सति गुणो वृद्धिश्च न स्यात् । मरीमृजन्ति । रिरौ च लुपि ॥ ४|११५६॥ I ऋमतां यङो लुपि द्वित्वे पूर्वस्य रिररीचैते त्रयोऽन्ताः स्युः । चरिकरीति । चर्करीति । चरीकरीति । चरिकर्ति । चर्कर्ति । चरीकर्ति । चरिकृतः । चर्वृतः । चरीकृतः । चरिक्रति । चक्रेति । चरीऋति | अचरिकारीत् ३ । चरिकरामास ३ | चरिक्रियात् ३ । चरिकरिता ३ । चरिकरिष्यति ३ । वरिवृतीति ३ । वरिवर्ति ३ । अवरिवृत्तीत् ३ | अवरिवर्त ३ | गणनिर्दिष्टत्वादङ् न स्यात् । अवर्वर्तीत् । एवं नरीनृतीति ३ । जरिगृधीति ३ । जरिगर्द्धि । जरिगृद्धि ३ । अजर्घत् ३ । अजरिगृद्धाम् । रुत्वे लुकि दीर्घे च । अजर्घाः । जरिगृहीति ३ । जरिगर्दि । जरिगृढः । जरिग्रहति । जरिगृहीषि । जरिघर्क्षि । जरिगृहीता । परिपृच्छीति । अनुनासिके चे ( |४|१|१०८ ) ति छस्य शत्वे । परिपर्ष्टि । परिपृष्टः । परिपृच्छति । परिपर्रिम । परिपृच्छ्रः । अत्र यनिमित्तो वृत् । लुप्यपि अय्यृल्लेतदि (७|४|११२२) ति निषेधात्स्थानिवत्वम् । पूर्वं न गुणाशुभरुच (| ३|४|१३ ) इत्युक्तं तद्भृशार्थ एव निषिद्धम् । पौनःपुन्ये च रोरुच्यते । शोशुभ्यते इति स्यादेव । सोसूत्रयते । अनेकस्वरत्वादषोपदेशे षत्वं न । स्सदि संचेस्त्रीयते । सिचो यङि || २|३|६०॥ सिचः सकारस्य न षत्वं यङि । निसेसिच्यते न । Page #364 -------------------------------------------------------------------------- ________________ ३५८ न कवतेर्यङः ॥४॥४७॥ यङन्तस्य कवतेत्वेि पूर्वस्य कस्य चो न स्यात् । कोकूयते खरः। कौतिकुवत्योस्तु। चोकूयते। मुरतोऽनुनासिकस्ये (४११।५१) त्यत्र तपरत्वाद्भूतपूर्वदीर्घस्य न मोऽन्तः। भामण् क्रोधे । बाभाम्यते । ये नवे (४ारा६२) ति जाजायते । जंजन्यते । उभयत्र लवे । चलीलप्यते । वरीयते । खपेयंडे च ॥ सोषुप्यते। व्येस्यमोर्यङि ॥४॥१८५॥ प्राग्वत् । वेचीयते । वेवयीति । सेसिभ्यते । सेसिभीति । सेसेन्ति । वशेरयति । वावश्यते। चायः कीः ॥४१॥६६॥ चायूग इत्येतस्य कीः स्याद्यङि । चेकीयते । पास्पर्धीति । पास्पर्द्धि । ह्यस्तन्याम् । अपास्पर्त । सिविधस्य रुत्वे रोरेलुक् । अपास्पाः । जागाद्धि । जाघात्सि । अजाघात् । सिविरुत्वपक्षे । अजाघाः । नाथ। नानाथीन्ति । नानान्ति । नानान्तः। दधि धारणे । दादधीति । दादद्धि । दादद्धः। दाधत्सि । अदाधत् । अदादधाम् । अदादधुः । अदाधः । अद्यतन्याम् । अदा. दाधीत् । अदादधीत् । चोस्कुन्दीति। चोस्कुन्ति । अचोस्कुन् । अचोस्कुन्ताम् । अचोस्कुन्दः । मोमुदीति । मोमोन्ति । अमोमुदीत् । अमोमोत् । अमोमुत्ताम् । अमोमुदः । अमोमोः। अमोमोत् । अद्यतन्याम् । अमोमोदीत् । मोमोदिता। चोकूर्दीति । चोकूर्ति । बस्तन्याम् । अचोकूत् । सिविपक्षे। अचोकूः। वनीववीति । वनीवति । वनीवक्तः । वनीवचति । अवनीवश्चीत् । अवनीवन् । हन्तेर्यकपि । जंघनीति । जंघन्ति । जंघतः। जघ्नति । जंघहि । अजंघनीत् । अजंघन् । आशिषि तु वध्यात् । अवधीत् । अवधिष्टाम् । वधादेशस्य दित्वं न स्यात् । स्थानिवस्वेन प्राप्तं सकृत्प्रवृत्तं प्रवृत्तमेवेति एकविषये पुननिषेधात् । चंचुरीति । चंचूर्ति । चंचूतः। अचंचूरीत् । अचंचूः । योयोति । योयवीति । अयोयोत् । अयोयवीत् । अद्यतन्याम् । अयोयावीत् । न हाको लुपि ॥४॥४९॥ ओहांक त्यागे इत्यस्य द्वित्वे सति पूर्वस्य यङो लुप्याकारो न भवति । जहाति । जहेति । जाहेति । जाहातीत्यत्र आगुणावन्यादेरि ((४१४८) त्यावं तु पाणिनीये । एषामीव्यञ्जनेऽदः ।। जाहीतः। अत्र हाकः आचहौ यिलुक गापास्थे (४।३।९६) त्येते विधयो न संभवन्ति । अनुबन्धनिर्देशात् । जहति । जहासि । जहिथः । जहीहि । अजहेत् । अजहात् । अजहीताम् । अजहुः । आशिषि । जहा. यात् । अजहासीत् । अजहासिष्टाम् । अजहिष्यत् । सोषुपीति । सोषोति । लुप्तालुसे प्रत्ययालक्षणात् खपेर्यलेचे (४।१८०)ति न वृत्। इत्यनेकखरत्वादिग्निषेधो न । तन्मते । साखपीति । साखप्ति। सास्वप्तः । साखपति । असाखपीत् । असावप् । अयसन्याम् असावपीत् । ऋत (१४४७९) इति तपरत्वादिह न । कृ। Page #365 -------------------------------------------------------------------------- ________________ ३५९ चाकरीति । तु । तातरीति । तातति । तातीतः । तातिरति । तातीहि । तातराणि । अतातरीत् । अतातः । अतातीर्ताम् । अतातरुः । अतातारीत् । अतातारिष्टामित्यादि । अतॆर्यपि द्वित्वे ऋतोऽत् । अरर्ति । रियोगे। पूर्वस्याखेखरेयवो. रियुक् । अरियति । अररीति । अरियरीति । अझता । अरिय॒तः । इवर्णादेरि (शरा२१)ति रत्वे अन्तो नो लुकि रेफान्त्यस्य रोरेलुगिति । आरति । अरियति । अक्रयात् अरिययात् । अरतु । अरियतु । अररीतु। अरियीप्रीतु । अर्कतात् । अरिगृतात् । आरतु । अरियूतु । आरः। आरियः। आररीत् । आरियरीत् । आऋताम् । आरियताम् । आररुः । आरियरुः । आरः। आरियः । आररीः। आरियरीः । आरारीत् । आरियारीत् । अररांचकार । अरियरांचकार । आशिषि गुणविधौ तिवा निर्देशान्न गुणः । रिशिक्याशीर्ये । रलुक् दीर्घः। आरियात् । अरियियात् । अररिता । अरियरिता । आररिष्यत् । आरियरिष्यत् । गृहोडू ग्रहणे । जहीति ३ । जगदि ३ । जगूढः ३ । जहति ३। अजर्घ ३ । यकारवकारान्तानामूटभाविनां यकुपोऽभाव इष्टः । ऊभाविनोः श्रिविमव्योस्तु यबस्त्येवेति न्याय्यम् । शेश्रिवीति । शेश्रोति । मामोति । मामवीति । मामूतः। मामवति । मामोषि । मामवीषि । मामोमि । मामाव । मामूम । मामोतु। मामू. ताम् । मामूहि । मामवानि । अमामवीत् । अमामोत् । अमामवम् । अमामाव । अमामूम । ज्वरि । जाजूति । जाजूतः । त्वरि । तातूर्ति । तातूतः। भव्यविधिविज्वरित्वरेरूपान्त्येन ॥४॥११०९॥ भव्यादीनामनुनासिकादौ को धुडादौ च प्रत्यये वकारस्योपान्त्येन सह ऊटू स्यात् । ज्वरत्वरोरुपान्त्यो वकारात्परः स्वरः। श्रिव्यविमवां तु पूर्वः। मव्यवन्धने । अयं यान्त ऊडू भावी । तेथ देवने इत्यादयो वान्ताः। राल्लुक ॥४२११०॥ रेफात्परयोश्चकारवकारयोरनुनासिकादौ को धुडादौ च प्रत्यये लुक्स्यात् । मुर्छ । मोमोर्ति । मोमूर्तः । मोमूर्छति । हु । जोहोर्ति । हय गतौ । जाहयीति। जाहति । जाहतः । जाहयति । जाहयीषि । जाहसि । रवोद्यय्व्यन्जने लुक। मव्यस्याः॥जाहामि ।जाहावः।जाहामः।हर्य गतिकान्तयोः । जाहाति।जाहर्ति। जाहतः । जाहयति । जाहहिं । अजाहः। अजाहर्ताम् । अजाहयुः।तुर्वं हिंसायाम् । तोतूर्वीति । तोतोति । भ्वादेर्नामिन (१२।१।६३) इति दीर्थे । तोतूर्वति । तोथोर्ति । दोधोति । अजेवाः । वेवीयते । अस्य यङ् लुप् नास्ति । इत्यादि । इति यङन्तयङ्लुवन्ताः॥ Page #366 -------------------------------------------------------------------------- ________________ ३६० अथ नामधातुप्रक्रिया द्वितीयायाः काम्यः ||३|४|२२|| द्वितीयान्तादिच्छायां काम्यो वा भवति । इदं काम्यति । ऐदंकाम्यीत् । इदं कायाञ्चकार । इदं काम्यात् । इदं काम्यिता । इदं काम्यिष्यति । ऐदं काम्यियत् । अमाव्ययात्क्यश्च ||३|४|२३|| मन्ताव्ययवर्जाद्वितीयान्तादिच्छायामर्थे क्यन् काम्यो वा स्यात् । क्यनि ||४|३|११२॥ अवर्णान्तस्य क्यनि ई: स्यात् । पुत्रमिच्छति पुत्रीयति । अपुत्रीयीत् । पुत्रीयामास । पुत्रीयिता । पुत्रकाम्यति । राजानमिच्छति राजीयति । गव्यति । आधाराच्चौपमानादाचारे ||३|४|२४|| मन्ताव्यपवर्जादुपमानाद्वितीयान्तादाधाराच नाम्न आचारे क्यन्वा स्यात् । पुत्रमिवाचरति पुत्रीयति छात्रम् । प्रासाद इवाचरति प्रासादीयति कुव्याम् । कर्तुः क्विव्गल्भक्लीबहोडात्तु ङित् ||३|४|२५|| कर्तुरुपमानादाचारेऽर्थे कि वा स्यात् । गल्भादिभ्यस्तु स एव ङित् । अश्व इवाचरति अश्वति । गल्भते । क्लीबते । होडते । क्यङ् ||३|४|२६॥ कर्तुरुपमानादाचारे क्यङा स्यात् । दीर्घश्च्वी ( ४ | ३|१०८ ) ति दीर्घे | हंस इवाचरति हंसायते । अहंसायिष्ट । हंसायाञ्चक्रे | हंसायिषीष्ट । सोवालुक् च ॥३|४|२७॥ क्यङि । पयायते । पयस्यते । ओजोप्सरसः ||३|४|२८॥ मिवं सोलुकू । ओजखीवाचरति ओजायते । अप्सरायते । ओजःशब्दो वृति विषये तद्वति । ऋतोरीः ॥ मात्रीयते । क्य मानिपित्तद्धिते ( ३/२/५०|) इति । श्येनीवाचरति श्येतायते । नंक्य ( | १|१|२२२ ) इति पदत्वे । राजायते । क् (१।२।२५।) इस्यवादेशे । गव्यते । पुं डाजलोहितादिभ्यः षित् ||३|४|३०|| एभ्यः कर्तृभ्यव्यर्थे षित्क्यङ् स्यात् । Page #367 -------------------------------------------------------------------------- ________________ क्यक्षो न वा ॥३३॥४३॥ क्यअन्तादात्मनेपदं वा स्यात् । पटपटायति । पटपटायते । डाच्यादावि (७।२।१४९) तितलोपः। लोहितायति । लोहितायते। तपसः क्यन् ॥३॥४॥३६॥ असात्कर्मणः कृतावर्थे क्यन्वा स्यात् । तपः करोति तपस्यति । नमोवरिवश्चित्रकोऽर्चासेवाश्चर्ये ॥३॥४॥३७॥ यथासंख्यमर्चादिष्वर्थेषु करोत्यर्थे क्यन् वा स्यात् । नमस्थति। वरिवस्यति। चित्रीयते । अर्चादिष्विति किम् ? नमः करोति । नमःशब्दमुचारयतीत्यर्थः । क्षुत्तृगर्धेऽशनायोदन्यधनायम् ॥४॥३३११३॥ एष्वर्थेषु यथासंख्यमशनायादयः क्यन्नन्ता निपात्यन्ते । अशनायति । उद्न्यति । धनायति। वृषाश्वान्मैथुनेस्सोऽन्तः ॥४॥३॥११४॥ आभ्यां मैथुनार्धाभ्यां क्यनि सोऽन्तः । वृषस्यति गौः । अश्वस्यति वडवा। - अस् च लौल्ये ॥४॥३॥११५॥ भोगेच्छातिरेको लौल्यम् । तस्मिन् गम्ये क्यनि परे नाम्नः सोऽस् चान्तः स्यात् । द्विसकारपाठात् दधिस्यति । दध्यस्यति । मधुस्यति । मध्वस्यति । _ नस्सः ॥२॥३॥५९॥ कृत द्विर्भावसकारसंबंधिनः सस्य षो न स्यात् । सुपिस्स्यते । सत्यार्थवेदस्याः ॥३॥४॥४४॥ एषां णिच् सन्नियोगे आः स्यात् । सत्यापयति । अर्थापयति । वेदापयति । प्रियस्थिरे (७४।३८) त्यादिना प्राद्यादेशे। प्रियमाचष्टे प्रापयति । णिज्बहुलं नाम्नः कृगादिषु ॥३॥४॥४२॥ स्थूलमाचष्टे स्थावयति । त्वामिच्छति स्वद्यति । मामिच्छति मद्यति । युष्मानिच्छति युष्मद्यति । अस्मद्यति । गीर्यते । पूर्यते। दिवमिच्छति दिव्यति। अमुमिच्छति अदस्यति। गार्गीयति।वाच्यति । कवीयति । समिध्यत्ति । क्षीरमिच्छति क्षीरस्यति बालः । लवणमिच्छति लवणस्यत्युष्टः । त्वमिवाचरति त्वद्यते। मद्यते। यूयमिवाचरति युष्मद्यते। अस्मद्यते। हरिणीवाचरति हरितायते । सपत्नीव सपनायते । सपतीयते । सपत्नीयते । युवतिरिवाचरति युवायते । पट्टीमृदयाविव पट्टीमृदूयते । सर्वनामभ्यः क्रियाचारे । अ इवाचरति । अति । अतः । अन्ति । चं. प्र. ४६ Page #368 -------------------------------------------------------------------------- ________________ ३६२ एत् । एताम् । एयुः। अतु। हो । अ । आनि । आव । आम । आत् । आताम् । आन् । आसीत् । परोक्षायाम् । अस्यादेराः परोक्षायाम् ॥ (३१६८) आ अ इति स्थिते । आतो णव औरि (४।२।१२०) ति औ । अतुसादिषु इडेत्पुसि चातो लुगि (४॥३९४) ति आलुकि । अतुः। उः । मालेवाचरति मालाति । हस्तन्याम् अमालात् । अमालासीत् । कविरिवाचरति कवयति । सिचि परस्मायि (४४४) ति वृद्धिः। अकवायीत् । गौरिवाचारीत् अगवीत् । विरिव वयति । अवायीत् । विवाय । विव्यतुः । श्रीरिव श्रयति । अश्रायीत्। शिश्राय । शिभियतुः। पितेव पितरति । आशिषि पित्रियात् । भूरिव भवति । नात्र भुवो व (४ारा४३) इति भवतेः सिज्लुप (४२१२) इति च । तत्र धातुपाठस्थस्यैव ग्रहणात् । अभावीत् । बुभाव । दुरिव द्रवति । अद्रावीत् । णिश्री (२४५८) ति न उप्रत्ययः। अहन्पश्चमस्य कि किति ॥४॥॥१०७॥ हन्वर्जपश्चमान्तस्य धातोः खरस्य को धुडादौ च कृिति प्रत्यये दीर्घः स्यात् । अयमिवाचरति इदामति । राजेवाचरति राजानति । पन्था इव पथीनति । ऋभुक्षीणति । कदवाचरति कति । केत् । कतु । हो । क । अकत् । अकः । अकासीत् । कश्चिदाचारकावपि दीर्घत्वमिच्छतीति मतात् श्रीशब्दधदीर्घत्वे । काति । परोक्षायाम् । चको । माधवमते चक इति परोक्षाणविरूपम् । स्व इव खति । णवि । सखी । सख इतिरूपे । खामास । खानकार इत्येतत् । गौरिवाचचार गवावकार । इत्यादि मतान्तरे । अतएव पाणिनिर्मूलसूत्रे नेकाच इति न सूत्रितवान् । 'कास्प्रत्ययादाममने लिर्टि' इत्येव सूत्रितवाम् ।। व्यर्थे भृशादेः स्तोः ॥३॥४॥२९॥ भृशादिभ्यः कर्तृभ्यश्व्यर्थे क्यङ्का स्यात्, यथासंभषं सकारतकारयोलक् च।अभृशो भृशो भवति भृशायते । उन्मनायते । अनोजस्वी ओजस्वी भवति ओजायते । अत्र तद्वत्तेरेव च्व्यर्थ इति धर्ममात्रवृत्तेन । अनोज ओजो भवतीत्येष वाक्यम् । क दिवा भूशा भवन्तीत्यत्रापि अभूततद्भावाभावान्न । सुमनम् । अस्य सलोपः। सुमनायते । चुरादौ सङ्ग्रामणि युद्धे । तत्र संग्रामेति ना. मापि । तस्मास्करोतीति णिय् । तत्सनियोगेऽनुबन्ध आसज्यते । युद्धे योऽयं प्रामशन्त इति वचनेऽपि सामर्थ्यात् संग्रामशब्दे धातुपाठे समित्यनेन युक्तः पाठः किञ्चिद् ज्ञापयति इति । तेन मनःशब्दात्मागद । खमनायत । उन्मनायते। उदमनायत । एवं चावगल्भते अवागल्मिष्टेत्यादावपि अवेत्यस्य पृथकरणं यो ध्यम् । ज्ञापकस्य सजातीयविषयत्वात् यत्रोपसर्गरूपं सकलं श्रूयते न पुनरादेशेन संयुक्तं तत्रैव पृथक्करणम् । एवं च आ ऊद ओढः । स इवाचर्य ओढायित्वावेषोऽनेन धृतः । अत्र उन्मनाय्य अवगलभ्येतिवत् न यप् । अयमेवात्र गुरूणामाशयः। न प्रादिरप्रत्ययः इति विवृतः। एकः प्रादिशन्दश्चाधन्तर्गणोऽधातुसंज्ञस्तस्थ Page #369 -------------------------------------------------------------------------- ________________ १६९ गतिकन्यस्तत्पुरुष इति समासः। द्वितीया असंग्रामयत शूरः इत्यादी धात्ववयवः समिति । विच्छ धातोर्वि इत्यवयवः । ततः प्रागेवाट् । उस्रामैच्छत् औस्त्रीयत् । औशरीयत् औढीयत् । लोहितादिस्वात् श्यामायति । धूमादीनां खतनावृत्तीनां प्रकृतिविकारभावाप्रतीतेश्व्यों नास्तीति तद्वसिभ्यः प्रत्ययः। अधूमवान् धूमवान् भवति धूमायति । धूमायते इत्यादि । लोहिनीशब्दादपि क्या लिङ्गविशिष्टपरिभाषया । लोहिनीयति । लोहिनीयते। कष्टकक्षकृच्छ्रसत्रगहनाय पापे क्रमणे ॥३॥४॥३१॥ कष्टादिभ्यो निर्देशादेव चतुर्थ्यन्तेभ्यः पापे धर्तमानेभ्यः क्रमणेऽर्थे क्य प्रत्ययो वा स्यात् । कष्टाय क्रमते कष्टायते । पापं कर्तुमुत्सहते । कष्टादीनां वृत्ति विषये पापार्थानां द्वितीयान्तानां चिकीर्षायामपि क्याच्य इत्यन्ये । पापं चिकीर्षतीत्यस्य पदविग्रहे कष्टायते । सत्रायते । कक्षायते । रोमन्थाद् व्याप्यादुच्चर्वणे ॥३॥४॥३२॥ अभ्यवहृतं द्रव्यं रोमन्थः । उद्गीर्यचर्वणमुच्चर्वणम् । रोमन्थात्कर्मण उच्चवणेऽर्थे क्यङ्प्रत्ययो वा भवति । रोमन्थमुच्चयति रोमन्थायते गौः । उनीर्य पर्वयतीत्यर्थः । उच्चर्षण इति किम् ? कीटो रोमन्धं वर्तयति । उद्गीर्य बहिस्त्यक्तम् अपानप्रदेशानिःसृतं वा द्रव्यं रोमन्थस्तद्गुटिकां करोतीत्यर्थः। फेनोष्मवाष्पधूमादुद्वमने ॥३४॥३३॥ फेनादिभ्यः कर्मभ्यः क्यङ् प्रत्ययो वा स्यात् । फेनमुद्वमति फेनायते । बाष्पमुमति बाष्पायते । शब्दादेः कृतौ वा ॥३॥४॥३५॥ शब्दादिभ्यः करोत्यर्थे क्या स्यात् । णिजपवादः । शब्दं करोति शब्दा. यते । वाशब्दो व्यवस्थितविभाषायाम् । तेन णिजपि । शब्दयति । सुखादेरनुभवे ॥३॥४॥३४॥ साक्षात्कारोऽनुभवस्तस्मिन्नर्थे सुखादिभ्यः कर्मभ्यः क्यङ्मत्ययो वा स्यात् । चीवरं परिधसे परिचीवरयते । संचीवरयते । चीवराण्यर्जयति । समार्जयति था। णिज्यहुलमित्यनेन मुण्डयतीत्यादयः। व्रताद्धजि तन्निवृत्त्योः ॥३॥४॥४३॥ व्रतं शास्त्रविहितो नियमः । व्रताड्रोजने तन्निवृत्तौ च वर्तमानास्कृगायर्थेषु णिच् स्यात् । पय एव मया भोक्तव्यमिति व्रतं करोति गृह्णाति वा पयोबत. यति । सायद्यान्तं मया न भोक्तव्यमिति तं करोति गृहाति वा सावधान्तं व्रत Page #370 -------------------------------------------------------------------------- ________________ ३६४ यति । वस्त्रं समाच्छादयति संवस्त्रयति । हलि कलिं वा गृह्णाति हलयति । कलयति । प्रत्यये अजहलत् । अचकलत् । सन्वगावो दीर्घश्च न । नामिनोऽकहिले (४३५१) रिति वृद्ध्यभावे समानलोपित्वात् । कृतं गृह्णाति कृतयति। तूस्तं केशजलतूलं विहरति विहन्ति वितूस्तयति । सेनयाऽभियाति अभिषेणयति । स्थासेनीत्यादीनां षः । अभ्यषेणयत् । अभिषिषणयिषति । अभ्यषिषणयिषत् । त्वच संवरणे । त्वचं गृह्णाति स्वचयति । एनीमाचष्टे एतयति । दरदमाचष्टे दारदयति । पृथु प्रथयति । ङप्रत्यये अपप्रथत् । मृदुं ब्रदयति । अमम्रदत् । भृशं कृशं दृढं भ्रशयति । कृशयति । द्रढयति अपभ्रशत् । अचक्रशत् । अदद्रढत् । पृथुमृदुभृशे (७॥४॥३९) त्यादिना ऋतोरः । ऊढिमाख्यत् औजिढत् । ढत्वादीनामसत्वात् हतिशब्दस्य द्वित्वम् । ढि इत्यस्य द्वित्वमित्यन्ये । औडिढत् । ऊठमाख्यत् औजढत् । हतशब्दस्य द्वित्वम् । ढस्य द्वित्वे औडढत् । त्वां मां वाचष्टे त्वापयति । मापयति । मपर्यन्तस्य त्वमौ । लुगस्यादेत्यपदे (२२१११३) इत्यतः प्रागेवान्त्यस्वरादिलोपे णिति वृद्धौ पुरन्त इत्यन्ये । त्वदयति । मदयति इत्यत्र नित्यत्वादन्त्यस्वरादिलोपात्प्राक् त्वमादेशौ । युवामावामाचष्टे युष्मयति । अस्मयति । विद्वांसमाचष्टे विद्वयति । णिवर्जनान्नो । उदश्चमाचष्टे उदयति । अन्त्यखरादिलोपः । उदीच् तुन । णिवर्जनात् । उदायत् । प्रत्यञ्चमाचष्टे प्रताययति । अप्रतायियत् । अन्यस्ये (४।१८)ति यिशब्दस्य द्वित्वम् । सम्यश्चमाचष्टे समाययति। अससमा. यत् । तिर्यश्चमाचष्टे तिराययति । अञ्चरन्त्यखरादिलोपेनापहारेऽपि बहिरङ्गाखेनासिद्धत्वात्तिरसस्तिरिः वारद्वयमंत्यस्वरादि लोपे पूर्व अच् इत्यस्य लोपोऽ सिद्धः द्वितीयोऽपि णिनिमित्तलोपो न अंगवृत्तपरिभाषाया वा प्रत्यये समानलोपित्वादुपान्त्यहखो न । अतितिरायत् । सध्यश्चमाचष्टे सध्राययति । अससभ्रायत् । विष्वव्यञ्चमाचष्टे विष्वद्राययति । अविविष्वद्रायत् । देवयचं करोति देवदाययति । अदिदेवदायत् । अदव्यश्चम् आददद्रायत् । अदमुयश्चमाचष्टे अदमुआययति । आददमुआयत् । अमुमुयञ्चम् अमुमुआययति । आमुमुमुआयत् । भुवम् । भावयति । अबीभवत् । भुवम् । अबभुवत् । श्रियम् । अशिश्रियत् । गाम् । अजूगवत् । रायम् । अरीरयत् । नावम् । अनूनवत् । खश्वम् । स्वश्वयति । असवश्वत् । बहून् । भूययति । अबूभुयत् । भावयतीति कश्चित् । बहयतीत्यप्यन्ये । स्रग्विणम् । स्रजयति । विन्मतोणीष्ठेयसौ लुप् ॥ श्रीमती श्रीमन्तं वा श्राययति । अशिश्रयत् । पयखिनीमाचष्टे पयसयति । इहान्त्यखरादिलोपो न । तदपवादस्य विनो लुपः प्रवृत्तत्वात् । स्थूलम् । स्थवयति । दूरम् । दवयति.। दूरयतीति तु दूरमतति अयते वा दूरात् । दूरातं कुर्वति सतीत्यर्थः। केचित्तु स्थूलदूरयूनां करोत्यर्थे णो नेच्छन्ति । युवानमाचष्टे यवयति । कनयति । अन्तिकमाचष्टे नेदयति । बाढम् । साधयति । प्रशस्यम् । श्रयति । अशिअत् प्रशसयतीत्यन्ये । नेह श्रज्यो । उपसर्गस्य पृथकृतेः । वृद्धम् । ज्ययति । वर्षयति । प्रियम् । प्रापयति । स्थिरम् । स्थापयति । स्फिरम् । स्फापयति । Page #371 -------------------------------------------------------------------------- ________________ ३६५ गरयति । तृपम् । अपयति । उरुम् । वरयति । बहुलम् । बंहयति। गुरुम् । दीर्घम् । द्राधयति । वृन्दारकम् । वृन्दयति । इति नामधातुप्रक्रिया ॥ अथ सौत्राः। धातोः कण्डादेर्यक् ॥३॥४८॥ द्विविधाः कण्डादयो धातयो नामानि च । तत्र कडादिभ्यो धातुभ्यः स्वार्थे यक्स्यात् । कण्डूयति । कण्डूयते । महीयते । मन्तूयते । धातोरिति किम् ? कण्डूः । कण्डौ । कण्डः । कण्डूग गात्रविघर्षणे ॥१॥ महीडू पूजायाम् ॥ २॥ मन्तु अपराधे ॥ ३॥ वल्गु पूजामाधुर्ययोः ॥४॥ वल्गूयति । अस् उपतापे ॥५॥ अस्यति । असूगपीत्येके । असूयति । असूयते। लेट् लोट् धौर्य पूर्वभावे खमे दीप्ती च ॥६॥ लेट्यति । लोट्यति । लेटिता । लोटिता। लेला दीप्तौ ॥७॥ इरस इरज इरम् ईर्ष्यायाम् ॥ ८॥ इरस्यति । इरज्यति । भ्वादेर्नामिन (२०११६३) इति दीर्थे । ईयेति । ईयते । उषस् प्रभातीभावे ॥ ९॥ उषस्यति । वेद धौर्ये स्वप्ने च ॥१०॥ मेधा आशुग्रहणे ॥ ११॥ मेधायति । कुषुम् क्षेपे ॥ १२॥ कुषुम्यति । मागध परिवेष्टने ॥ १३ ॥ नीचदास्ये इत्यन्ये । तन्तस् पम्पस दुःखे ॥ १४॥ सुखदुःखतक्रियायाम् ॥ १५॥ मुख्यति । दुःख्यति । सुखं दुःखं चानुभवतीत्यर्थः । सपर पूजायाम् ॥ १६ ॥ आरर् आराकर्मणि ॥ १७॥ भिषज् चिकित्सायाम् ॥ १८ ॥ भि: ण उपसेवायाम् ॥ १९॥ इषुध् शरधारणे ॥ २०॥ चरण वरण गतौ ॥ २१॥ खुरण चौर्ये ॥ २२॥ तुरण त्वरायाम् ॥ २३ ॥ भुरण धारणपोषणयोः ॥ २४ ॥ गगद वाक्स्खलने ॥ २५ ॥ एला केला वेला खेला विलासे ॥२६॥ खिल इत्यन्ये । लेखा स्खलने च ॥२७॥ अदन्तोऽयमित्यपरे । लिट् अल्पकुत्सनयोः ॥२८॥ लिव्यति । लाटू जीवने ॥ २९॥ हृणीङ् रोषणे लज्जायां च ॥ ३० ॥ रेखाश्लाघासादनयोः ॥ ३१ ॥ द्रवस् परितापपरिचरणयोः ॥ ३२॥ तिरस् अन्तधों ॥ ३३ ॥ अगद नीरोगत्वे ॥ ३३ ॥ उरस् बलाथै ॥ ३४ ॥ उरस्यति । बलवान् भवतीत्यर्थः। तरुण गती ॥ ३५॥ पयस् प्रस्मृतौ ॥ ३६॥ संभूयस प्रभूतीभावे ॥ ३७ ॥ अम्बर सम्बर संवरणे ॥ ३८ ॥ आकृतिगणोयम् । इति कण्डादयः ॥ कण्डूयतेः सनि सन्यरुश्चे (४।११३) ति द्वित्वे प्राप्ते । ___ कण्डादेस्तृतीयः ॥४॥१९॥ . कण्डादेर्धातोड़िवे प्रासे एकखरस्तृतीय पवावयवो हिः स्यात् । कण्डूयियि नाम्नो द्वितीयाद्यथेष्टम् ॥४॥१७॥ स्वरादे नो धातोद्धित्वभाजो द्वितीयादारभ्यैकखरोऽवयवो यथेष्टं द्विः स्यात् अशिश्वीयिषति । अश्वीयियिषति । Page #372 -------------------------------------------------------------------------- ________________ १९६ अन्यस्य ||४|११८ ॥ स्वरादेरन्यस्य व्यञ्जनादेर्नानो धातोर्द्वित्वभाज एकखरोऽवयवो यथेष्टं प्रथमो द्वितीयस्तृतीयो वाऽन्यतमो द्विः स्यात् । पुपुत्रीयिषति । पुतित्रीयिषति । पुत्रीययिषति । पुत्रीयन्तं प्रायुंक्त अपुपुत्रीयत् । अपुतित्रीयत् । अपुत्रीयियत् । इन्द्रीचतेः सनि द्रीशब्दयिशब्दयोरन्यतरस्य द्वित्वम् । इन्दिद्रीयिषति । इन्द्रियथि. पति । चिचन्द्रीयिषति । चन्दिद्रीयिषति । चन्द्रियियिषति । प्रियमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छति पिप्रापयिषति । प्रापिपयिषति । प्रापयियिषति । उरुम् । विवरयिषति । वररयिषति । वरयियिषति । बाढम् । सिसाधयिषति इत्यादि रूपत्रयम् । षत्वं तु नास्ति । यङ् सन् ण्यन्तात्सन् । बोभूयिषयिषति । यङ् णिच सन्नन्ताण्णिच् । बोभूययिष्यतीत्यादि । द्वित्वे पुनर्द्वित्वं न । पुनरेकेषाम् ||४|१|१०॥ एकेषामाचार्याणां मते द्वित्वे कृते पुनर्द्वित्वं भवति । बुबोभूययिषति । सन्नन्ताष्णिचि बुभूषयति । यङन्ताण्णिगि बोभूययति । यङ्लुबन्ताण्णिगि बोभावयति । णिमन्ताष्णिम् भावयति । ण्यन्तात्सनि विभावयिषति । सन् यङ् यङ्लुयन्तेभ्यो न यङ् । अनेकस्वरत्वात् । इति प्रत्ययमाला ॥ अथ आत्मनेपदप्रक्रिया | क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थह सोहवश्चानन्यो न्यार्थे ||३|३|२३|| इतर चिकीर्षितायाः क्रियाया इतरेण करणं क्रियाव्यतीहारः । तस्मिन्नर्थे वर्तमानाद्वतिहिंसाशब्दार्थह सवर्जिताद्धातोर्ह वहिभ्यां च कर्तर्यात्मनेपदं स्यात् । न चेदन्योन्यार्थी अन्योन्येतरेतरपरस्परशब्दाः प्रयुज्यन्ते । व्यतिलुनते । श्रश्वात (४/२/९६ ) इत्या लुक् । अन्यस्ययोग्यं लधनं कुर्वन्तीत्यर्थः । व्यतिपुनते । व्यतिहरन्ते भारम् । सम्प्रहरन्ते राजानः । संविवहन्ते वगैः । हृवहोर्गतिहिंसार्थत्वेन निषेधे प्राते प्रतिप्रसवार्थ ग्रहणम् । असक भुवि । व्यतिस्ते । व्यतिषाते । व्यतिषते । भारत्योर्लुक (४/२/९० ) । व्यतिषे । अस्तेः सिंहस्त्वेति । सो धिया । व्यतिध्वे 1 व्यतिहे । व्यतिषीत । पञ्चम्या ऐवि व्यत्यसै । व्यत्यास्त । व्यतिराते ३ । व्यतिभाते ३ । व्यतिषभे । निविशः ||३|३|२४ ॥ आत्मनेपदं स्यात् । निविशते । Page #373 -------------------------------------------------------------------------- ________________ ३१७ परिव्यवाक्रियः ॥३॥३॥२७॥ ईगितोऽत्र फलवतोऽन्यत्र विधिः । परिक्रीणीते। विक्रीणीते। अवक्रीणीते। परावेजेंः ॥३३॥२८॥ पराजयते । विजयते। दागोऽस्वास्यप्रसारविकासे ॥३३॥५३॥ आपूर्वाइदाते: कर्तर्यात्मनेपदं स्यात् । न चेत्स्वमुखप्रसारो विकाशचार्थः स्यात् । धनमादत्ते । अवास्येत्यादि किम् ? उष्ट्रो मुखं व्यावाति । प्रसारयति । विकास इति किम् ? विपादिकां व्याददाति । चिकित्सतीत्यर्थः । व इति किम् ? व्यावदते पिपीलिकाः पतङ्गस्य मुखम् ।। __क्रीडोऽकूजने ॥३॥३॥३३॥ क्रीडा सम्पूर्वादात्मनेपदम् । संक्रीडते । कूजने तु संक्रीडति चक्रम् । अन्वाङपरेः ॥३॥३॥३४॥ अन्वादिभ्यः परात् क्रीडतेः कर्तर्यात्मनेपदं स्यात् । अनुक्रीडते। आक्रीडते। परिक्रीडते । उपसर्गादित्येव । माणवकमनुक्रीडति । तेन सह क्रीडतीत्यर्थः । गमेः क्षान्तौ ॥३॥३॥५५॥ आपूर्वादण्यन्ताद्गमयतेः क्षान्त्यर्थे प्राग्वत् । आगमयते गुरून् । कश्चित्कालं प्रतीक्षते इत्यर्थः। शको जिज्ञासायाम् ॥३॥३॥७३॥ ज्ञानानुसंहितार्थात् शकः सन्नन्तात् प्राग्वत् । विद्यासु शिक्षते । अहं ज्ञातुं शकुयामितीच्छतीत्यर्थः। आशिषि नाथः ॥३॥३॥३६॥ सर्पिषो नाथते । सर्पिर्मे भूयादित्याशास्ते । हगो गतताच्छील्ये ॥३॥३॥३८॥ गतं प्रकार: साहश्यम् ताच्छील्यम् । तस्य स्वभावस्तद्भावः । ताच्छील्यार्थवृत्तेहरतेः प्राग्वत् । पैतृकमश्वा अनुहरन्ते । मातृकं गावः । पैतृकं मातृकं वा ..सादृश्यं गुणतः क्रियातो वा शीलयन्ति । Page #374 -------------------------------------------------------------------------- ________________ अपस्किरः ॥३३॥३०॥ अपपूर्वास्किरते: सस्सट् कात् प्राग्वत् । अपस्किरते वृषो हृष्टः । कुक्कुटो भक्ष्यार्थी । श्वाश्रयार्थी च। अपाचतुष्पात्पक्षिशुनिहष्टान्नाश्रयार्थे ॥४॥४९५॥ अपात्परस्य किरतेः स्सडादिः स्यात् । इति स्सट् । नुप्रच्छः ॥३३॥५४॥ आपूर्वाभ्यामाभ्यां धातुभ्यामात्मनेपदं स्यात् । आनुते । आपृच्छते । शप उपलम्भने ॥३॥३॥३५॥ उपलम्भनं प्रकाशनं ज्ञापनम् । तदर्थवृत्तेः शपः प्राग्वत् । मैत्राय शपते । मैत्रं कश्चिदर्थ योधयतीत्यर्थः । संविप्रावात् ॥३॥३॥१३॥ एभ्यः परात्तिष्ठतेः प्राग्वत् । सन्तिष्ठते । वितिष्ठते । प्रतिज्ञायाम् ॥३॥३॥६५॥ अभ्युपगमार्थवृत्तस्तिष्ठतेः प्राग्वत् । नित्यं शब्दमातिष्ठते । अयमाइपूर्व एव प्रतिज्ञार्थे । नित्यमेव शब्द प्रतिजानीत इत्यर्थः । ज्ञीप्सास्थेये ॥३॥३॥६४॥ परतोषाय रूपादिप्रकाशनं ज्ञीप्सा । स्थेयो विवादे प्रमाणं पुरुषः । तदर्थवृत्तस्तिष्ठतेः प्राग्वत् । गोपी कृष्णाय तिष्ठते । खाशयं प्रकाशयतीत्यर्थः । संशय्य कर्णादिषु तिष्ठते यः । कर्णादीनिणेतृत्वेनाश्रयतीत्यर्थः। ऊदोनूइँहे ॥३३॥१२॥ ऊर्ध्व विना य ईहश्चेष्टा तद्वत्तेरुदः परात्तिष्ठतेः प्राग्वत् । मुक्तावृत्तिष्ठते । . अनूर्व इति किम् ? पीठादुत्तिष्ठति । . देवार्चामैत्रीसङ्गमपथिकर्तृकमन्त्र करणे स्थः ॥३३॥६॥ उपपूर्वात्तिष्ठतेरात्मनेपदं स्यात् । जिनमुपतिष्ठते । रथिकानुपतिष्ठते । मैव्या हेतुनाऽऽराधयति । यमुना गङ्गामुपतिष्ठते । अयं पन्था दिल्लीमुपतिष्ठते । मन्त्रः करणं यस्यार्थस्य । सावित्र्या सूर्यमुपतिष्ठते । आराधयतीत्यर्थः । अन्यत्र यौवनेन पतिमुपतिष्ठति । उपगच्छति । Page #375 -------------------------------------------------------------------------- ________________ वा लिप्सायाम् ॥३॥३॥६१॥ भिक्षुर्धनिनमुपतिष्ठति उपतिष्ठते वा। उपात् स्थः ॥३॥३३८३॥ उपपूर्वात्तिष्ठतेरसति कर्मणि तथैव । भोजनस्य समये उपतिष्ठते । सन्निहितो भवतीत्यर्थः। व्युदस्तपः ॥३३॥८७॥ कर्मण्यसति खेऽङ्गे च कर्मणि कर्तर्यात्मनेपदं स्यात् । उत्तपते । वितपते रविः । दीप्यते इत्यर्थः । उसपते वितपते पाणिम् । हस्तं तापयतीत्यर्थः । व्युद इति किम् ? निष्टपति। निसस्तपेऽनासेवायाम् ॥२॥३॥३५॥ सस्य षत्वं स्यात् । इति षत्वम् ।। आङो यमहनः खेऽङ्गे च ॥३॥३॥८६॥ असति कर्मणि खेऽङ्गे च कर्मणि प्राग्वत् । आयच्छते । आहते । आयच्छते पादम् । आहते शिरः। अद्यतन्यां वात्वात्मने (४४२२२) इति वा वधादेशः। आवधिष्ट । आवधिषाताम् । हनः सिच् ॥४॥३॥८६॥ __ हनः पर आत्मनेपदे सिन् कित् । नकारलुक् । आहत । आहसाताम् । आहसत। यमः सूचने ॥४॥३॥३९॥ परदोषाविष्करणार्थवृत्तेर्यमः परः सिच् आत्मनेपदे कित्स्यात् । यमिरमिनमिगमीत्य ।४।२।१५। नेन नकारलुक । आयत । आयसाताम् । यमः स्वीकारे ॥३॥३॥५९॥ उपपूर्वादात्मनेपदं स्यात् । कन्यामुपयच्छते । वेश्यामुपयच्छते । उद्वाह एवेछन्त्यन्ये। __ वा स्वीकृतौ ॥४॥३॥४०॥ सिच् कित् । उपायत । उपायंस्त महास्त्राणि । उपायंस्त कन्याम् । समोगमृच्छिप्रच्छिशुवित्स्वरत्यर्तिशः॥३३३३८४॥ समः परेभ्यो गम्यादिभ्यः कर्मण्यसति कर्तर्यात्मनेपदं स्यात् । चं.प्र. ४७ Page #376 -------------------------------------------------------------------------- ________________ ३७० गमो वा ||४|३|३७॥ गमः परावात्मनेपदे सिजाशिषौ किद्वा स्तः । संगसीष्ट । संगसीष्ट । समगत । समगंस्त । समगंसाताम् । समृच्छते । समृच्छिष्यते । संपृच्छते । संटते । ज्ञानार्थे विदुः ॥ ॥ संवित्ते । संविदाते । संविदते । अर्तीति भ्वादेरदादेश्च ग्रहणम् । समियते । सम्पश्यते । संखरते । मासमृत । मासमृषाताम् । मासमृषत | समार्त । समार्षाताम् । समार्पत इति च भ्वादेः इयर्तेस्तु मास मरत । मा समताम् । मा समरन्त । समारत । समारताम् । समारन्तेति । अत्र निगम्यादीनां कथमकर्मकतेति चेत् । "धातोरर्थान्तरे वृत्ते र्धात्वर्थेनोपसङ्ग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ १ ॥" वहति भारम् । नदी वहति । स्यन्दते इत्यर्थः । जीवति नृत्यति वा चैत्रः । अत्र जीव प्राणधारणे नृतैच् गात्रविक्षेपे अनयोर्धारणविक्षेपरूपे धात्वर्थेऽपि संग्रहादकर्मकत्वम् । प्रसिद्धेर्यथा मेघो वर्षति । वह्निर्ज्वलति । कर्मणोऽविवक्षातो यथा - हितान्न यः संशृणुते स किं प्रभुः । उपसर्गादस्योहो वा ॥३॥३॥२५॥ I कर्तर्यात्मनेपदं वा स्यात् । विपर्यस्यति । विपर्यस्यते वा । समूहति । समूहते वा । उपसर्गादृहो ह्रस्वः |४| ३|१०६| यादौ क्ङिति । समुयात् । ह्रः स्पर्धे ||३|३|५६॥ मल्लो मल्लमाह्वयते । संनिवेः ||३|३|५७॥ संहृयते । उपात् ||३|३|५८|| तथा । उपह्वयते । गन्धनावक्षेप सेवासाहसप्रतियत्नप्रकथनोपयोगे ||३|३|७६॥ गन्धनादिवृत्तेः कृगः कर्तर्यात्मनेपदं स्यात् । गन्धनं परद्रोहाभिप्रायेण परदोषोद्घाटनम् । प्रोत्साहनादिकमित्यन्ये । उत्कुरुते मां जिघांसुः । उपकर्त्रे कथयतीत्यर्थः । अवक्षेपो भर्त्सनम् । दुष्टानवकुरुते । धिक्करोति । महामात्यानुपकुरुते । सेवते । साहसमविमृश्य प्रवृत्तिः । परदारान् प्रकुरुते । तेषु सहसा प्रवर्तते । प्रतियतः सतो गुणान्तराधानम् । एधो दकस्योपस्कुरुते । प्रकथनं कथनप्रारम्भः । जनापवादान् प्रकुरुते । वक्तुमारभते इत्यर्थः । उपयोगो धर्मादौ विनियोगः । शतमुपकुरुते । धर्मादौ विनियुङ्क्ते । अधेः प्रसहने ||३|३|७७॥ प्रसहनं पराभिभवः । क्षमोपि । तं हाधिचक्रे । भवादृशाश्वेदधिकुर्वते रतिम् परान् । क्षमन्ते इत्यर्थः । Page #377 -------------------------------------------------------------------------- ________________ ३७१ वेः कृगः शब्दे चानाशे ॥३३॥८५॥ विपूर्वादनाशार्थवृत्तेः कृगश्चात्मनेपदमसति कर्मणि शब्दे च कर्मणि । विकुर्वते सैन्धवाः । शोभनं वल्गन्तीत्यर्थः । शब्दे कर्मणि कोष्टा विकुरुते खरान् । नानोत्पादयतीत्यर्थः। पूजाचार्यकभृत्युत्क्षेपज्ञानविगणनव्यये नियः ॥३३॥३९॥ पूजाचार्यकभृतिषु यथासंख्यं कर्मकर्तृधात्वर्थविशेषणेषु गम्यमानेषु उत्क्षेपादिषु च धात्वर्थेषु वर्तमानान्नयतेः कर्तर्यात्मनेपदं स्यात् । पूजा सन्मानः । मयते विद्वान् स्याद्वादे जीवादीन् पदार्थान् । युक्तिभिः स्थिरीकृत्य शिष्यबुद्धिं प्रापयतीत्यर्थः । ते हि युक्तिभिः स्थिरीकृताः पूजिताः स्युः । आचार्यस्य भावः कर्म वा आचार्यकम् । तस्मिन्माणवकमुपनयते । स्वयमाचार्यों भवन् माणवकमध्ययनायात्मसमीपं प्रापयतीत्यर्थः । भृतिवेतनम् । तत्र कर्मकरानुपनयते । बेतनेनात्मसमीपं प्रापयतीत्यर्थः । शिशुमुदानयते । उपक्षिपतीत्यर्थः । ज्ञानं प्रमेयनिश्चयः । नयते तत्त्वार्थे । तत्र प्रमेयं निश्चिनोतीत्यर्थः । विगणनमृणादेः शोधनम् । मद्राः करं विनयन्ते । राजग्राह्यं भागं दानेन शोधयन्तीत्यर्थः । व्ययो धर्मादिषु व्यापारणम् । शतं विनयते । धर्मार्थ तीर्थेषु विनियुङ्क्ते । कर्तृस्थामूर्ताप्यात् ॥३३॥४०॥ कर्तृस्थममूर्तं कर्म यस्य तस्मान्नयतेः कर्तर्यात्मनेपदं स्यात् । श्रमं विनयते । वृत्तिसर्गतायने ॥३॥३॥८६॥ वृत्त्याचर्थवृत्तेः क्रमः कर्तर्यात्मनेपदं स्यात् । वृत्तिरप्रतिबन्धः, आत्मयापनं वा । शास्त्रे क्रमते बुद्धिः। तत्र न प्रतिहन्यते । आत्मानं यापयति वेत्यर्थः । सर्ग उत्साहः । तात्पर्यमनुज्ञा वा। सूत्राय क्रमते । तदर्थमुत्सहते । तायनं स्फीतता संतानः पालनं वा । क्रमतेऽस्मिन् योगाः । स्फीता भवन्तीत्यर्थः। परोपात् ॥३॥३॥४९॥ वृत्त्याद्यर्थेषु क्रमः प्राग्वत् । पराक्रमते । उपक्रमते । नियमार्थमिदम् । नेह । अनुक्रामति । अन्ये तु वृत्यायभावेऽपीच्छन्ति । वेः स्वार्थ ॥३॥३॥५०॥ स्वार्थः पादविक्षेपः। तदर्थेऽपि क्रमस्तथा । साधु विक्रमते गजः। __ प्रोपादारम्भे ॥३॥३॥५१॥ तथा । प्रक्रमते भोक्तुम् । उपक्रमते पवितुम् । Page #378 -------------------------------------------------------------------------- ________________ ३७२ आङो ज्योतिरुद्गमे ॥३३॥५२॥ तथैव । आक्रमते सूर्यः । उदयते इत्यर्थः । क्रमोऽनुपसर्गात् ॥३॥३॥४७॥ विकल्पेनात्मनेपदम् । क्रमते कामति वा । निह्नवे ज्ञः ॥३॥३॥८६॥ शतमपजानीते । अपलपतीत्यर्थः । ज्ञः॥३३॥८२॥ जानातरात्मनेपदं स्यादसति कर्मणि । सर्पिषो जानीते । सर्पिषोपायेन प्रवर्तते इत्यर्थः। सम्प्रतेरस्मृतौ ॥३॥३॥६९॥ शतेन शतं वा सञ्जानीते । अवेक्षत इत्यर्थः । शतं प्रतिजानीते । अङ्गीकरोतीत्यर्थः । अस्मृताविति किम् ? मातुर्मातरं वा संजानाति । स्मरतीत्यर्थे । कर्मणः शेषत्वविवक्षायां षष्ठी। दीप्तिज्ञानयत्नविमत्युपसंभाषोपमन्त्रणे वदः ॥३॥३॥७८॥ दीत्याद्यर्थे गम्यमाने वदतेः कर्तर्यात्मनेपदं स्यात् । वदते विद्वान् स्थाद्वादे। वस्तुतत्त्वोपलम्भनाद्दीप्यमानो वक्तीत्यर्थः । ज्ञानमवबोधः । शास्त्रं वदते । वक्तुं शास्त्रं जानाति । यत्न उत्साहः । तपसि वदते । तत्रोत्सहते । विमति नामतप्रतिपत्तिः । धर्मे विवदन्ते । विविधं जल्पन्तीत्यर्थः । उपसंभाषोपसान्त्वनम् । भृत्यानुपक्दते । सान्त्वयति मधुरालापेन । उपमन्त्रणं रहस्युपच्छन्दनम् । उपवदते कुलभार्याम् । उपलोभयति।। व्यक्तवाचां सहोक्तौ ॥३३॥७९॥ प्राग्वत् । संप्रवदन्ते ग्राम्याः । सम्भूय शब्दं कुर्वन्तीत्यर्थः । विवादे वा ॥३॥३३८०॥ विरुद्धार्थी वादो विवादः । व्यक्तवाचां सहोक्तौ प्राग्वत् । संप्रवदन्ति संप्रवदन्ते वा मौहूर्ताः । परस्परप्रतिषेधेन युगपद्विरुद्धं वदन्तीत्यर्थः ।। .. अनोः कर्मण्यसति ॥३॥३॥८॥ अनुवदतेः कर्मण्यसति आत्मनेपदं स्यात् । अनुः सादृश्ये पधादर्थे वा। Page #379 -------------------------------------------------------------------------- ________________ अनुवदते चैत्रो मैत्रस्य । अनुवदते आचार्यस्य शिष्यः । व्यक्तवाचामित्येव । अनुवदति वीणा। समो गिरः ॥३२॥६६॥ प्रतिज्ञायां प्राग्वत् । संगिरते । अन्यत्र संगिरति प्रासम् । गिर इति निर्देशाढणातेन स्यात् । __ अवात् ॥३॥३॥६७॥ गिरतेः प्राग्वत् । अवगिरते । नेह । अवगृणाति । अवपूर्वस्य गृणातेः प्रयोगो नास्तीत्यन्ये । उदश्वरः साप्यात् ॥३॥३॥३१॥ गुरुवचनमुच्चरते । व्युत्क्राम्यतीत्यर्थः । साप्यादिति किम् ? धूम उच्चरति । उर्द्ध गच्छतीत्यर्थः । समस्तृतीयया ॥३३॥३२॥ प्राग्वत् । रथेन संचरते। दामः सम्प्रदानेऽधयें आत्मने च ॥२॥२॥५२॥ दास्या सम्प्रयच्छते। अननोः सनः ॥३॥३॥७॥ सन्नन्तावानातेः कर्तर्यात्मनेपदं स्यात् । अनुपूर्वोत्तु न । धर्म जिज्ञासते। कथमौषधस्यानुजिज्ञासते । अकर्मकात्प्राग्वदिति भविष्यति। श्रुवोऽनाङ्मतेः ॥३॥३७१॥ सन्नन्तात् शृणोतेः प्राग्वत् । नाप्रतिपूर्वात् । शुश्रूषते गुरुन् । संशुश्रूषते शब्दान् । चैत्रं प्रति शुश्रूषते । अत्र प्रतेर्धातुना न सम्बन्धः । स्मृदृशः ॥३॥३॥७२॥ आभ्यां सन्नन्ताभ्यां कर्तर्यात्मानेपदं स्यात् । सुस्मूर्षते जिनम् । दिहक्षते देवम् । शदेः शिति ॥३३॥४१॥ शीयते । शिति किम् ? शत्स्यति । म्रियतेरद्यतन्याशिषि च ॥३॥३॥४२॥ अमृत । भृषीष्ट । नियते। Page #380 -------------------------------------------------------------------------- ________________ ३७४ प्राग्वत् सनः ||३|३|७४॥ शिशयिषते । एदविषते । निविविक्षते । शिशत्सति । मुमूर्षति । अत्र हि न शदि म्रियति एव निमित्ते किन्तु शदेः शित् । म्रियतेरयतन्यादि चे (३श३४२) ति नात्मनेपदम् । आमः कृगः || ३|३|७५ ॥ ईहाञ्चक्रे । एधाञ्चक्रे । कृग इति किम् ? एधांबभूव । बिभराञ्चक्रे । बिभराशकारेति द्वयमपि । पापचाश्चक्रे । पापचाञ्चकार । उत्स्वराद्युजेरयज्ञतत्पात्रे ||३|३|२६|| उदः खरान्ताचोपसर्गात्पराद्युक्तेः कर्तर्यात्मनेपदं स्यात् । यज्ञतत्पात्रवजैम् । उलुङ्क्ते । उपयुङ्क्ते । नियुङ्क्ते । अयज्ञतत्पात्र इति किम् ? द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति । समः क्ष्णोः ॥३॥३॥२९॥ सम्पूर्वात्क्ष्णोतेः कर्तर्यात्मनेपदं स्यात् । संक्ष्णुते शस्त्रम् । उत्तेजयतीत्यर्थः । भुनजोऽत्राणे ॥३३॥३७॥ प्राग्वत् । ओदनं भुङ्क्ते । अत्राण इति किम् ? भुनक्ति नृपः । इह पालनं भुजेरर्थः । अणिक्कर्मणिक्कर्तृकाण्णिगोऽस्मृतौ ॥३३॥८८॥ प्रयोक्तृव्यापारे णिगुक्तः, अणिगवस्थायां कर्म णिगवस्थायां कर्ता यस्य सोऽणिकर्मणिकर्तृकः । तस्माण्णिगन्ताद्धातोरस्मृती वर्तमानात्कर्तर्यात्मनेपदं स्थात् । आरोहन्ति हस्तिनं हस्तिपकाः । आरोहयते हस्ती हस्तिपकान् । आस्कन्दत इत्यर्थः । अणिमिति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः । आरोहयति हस्तिपकान् महामात्रः । आरोहयन्ति महामात्रं हस्तिपकाः । अत्र द्वितीयणिगन्तकर्तर्यपि माभूत् आत्मनेपदम् । प्रथमणिकर्मत्वात् । कर्मेति किम् ? करणादेः कर्तृत्वे मात् । पश्यन्ति भृत्याः प्रदीपेन । दर्शयति प्रदीपो भृत्यान् । णिगिति किम् ? यस्यणिक् तस्यैव कर्म कर्ता स्यात् । ततो णिगन्तान्मा भूत् । लुनाति केदारं चैत्रः । लूयते केदारः स्वयमेव । तं प्रयुङ्क्ते । लावयति केदारं चैत्रः । कर्तृग्रहणं किम् ? आरोहन्ति हस्तिनं हस्तिपकाः । तानेनमारोहयति महामात्रः । णिग इति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः । तान् आरोहयते हस्तीत्यणिगवस्थायां मा भूत् । अस्मृताविति किम् ? स्मरति वनगुल्मं कोकिलः । स्मरयत्येनं वनगुल्मः । I Page #381 -------------------------------------------------------------------------- ________________ ३७५ स्मिङः प्रयोक्तुः स्वार्थे ||३|३|९१ ॥ प्रयोक्तुः सकाशाद्यः स्वार्थः समयस्तत्र वर्तमानाण्णिगन्तात्मायतेः कर्तर्यारमनेपदं स्यात् । अस्य चान्तस्याकारोऽकर्तर्यपि स्यात् । जटिलो विस्मापयते । विभेतेषु च ॥३|३|९२ ॥ पयन्ताद्विभेतेः कर्तर्यात्मनेपदं स्यात् प्रयोक्तः स्वार्थे अस्य च भीषादेशः । पक्षे तस्याकारश्चाकर्तर्यपि । मुण्डो भीषयते । मुण्डो भापयते । प्रयोक्तुः खार्थ इत्येव । कुञ्चिकया भाययति । प्रलम्भे गृधिवचेः ॥३३॥८९॥ आभ्यां णिगन्ताभ्यां वञ्चनेऽर्थे कर्तर्यात्मनेपदं स्यात् । बहुं गर्धयते । वञ्चयते । लीलिनोऽर्चाभिभवे चाच्चाकर्तर्यपि ||३|३|९०॥ लियतिलिनातिभ्यां णिगन्ताभ्यामर्चाभिभवयोः प्रलम्भे चार्थे कर्तर्यात्मनेपदं स्यात् । अनयोश्चान्तस्या कर्तर्यप्याकारः स्यात् । जदाभिरालापयते । परैरात्मानं पूजयतीत्यर्थः । श्येनो वर्तिकामपलापयते । अभिभवतीत्यर्थः । कस्त्वामुल्लापयते । वञ्चयते इत्यर्थः । मिथ्याकृगोऽभ्यासे ||३|३|९३ ॥ मिथ्या शब्दयोगे कृगो णिगन्तादभ्यासार्थे कर्तर्यात्मनेपदं स्यात् । पर्द मिथ्या कारयते । खरादिदोषदुष्टमसकृदुच्चारयति । वदोऽपात् ||३|३|९७॥ फलवति कर्तरि वदतेरात्मनेपदं स्यात् । न्यायमपवदते । फलवतीत्येव । अपवदति परं स्वभावतः । समुदाङोयमेरग्रन्थे ||३|३|९८ ॥ एभ्यः पराद्यमोऽग्रन्थविषये प्रयोगे फलवति कर्तरि आत्मनेपदं स्यात् । व्रीहीन संयच्छते । भारमुद्यच्छते । आयच्छते वस्त्रम् । फलवतीत्येव । संयच्छति परस्य वस्त्रम् । अग्रन्थ इति किम् ? वेदमुद्यच्छति । अधिगन्तुमुद्यमं करोतीत्यर्थः । ज्ञोऽनुपसर्गात् ॥ ३३॥९६॥ फलवति कर्तरि आत्मनेपदं स्यात् । गां जानीते । Page #382 -------------------------------------------------------------------------- ________________ पदान्तरगम्ये वा ॥३॥३३९९॥ अनन्तरसूत्रपञ्चकेन यदात्मनेपदमुक्तं तत्पदान्तराद्गम्ये फलवति कर्तरि वा स्यात् । खं शत्रु परिमोहयति परिमोहयते वा। खं यज्ञं यजति यजते वा । खं कटं करोति कुरुते वा । खमश्वं गमयति गमयते वा । खं शिरः कण्डूयति कण्डूयते वा। खां गां जानाति जानीते वा । खं शत्रुमपवदति अपवदते वा । खान बीहीन संयच्छति संयच्छते वा । इत्यात्मनेपदविधयः॥ अथ परस्मैपदविधयः । शेषात्परस्मै ॥३३॥१०॥ कर्तरि । भवति। परानोः कृगः ॥३।३।१०१॥ फर्तरि परस्मैपदं स्यात् । पराकरोति । अनुकरोति । प्रत्यभ्यतेः क्षिपः ॥३॥३३१०२॥ प्रतिक्षिपति । अभिक्षिपति । अतिक्षिपति । ईदित्वात्कर्तरि फलपति प्राप्तस्यापवादोऽयम् । एवमुत्तरसूत्रद्वयेऽपि ।। प्राद्वहः ॥३३॥१०३॥ प्रवहति । परेम॒षश्च ॥३३॥१०४॥ परिपूर्वान्मृषेर्वहेश्च कर्तरि परस्मैपदं स्यात् । परिमृष्यति । परिवहति । यौजादिकस्य परिमर्षति । व्यापरे रमः ॥३३॥१०५॥ परस्मैपदं कर्तरि । विरमति । आरमति । परिरमति । इदिस्वादात्मने. वोपात् ॥३३॥१०६॥ वा परस्मैपदं स्यात्। भार्यामुपरमति उपरमते वा । अन्तर्भूतणिगर्थोरमिरकमकः । उपरमति । उपरमते वा सन्तापः । उपरमति उपरमते वा पापात्।। चल्याहारार्थबुधयुधग्रुद्रुखुनशजनः ॥३॥३॥१०८॥ चलेरर्थः कम्पनम् । तदर्थेभ्य आहारार्थेभ्य इडादिभ्यश्च णिगन्तेभ्यः कर्तरि पदापवादः। Page #383 -------------------------------------------------------------------------- ________________ परस्मैपदं स्यात्। चलयति । कम्पयति शाखाम् । गमयति ग्रामंगाश्चैत्रः। आहारार्थेभ्यः। निगारयति भोजयति आशयति चैत्रमन्नम् । सूत्रमध्यापयति शिष्यम् । बोधयति पा रधिः। योधयति काष्ठानि । प्रावयति राज्यम् । प्रापयतीत्यर्थः। द्रावयति लोहम् । विलापयतीत्यर्थः । स्रावयति तैलम् । स्यन्दयतीत्यर्थः । नाशयति पापम् । जनयति पुण्यम् । पुद्रुस्खूणामचलनार्थ शेषाणां सकर्मकार्थममाणिकत्रकार्थ च वचनम् । अणिगि प्राणिकर्तृकानाप्याण्णिगः ॥३३१०७॥ अणिगवस्थायां यः प्राणिकर्तृकोऽकर्मकश्च धातुस्तस्माण्णिगन्तात्परस्मैपदं स्यात् । आस्ते मैत्रः । आसयति मैत्रम् । शेते मैत्रः । शाययति मैत्रम् । परिमुहायमायसपाट्धेवदवसदमादरुचनृतः फलवति ॥३३३९४॥ फलवतीति भूग्नि अतिशये वा मतुः । यक्रियायाः फलमोदनादि यवर्थमियमारभ्यते तद्वति कर्तरि विवक्षिते परिपूर्वान्मुहेराङ्पूर्वाभ्यां यमियसिभ्यां पिबति धेटवदवसदमादरुचनृतिभ्यश्च णिगन्तेभ्यः कर्तर्यात्मनेपदं स्यात् । परि. मोहयते चैत्रम् । आयामयते सर्पम् । आयासयते मैत्रम् । पाययते बटुम् । धापयते शिशुम् । वादयते बालम् । वासयते पान्थम् । स्थापयतीत्यर्थः । दमयतेऽश्वम् । आदयते चैत्रेण । गतिबोधादिसूत्रे आदिवर्जनात् अफलवति आद. यत्यन्नं बटुना चैत्रः । आदेर्नेच्छन्त्यन्ये । आदयति चैत्रेण । रोचयते मैत्रम् । नर्तयते नटम् । क्य क्षो न वा ॥३॥३॥४३॥ तथैवोदाहृतम् । निद्रायति । निद्रायते वा। धुद्धयोऽद्यतन्याम् ॥३३॥४४॥ अद्युतत् । अयोतिष्ट । अरुचत् । अरोचिष्ट । वृद्धयः स्यसनोः ॥३॥३॥४५॥ वस्य॑ति । वर्तिष्यते । विवृत्सति । विवर्तिषते। कृपः श्वस्तन्याम् ॥२३॥४६॥ कल्सासि । कल्पितासे । चिक्लप्स्यति । चिकल्पिषते । चिकल्प्सते । इति त्रैरूम्यम् ॥ इति पदव्यवस्था । चं.प्र. ४८ Page #384 -------------------------------------------------------------------------- ________________ ३७८ अथ भायोक्तिकर्मोक्तिरूपद्विविधवक्तोक्तिसाधनम् । यथा तत्र तत्साप्यादिना आत्मनेपदमेव । __ क्यः शिति ॥३।४७०॥ सर्वस्माद्धातोर्भावकर्मविहिते शिति क्यः स्यात् । अत्र कर्मणः प्रत्ययेनोक्तस्वात् क्रियायाः कर्मापेक्षार्थवचनानि । पठ्यते ग्रन्थः । पठ्येते श्लोकौ । पठ्यन्ते शास्त्राणि । भावो भावना। उत्पादना किया। सा च धात्वर्थेन सर्वधातुवाच्या। भावार्थप्रत्ययेन सैवानूद्यते । युष्मदस्मन्यां सामानाधिकरण्याभावादन्यदर्थ एव । विभक्तिवाच्याया भावनाया अद्रव्यरूपत्वेन द्विवाद्यप्रतीते न द्विवचनादि किन्तु एकवचनमेव । तस्यौत्सर्गिकत्वेन संख्यानपक्षेत्वात् । अनुक्तत्वात्कतेरि तृतीया । त्वया मया अन्यैश्च भूयते । अद्यतन्याम् ।। भावकर्मणोः ॥३।४।६८॥ सर्वस्माद्धातो वकर्मविहिते अद्यतन्यास्ते परे भिचप्रत्ययः स्यात्तलुक् च । स्वरग्रहशहन्भ्यः स्यसिजाशीःश्वस्तन्यां जिट् वा ॥३।४।६९॥ खरान्ताबहादेश्च विहितेषु भावे कर्मणि चार्थे स्यसिजाशीश्वस्तनीषु भिट्प्रत्ययो वा स्यात् । अनिटां धातूनामिडिधानार्थ सेटां धातूनामिटो बिटकथनात्पाक्षिकवृद्धिविधानार्थमिदं सूत्रम् । अभावि । भाविषीष्ट । भविषीष्ट । भाविता । भविता । भाविष्यते । भविष्यते । अभाविष्यत । अभविष्यत । परोक्षायां बभूवे । पठ्यते । अपाठि । अपठिषाताम् । अपठिषत । पेठे। पठि. षीष्ट । पठिता । पठिष्यते । अपठिष्यत । रिः शक्याशीयें ॥४॥३॥११०॥ क्रियते । अकारि । अकारिषाताम् । अकृषाताम् । अकारिषत । अकृषत । चक्रे । कारिषीष्ट । कृषीष्ट । कर्ता । कारिता । करिष्यते । कारिष्यते । अकारिष्यत । अकरिष्यत। ईर्व्यञ्जनेऽयपि ॥४॥३९७॥ गीयते । पीयते । स्थीयते । सीयते । दीयते । आत ऐः कृऔ ॥४॥५३॥ आदन्तस्य धातोणिति कृति प्रौ च ऐः स्यात् । अदायि। अदायिषाताम् । पक्षे । Page #385 -------------------------------------------------------------------------- ________________ ३७९ इश्व स्थादः || ४|३|४१॥ अदिषाताम् | अदिषत । ददे । दायिषीष्ट । दासीष्ट । दायिता । दाता । दायिष्यते । दास्यते । अनुपूर्वत्वे सकर्मकस्य भूधातोः । अनुभूयते सुखं खामि ना | अनुभूयसे त्वं मया शास्त्री । अनुभूयेऽहं जनैर्ज्ञानी । अन्वभावि भवो भवता । ण्यन्तत्वे । भाव्यते । णेलुकि । अभावि । अभाविषाताम् । अभावयिषाताम् । भावयाश्चक्रे । भावयाम्बभूवे । भावयामहे । परोक्षायामेकारे न हकार इति पाणिनिः । भाविषीष्ट । भावविषीष्ट । भाविता । भावयिता । भविष्यते । भावयिष्यते । सन्नन्तत्वे तु । बुभूष्यते । अबुभूषिष्ट । बुभूषाञ्चक्रे । बुभूविषीष्ट । वुभूषिता । बुभूषिष्यते । यङन्ते । बोभूय्यते । अबोभूयिष्ट । बोभूयाश्च । बोभूयिषीष्ट । बोभूयिष्यते । यपि । अबोभूविष्ट । बोभूयाश्चक्रे । षोभाविषीष्ट । बोभविता । बोभाविता । स्तूयतेऽर्हन् । अस्तावि । अस्ताविषाताम् । अस्तोषाताम् । तुष्टुवे । स्ताविषीष्ट । स्तोषीष्ट । स्ताविता । स्तोता । स्ताविष्यते । स्तोष्यते । क्याशी ||४|३|१०॥ संयोगादृदन्ताद्धातोरर्तेश्च क्ये यङि आशिषि ये गुणः स्यात् । अर्यते । स्मर्यते । आरिता । अर्ता । परत्वान्नित्यत्वाश्च भिट् । संस्क्रियते । औपदेशिकसंयोगग्रहणात्क्यङाशीर्ये (४|३|१० ) इति न गुणः । नो व्यञ्जने (४/२/४५ ) ति न लुक् । स्रस्यते । उदित्वात् । नन्द्यते । नात्र नस्य लुक् । यत्रादेर्वृति । इज्यते । कृिति यि शय् ||४ | ३ |१०५ ॥ शीङः । शय्यते । तनः क्ये ||४ |२|६३॥ अस्य आकारोऽन्तादेशो वा स्यात् । तायते । तन्यते । ये न वा ||४|२|६२॥ जायते । जन्यते । सायते । सन्यते । खायते । खन्यते । तपः कर्त्रनुतापे च ॥ ३४९१ ॥ तपेर्धातोः कर्मकर्तर्यनुतापे चार्थे ञिच न स्यात् । अनुतापग्रणाद्भावे कर्मणि च । अन्ववातस कितवः स्वयमेव । कर्तरि । अतप्त तपांसि साधुः । अनुतापेच | अन्यतप्त चैत्रेण । अन्ववातप्त पापः पापकार्येण । पापकार्य कर्तृ । तेनाभ्याहत इत्यर्थः । कर्मण्यद्यतनी । धीयते । अधायि । अधायिषाताम् । अधिषाताम् । अग्लायिषाताम् । अग्लासाताम् । हन्यते । Page #386 -------------------------------------------------------------------------- ________________ ३८० ञिणवि घन || ४ | ३ | १०१ ॥ हन्तेर्धातोः । अघानि । अघानिषाताम् । अहसाताम् । पक्षे वधादेशे । अवधि | अवधिषाताम् । अघानिष्यत । अहनिष्यत । गृह्यते । अग्राहि । अग्राहिषाताम् । अग्रहीषाताम् । अग्राहिदम् । अग्राहिध्वम् । अग्रहीध्वम् । अग्रहीम् | जगृहे । ग्राहिषीष्ट । ग्राहिषीम् । ग्रहीषीदम् २ | ग्राहिता । ग्रहिता । ग्राहिष्यते । दृश्यते । अदर्शि । अदर्शिषाताम् । सिचः कित्वान्नादन्तः । अहक्षाताम् । ददृशे । दर्शिषीष्ट । दृक्षीष्ट । दर्शिता । द्रष्टा । दशिष्यते । द्रक्ष्यते । गिरतेरयतन्यां ध्वनि चतुरधिकशतम् । तथाहि । भिटी न दीर्घः । अगारिध्वम् । पक्षे विटि वृतो नवे ( ४|४|३५ ) ति वा दीर्घः । अगरिध्वम् । अगरीध्वम् । एषां त्रयाणां त्वं ढत्वं द्वित्वत्रयं चेति पञ्चवैकल्पिकानि इति षण्णवतिः । इसिजाशिषोरात्मने (४/४/३६) इति विकल्पादि भावे ऋवर्णादि (४/३/३६ ) ति कित्वम् । ऋतां क्कुितीर् (४|४|११६) भ्वादेर्नामिन ( २।१।६३ ) इति दीर्घः । नम्यन्तात्परोक्षायतन्याशिषो धो ढ ( २२११८० ) इति नित्यं दत्वम् । अगीर्द्धम् । ढवमानां द्वित्वविकल्पेऽष्टौ । उक्तषण्णवत्या सह सङ्कलने उक्ता संख्या सिद्धा । वेदि दीर्घे भवदीर्घे लत्वे द्वित्वत्रये तथा । विकल्पेनेष्टरूपाणां शतं वेदाधिकं मतम् ॥ १ ॥ प्रयोक्तृव्यापारे णिम् कर्मणि क्यः णिलुक् च । शम्यते मोहो देवदत्तेन । घटादे खो दीर्घस्तु वा ञिणम्परे (४/२/३४ ) इति शामिता । शमिता । शमयिता । शामिष्यते । शमिष्यते । शमयिष्यते यङन्ताण्णिचि । शंशम्यते । अशंशामि । अशंशमि । शंशामिता । शंशमिता । शंशमयिता । यङ्लुबन्ताणिचि अध्येवम् । भाष्यमते त्रिटिदीर्घो नेति विशेषः । व्यन्तत्वाभावे शम्यते मुनिना । अशामि । अशमि । अमोऽकम्यमिचमः (४/२/२६ ) आचामि । अकामि । अवामि । वध हिंसायां व्यञ्जनान्तः । न जनवध ( ४३/५४ ) इति न वृद्धि: अवधि | जागुर्णिणवि ( ४३३५२ ) इति वृद्वौ अजागारि । 1 भञ्जे वा ॥ ४|२२४८ ॥ भञ्जरुपान्त्यस्य त्रौ परे वालुकू स्यात् । अभाजि । अभञ्जि । ञिखणमोर्वा ||४|४|१०६॥ लभते खूणमि च परे स्वरात्परो नोऽन्तो वा स्यात् । अलम्भि । अलाभि । I उपसर्गात्खलघञोश्च ॥ ४|४|१०७ ॥ उपसर्गात्परस्य लभतेः खल्घञोश्च तथा ञिखणमोः परयोः खरात्परोऽनोउन्तो भवति । प्रालम्भि । द्विकर्मकाणां तु — 'गौणं कर्म दुहादीनां प्रत्ययो वक्ति कर्मजः । न्यादीनां कर्मणो मुख्यस्योतत्वे प्रत्यया यथा ॥ १ ॥ गत्यर्थाकर्मकाणां णिगन्तानां मुख्यकर्मणि । बोधाहारार्थशब्दकर्मकाणां तु ण्यन्तानामुभयत्र ॥ २ ॥ Page #387 -------------------------------------------------------------------------- ________________ ३८१ अथ कर्मकर्तृप्रक्रिया | यदा सौकर्यातिशयं धोतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारकान्तराण्यपि कर्तृसंज्ञां लभन्ते । खव्यापारे खतन्त्रत्वात् । तेन पूर्वं करणादिसत्त्वेऽपि सम्प्रति कर्तृत्वात् कर्तरि विभक्तिः । साध्वसिरिछनत्ति । काष्ठानि पचन्ति । स्थाली पचति । कर्मणस्तु कर्तृत्वविवक्षायां प्राक् सकर्मका अपि प्रायेणाकर्मकाः स्युः । तेभ्यो भावे कर्तरि च विभक्तिः । पच्यते ओदनेन । भिद्यते काष्ठेन । कर्तरितु । एकधातौ कर्मक्रिययैकाकर्मक्रिये || ३ | ४|८६ ॥ एकस्मिन् धातौ कर्मस्थक्रियया पूर्वं दृष्ट्या एकाऽभिन्ना सम्प्रत्यकर्मिका क्रिया यस्य तस्मिन् कर्तरि कर्मकर्तृरूपे धातोर्भिक्यात्मनेपदानि स्युः । उक्तं च, यत्र कर्मैव कर्तृत्वं याति कर्ता तु नोच्यते । त्रिक्यात्मनेपदं धातोरुक्तिः सा कर्मकर्तरि ॥ १ ॥ " ff कर्तर्युक्तत्वात्प्रथमोच्यते । पच्यते ओदनः । भिद्यते काष्ठम् । अपाचि । अभेदि । अकारि कटः स्वयमेव । करिष्यते कटः स्वयमेव । ननु भावे विभक्तौ कर्तुद्वितीया स्यात् कर्तर्येव कर्मविवक्षणात् । इति चेन्न । विभक्तिवाच्य एव कर्ता कर्म क्रियामनुबध्नाति । तत एव भावे प्रत्ययादीनामुपस्थितिः । अतएव कृत्यक्तखलर्धाः कर्मकर्तरि न स्युः किन्तु भाव एव । भेतव्यं कुसूलेन । ननु पचिभिद्योः कर्मस्थां कर्मक्रिययेति किम् ? करणाधिकरणाभ्यामभिन्नक्रिये पूर्वोक्ते साध्यसिछिनत्तीत्यादौ मा भूत् । एकक्रिय इति किम् ? स्वत्युदकम् कुण्डिका । स्रवत्युदकम् कुण्डिकायाः । अत्र विसृजति निष्क्रामतीति क्रियाभेदान्नैकक्रियत्वम् । अकर्मकक्रिय इति किम् ? भिद्यमानः कुसूल: पात्राणि भिन्नन्ति । किश्व कर्तृस्थक्रियेभ्योऽपि माभूत् कर्मकिययेत्यत्र कर्मपदोपादानात् । गच्छति ग्रामः । आरोहति हस्तीति । यत्र कर्मणि क्रियाकृतो विशेषो दृश्यते यथा पक्केषु तण्डुलेषु यथा वा छिन्नेषु काष्ठेषु तत्र कर्मस्था क्रिया भिन्ना तुल्या नेतरत्र । नहि पक्कापक्कतण्डुलेष्विव गतागतग्रामेषु वैलक्षण्यमुपलक्ष्यते । करोतिरुत्पादनार्थ उत्पत्तिश्च कर्मस्था । अनेन कारिष्यते घट इत्यादियनार्थधातोर्न कर्मकर्तृजा उक्तिः । अकर्मक्रिय इति कर्तृविशेषणात् । पचिदुहेः ||३|४|८७॥ पचिदुहिभ्यामेकधातौ कर्मस्थक्रियया पूर्वदृष्ट्या अकर्मिकया सकर्मिकया वा एकक्रिये कर्तरि कर्मकर्तृरूपे भिक्यात्मनेपदानि स्युः । अपवादविषयमुक्त्वा । अपा १ क्रिया विकृतिर्द्विधाभवनं च । सैव इदानीं कर्तृस्था नतु तत्तुल्या-सत्यं - कर्मव्वकर्तृत्वावस्था मे दोपाधिकं तत्समानाधिकरणक्रियाया भेदमाश्रित्य व्यवहारः पं. वर्षानन्दमिश्रः । २ एतेन पचतिपाकं करोतीतिविवरणादाख्यातस्य यत्ने शक्तिरिति नैयायिकोक्तिः पराक्षा. Page #388 -------------------------------------------------------------------------- ________________ चि ओदनः स्वयमेव । पच्यते ओदनः स्वयमेव । अदोहि गौः स्वयमेव । अदुग्ध गौः खयमेव । अधुक्षत । औदुम्बरं फलं पचति वायुः । उदुम्बरः फलं पच्यते। अकर्मकस्य पूर्वेण सिद्धे सकर्मकार्थ वचनम् । तपेस्तपःकर्मकात् ॥३।४।८५॥ तपाकर्मकात् तपेरर्थान्तरे वृत्तेः कर्तरि भिक्यात्मनेपदानि स्युः। अन्वतप्त तपः साधुः । तेपे तपांसि साथुः । तपिरत्र करोत्यर्थः । न कर्मणा मिच् ॥३।४।८८॥ पचिदुहोः कर्मणा योगेऽनन्तरोक्ते कर्तरि पिच न स्यात् । अपक्तोदुम्बरः फलं खयमेव । अदुग्ध गौः पयः खयमेव । रुधः ॥३।४।८९॥ रुधो धातोरनन्तरोक्ते कर्तरि त्रिच न स्यात् । अरुद्ध गौः स्वयमेव । स्वरदुहो वा ॥३।४।९०॥ खरान्ताद्धातोर्दुहेश्वानन्तरोक्ते कर्तरि त्रिच वा स्यात् । अकृत अकारि कटः खयमेव । अलविष्ट अलावि केदारः खयमेव । अदुग्ध अदोहि गौः स्वयमेव । णिस्नुथ्यात्मनेपदाकर्मकात् ॥३॥४॥९२॥ __ण्यन्ताद्धातोः स्तुश्रिभ्यां च तथाऽऽत्मनेपदविषये विधौ अकर्मकेभ्यश्च कर्म. कर्तरि जिच् न स्यात् । पचत्योदनं चैत्रः। तं प्रायुक्त अपीपचत् ओदनं चैत्रेण मैत्रः । पुनरोदनस्य सुकरखेन कतत्वे अपीपचतीदनः स्वयमेव । प्रारलावीगां देवदत्तः । प्रास्लोष्ट गौः स्वयमेव । नोः॥४॥४॥५२॥ लोः परस्य स्तायशित आदिरिट् स्यात् नत्वात्मनेपदे । उदशिश्रियत् दण्डं दण्डी । उदशिश्रियद् दण्डः स्वयमेव । आत्मनेपदाकर्मकः । व्यकार्षीत् सैन्धवं चैत्रः वल्गयति स्मेत्यर्थः । व्यकृत सैन्धवः स्वयमेव । विकरोति धातुर्वल्गनेऽन्तभूतणिगर्थः कर्मस्थक्रियः। सृजः श्राद्धे जिक्यात्मने तथा ॥३॥४॥८४॥ सृजो धातोः श्रद्धावति कर्तरि जिक्यात्मनेपदानि स्युः । तथा यथापूर्वविहितानि । असर्जि मालां धार्मिकः । सृज्यते मालां धार्मिकः । स्रक्ष्यते मालां धार्मिका। Page #389 -------------------------------------------------------------------------- ________________ ३८३ भूषार्थसनकिरादिभ्यश्च ञिक्यौ || ३ | ४ |९३॥ भूषार्थेभ्यः सन्नन्तेभ्यः किरादिभ्यश्चकारात् णिस्तुश्यात्मनेपदाकर्मकेभ्यो धातुभ्यः कर्मकर्तरि मिक्यौ न स्तः । अलमकार्षीत्कन्यां चैत्रः । अलमकृत कन्या स्वयमेव । एवमलङ्करिष्यते कन्या स्वयमेव । अचिकीर्षत्कटं चैत्रः । अचिकीषष्ट चिकीर्षिष्यते । चिकीर्षते कटः स्वयमेव । प्रस्तुते गौः स्वयमेव । उच्छ्रयते दण्डः स्वयमेव । आत्मनेपदाकर्मकः । विकुर्वते सैन्धवाः खयमेव । व्यकृत । व्यकृषाताम् । व्यकृषत । कुषिरर्व्याप्ये वा परस्मै च || ३ | ४|७४ ॥ कुषिरञ्जिभ्यां व्याप्ये कर्तरि शिद्विषये परस्मैपदं वा स्यात् । तत्सन्नियोगे श्यश्च नत्वात्मनेपदे । कुष्णाति चैत्रः पादम् । कुषयति कुष्यते वा पादः स्वयमेव । रज्यति रज्यते वा वस्त्रं स्वयमेव । कोषिषीष्ट । रंक्षीष्ट ॥ इति कर्मकर्तरि - t प्रक्रिया ॥ अथ विभक्त्यर्थाः । वा काङ्क्षायाम् ||५|२|१०॥ स्मृत्यर्थे धातावुपपदे सति यद्ययदि वा प्रयुज्यमाने प्रयोक्तुः क्रियान्तराकाङ्क्षायां सत्यां भूतानद्यतनेऽर्थे धातोर्भविष्यन्ती वा स्यात् । स्मरसि मित्र यत्कश्मीरेषु वत्स्यामः, यत्तत्रोदनं भोक्ष्यामहे ? हशश्वद्युगान्तः प्रच्छ्ये ह्यस्तनी च ॥ ५२॥१३॥ हे शश्वति च प्रयुज्यमाने युगान्तः प्रष्टव्ये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाद्धातोर्थस्तनी परोक्षा च विभक्ती स्तः । इति हाकरोत् । इति ह चकार । शश्वदकरोत् । शश्वच्चकार । प्रच्छये किम् ? अगच्छस्त्वं मथुरां जगन्ध वा ? वेत्येव सिद्धे ह्यस्तनीग्रहणात् स्मृत्यर्थयोगेऽपि ह्यस्तनी एव । स्मरसि मित्र कश्मीरेष्वतिहायैमहि | ननौ पृष्टोक्तौ सद्वत् ॥५/२/१७॥ ननु शब्दे उपपदे पृष्टोक्तौ भूतार्थेऽपि वर्तमाना स्यात् । शत्रानशावपि । किमकार्षीः कटं चैत्र ? ननु करोमि भोः । १ भाकाक्षा च यत्पदविशेष्यका व्यवहितोत्तरस्वादिसम्बन्धेन यत्पदप्रकारकज्ञानव्यतिरेकप्रयुक्तो या शशाब्दबोधाभागखाशशाब्दबोधे तस्पदे तत्पदाम् Page #390 -------------------------------------------------------------------------- ________________ ३८४ नन्वोर्वा ॥५॥२॥१८॥ ननु इत्येतयोः शब्दयोरुपपदयोः पृष्टोक्ती भूते वर्तमाना वा स्यात् । किमकार्षीः कटं चैत्र ? न करोमि भोः। नाकार्षम् । कस्तत्रावोचत् । अहं नु ब्रवीमि । अहं न्ववोचम् । शत्रानशावेष्यति तु सस्यौ ॥५॥२॥२०॥ वर्तमानार्थे वर्तमानाद्धातोः शत्रानशौ स्तः, एष्यति काले तु स्यप्रत्ययसहितौ शत्रानशौ स्तः । यान् । यान्तौ। यान्तः । शयानः। शयानौ । शयानाः। निरस्थन् । निरस्यमानः । समानविषयत्वाद्वर्तमानाऽपि । याति । यातः। यान्ति । तो मायाकोशेषु ॥५॥२॥२१॥ माङि उपपदे आक्रोशे गम्यमाने सति शत्रानशौ स्तः । मा पचन् वृषलो ज्ञास्यति । मा पचमानोऽसौ मर्तुकामः । वा वेत्तेः कसुः ॥५॥२॥२२॥ वर्तमानार्थे वेत्तेः कसुर्वा स्यात् । तत्वं विद्वान् । पक्षे विदन् । संविदानः । स्मे च वर्तमाना ॥५॥२॥१६॥ भूतानद्यतने परोक्षेऽपरोक्षे चार्थे वर्तमानाद्धातोः मशब्दे पुरादौ चोपपदे वर्तमाना विभक्तिर्भवति । इति स्मोपाध्यायः कथयति । पृच्छति स्म पुरोधसम् । वसन्तीह पुरा छात्राः। __ वाद्यतनी पुरादौ ॥५॥२॥१५॥ परोक्ष इति निवृत्तम् । भूतानद्यतने परोक्षेऽर्थे वर्तमानाद्धातोः पुरादावुपपदे अद्यतनी विभक्तिर्वा भवति । अपरोक्षे ह्यस्तन्याः परोक्षे तु परोक्षाया अपवादः। अवाल्सुरिह पुरा छात्राः । अवसनिह पुरा छात्राः । ऊषुरिह पुरा छात्राः । वावचनात् पक्षे यथाप्राप्ति । भूतमात्रविवक्षाया अद्यतन्याः सिद्धौ पुरादियोगे तब्दघनं स्मृत्यर्थहशश्वत्स्मयोगे सामान्यविवक्षयाऽश्चतनी न भवतीतिज्ञापनार्थम् । कदाकोन वा ॥५॥३८॥ एतयोोंगे वय॑त्यर्थे वर्तमाना वा । पक्षे भविष्यन्तीश्वस्तन्यौ वा । कदा भुते, भोक्ष्यते, भोक्ता वा ? कर्हि भुले भोक्ष्यते वा भोक्ता। किंवृत्ते लिप्सायाम् ॥५॥३॥९॥ किंवृत्ते उपपदे प्रष्टर्लिप्सायां गम्यायां वस्यत्यर्थे वर्तमानाद्धातोर्वर्तमाना वा भवति । पक्षे भविष्यन्तीश्वस्तन्यो । को भवतां भिक्षां ददाति । दास्यति दाता वा। Page #391 -------------------------------------------------------------------------- ________________ लिप्स्यसिद्धौ ॥५॥३॥१०॥ लन्धुमिष्यमाणो लिप्स्यः । तस्य सिद्धौ खर्गाद्यवाप्तिलक्षणायां गम्यमानायां वत्स्यत्यर्थे वर्तमानाद्धातोर्वर्तमाना वा स्यात् । पक्षे प्राग्वत् । योऽन्नं ददाति दास्यति दाता वा स स्वर्ग याति यास्यति याता वा । पञ्चम्यर्थहेतौ ॥५॥३॥११॥ पञ्चम्यर्थः प्रैषादिः, तस्य हेतुर्निमित्तं तस्मिन्नर्थे वस्य॑ति वा वर्तमाना स्यात्। पक्षे प्राग्वत् । उपाध्यायश्चेदागच्छति आगमिष्यति आगन्ता वा । अथ त्वं सूत्रमधीष्व। सप्तमी चोर्द्धमौहूर्तिके ॥५॥३॥१२॥ ऊर्द्धमुहूर्ताद्भवः ऊर्द्धमौहूर्तिकः पञ्चम्यर्थ हेतौ वय॑त्यर्थधातोः सप्तमी वर्तमाना च विभक्तिर्वा स्यात् । पक्षे प्राग्वत् । ऊर्द्धमुहूर्तादुपाध्यायश्चेदागच्छेद आगच्छति आगमिष्यति आगन्ता वा । अथ त्वं तर्कमधीष्व । सत्सामीप्ये सद्वद्वा ॥५॥४॥१॥ सतो वर्तमानस्य सामीप्ये भूते भविष्यति चार्थे धातोर्वर्तमानवत्प्रत्ययाः स्युः । सतीतिसूत्रादारभ्यापादपरिसमासेये विहिताः प्रत्यया भूतभविष्यतोर्वाडतिदिश्यन्ते । कदा चैत्रागतोऽसि ? अयमागच्छामि । आगच्छन्तमेव मां विद्धि । वावचनायथाप्राप्तम् । अयमागमम् । एषोऽस्मि आगतः। कदा चैत्र गमिष्यसि ? एष गच्छामि । गच्छन्तमेव मां विद्धि । पक्षे एष गमिष्यामि । गन्तास्मि । गमि. ष्यन्तमेव मां विद्धि। भूतवच्चाशंस्ये वा ॥५॥४॥२॥ अनागतस्य प्रियस्यार्थस्य आशंसनं प्रासुमिच्छा आशंसा तद्विषय आशंस्था, तस्मिन्नर्थे वर्तमानाद्धातोभूतवचकारात्सद्वच्च प्रत्यया वा स्युः। आशंस्यस्य भवि. ध्यदर्थत्वादयमतिदेशः । वा ग्रहणाद्यथाप्राप्तं च । उपाध्यायश्चेदागमत् एते तर्कमधीमहे । पक्षे उपाध्यायश्चेदागमिष्यति एते तर्कमध्यगीष्महि । उपाध्यायश्चेदागतः एतैस्तकर्कोऽधीतः। स चेदागच्छति एते तर्कमध्येषामहे । उपाध्यायश्चेदागन्ता एते तर्कमध्येतास्महे । सामान्यातिदेशेन विशेषस्थानतिदेशाद' ह्यस्तनीपरोक्षे न स्याताम् । क्षिप्राशंसार्थयोर्भविष्यन्तीसप्तम्यौ ॥५॥४॥३॥ क्षिप्रार्थे आशंसार्थे चोपपदे आशंसार्थधातोः क्रमाद्भविष्यन्तीसप्तम्यौ भवतः । उपाध्यायश्चेदागच्छति आगमत् आगमिष्यति आगन्ता क्षिप्रमाशु त्वरितमरंशीघ्रमेते सिद्धान्तमध्येष्यामहे । क्षिप्रार्थेनेति वक्तव्ये भविष्यन्तीवचनं चं. प्र. ४९ Page #392 -------------------------------------------------------------------------- ________________ ३८६ श्वस्तनी विषये भविष्यन्ती स्यादित्येवमर्थम् । उपाध्यायश्चेच्छ्रः शीघ्रमागमिष्यति एते श्वः शीघ्रमध्येष्यामहे । आशंसार्थे खल्वपि । उपाध्यायश्वेदागच्छति आगमत् आगमिष्यति आगन्ता आशंसे अवकल्पये सम्भावये युक्तोऽधीयीय । द्वयोरुपपदयोः सप्तम्येव परत्वात् । अहमाशंसे क्षिप्रमधीयीय । सम्भावने सिद्धवत् ॥५|४|४| हेतोः शक्तिविशेषः, श्रद्धानं सम्भावनं तस्मिन्विषयेऽसिद्धेऽपि वस्तुनि सिद्धवत्प्रत्ययाः स्युः । “समये चेत्प्रयत्नोऽभूदुदभूषन् विभूतयः । इषे चेन्माधaisaर्षीत्समापत्सत शालयः ॥ १ ॥ " नानद्यतनः प्रबन्धासत्त्योः ॥५|४|५॥ धात्वर्थस्य क्रियायाः प्रबन्धे सातत्ये आसत्तौ सामीप्ये गम्यमाने धातोरनयतनविहितः प्रत्ययो न स्यात् । स्वस्तनीश्वस्तन्योः प्रतिषेधः । यावज्जीवं भृशमन्नमदात् । यावज्जीवं भृशमन्नं दत्तवान् । यावज्जीवं भृशमन्नं दास्यति | आसतौ येयं पौर्णमास्यतिक्रान्ता तस्यां जिनमहः प्रावर्तिष्ट । प्रवृत्तः । येयं पौर्णमास्यागामिनी तस्यां जिनपूजामहः प्रवर्तिष्यते । एष्यत्यवधौ देशस्यार्वाग्भागे || ५|४|६ ॥ देशस्य योsवधिस्तद्वाचिन्युपपदे देशस्यैवार्वाग्भागे य एष्यन्नर्थस्तत्र वर्तमानाद्धातोरनद्यतनविहितः प्रत्ययो न स्यात् । योऽयमध्वागन्तव्य आशत्रुञ्जयात् तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्ष्यामहे । द्विः सक्तून् पास्यामः । कालस्यानहोरात्राणाम् ||५|४|७॥ देशवत्कालस्यापि विषये विधिः परमहोरात्रवर्जम् । न चेत्सोऽर्वाग्भागोऽहोरात्रसम्बन्धि भवतीत्यर्थः । योऽयमागामिसंवत्सरस्तस्य यदवरमा ग्रहायण्यास्तत्र जिन पूजां करिष्यामोऽतिथिभ्यो दानं दास्यामहे । अनहोरात्राणामिति किम् ? aisi मास आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्र युक्ता द्विरध्येतास्महे । परे वा ॥ ५|४|८ ॥ कालस्य योsवधिस्तद्वाचिन्युपपदे कालस्य परभागेऽनहोरात्रसम्बन्धिनि य eosनर्थस्तत्र धातोरनद्यतनविहितः प्रत्ययो वा स्यात् । आगामिनो वर्षस्याग्रहायण्याः परस्ताद्विः सूत्रमध्येष्यामहे । अध्येतामहे वा । कालस्येत्येव । आशत्रुञ्जयाङ्गन्तव्येऽध्वनि वलभ्याः परस्ताद्विरोदनं भोक्तास्महे । प्रबन्धासत्तिविवक्षायामपि परत्वादयमेव विकल्पः । आगामिनः संवत्सरस्य आग्रहायण्याः परस्तादविच्छिन्नं सूत्रमध्येष्यामहे । Page #393 -------------------------------------------------------------------------- ________________ भूते ॥५॥४॥१०॥ भूतेऽर्थे वर्तमानाद्धातोः सप्तम्यर्थे क्रियातिपत्ती क्रियातिपत्तिः स्यात्। सप्तम्यताप्योर्वाढे ॥५॥४॥२१॥ इत्यारभ्य सप्तम्यर्थेऽनेन विधानम् । ततः पूर्व वोतात्प्रागि(५।४।११)ति विकल्पो वक्ष्यते । दृष्टो मया तव पुत्रोऽन्नार्थों चङ्कभ्यमाणोऽपरश्च अतिथ्यर्थी यदि स तेन दृष्टोऽभविष्यत् । उताभोक्ष्यत अप्यभोक्ष्यत न तु दृष्टोऽन्येन पथा गत इति न भुक्तवान् । वोतात्प्राक् ॥५॥४॥११॥ सप्तम्यताप्योाढे ॥५॥४॥२१॥ इत्यत्र यदुतशब्दसङ्कीर्तनं ततः प्राक् सप्तमीनिमित्ते क्रियातिपत्तौ सत्यां क्रियातिपत्तिा स्याद्भूतेऽर्थे । कथं नाम संयतः सन् अनागाढे तत्र भवानाधाय कृतमसेविष्यत धिग्गहीमहे । पक्षे यथाप्राप्तम् । कथं सेवेत धिग्गामहे । क्षेपेऽपिजात्वोर्वर्तमाना ॥५॥४॥१२॥ क्षेपो गीं। तस्मिन् वर्तमाने ऽपि जात्वोरुपपदयोर्वर्तमाना विभक्तिर्भवति। कालसामान्ये विधानात् कालविशेषे विहिताः प्रत्ययाः परत्वादनेन बाध्यन्ते । अपि तत्र भवान् जन्तून् हिनस्ति । जातु तत्र भवान् भूतान हिनस्ति । कालत्रयेऽप्ययं विधिः। कथमि सप्तमी च वा ॥५।४।१३॥ वाक्षेप इत्येव । कालत्रयेऽप्ययं विधिः । कथं धर्म त्यजे । त्यजसि वा। पक्षे कालत्रयविभक्तयः। किंवृत्ते सप्तमीभविष्यन्यौ ॥५॥४॥१४॥ क्षेप इत्येव । नात्र विकल्पः । सर्वविभत्स्यपवादः । किं तत्र भवानन्तं ब्रूयात् वक्ष्यति वा । भूते क्रियातिपत्तौ चान्तिमा विभक्तिरपि । किं तत्र भवाननृतमवक्ष्यत् । पक्षे ब्रूयात् । वक्ष्यति । अश्रद्धामर्षेऽन्यत्रापि ॥ अश्रद्धायां न श्रद्दधे न सम्भावयामि नावकल्पयामि तत्रभवान्नामादत्तं गृह्णीयात् । ग्रहीष्यति । एवं किंवृत्तेरपि ॥ अमर्षे न मर्षयामि न क्षमे धिम् मिथ्या नैतदस्ति तत्रभवानामादत्तम् आददीत । आदास्थते वा । पक्षे भूते क्रियातिपाते वाऽन्तिमान श्रदधे न मर्षयामि तत्रभवानदत्तमग्रहीष्यत् । पक्षे गृह्णीयात् । गृहीष्यति । किं किलास्त्यर्थयोर्भविष्यन्ती ॥५॥४॥१६॥ अश्रद्धामर्षयोर्भविष्यन्ती स्यात् न सप्तमी । न श्रहधे न क्षमे किं किल Page #394 -------------------------------------------------------------------------- ________________ ३८८ नाम तत्रभवान् परदारान् उपकरिष्यते । अस्त्यर्था अस्तिभवतिविद्यतयः। न श्रद्दधे अस्ति भवति विद्यते वा यत्तत्र भवान् परदारान् गमिष्यति । अत्र सप्तमी निमित्तं नास्तीति नान्तिमा। जातु यद् यदायदो सप्तमी ॥५॥४॥१७॥ एतेषूपपदेषु अश्रद्धामर्षयोर्गम्यत्वे सप्तमी स्थान भविष्यन्ती। न श्रद्दधे न क्षमे जातु तत्र भवान् सुरां पिबेत् । यत्तत्र भवान् सुरां पिबेत् । यदा तत्र भवान् सुरां पिबेत् । यदि तत्रभवान् सुरां पिबेत् । अनापि भूते क्रियातिपाते वान्तिमा । न श्रद्दधे न क्षमे जातु तत्र भवान् सुरामपास्यत् । पक्षे पियेत् । भविष्यति तु नित्यम् । जातु तत्र भवान् सुरामपास्यत् । क्षेप च यच्चयत्रे ॥५॥४॥१८॥ गर्दायां यच्च यत्रेतिशब्दयोगे अश्रद्धामर्षयोर्गम्यत्वे सप्तमी । अश्रद्धामर्षयोभविष्यन्त्याः क्षेपे तु सर्वविभक्तीनामपवादः । क्षेपे घिग्गहीमहे यच्च तत्रभवान् अस्मानाक्रोशेत् । यचस्थाने यापदक्रमणेऽप्येवम् । न श्रद्दधे न क्षमे यच्च यत्र वा तत्रभवान् अकल्प्यं सेवेत । अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपाते वा क्रियातिपत्तिः । चित्रमेतत् यच यत्र वा तत्र भवानकल्प्यमसेविष्यत । पक्षे सेवेत । एष्यति तु नित्यं चिन्न यच यत्र वा तत्र भवानकल्प्यमसेविष्यत । शेषे भविष्यन्त्ययदौ ॥५॥४॥२०॥ यच्च यत्राभ्यां विनाऽन्यदुपपदं शेषः। तत्र चित्रे गम्ये भविष्यन्त्ययदौ । सर्वविभक्त्यपवादः। चित्रं मूको नाम धर्मं वक्ष्यति । नान्तिमाऽत्र । अयदाविति किम् ? चित्रं यदि सभुञ्जीत । सेप्तम्यताप्योर्बाढे ॥५॥४॥२१॥ सर्वविभत्त्यपवादः । उत्त कुर्यात् । अपि कुर्यात् । बाढं करिष्यतीत्यर्थः । उताकरिष्यत् । अप्यकरिष्यत् । वोतात्प्रागिति निवृत्तम् । इतःप्रभृति सप्तमी. निमित्त सति भूते भविष्यति च क्रियातिपत्तिरित्यर्थः । बाढ इति किम् ? उत दण्डः पतिष्यति । प्रश्नो गम्यते । सम्भावनेऽलमर्थे तदर्थानुक्तौ ॥५॥४॥२२॥ अलमर्थः सामर्थ्यम् । तद्विषये सम्भावने श्रद्धाने गम्येऽलमर्थार्थशब्दाप्रयोगेऽपि सप्तमी स्यात् । सर्वविभक्त्यपवादः। शक्यसम्भावने अपि मासमुपवसेत् । अपि गौतमीयमन्हाधीयीत । अशक्यासम्भावनेऽपि शिरसा पर्वतं भि. न्धात् । अपि समुद्रं दोभ्यो तरेत् । १ माढार्थयोरुताप्योरुपपदयोः सप्तमी सात Page #395 -------------------------------------------------------------------------- ________________ ३८९ अयदि श्रद्धा धातौ न वा ॥५॥४॥२३॥ सम्भावनार्थे धातावुपपदेऽलमर्थविषये सम्भावने गम्ये धातोः ससमी वा स्यात् । यच्छन्दश्चेन्न प्रयुज्यते । श्रधेऽवकल्पयामि भुञ्जीत भवान् । पक्षे यथाप्राप्तम् । भोक्ष्यते भवान् । अभुक्त भवान् । अयदीति किम् ? सम्भावयामि यद्भुञ्जीत भवान् । भूते भविष्यति च क्रियातिपातेऽन्तिमा । सतीच्छार्थात् ॥५॥४॥२४॥ सतीतिवर्तमानार्थे वर्तमानादिच्छार्थाद्धातोः ससमी वा स्यात् । पक्षे तु वर्तमानैव । इच्छेत् । इच्छति वा । उश्यात् वष्टि । वर्त्यति हेतुफले ॥५।४।२५॥ हेतुः कारणं फलं कार्यम् । हेतुभूते फलभूते च वस्य॑त्यर्थे वर्तमानाद्धातोः सप्तमी वा स्यात् । यदि गुरूनुपासीत शास्त्रान्तं गच्छेत् । पक्षे । यदि गुरूनुपासिष्यते शास्त्रान्तं गमिष्यति । कामोक्तावकच्चिति ॥५॥४॥२६॥ कामो मे भुञ्जीत भवान् इत्यादी सप्तमी भवत्येव । अकचित्तीति किम् ? कञ्चिज्जीवति मे माता । इच्छार्थे सप्तमीपञ्चम्यौ ॥ नान्या विभक्तयः । इच्छामि भुञ्जीत भवान् । भुङ्गां भवान् । एवं कामये प्राथेयेऽभिलषामि वश्मीत्यादयः। नात्रान्तिमा । इच्छार्थे कर्मणः सप्तमी ॥५।४।८९॥ इच्छार्थे धातावुपपदे कर्मभूतात्तुल्यकर्तृकाद्धातोः सप्तमी भवति । भुञ्जीयेति इच्छति । कर्मण इति किम् ? इच्छन् करोति । अत्र लक्षणभावः । इच्छा. मि भुतां भवान् । विध्यादयोऽर्थाः सप्तम्याः प्रागुक्ताः। विधी कटं कुयात् करोतु वा भवान् । श्राद्धः पूजां कृत्वा भुञ्जीत । निमन्त्रणे । द्विसन्ध्यमावश्यक कुर्यात् करोतु वा । आमन्त्रणे । इहासीत । आस्तां वा । अधीष्टे । पुत्रमध्यापयेवान् । सम्प्रश्ने । भोव्याकरणमधीयीय उत सिद्धान्तमधीयीय । अध्यै वा। प्रा. थैने । भो ज्योतिषमधीयीय । अध्ययै वा । प्रेषादयोऽप्युक्तचराः। प्रैषो विधिः । भवता कटः कार्यः। भवान् कटं करोतु । भवान् हि प्रेषितोऽनुज्ञातः । भवतोऽवसर: कटकरणे। सप्तमी चोर्द्धमौहूर्तिके ॥५॥४॥३०॥ ऊर्द्धमौहर्तिकेऽर्थे वर्तमानाद्धातोः प्रैषादिषु गम्यमानेषु सप्तमी कृत्याः पञ्चमी च स्युः । ऊर्द्धमुहूर्तात् कटं कुर्यात् करोतु वा भवान् । कार्यो वा कटो भवता। इच्छा प्रवेदभगम्ये सप्तमी सात् । नतु कश्चित् प्रयोगे Page #396 -------------------------------------------------------------------------- ________________ ३९० स्मे पञ्चमी ||५|४|३१॥ स्मशब्दे उपपदे प्रैषादिषु ऊर्द्धमौहूर्तिके वर्तमानाद्धातोः पञ्चमी भवति । ऊर्द्धमुहूर्ताद्भवान् कटं करोतु स्म । कृत्यससम्यपवाद: । अधीष्टौ ॥५॥४॥३२॥ अध्येषणायां गम्यमानायां स्मे उपपदे धातोः पश्चमी स्यात् न सप्तमी । अङ्ग स्म विद्वन्नणुव्रतानि रक्ष शिक्षां प्रतिपद्यख । कालवेलासमये तुम्वाऽवसरे ||५|४|३३|| एषूपपदेषु अवसरे गम्यमाने धातोस्तुम्प्रत्ययो वा स्यात् । कालो भोक्तुम् । वेला भोक्तुम् । समयोऽध्येतुम् । पक्षे कालो भोक्तव्यस्येत्यादि । सप्तमी यदि ||५|४|३४ ॥ कालो यदधीयीत भवान् । वेला यद्भुञ्जीत भवान् । शक्ता कृत्याश्च ॥ ५५४॥३५॥ भवता खलु भारो वाथः । वोढव्यः । चात्सप्तमी । उद्येत भवान् भारं वहेत् । भवान् हि शक्तः । खलु कन्या वाह्या । वोढव्या वहेद्वा । भवानेतदर्हति । आशिष्याशीः पञ्चम्यौ || ५|४|३८|| आशासनमाशीः । तद्विषये वर्तमानाद्धातोराशीर्विभक्तिः पञ्चमी च स्यात् । जीयात् श्रीनाभिजन्मा । जीयास्तां पार्श्ववीरौ । जीयासुः सर्वे जिना महर्षयश्च । जयतु जिनशासनम् । जयताद्वा । आहत्यं श्रीसंघप्रतिष्ठितं जयतु । श्रीगुरवः सुधर्माद्याः साम्प्रतं जगति भानुद्युतेः स्यान्मृगाङ्करुचिरन्विताद्भुताधर्मतो भवति शान्तिरित्यसी सिद्धयेऽस्तु मम विनवारणात् ॥ १ ॥ इति श्रीचन्द्रप्रभायां प्रक्रियायामाख्यातप्रत्ययाधिकारः सम्पूर्णः । अथ कृत्यप्रत्ययाधिकारः । आतुमोऽत्यादिः कृत् ||५|१|१|| धातोर्विधीयमानस्त्यादिवर्जितो वक्ष्यमाणः प्रत्ययस्तुमभिव्याप्य कृत्संज्ञः स्यात् । अत्यादिरिति किम् ? प्रणिस्ते । यदि कृत्संज्ञा भवेत् निंसनिक्षनिन्दः कृति वा इति सूत्रेण वा णत्वं स्यात् । असरूपोपवादे बोत्सर्गः प्राक्तेः ॥ इतः सूत्रादारभ्य स्त्रियां क्तिरित्यतः प्राकू योऽपचादस्तद्विषयेऽपवादे नासमानरूप उत्सर्ग औत्सर्गिको वा स्यात् । अवश्यभाव्यम् । अवश्यभवितव्यम् । अवश्यभवनीयम् । ज्ञः । ज्ञाता । Page #397 -------------------------------------------------------------------------- ________________ ज्ञापकः। नन्दनः । नन्दकः। नन्दयिता। असरूप इति किम् ? घ्यणि यो न स्यात् । कार्यम् । डविषयेऽण् न स्यात् । गोदः ॥ अनुबन्धोऽप्रयोगीति सारूप्यात् । प्राक्तेरिति किम् ? कृतिः। चितिः । रक्षितम् । रक्षणम् । घनादिन स्यात् । चिकीर्षा । जिहीर्षा । नात्र क्तिः। ईषत्पान इत्यादौ खल् न स्यात् । अपवादत्यादिविषये तु असरूपेप्युत्सर्गः। बहुलम् ॥५॥१॥२॥ अधिकारोयम् । कृत्प्रत्ययो यथा निर्दिष्टार्थादेरन्यत्रापि बहुलं स्यात् । मुह्यत्यनेनात्मा इति मोहनीयं कर्म । स्लानीयं चूर्णम् । एवं यानीयोऽश्वः। दीयतेऽस्मै इति दानियोऽतिथिः । समावर्तते तस्मादिति समावर्तनीयो गुरुः । तिष्ठन्त्यस्मिनिति स्थानीयं नगरम् । कर्तरि ॥५॥१३॥ कृत्प्रत्ययोऽर्थविशेष विना कर्तरि स्यात् । अर्थान्तरवचने तु न । तत्साप्यानाप्यारकर्मभावे कृत्यक्त खलाश्च ॥३३॥२१॥ तव्यानीयौ ॥५॥१॥२७॥ यथा धातोरेतौस्तः । कर्तव्यं करणीयं स्वया। भावे औत्सर्गिकमेकवचनं क्लीवत्वं च । चेतव्यश्चयनीयो वा धर्मस्त्वया। व्याप्येघुरकेलिमकृष्टपच्यम् ॥५॥१॥४॥ धुरकेलिमौ प्रत्ययौ । कृष्टपच्यशब्दो यान्तो व्याप्ये कर्तरि स्यात्। भासमिदिविदा घुरः कर्तर्येव कर्मकर्तुरसम्भवात् । भासुरः। मेदुरः। विदुरः। भज्यते स्वयमेव भङ्गुरं काष्ठम् । भिदुरः पटः । विदुरा रज्जुः । अत्र कर्मकर्तरि । पच्यन्ते स्वय. मेव पचेलिमा माषाः । पक्तव्याः। भिदेलिमास्तन्दुलाः। भेत्तव्याः। कृष्टे पच्यन्त इति कृष्टपच्या शालयः। स्वरात् ॥२॥३३८५॥ दुर्वज्योपसर्गस्थनिमित्तात्परस्य कृद्विषयस्य स्वरादुत्तरस्य नस्य णः स्यात् । प्रयाणीयम् । निर्विण्णः ॥२॥३२८९॥ निर्वाद्विदेः सत्तालाभविचारात्परस्य से नकारस्य णत्वं निपात्यते । निर्षिण्णः प्रावाजीत् । कश्चित्तु वेत्तेरपीच्छति । निर्विष्णवानिति । Page #398 -------------------------------------------------------------------------- ________________ ३९२ र्वा ॥ २३॥८८॥ अदुरुपसर्गान्तः शब्दस्यानिमित्तात्परस्य ण्यन्तधातोर्विहितस्य खरादुत्तरस्य कृतो नस्य णो वा स्यात् । प्रयापणीयम् । प्रयापनीयम् । प्रयाप्यमाणम् । प्रयाप्यमानम् । क्यव्यवधानेऽपि स्यात् । विहितविशेषणात् । व्यञ्जनादेर्नाम्युपान्त्याद्वा ॥ २|३|८७ ॥ अदुरुपसर्गस्थान्निमित्तात्परो यो व्यञ्जनादिनाम्युपान्त्यो धातुस्ततः परस्य कृद्विषयस्य स्वरादुत्तरस्य नस्य णो वा स्यात् । प्रकोपणम् । प्रकोपनम् । नाम्यादेरेवने || २|३३८६ । # अदुरुपसर्गान्तस्थाद्रष्टवर्णात्परस्य नागमे सति नाम्यादेरेव धातोः परस्य खरादुत्तरस्य कृन्नकारस्य णो भवति । प्रेङ्खणम् । प्रेङ्गणम् । नकारस्य व्यवधाने प्रातिरेव नास्ति । प्रेन्वनम् । ण्यन्तात्तु णैर्वे (२२३३८८1 ) ति विकल्पः । प्रमंगणा । प्रमङ्गना । निंसनिक्षनिन्दः कृति वा ॥ २३३८४ ॥ अदुरुपसर्गान्तस्थान्निमित्तात्परस्यैषां कृत्प्रत्यये परे नो णो वा स्यात् । प्रणिस्ते । प्रणिक्षति । प्रणिन्दति । नव्या भूभाकमगमप्यायवेपोणेश्च ॥२३॥९०॥ अदुरुपसर्गान्तस्थाद्रष्टवर्णात्परेभ्य एभ्यो ण्यन्तेभ्योऽप्यन्तेभ्यश्च परस्य कृन्नकारस्य णत्वं न स्यात् । प्रख्यानम् । प्रपवनम् । प्रभवनम् । प्रभानम् । ण्यन्तेभ्योsपि । प्रख्यापनम् । प्रपावनम् । य एच्चातः || ५|१|२८| ऋवर्णव्यञ्जनाद्वण वक्ष्यते । ततः परिशिष्टात्स्वरान्ताद्धातोर्यः स्यात्, अन्त्य - स्याकारस्य च एकारः स्यात् । दित्स्यम् । धित्स्यम् । चेपम् । जेयम् । गेयम् । शेयम् । नव्यम् । हव्यम् । लव्यम् । देयम् । धेयम् । शक्तिकिचतियतिशसिसहियजिभजिपवर्गात् ||५|१|२९॥ शक्यादेः पवर्गान्ताच धातोर्यः स्यात् । ध्यणोऽपवादः । शक्यम् । तक्यम् । चत्यम् । यत्यम् । शस्यम् । सह्यम् । यज्यम् । भज्यम् । तप्यम् । लभ्यम् । गम्यम् । यजेः त्यजयजप्रवच (४/१/११८) इति ध्यणि कगयोर्निषेधात् यज्यम् । भजेर्षा हु लकाद् ध्यण् । विभाग्यम् । Page #399 -------------------------------------------------------------------------- ________________ आङोयि ॥४।४।१०४॥ आङः परस्य लभोनोऽन्तः स्यात् यादौ प्रत्यये विवक्षिते । आलम्भ्यो गौः। उपात्स्तुतौ ॥४।४।१०५॥ नोऽन्तो वा लभः। उपलम्भ्यः साधुः। उपलभ्यो था । स्तुताविति किम् ? उपलभ्या वार्ता । वध्य इति ध्यणे च । न जनवध (४।३२५४) इति वृद्धिनिषेधात् । एवं जन्यमपि । यमिमदिगदोऽनुपसर्गात् ॥५॥१॥३०॥ यः प्रत्ययः स्यात् । यम्यम् । मद्यम् । गद्यम् । अनुपसर्गादिति किम् ? आयाम्यम् । प्रमाद्यम् । निगाघम् । पवर्गान्तत्वात्सिद्धे यमो नियमार्थं वचनम् । अनुपसर्गादेव यथा स्यात् । बहुलवचनात्करणेऽपि । माद्यत्यनेन मद्यम् । सोपसर्गादपि नियम्यमिति । __चरेराङस्त्वगुरौ ॥५॥१॥३१॥ अनुपसर्गाचरेराङस्त्वगुरावर्थे यः प्रत्ययो भवति। चर्यः । आचर्यो देशः। गन्तव्य इत्यर्थः । आङस्त्विति किम् ? अभिचार्यम् । अगुरौ किम् ? आचार्यो गुरुः । वर्योपसर्यावधपण्यमुपेयर्तुमतीगर्य विक्रेये ॥५॥१॥३२॥ वर्यादयः शब्दा उपेयाद्यर्थेषु क्रमाद्यान्ता निपात्यन्ते । वृणोतेये वर्या शतेन कन्या । वृत्यान्या । उपात्सर्तेर्ये उपसर्या ऋतुमती चेद्गौः । गर्भग्रहणे प्राप्तसमया । अन्यत्रोपसार्या शरदि मथुरा । नञ्पूर्वाद्वदेर्ये अवयं पापम् । गद्यम् । अनूद्यमन्यत् । आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृहीयाज्येष्ठापत्यकलत्रयोः॥१॥ पणेर्ये पण्या गौः। विक्रेया इत्यर्थः । अन्यत्र पाण्यः साधुः। स्तुत्यर्हः। वह्यं करणे ॥५॥१॥३४॥ वहे करणे यो निपात्यते । वहत्यनेन वा शकटम् । वाह्यमन्यत् । स्वामिवैश्येऽर्यः ॥५॥१॥३३॥ अर्तेः स्वामिनि वैश्ये चाभिधेये यान्तो निपातः। अर्यः खामी। अर्यो वैश्यः । अन्यत्र । आर्यः साधुः। च. प्र. ५० Page #400 -------------------------------------------------------------------------- ________________ ३९४ सङ्गतेऽजर्यम् ॥५॥१॥५॥ नपूर्वाञीर्यते यान्तो निपातः । न जीर्यतीत्यजर्यम् । सङ्गत इति किम् ? अजरः पटः। घ्यणि अजार्यम् । नाम्नो वदः क्यप् च ॥५॥१॥३५॥ अनुपसर्गान्नाम्नः पराद्वदः क्यप्यौ प्रत्ययौ स्याताम् । ब्रह्मोद्यम् । ब्रह्मवधम् । क्यपि कृति कित्वात् । । हत्याभूयं भावे ॥५॥१॥३६॥ अनुपसर्गानाम्नः परौ हत्याभूयौ इत्येतो क्यवन्तौ निपात्येते । हन्तेः स्त्रीभावे क्यप् तकारश्चान्तादेशः । ब्रह्मणो वधः ब्रह्महत्या । बालहत्या। भवतेनपुंसकभावे क्यप् । ब्रह्मभूयं गतः। देवभूयं भेजे । नाम्न इत्येव । भव्यम् । अनुपसर्गादित्येव । प्रभव्यम्। दृवृग्स्तु जुषेतिशासः ॥५॥१॥४०॥ एभ्यः क्यप्स्यात् । हस्वस्य तः पित्कृति ॥४।४।११३॥ हखान्तधातोः पिति कृत्प्रत्यये तोऽन्तः स्यात् । इत्यः । अधीत्यः । आवृत्यः । आदृत्यः । वृग इति ग्रहणाद् वृङस्तु वार्या ऋत्विजः । स्तुत्यः। जुष्यः । एतिवचनादयतेः इङश्च न स्यात् । उपेयम् । अध्येयम् । शिष्यः। शास्तेः आपूर्वस्य आशास्यम् । कुप्यभिद्योध्यसिध्यतिष्यपुष्ययुग्याज्यसूर्य नाम्नि ॥५॥१॥३९॥ एते क्ययन्ताः संज्ञायां निपात्याः । गुपेः क्यपि आदौ कत्वं च धनेऽर्थे । गोपाय्यते तदिति कुप्यं धनम् । गोप्यमन्यत् । भिद्यः । उध्यः । एवं नामानौ नदी। अन्यत्र । भेत्ता । उज्झिता । सिध्यतिष्यपुष्या नक्षत्रे । अन्यत्र । सेधनः । तेषणः। पोषणः । युग्यं वाहनम् । अन्यत्र योग्यम् । आडूपूर्वाद घृतेऽर्थे क्यपि । आज्य. न्त्यनेनेत्याज्यं घृतम् । आननमन्यत् । नोव्यञ्जनस्ये (४ारा४५)ति नलोपः। सरतेः क्यपि ऋकारस्योर् । सूर्यः। ऋदुपान्त्यादकृपिचूदृचः ॥५॥१॥४१॥ ... . कृप्यादिवर्जादृदुपान्त्यात्क्यप् । कृत्यम् । वृध्यम् । गृध्यम् । शृध्यम् । कृपि धातोः कल्प्यम् । चर्त्यम् । अच्यम् ।। Page #401 -------------------------------------------------------------------------- ________________ अग्निचित्या ||५/१/३७॥ निपातोऽयम् । अग्निचित्या । ३९५ खेयमृषोद्ये ॥ ५|१|३८॥ खनेः क्यपि खेयम् । मृषापूर्वाद्वदतेः पक्षे ये प्राप्ते नित्यं क्यप् । मृषोद्यम् । ध्यणोपवादः । निपातावेतौ । भृगोऽसंज्ञायाम् ||५|१|४५॥ क्यप् । भृत्यः । पोष्यः । अंसंज्ञायां किम् ? भार्यो नाम क्षत्रियः । भार्या पत्नी । समो वा ॥५९॥४६॥ संभृत्यः । संभार्यः । कृवृषिमृजिशंसि दुहिगुहिजपो वा ॥ ५ | १|४२ ॥ क्यप् । कृत्यम् । कार्यम् । वृष्यम् । वयम् । मृज्यम् । मार्ग्यम् । शस्यम् । शंस्यम् । गुह्यम् । गोह्यम् । दुह्यम् । दोश्यम् । जप्यम् । जाप्यम् । तेsनिश्चजोः कगौधिति ||४|१|१११॥ hsfact धातोश्चकारजकारयोः स्थाने घिति प्रत्यये क्रमात्कगौ स्याताम् । मार्ग्यः । न्यङ्कगमेघादयः ||४|१|११२॥ न्यङ्कादयः कृतकस्वा, उद्गादयः कृतगत्वा, मेघादयः कृतघत्वा निपात्यन्ते । जिविपुन्यो हलिमुञ्ज कल्के || ५|१|४३|| जयतेर्विपूर्वाभ्यां च पूनीभ्यां यथासंख्यं हलिमुञ्जल्केषु कर्मसु वाच्येषु क्यप् स्यात् । महद्धलं हलिः । मुञ्जस्तृणविशेषः । कल्कस्त्रिफलादीनाम् । जीयते निपुणेनेति जित्या जित्यो वा हलिः । पूङ् पूग् वा । विपवितव्यः । विप्रयो मुञ्जः । विनेतव्यस्तैलादिना मध्ये इति विनीयः कल्कः । अन्यत्र जेयः । विपत्र्यः । विनेयः । प्रत्यपिग्रहेछन्दसि । प्रतिगृह्यम् । अपिगृह्यम् । लोके तु प्रतिग्राह्यम् । अपिग्राह्यम् । I पदास्वैरिवाद्यापक्ष्ये ग्रहः || ५|१|४४ ॥ क्यप् । प्रगृह्यं पदम् । अखैरी गृह्याः कामिनः रागादिपरतन्त्र इत्यर्थः । बाह्यायां ग्रामगृह्या सेना । बहिर्भूता इत्यर्थः । स्त्रीलिङ्गवचनात्पुन्नपुंसकयोर्न | पक्ष्ये स्वयः । तव पक्षे । मगृह्यः । मम पक्षे । Page #402 -------------------------------------------------------------------------- ________________ ३९६ ऋवर्णव्यञ्जनाद् ध्यण् ॥५।१११७॥ कार्यम् । वार्यम् । पाणिसमवाभ्यां सृजः ॥ ५|१|१८ ॥ पाणिभ्यां सृज्यते पाणिस रज्जुः । समवसर्ग्यः । नवचेतौ ||४|१|११३॥ वञ्चेश्चस्य कत्वं न । वञ्चेर्घञ् । वञ्चम् वञ्चति । गन्तव्यं गच्छतीत्यर्थः । गताविति किम् ? व काष्ठम् । कुटिलमित्यर्थः । यजेर्यज्ञाङ्के ||४|१|११४॥ न जस्य गत्वम् । पञ्च प्रयाजाः । अन्यत्र । प्रयागः । व्यण्यावश्यके ||४|१|११५॥ चजोः कगौ न । अवश्यपाच्यम् । अवश्यरञ्ज्यम् । निप्राद्युजः शक्ये ||४|१|११६॥ नियोक्तुं शक्यो नियोज्यः । प्रयोज्यः । नात्र गत्वम् । भुजो भक्ष्ये ||४|१|११७॥ भोज्यमन्नम् | भोज्या यवागूः । अत्र न जस्य गः । अन्यत्र भोग्यः कम्बलः । वचोऽशब्दनानि ||४|१|११९॥ वाच्यम् । शब्दसंज्ञायां वाक्यम् । त्यजयजप्रवचः ॥४|१|११८ ॥ air ध्यणि न । त्याज्यम् । याज्यम् । प्रवाच्यम् । शब्दसंज्ञार्थं प्रवचित्रहणम् । प्रवाच्यः । पाठविशेषस्तदुपलक्षितग्रन्थो वा । उपसर्गनियमार्थ वा । प्रपूवस्यैव बचेः अशब्दसंज्ञायां निषेधो भवति नान्योपसर्गपूर्वस्य । अधिवाक्यं नाम दशरात्रस्य यज्ञस्य यद्दशममहः । यस्मिन् याज्ञिका अधिब्रुवते तस्मिन्नेवाभिधानम् । उवर्णादावश्यके ||५|१|१९॥ ध्यणू । लाभ्यम् । पाव्यम् । यन्नियोगात्कर्तव्यम् । Page #403 -------------------------------------------------------------------------- ________________ ३९७ आसुयुवपिरपिलपित्रपिडिपिदभिच म्यानमः ॥५॥१२०॥ आङ्पूर्वाभ्यां सुनोतिनमिभ्यां यौत्यादिभ्यश्च ध्यण् स्यात् । यापवादः । आसाव्यम् । याव्यम् । वाप्यम् । राष्यम् । लाप्यम् । त्राप्यम् । डेप्यम् । दभिः सौत्रो बन्धने । दाभ्यम् । आचाम्यम् । आनाम्यम् । नमिरन्तर्भूतण्यर्थः सकर्मकः । अकर्मकोsपि ण्यर्थे सकर्मकः । यथा नेमिं नमन्ति । एते परिचाय्योपचाय्यानाय्य समूह्यचित्यमभौ ॥५।१।२५ ॥ निपात्यन्ते । परिपूर्वाश्चिनोतेर्घ्यण आयादेशश्च । परिचाय्योऽग्निः । परिचयोऽन्यत्र । एवमुपचाय्योग्निः । उपचेयोऽन्यः । आङ्पूर्वान्नयतेर्ध्यणि आयादेशे आनायो दक्षिणाग्निः । आनेयोऽन्यः । समुह्यते समूह्योऽग्निः । अन्यत्र संवाह्यः । चित्योऽग्निः । चेयोऽन्यः । याज्यादानर्चि ॥ ५ ॥१॥२६॥ दानाय पठ्यते या ऋक् तस्यां याज्या । इज्यतेऽनयेति याज्या करणेऽर्थे निपात्यते । वाssधारेऽमावस्या | ५|१|२१॥ अमापूर्वाद्वसतेराधारे घ्यण प्रत्ययो धातोः पक्षे हखश्च निपात्येते । अमा सह वसतोऽस्यां सूर्याचन्द्रमसाविति अमावस्या | अमावास्या वा । प्रणाय्यो निष्कामासम्म || ५|१|२३|| पूर्वान्नयतेण निष्कामेऽसम्मते च वाच्ये । प्रणाय्योऽन्तेवासी । विषयेवनभिलाष इत्यर्थः । प्रणाय्यश्चौरः । सर्वासम्मतः । प्रणेयोऽन्यः । धाय्यापाय्यसान्नाय्यनिकाय्यं ऋमानह विर्निवासे ॥५|१|२४ ॥ क्रमादेते ऋगाद्यर्थेध्यणन्ताः । धाय्या ऋक् । अन्या धेया । मीयते येन तन्मानम् । पाय्यं हस्तादि । मेयमन्यत् । सान्नाय्यं हविः । संनेयमन्यत् । निकाय्यो निवासः । निचेयमन्यत् । सञ्चाय्यकुण्डपाय्यराजसूयं ऋतौ ॥५॥१२२॥ एते तो वाच्ये ध्यणन्ता निपाताः । प्रेषानुज्ञावसरे कत्येति ( ५/४/२९ ) स्वया गन्तव्यम् | गमनीयम् । गम्यम् । यद्यपि सामान्ये न भावकर्मणोर्विहिताः कृत्प्रत्ययास्तथापि सर्वप्रत्ययापवादत्वात् पञ्चम्याबाधो माभूदिति पुनर्विधीयन्ते । Page #404 -------------------------------------------------------------------------- ________________ १९८ णिन्चावश्यकाधमये ॥५॥४॥३६॥ अवश्यं भाव आवश्यकम् । ऋणेऽधमोऽधमणः । तस्य भाव आधमय॑म् । आवश्यके आधमण्र्ये च गम्ये कर्तरि वाच्ये धातोर्णिन् कृत्याश्च स्युः। अवश्यं करोतीति कारी । हारी । यदावश्यमा प्रयोगः उभाभ्यामपि द्योतनात्तदा मयूर व्यसंकादित्वात्समासः । अवश्यंकारी । अवश्यशब्दोऽकारान्तस्तत्प्रयोगेऽवश्य: कारी । आधमण्र्ये शतदायी । सहस्रदायी। अर्हे तृच् ॥५॥४॥३७॥ अहें कर्तरि वाच्ये धातोस्तृच् स्यात् । भवान् कन्याया वोढा । सप्तम्यप. वादः । स्तोतुमह: स्तुत्यः । शक्तार्हे कृत्याश्च ५/४॥३५॥ इत्यर्हे क्यप् । भव्यगेयजन्यरम्यापात्याप्लाव्यं न वा ॥५॥१॥७॥ एते कर्तरि वा निपात्यन्ते । भवत्यसो भव्यः । पक्षे भव्यम् अनेन । गायतीति गेयश्चैत्रो गाथानाम् । पक्षे गेया गाथाश्चैत्रेण । जायत इति जन्यः । पुत्रः। जन्यं कार्यम् अनेन । रमयत्यसौ रम्यः । रम्यतेऽनेन रम्यम् । प्रवचनीयादयः ॥५॥१८॥ कर्तरि अनीयान्ता निपाताः । उपस्थानीयः शिष्यो गुरोः । उपस्थानीयो गुरु शिष्येण। रुच्याव्यथ्यवास्तव्यम् ॥५॥१॥६॥ एते कर्तरि निपात्या क्यचन्ताः। रोचते इति रुच्यो मोदको मैत्राय ।न व्यथते इति अव्यथ्यो मुनिः। वसतीति वास्तव्यः। ते कृत्याः ॥५॥१॥४७॥ ते घ्यण तव्यानीय य क्यप् एते पञ्च कृत्यसंज्ञाः स्युः॥ इति कृत्याधिकारः सम्पूर्णः ॥ णकतृचौ ॥५॥१॥४८॥ एतौ धातोः कर्तरि स्तः । पाचकः । पक्ता । कारकः । कर्ता । भावकः । भविता। पाठकः । पठिता । वहतीति वोढा । कारिका । कीं । कुटादेर्डिद्वदणित् ॥४॥३॥१७॥ कुटिता। णित्त्वाद्गुणे कोटकः । Page #405 -------------------------------------------------------------------------- ________________ ३९९ विजेरिट् ङिद्वत् ||४|३|१८ ॥ ञ्णिति घात् ||४|३|१००॥ आत ऐः कृञ्ञौ ||४|३|५३॥ मोऽकमियमिरमिनमिगमिवमाचमः ॥४|३|५५॥ मान्तस्य धातोः कम्यादिवर्जं ञ्णिति कृत्प्रत्यये औौ च परे वृद्धिर्न स्यात् । शमकः । दमकः । यमेर्यामकः । नियामकः । उद्विजिता । घातकः । दायकः । न जनवधः ॥ ४३॥५४॥ जनकः । वधहिंसायां वधकः । रध इटि तु परोक्षायामेव || ४|४|१०१ ॥ रन्धयतीति रन्धकः । जम्भकः । जभः स्वरे ||४|४|१०० ॥ मस्जेः सः || ४|४|११०॥ मज्जतेः खरात् परस्य सकारस्य स्थाने घुडादौ नोऽन्तः स्यात् । मक्ता । नशो धुटि || ४|४|१०९ ॥ तनोऽन्ते । नष्टा । नशिता । भोsपरोक्षाशवि रम्भकः । ब्धा । ॥४|४|१०२ ॥ लभः ॥४|४|१०३॥ लम्भकः । लब्धा । सहलुभेच्छारुषरिषस्तादेः ॥४|४|४६ ॥ सहिता । सोढा । एषिता । एष्टा । दरिद्रता । णके तु दरिद्रायकः । आत ऐः कृञ | ४|३|५३॥ बहुलग्रहणात्कृन्मात्रस्यार्थव्यभिचारः । पादाभ्यां हियते पा दहारकः । अत्र कर्मणि णकः । Page #406 -------------------------------------------------------------------------- ________________ तुः ॥४॥४॥५४॥ अनात्मने विषयात् क्रमः परस्य तुः तृचः तृनश्च स्तायशित आदि रिट् स्यात् । ऋमिता । निष्क्रमिता । अनात्मन इत्येव । प्रक्रन्ता । क्रमेरात्मनेपदविषयः कर्मव्यतिहारवृत्त्यादिषुप्रोपल्याङ् पूर्वश्चारम्भादिषु । व्यतिक्रन्ता। पराक्रन्ता गमोऽनात्मने ॥४॥४॥५१॥ जिगमिषितुम् । जिगमिषिता। न वृद्धयः ॥४॥४॥५५॥ विवृत्सिता । सिसन्त्सिता । शिशृत्सिता । चिलप्सिता । यङन्ताणणके अल्लोपस्य स्थानित्त्वादवृद्धौ पापचकः । यङो लुप्सेः । पापाचकः। अच् ॥५॥१॥४९॥ धातो रच् प्रत्ययः स्यात् कर्तरि । करः । हरः । पचः । पठः । लिहादिभ्यः ॥५॥१॥५०॥ लिहादिभ्योऽच् स्यात् । लेहः। शेषः । सेवः । देवः । मिहेः संज्ञायां हस्थ घत्वे मेघः। अन्यत्र मेहः । देहः । बहुलाधिकारात् कोऽपि स्यात् । श्वपचः। श्वपाक इति तु न्यंकादिपाठात् । पारापतः । बहुवचनमाकृतिगणार्थम् । नदी । भषी। चोरी । देवी । सेवी । गाहीत्यादयोऽजन्ता गौरादौ. द्रष्टव्याः। ब्रुवः ॥५॥१॥५१॥ अगो धातोरचि ब्रुव इति निपात्यते । ब्रामणमात्मानं ब्रूते ब्रामणब्रुवः । नन्द्यादिभ्योऽनः ॥५॥१॥५२॥ नन्द्यादयस्तु नन्दन रमण इत्यादि नाम गणशब्देभ्य उद्धृत्य वेद्याः ॥ नंदिवासि मदिदूषि इत्यादिभ्यो ण्यन्तेभ्यः संज्ञायामनः स्यात् । नन्दयति नन्दनः। वासनः । मदनः। तपनः । लवणः । निपातनापणत्त्वमसंज्ञायामपि । रिपुदमनः। परार्दनः। ग्रहादिभ्यो णिन् ॥५॥१॥५३॥ ग्राही । स्थायी । विशयी। विषयी । निपातनात्षत्वम् । परिभावी । परिभवी विभाषया वृद्धिः । विशयीत्यादौ न वृद्धिः । सर्व निपातनादिति । लिहादिर्ग्रहादिश्चाकृतिगणः। Page #407 -------------------------------------------------------------------------- ________________ अचि ॥३॥४॥१५॥ अचि प्रत्यये परे यडो लुम्भवति । इति यङो लुपि। चेक्रियः । नेन्यः। लोलुवः । पोपुवः। न वृद्धिश्चाविति किल्लोपे ॥४॥३१॥ अविति प्रत्यये यः कितो ङितोश्च लोपस्तस्मिन्सति गुणो वृद्धिश्च न स्यात् । लोपोऽदर्शनमात्रमिह गृह्यते । तेन देव्यः । वेव्यः । मरीज इत्यादिसिद्धिः । चराचर चलाचल पतापत वदावद घनाघन पाटूपटं वा ॥४॥१॥१३॥ एतेऽचि कृतद्वित्वा वा निपात्यन्ते । चरतीति चराचरः । पक्षे धरः। चला. चलः । चलः । पतः । वदः । हनः । पटः।। नाम्युपान्त्यप्रीकृगृज्ञः कः ॥५।१५४॥ . विक्षिपः । विलिखः । बुधः । कृशः । ज्ञः । प्रीणातीति प्रियः । किरतीति किरः। गिलतीति गिलः । असारूप्यात् क्षेपकः । क्षेप्ता। गेहे ग्रहः ॥५॥१॥५५॥ कः । गृहम् गृहाणि । गृहाः । पुंसि बहुस्व एव । उपचारादाराः गृहाः । उपसर्गादातोडोऽश्यः ॥५॥१॥५६॥ अश्य इति शैड् वर्जितादाकारान्तात्सोपसर्गात् डप्रत्ययः स्यात् । आह्वय. ति आह्वः । सुग्लः । प्रज्ञः।। व्याघ्राले प्राणिनसोः ॥५॥१॥५७॥ ___ व्याघ्र आघ्र इत्येतौ जितेन्तिौ क्रमात्माणिनासिकायां च निपात्येते । वि. विधमाजिघ्रतीति व्याघ्रः प्राणी । आजिघ्रतीति आघा नासिका । शस्यापवादः। प्राध्मापाट्धेदृशः शः ॥५॥११५८॥ पिवतीति पिथः । जिनः । धमः । धयः । पश्यः । साहि साति वेधुदेजि धारि पारि चेते रनुपसगात् ॥५॥११५९॥ एभ्यो ण्यन्तेभ्यःच्या प्रत्ययो भवति । साहयतीति साहयः । सातिः सौत्रो धातुः सुखार्थः। सातयः । वेदयः । उदेजयः । धारयः । पारयः । चेतयः । साति असारूप्यात् कि । सातयतीति सात् परमात्मा सात्वन्तो भक्ताः। चं.प्र.५१ Page #408 -------------------------------------------------------------------------- ________________ लिम्पविन्दः ॥५॥१॥६॥ शः स्यात् । लिम्पः । विन्दः । निगवादेर्नानि ॥५॥१॥६१॥ निपूर्वाल्लिम्पेर्गवादिपूर्वाच विन्दे निशः। निलिम्पन्तीति निलिम्पा देवाः। गां विन्दतीति गोविन्दः । अरां विन्दतीति अरविन्दम् । वा ज्वलादिदुनीभूग्रहास्त्रोणः ॥५॥१॥३२॥ अनुपसर्गादेव । आस्रो रापूर्वोत्स्रवतेरित्यर्थः । षहिपर्यन्ता ज्वलादयः। एभ्यो णो वा स्यात् । पक्षेऽच् ज्वालः । ज्वलः। चालः। चलः। उपसर्गे तु प्रज्वलः । दवः । दावः । नयः । नायः । ग्राहो जलचरः। ग्रहः सूर्यादिः। आस्रवः। आस्रावः । तन्व्यधीश्वसातः ॥५॥१॥६४॥ तन् व्यधू इण् श्वस् एभ्य आदन्ताच धातोर्णः स्यात् । तानः। सोपसर्गत्वेऽप्युत्तानः । अवतानः । व्याधः । अन्तरायः। आश्वासः। अवश्यायः। प्रतिश्यायः । ददः । दधः । इति । अचिददि दध्योरिति । नृत्खनःशिल्पिन्यकट् ॥५॥१॥३५॥ नर्तकः । खनकः। अकधिनोश्च रञ्जः। रजकः । रजकी। भाष्ये तु रजका । पुंयोगे रजकी। गस्थकः ॥५॥१॥६६॥ गायते: शिल्पिनि कर्तरि थका प्रत्ययः स्यात् । गायकः । टनण् ॥५॥१॥६७॥ गायतेः शिल्पिनि कर्तरि टनण् प्रत्यय: स्यात् । गायनः । गायनी । हः कालत्रीह्योः ॥५॥१॥६८॥ जहातेर्जिहीतेर्वा कालवीयोः कोंष्टनण् स्यात् । जहाति जिहीते वा भा. वान हायनः सम्वत्सरः । जहात्युदकं दूरोत्थानाजिहीते वा द्रुतं नाम हायना ब्रीहयः। प्रसृल्वोऽकः साधौ ॥५॥१६९॥ एभ्यः साध्वर्थेऽका प्रत्ययः स्यात् । साधुप्रवत इति प्रवकः । लवकः । आशिष्यकन् ॥५॥११७०॥ इष्टस्य प्रार्थनमाशीस्तस्यां गम्यायां धातोरकन् प्रत्ययः स्यात् । जीवतादिति आशास्थमानो जीवकः । नन्दतानन्दकः । भवतात् भवकः । आशासितुः पित्रा Page #409 -------------------------------------------------------------------------- ________________ ४०३ देरियमुक्तिः । आशिषीति किम् । जीविका । नन्दिका । भाषिका | नकार इचापुंसो नित्क्यापरे इत्यत्र व्युदासार्थः । तेन जीवका । नन्दका । भवका । तिकृतौ नानि ॥ ५११७१ ॥ आशिषि विषये संज्ञायां धातोस्तिक कृतश्च सर्वे प्रत्ययाः स्युः । शम्यादिति शान्तिः । तस्यादिति तान्तिः । न तिकि दीर्घव ॥ ४२॥५९॥ यमरम्यादीनां तिकिप्रत्यये लुग दीर्घश्च न भवति-सन्यादिति सन्तिः । वीरोभूयादिति वीरभूः । मित्रभूः । क्विप् । अग्निरस्य भूयादित्याशास्यमानोऽग्निभूतिः । तौ सनस्तिकि ॥४२॥६४॥ सनित्येतस्य तिकिप्रत्यय परे-तौलकाकारौ वा भवतः । सतिः । सातिः । सान्तिः । इति तु षणभक्तावित्यस्य कर्मणोऽण् ॥५/१/७२ ॥ कर्मणः पराद्धातोरण प्रत्ययः स्यात् । ङस्युक्तं कृते |३|१|४९ | ति समासः । कुम्भकारः । प्राप्यात् वेदाध्यायः । भारहारः । द्वारपालः । आदित्यं पश्यतीत्यादावनभिधानान्न स्यात् । शिलि कामि भक्ष्याचरीक्षि क्षमाणः ॥५॥१॥७३॥ कर्मणः परेभ्य एभ्यो णः स्यात् । धर्म शीलयतीति धर्मशीलः । धर्मकामा । अणोऽपवादः । कामीति ण्यन्तस्योपादानात् अण्यन्तेऽणेव पयस्कामीति । ण्यन्तस्य तु णे सति । पयःकामा सकारादेशो न स्यात् । अतएव ण्यन्तनिर्देशात् । अतः कृकमीति सूत्रादी केवलस्यैव कमेर्ग्रहणात् । वायुभक्षः । वायुभक्षा आणूवश्वरिः । कल्याणाचारः । कल्याणाचारा स्त्री । आतो डोऽह्वावामः ॥५॥१॥७६॥ कर्मणः परादनुपसर्गादाकारान्ताद्धातोः हावामावर्जितात् ड प्रत्ययः स्या त् । गोदः । कम्बलदः । ह्रावामानां तु । स्वर्गह्रायः । तन्तुवायः । धान्यमायः । अत्राप्रत्ययः । अनुपसर्गादिति किम् गोसंदायः । ब्रह्म जिनातीति ब्रह्मज्यः । वपुर्वीतवानिति वपुर्भ्यः । कथं मित्रह्नः कचिदि |५|१|१७१ । ति डः । समः ख्यः ॥ ५१॥७७॥ कर्मणः परात् संपूर्वात् ख्यो डो भवति । गां संख्याति संचष्टे वा गोसंख्यः । दश्चाङः || ५|१॥७८॥ आङपूर्वाद्ददातेः ख्यश्च डो भवति । दायादः । रुयाख्यः । Page #410 -------------------------------------------------------------------------- ________________ ४०४ गायोज्नुपसर्गात् टक् ॥५॥११७४॥ कर्मणः परादनुपसर्गादायतेष्टक् । वक्रगः । वक्रगी। सामगः । सामगी। गायति निर्देशो गाङनिवृत्यर्थः । सुरासीधोः पिबः ॥५॥१॥७५॥ सुरासीधुभ्यां कर्मभ्यां परादनुपसर्गास्पियतेष्टक् । सुरां पिबतीति सुरापः। सुरापी । सीधुपः । सीधुपी । __ स्थापास्त्रात्रः कः ॥५॥१११४२॥ नानः परेभ्यः । समस्थः । विषमस्थः । अश्वत्थः। द्विपः। निनदीभ्यां नातेः कौशले ॥२॥३॥२०॥ सस्य षत्वम् । निष्णः । नदीष्णः । प्रष्ठोऽग्रगे ॥२॥३॥३२॥ सस्य षत्वं निपातनात् । अन्यत्र प्रस्थः । चतुर्भिः कुडवैः प्रस्थः । गोऽम्बाम्बसव्यापद्वित्रिभूम्यग्निशेकुशंकुकंगुमञ्जिपुञ्जिवर्हिःपरमेदिवेः स्थस्य ॥२॥३॥३०॥ एभ्यः परस्य सस्य षस्वम् । गोष्ठम् । अम्बष्ठः । आम्बष्टः । परमेष्ठः । अतएव निपातनात्सप्तम्या अलुए। तत्पुरुषे कृति ३।२।२० इति तु नेन्सिद्धस्थे ३।२।२९। इति प्रतिषिद्धम् । द्विष्ठः । निष्ठः। प्राज्ज्ञश्च ॥५॥१॥७९॥ कर्मणः पराजानातेर्दारूपाच डः स्यात् । पथिप्रज्ञः । प्रेषप्रज्ञः । प्रपा प्रददाति प्रपामदः। आशिषि हनः ॥५।११८०॥ कर्मणः पराद्धन्तेर्डः स्यात् । शत्रु वध्याच्छत्रुहः । क्लेशादिभ्योऽपात् ॥५।१।८१॥ क्लेशमपहन्ति क्लेशापहः । तमोपहः । दार्वाधाट चार्वाघाट इति तु घटते. रणिसंज्ञायाम् । हन्तेस्तु चारु आहन्तीति चार्वाधातः दार्वा घातः । Page #411 -------------------------------------------------------------------------- ________________ कुमारशीर्षाणिन् ॥५॥१॥८२॥ कुमारं हन्ति कुमारघाती । शीर्षघाती । अचित्तेट || ५|१|८३ ॥ कर्मणः पराद्धन्तेरचित्तवति कर्तरि ढक् स्यात् । वातं हन्ति वातनं तैलम् । जायापतेचिह्नवति ॥५॥१॥८४॥ जायानो द्विजः । पतिघ्नी कन्या । चिन्हं शुभाशुभसूचकं कर्तरि टक् तिलकालकादि । ४०५. ब्रह्मादिभ्यः || ५ | ११८५ ॥ प्राग्वत् । ब्रह्मघ्न्नः । कृतघ्नः । हस्तिबाहुकपाटाच्छक्तौ ॥५|१|८६ ॥ तथैव हस्तिनो मनुष्यः । बहुघ्नो मल्लः । कपाट मचौरः । नगरादगजे || ५ | ११८७॥ नगरनो व्याघ्रः । चित्तवदर्थ आरम्भः । अगज इति किम् नगरघातो गजः । राजघः । निपातोऽयम् । अत्र घादेशश्च निपात्यते । पाणिघताडघौ शिल्पिनि ||५|१|८९ ॥ कर्तरि टक हन्तेर्घादेशश्च निपातनाच्छिल्पिनि कर्तरि अशिल्पिनि । पाणिघातः । कुक्ष्यात्मोदराद्धृगः खिः ॥५/१/९० ॥ कुक्षिमेव विभर्ति कुक्षिंभरिः । आत्मभरि । उदरंभरिः । खकारो खित्यनव्ययेत्यादिनामोऽन्तार्थः । अर्होऽच् ||५|१|९१॥ कर्मणः परादर्हतेरच् स्यात् । अणोऽपवादः । पूजामर्हति पूजार्हः साधुः । पूजा जिनप्रतिमा । धनुर्दण्डत्सरुलाङ्गलाङ्कुराष्ट्रियष्टिशक्तितोमर घटाद्वहः ॥५॥१९२॥ एभ्यः कर्मभ्यः पराद्गृहेरच् स्यात् । धनुर्गृह्णाति धनुर्ग्रहः । दण्डग्रहः । त्सरुग्रहः । ऋष्टिरायुधविशेषः । Page #412 -------------------------------------------------------------------------- ________________ सूत्राद्धारणे ॥५॥११९३॥ सूचं कार्पासादिमयम् । लक्षणसूत्रं वा सूत्रं गृह्णातीति सूत्रग्रहः प्राज्ञः। धारण इति किम् । सूत्रग्राहः। यः केवलं सूत्रभुपादत्ते न धारयति तत्राणेव । आयुधशब्देनायुधविशेषाणां ग्रहणम् । दण्डादिप्रतिषेधात् । आयुधादिभ्यो धृगोऽदण्डादेः ॥५॥११९४॥ दण्डादिवर्जित आयुधादिभ्यः कर्मभ्यः पराद्धृगोधातोरच् स्यात् । धनुर्धरः। जलधरः। बहुवचनादन्येभ्योऽपि दण्डादेस्तु । दण्डधारः सूत्रधारः। हृगोवयोऽनुद्यमे ॥५॥११९५॥ कर्मणः पराद्धरतेयसि अनुद्यमेगम्येऽचू स्यात् । अस्थिहरःश्वशिशुः। कव. चहरः । कुमारः । अनुद्यमे मनोहरः प्रासादः। वयोऽनुद्यमे तु भारहारः। आङः शीले ॥५॥१९॥ कर्मणः पराद्धरतेः शीलेऽच् स्यात् । शीलं खाभाविकी प्रवृत्तिः । पुष्पाण्याहरन्तीत्येवं शीलः पुष्पाहरः।। दृतिनाथात् पशाविः ॥५।११९७॥ आभ्यां कर्मभ्यां पराद्धरतेः पशौ कर्तरि इः स्यात् । इतिहरिः श्वा । नाथहरिः सिंहः । अपशौ नाथहारी गश्री। नाथोऽन्यत्र नासारन्तु। रजःफलेमलाद्रहः ॥५॥११९८॥ एभ्यः परस्य क्रमानहेरिः स्यात् । रजोग्रहिः कञ्चकः । फलेग्रहिवृक्षः । सूत्रनिर्देशादेवम् । मलग्रहिः कम्बलः। देववातादापः।५।१९९) आभ्यां कर्मभ्यां परादापेरिः स्यात् । देवानामोति देवापिः । वातापिः। शकृत्स्तम्बाद्वत्सत्रीहौ कृगः ॥५॥१॥१०॥ शकृत्करिर्वत्सः। स्तम्बकरिीहिः। किंयत्तद्वहोरः ॥५॥११०१॥ किंकरोतीति किंकरः । किंकरा । किरीति हेत्वादी टः । यत्करः । तत्करः । चौये तु तस्करः। बहुकरः वहुकरा। बहुकरीति संख्यावचनादुत्तरसूत्रेण टप्रत्यये। Page #413 -------------------------------------------------------------------------- ________________ ४०७ संख्याहर्दिवाविभानिशाप्रभाभाश्चित्रकाद्यन्तानन्तकारवाहरुर्धनुर्नान्दीलिपिलिविबलिभक्तिक्षेत्रजंघाक्षपाक्षणदारजनिदो षादिनदिवसाट्टः ॥५।१११०२॥ एभ्यः कर्मभ्यः परात्करोतेष्टः प्रत्ययः स्यात् । अहेवाद्यर्थ आरम्भः । एक करः। द्विकरः । अहस्करः। दिवाकरः । अरुष्करः । इत्यादयः। हेतुतच्छीलानुकूलेऽशब्दश्लोककलहगा थावरचाटुसूत्रमंत्रपदात् ॥५॥१११०३॥ हेतुः प्रतीतशक्तिक कारणम् । तच्छीलस्तत्वभावः अनुकूल आराधकश्चित्तानुवर्ती । एषु कर्तृषु शब्दादिवर्ज कर्मणः परात्करोतेष्टः स्यात् । यशः करोतीति यशस्करी विद्या । शोककरी कन्या । कुलकरं धनम् । तच्छिले क्रीडाकरः। श्राद्धकरः । अनुकूले वचनकरः। शब्दादौ तु शब्दकारः । श्लोककारः। भृतौ कर्मणः ॥५॥१।१०४॥ कर्मशब्दात्कर्मणः परात्करोते तो गम्यमानायां टः स्यात् । भृतिवेतनं कर्ममूल्यमिति यावत् । कर्मकरः। कर्मकरी । पुनः कर्मग्रहणं शब्दरूपकर्मप्रतिपत्त्यर्थम् । क्षेमप्रियमद्रभद्रात्खाण ॥५।११०५॥ एभ्यः कर्मभ्यः परात्करोते: ख अण् इत्येतौ स्याताम् । क्षेमं करोतीति क्षेमकरः । क्षेमकारः । प्रियंकरः । प्रियकारः। हेत्वादी तीर्थकरः तीर्थकर इत्यपि कश्चित् । तीर्थकार इत्यपि कश्चित् । तीर्थकर इति क्षेमादिनियमात् । मेघर्तिभयाभयात् खः ॥५॥१११०६॥ एभ्यः कर्मभ्यः परात्करोतेः खः स्यात् । मेघं करोतीति मेघंकरो वायुः । ऋतिर्गतिः । सत्यता वाक् । ऋतिकरः। भयंकरः । अभयंकरः शान्तिः । हेत्वादि'टस्य बाधकोऽयम् । प्रियवशाद्वदः ॥५॥१॥१०७॥ आभ्यां कर्मभ्यां पराद्वदेः खः स्यात् । प्रियंवदः। वशंवदः। द्विषंतपपरंतपौ ॥५॥१११०८॥ निपातौ । निपातनस्येष्टविषयत्वास्त्रियामनभिधानम् । द्विषतीतापः। . अण्यन्तस्य तपेन स्यात् । द्विषतः पराँश्च तपति द्विषत्तापा। परतापः । . Page #414 -------------------------------------------------------------------------- ________________ ४०८ . परिमाणार्थमितनखात्पचः ॥५॥१११०९॥ परिमाणार्थप्रस्थादयः शब्दास्तेभ्यो मितनखाभ्यां च कर्मभ्यां परात्पचेः ख. प्रत्ययः स्यात् । प्रस्थंपचा स्थाली । अल्पंपचा मुनयः । मितंपचः । कूलाभ्रकरीषात्कषः ॥५॥११११०॥ एभ्यः कर्मभ्यः परात्कषेः खः स्यात् । कूलंकषा नदी। अभ्रंकषो गिरिः। करीषंकषा वात्या। सर्वात्सहश्च ॥५॥१११११॥ सर्वात् कर्मणः परात्सहेः कषेश्च खः सर्वसहो मुनिः। सर्वकषः खलः। भृ वृजि तृ तपदमेश्व नाम्नि ॥५॥११११२॥ एभ्यः कर्म परेभ्यः सहश्च खः । विश्वंभरः। पतिंवरा । शत्रुजयः। पर्वतराजः । धनंजयः पार्थः । वह्निश्च । रथंतरं साम । शत्रुतपो राजा । दमिरन्तर्भूत. ण्यर्थोऽण्यन्तश्च । ततश्च बलिं दाम्यति दमयति वा बलिंदमः कृष्णः । अरिंदमः। शत्रुसहः । एतन्नामानौ नृपौ। धारेर्धर् च ॥५॥१११३॥ कर्मणः पराद्धारयतेः संज्ञायां खः धर इत्ययमादेशः । वसुंधरा भूमिः। युगंधरः। सीमंधरः । संज्ञायामित्येव । छत्रधारः। पुरंदरभगंदरौ निपातौ ॥५॥१११४॥ वाचंयमो व्रते ॥५॥॥११५॥ निपातः । व्रतादन्यत्र वाग्यामः। मन्याण्णिन् ॥५॥१।११६॥ कर्मणः परान्मन्यतेर्णिन स्यात् । पण्डितं मन्यते बन्धु पण्डितमानी ब(न्धो)न्धुः। कर्तुः खश् ॥५।१११७॥ प्रत्ययात्कर्तुः कर्मणः परान्मन्यतेः खश स्यात् । यदाप्रत्ययार्थः कती आत्मानमेव दर्शनीयवादिधर्म विशिष्टं मन्यते तदायं कर्म तत्राऽयं विधिः । पण्डितमन्यः। पट्टीमात्मानं मन्यते पट्टिमन्या । विद्वन्मन्यः । विदुषिमन्या । असारूप्यात् णिन्नपि । पण्डितमानी । पण्तिडमानिनी। एजेः ॥५॥१॥११८॥ कर्मणः परादेजयतेः खश स्यात् । अङ्गमेजयः । जनमेजयः । Page #415 -------------------------------------------------------------------------- ________________ ४०९ शुनीस्तनमुञ्जकुलास्य पुष्पातः ॥ ५|१|११९॥ एभ्यः कर्मभ्यः परात्ङ्केः खश् भवति । शुनिंधयः । स्तनंधयः । मुञ्जंधयः । स्तनंधयः सर्पजातिः । नाडीखरीघटीमुष्टिनासिकावा ताद् ध्मश्च ॥ ५/१/१२०॥ एभ्यः कर्मभ्यः पराद्धमतेष्ट्रधेश्च खश् स्यात् । नाडीं धमति धयति वा नाडिंधमः । नाडिंधयः । घटिंघमः । घटिंघयः । पाणिकरात् ॥ ५|१|१२१॥ आभ्यां कर्मभ्यां पराद्धमतेः खश् स्यात् । पाणिधमः । करंधमः । कुलादुदुजोद्वहः खश् ॥५|१|१२२ ॥ कुलमुडुजतीति कुलमुद्रुजो हस्ती | कुलमुद्रहा नदी । वहाभ्रालिहः || ५|१|१२३॥ खशू । वहं स्कन्धं लेढि वलिहो गौः । अभ्रंलिहं चैत्यम् । बहुविध्वरुस्तिलात्तुदः ॥५|१|१२४ ॥ एभ्यः कर्मभ्यः परान्तुदेः खश् स्यात् । बहुंतुदं युगम् । विधुंतुदो राहुः । अरुंतुदः पीडाकरः । तिलंतुदः काकः । ललाटवातशर्द्धात्तपाजहाकः ॥ ५|१|१२५ ॥ ललाटादिभ्यः परेभ्यस्तप अजहाक इत्येतेभ्यः खशू । ललाटंतपः सूर्यः । वातमजा मृगाः । शर्द्धजहा भाषाः । खशः शित्त्वादजेवत्यादेशो न स्यात् । असूयादृशः || ५|१|१२६॥ सूर्यमपि न पश्यन्तीत्य सूर्यपश्या राजदाराः । उयंपश्यतीत्युग्रं पश्यः । इरंमदः ||५|१|१२७॥ कर्मण इति निवृत्तम् । इरापूर्वान्माद्यतेः खशू श्याभावश्च निपात्यते । इरा सुरा तया माद्यतीतीरंमदः । नग्मपलितप्रियान्धस्थूलसुभगाढ्यतदन्ताच्च्यथेऽच्वेर्भूवः खिष्णुखुकञी ||५|१|१२८ ॥ नग्मादिभ्यः केवलेभ्यस्तदन्तेभ्यश्चाच्च्यन्तेभ्यः च्व्यर्थे वर्तमानेभ्यः खिष्णु चं. प्र. ५२ Page #416 -------------------------------------------------------------------------- ________________ खुको स्तः । अनमो नग्नो भवति नग्नंभविष्णु नग्नं भावुकः । आयंभविष्णुः । आख्यंभावुकः। कृगःखनट् करणे ॥५।१।१२९॥ नग्नादिभ्योऽच्यन्तेभ्यः परात्करोतेः खनट् व्यर्थे । अप्रियः प्रियः क्रियतेऽ. नेनेति प्रियकरणं शीलम् । भावे चाशिताद्भुवः खः ॥५॥१११३०॥ आशितशब्दात्पराद्भवते वकरणे चाभिधेये खः स्यात् । आशितेन तृप्तेन संभूयते भवता । आशितंभवो वर्तते भवतः। आशितो भवत्यनेन आशितंभव ओदनः । आशितंभवा पंचभूली । असारूप्यादनडपि । आशितस्य भवनम् । न घञ् सरूपत्वात् । नानो गमः खड्डौच विहायसस्तु विहः ॥५।११३१॥ नाम्नः पराद्मेः खड् तथा डः स्यात् खश्च विहायसस्तु विह इत्यादेशः। खडि । तुरंगः । डे। तुरगः । भुजेन भुजइव वा गच्छति भुजंगः । भुजगः । प्रवेण प्लवेन वा गच्छति । प्रवंगः । प्लवंगः । प्रवगः । प्लवगः। पतो गच्छति । पतंगः । पतगः। विहायसा गच्छति विहगः। विहंगः। सर्वगः । सर्वत्रगः। परदारगः । अग्रगः । मध्यगः। आदिगः । संज्ञायामपि खगः । नगच्छतीत्यगः पर्वतस्तरुश्च । एवं नगः । उरसा गच्छत्तीत्युरगः । पृषोदरादित्वात्सलोपः। अथ खः सुतं सुतेन वा गच्छति सुतंगमो मुनिः । मितंगमोऽश्वः । मितंगमा हस्तिनी । जनंगमा हस्तिनी । जनंगमश्चाण्डालः । प्रवंगमः कपिः । प्लवंगमो भेकः। तुरंगमोऽश्वः । भुजंगमा सर्पः। सुगदुर्गमाधारे ॥५॥१११३२॥ डप्रत्ययान्तौ निपातौ । सुखेन दुःखेन गम्यतेऽस्मिन्निति सुगः । दुर्गा मार्गः। निर्गोंदेशे ॥५॥१॥१३३॥ निपातः । निर्गम्यतेऽस्मिन्देश इति निर्गोदेशः। शमो नाम्यः ॥५॥१११३४॥ शमित्यव्ययरूपान्नान्नः संज्ञायामः स्यात् । शमित्यव्ययं सुखे तत्र भवति शम्भवोऽहंन् । शंकरः। शंगरः । शंवनः। शंवरः । नानीतिकिम् । शंकरी जिनदीक्षा। पार्धादिभ्यः शीङः॥५॥१११३५॥ अप्रत्ययः पार्थ्याभ्यां शेते पार्श्वशयः Page #417 -------------------------------------------------------------------------- ________________ ४११ उर्दादिभ्यः कर्तुः ॥५॥१॥१३६॥ उर्दादिभ्यो नामभ्यः पराच्छीङ अः स्यात् । उर्दू शेते उर्द्धशयः । आधारात् ॥५॥१११३७॥ खेशेते खशयः गिरिश इति तद्धिते लोमादित्वाच्छः । क्रियार्थत्वेतु गिरिशय इति । चरेष्टः ॥५॥११३८॥ आधारवाचिनो नाम्नः पराञ्चरेष्टः प्रत्ययः स्यात् । कुरुषु चरतीति कुरुचरः। वनेचरः। भिक्षासेनादायात् ॥५।१।१३९॥ ____ एभ्यः पराचरेष्टः स्यात् । भिक्षां चरति भिक्षाचरी । सेनां चरति परीक्षते यः सेनाचरस्तापसव्यञ्जनः। सेनया वा चरति सेनाचरः। आदाय गृहीत्वा घरतीत्यादायचरः। पुरोऽग्रतोऽग्रे सर्तेः ॥५॥१॥१४०॥ टः। पुरः सरतीति पुरःसरः। पुरःसरी । अग्रतः सरति अग्रतःसरः। अग्रेसरति अग्रेसरः । सप्तम्यलुप् । एकारान्तमव्ययं वा सूत्रनिपाताद्वा एकारः। पूर्वाकर्तुः ॥५॥११४१॥ कर्तृवाचिभ्यः पूर्वशब्दात् परात्सर्तेष्टः स्यात् । पूर्वः सरतीति पूर्वसरः। पूर्वो भूत्वा सरतीत्यर्थः । कतुरितिकिम् । पूर्वदेशं सरति पूर्वेसारः। शोकापनुदतुंदपरिमृजस्तम्बरमकर्णेजप प्रियालसहस्तिसूचके॥५॥१॥१४३॥ शोकापनुदाद्यः शब्दा यथासंख्यं प्रियादिष्वर्थेषु कप्रत्ययान्ता निपाताः। शोकमपनुदति शोकापनुदः प्रियः पुत्रादिः। तुंदं परिमार्टि तुंदपरिमृजोऽलसः। स्तम्बरमो गजः । कर्णेजपः सूचकः । मूलविभुजादयः ॥५।१११४४॥ अत्र निपाताः कप्रत्ययान्ता नियतार्थधातूपपदा यथायोगं ज्ञेयाः । मूलं विभुजति मूलविभुजो रथः । उर्वीरुहो वृक्षः। दुहेर्दुघः ॥५।१११४५॥ नानः परादुहेर्दुघः प्रत्ययः स्यात् । कामान् दुग्धे पूरयति कामदुधा। असारूप्यात् कि । कामधुक । धर्मधुक् । डकारोऽन्त्यस्वरादिलोपार्थः। Page #418 -------------------------------------------------------------------------- ________________ का नाम्नः पाकनिविच काचः तेन विविषयक । यो वृद्धये इकार ४१२ भजोविण् ॥५॥१११४३॥ नाम्नः पराद्भजेर्विण स्यात् । अर्थ भजतेऽर्थभाक् । विभाक् । णो वृद्धये इकार उच्चारणाय । वकारो विण किपोः सारूप्यार्थः तेन विण्विषये न कि । मन्वन्कनिविच कचित् ॥५॥१॥१४७॥ नाम्नः पराद्धातोरेते स्युः । कचिद्यथालश्यम्। इन्द्रं शृणातीन्द्रशर्मा । सुशर्मा। कचिद्रहणास्केवलादपि । शर्म हेम दामा पामा । वन् । भूरिदावा । घृतपावा । अग्रेगावा । विजावा। वन्याङ् पंचमस्य ॥४॥२॥६५॥ वनिपरे पंचमस्याडू स्यादित्यात्वम् । कनिप् प्रातरित्वा । प्रातरिवानौ । सुधीवा । केवलादपि कृत्वा । कृत्वानौ । धीवा । पीवा । विच । कीलालपाः । शुभंयाः । “पापमानं रेटति पाप्मरेट्" ! केवलादपि । रेट् । रोट् । वेट । जागः । ककारपकारौ कित्पित्कार्याौँ । किम् ॥५।११४८॥ नाम्नः पराद्धातोः किप् प्रत्ययः स्यात् । कचित् । उखेन उखया वा संस्यते उखात्रत् । वाहानश्यति वाहाभ्रट् । घग्युपसर्गस्य बहुल ॥३॥८६॥ मिति बहुलग्रहणादुखवहयोर्दीर्घः । पर्णानि ध्वंसते । पर्णध्वत् । गमां कौ ॥४॥२॥५८॥ __गमादीनां यथादर्शनमन्त्यस्य लुग्भवति । जनं गच्छत्तीति जनगत्। शकान् ह्वयतीति शकहूः। (दीर्घमबोन्त्य ।।१।१०३। मिति दीर्घः)। परिव्ययतीति परिवी: यवलूः । खलपूः । अक्षधूः । मित्रभूः । कटचिकीः । केवलादपि पाः। वाः। कीः । गीः । लुः। लू । क्रुडू । पक् । सदिसू द्विष द्रुह दुह युज विद भिद च्छिदजिनीराजिभ्यश्च । दिवि सीदतीति दिविषत् । सप्तम्या अलुप । भीरुष्ठानादित्वात् षत्वम् । गुसत् । सभासत् । प्रसत् । उपसत् । अंडसूः । शतसूः। प्रसूः । छदेरिस्मन्त्रट् कौ ॥४॥२॥३३॥ छदेरिस्मन्नट् किप्परे णौ हस्त्रो भवति । इसि । वदिः । मनि । छद्म । त्रटि। छत्रम् छत्री । किपि । उपच्छत् । धामच्छत् । त्रट् इति किम् । छात्रः। स्पृशोऽनुदकात् ॥५।१।१४९॥ उदकवर्जितान्नाम्नः परात्सपृशः किम् स्यात् । घृतं स्पृशति घृतस्पृक् । मंत्र. स्पृक् । उदके तु उदकस्पर्शः । अनुदक इति पर्युदासाश्रयणात् । उदकसहशमनुपसर्ग नाम गृह्यते। Page #419 -------------------------------------------------------------------------- ________________ ४१३ अदोऽनन्नात् ॥५।१।१५०॥ अन्नवर्ज नाम्नः पराददेः किए स्यात् । शस्यमत्ति शस्यात् । अन्नवर्जनादनादः। बाहुलकात्कणादः । पिप्पलादः।। कव्यात्कव्यादावामपक्कादौ ॥५॥१॥१५॥ __ ऐतौ शब्दौ यथासंख्यं किब्णन्तौ साधू स्तः । यदि आमात्पकाचाभिधेयौ स्तः । क्रव्यमत्ति क्रव्यात् । आममांसभक्षः । क्रव्यादस्तु पक्कमांसभक्षः। त्यदाद्यन्यसमानादुपमानाध्याप्येदृशष्टक् सकौच ॥५॥१॥१५२॥ . त्यदादेरन्यशब्दात्समानशब्दाचोपमानभूताठ्याप्ये कर्मणि वर्तमानादृशेवाप्य एव टक्सको विप् च प्रत्ययाः स्युः। स इव दृश्यते तादृशः । तादृक्षः । तादृक् । तादृशी। अन्यादृशः। अन्यादृक्षः । अन्यादृक् । अन्यादृशी । सदृशः। सहक्षः । सदृक् । सदृशी । मतान्तरे सटित् तेन सदृक्षीत्यपि। अन्यत्यदादेराः ॥३॥२॥१५२॥ अन्यस्य त्यदादेश्च दृक् दृश् दृक्षेषु आकारोऽन्तादेशः स्यात् । अन्यइव दृश्यते अन्यादृक् । अन्यादृशः। अन्यादृक्षः। एवं तादृक् ३। भवाहक ३॥ त्वाहा । माहक ३। इदंकिमीत्की ॥३।२।१५३॥ इदम ई किमः की स्यात् । अयमिव दृश्यते ईदृक् ३। क इव दृश्यते कीहक् ३॥ कर्तुर्णिम् ॥५॥११५३॥ कर्थादुपमानात्पराद्धातोर्णिन स्यात् । सिंहनादी। अजातेः शीले ॥५॥१॥१५४॥ अजातिवाचिनो नाम्नः पराद्धातोःशीलेऽर्थे णिन् स्यात् । उरुणभोजी । शीतभोजी। केचित्तु अनुपसर्गादिच्छन्ति । तदसत् । भाष्यविरोधात् सबभूवोपजीविनामिति प्रयोगाच । साधौ ॥५॥१॥१५॥ नानः पराद्धातोः साध्वर्थे णित् स्यात् । साधुकारी । चारुनी । ब्रह्मणो वदः ॥५॥१॥१५६॥ ब्रह्मवादी। Page #420 -------------------------------------------------------------------------- ________________ ४१४ व्रताभीक्ष्ये || ५|१|१५७॥ अलवणभोजी । करणाद्यजोभूते ||५|१|१५८॥ अग्निष्टोमयाजी | निन्द्ये व्याप्यादिनविक्रियः || ५|१|१५९ ॥ निन्द्ये इति किम् । घृतविक्रायः । द्विजो घृतविक्रमी निन्द्यः । हनोणिन् ||५|१|१६०॥ पितृव्यघाती । असारूप्यादपि । पितृव्यघातः । ब्रह्मभ्रूणवृत्रात्किप् ॥५|१|१६१॥ एभ्यो भूतेऽर्थे हन्तेः किए । ब्रह्म हतवान् ब्रह्महा । कृगः सुपुण्यपापकर्ममंत्रपदात् ॥ ५|१|१६२॥ सोस्तथा पुण्यादेः कर्मणः पराद्भूते कृगः किप् । सुष्ठु कृतवान् सुकृत् । पुण्यकृत् । सोमात्सुः || ५ | १|१६३॥ भूते । सोमं सूतवान् सोमसुत् । अभिचित् । अग्नेः ॥ ५|१|१६४॥ कर्मण्यग्न्यर्थे ॥ ५|१|१६५॥ दृशः कनि ॥ ५|१|१६६ ॥ व्याप्यात्परादृशो भूतेऽर्थे कनिप् । बहुदृश्वा । णखरे | २|४|४| ति ङीप्रत्ययः बहुवरी । सहराजभ्यां कृग् युधेः ॥५।१।१६७॥ सह कृतवान् सहकृत्वा । सह युद्धवान् सहयुध्वा । अनोर्जनेर्डः ॥५/१/१६८ ॥ भूते पुमान्समनुजातः पुमनुजः । सप्तम्याः || ५|१|१६९॥ अप्सु जातम् | अब्जम् । Page #421 -------------------------------------------------------------------------- ________________ अजातेः पंचम्याः ॥५॥१॥१७॥ बुद्धेर्जातः बुद्धिजः। कचित् ॥५॥११७१॥ यथा लक्ष्यम् । किं जातेन किंजः। केन जातः किंजः। अलं जातेन अलंजा। द्विर्जातो द्विजः । न जातोऽजः । सुयजोईनिप् ॥५॥१॥१७२॥ सुनोतेर्यजतेश्च भूतेऽर्थे नि । सुनोति स्म सुत्त्वा । सुत्वानौ । यज्वारनौ। जृषोऽतृः ॥५।१।१७३॥ जीर्यतेर्भूतेऽतः । जीर्यते स्म जरन् जरती । इति कर्तृकर्मोपपदाधिकारः। क्तक्तवतू ॥५॥१११७४॥ भूतेऽर्थे वर्तमानाद्धातोरेतौ प्रत्ययौ स्तः। क्रियते स्म कृतः कटः। करोति स्म कृतवान्ग्रन्थं प्राज्ञः । क्तः कर्मणि भावे । क्तवतुः कर्तरि । श्लिषशीस्थासवसजनरुहज़भजेः क्तः ॥५॥१९॥ कर्तरि वा स्यात् । आश्लिष्टः स्त्री नरः आश्लिष्टा वा स्त्री नरेण । अतिशयितो गुरु शिष्यः । अतिशयितो वा गुरुः शिष्येण । आरम्भे अस्मिन्नर्थे तो वा कर्तरि । प्रकृतः कटं भवान् । कृतः कटो भवता । प्रकृतं भवता । गत्यर्थाकर्मकपिबभुजेः ॥५॥१॥११॥ एभ्यः कर्तरि तो वा स्यात् । गतोऽसौ ग्रामं गतो ग्रामोऽमुना । आसितोऽय मासितमनेन । पयः पीता गावः पीतं पयो गोभिः । सकर्मका अप्यविवक्षितकर्माणोऽकर्मकास्तेन पवितो भवान् । एवं विदितः प्रख्यातः। अद्यर्थाच्चाधारे ॥५॥१॥१२॥ अद्यर्थाद्धातो ते यः क्तःसआधारे वा स्यात् । इदमेषां जग्धमिदं तैर्जगपम्। क्वातुमंभावे ॥५॥१॥१३॥ भीमादयोऽपादाने ॥५॥१॥१४॥ भीमः । भीष्मः । भयानकः। Page #422 -------------------------------------------------------------------------- ________________ सम्प्रदानाच्चान्यत्रोणादयः ॥५॥१॥१५॥ सम्प्रदानाचान्यन कारके भावे चोणादयः प्रत्ययाः स्युः। ज्ञानेच्छार्चार्थजीतशील्यादिभ्यः क्तः ॥५॥२॥१२॥ सत्यर्थे स्यात् । राज्ञां ज्ञातः । राज्ञामिष्टः । राज्ञामर्चितः । नीत् । मिन्नः । खिन्नः शीलितो रक्षितः। ऋल्वादेरेषां तो नोऽप्रः ॥४॥२॥६८॥ पृवर्जऋदन्तात् ल्वादिभ्यः परेषां तिक्तक्तवतूनां तो नः स्यात् । तीणिः। तीर्णः । तीर्णवान् । लूनः । लूनवान् । अप्र इति किम् । पूर्तः। पूर्तवान् । रदादमूच्छमदः क्तयोर्दस्यच ॥४॥२॥६९॥ मूर्च्छमदवर्जाद्रदान्तात्परयोः क्तयोस्तस्य न स्तद्योगे धातोर्दस्य च नः स्यात् । पूर्णः । पूर्णवान् । भिन्नः । भिन्नवान् ।। सूयत्याद्योदितः ॥४॥२॥७०॥ सूयत्यादिभ्योनवभ्यओदियश्च परयोः क्तयोस्तोनः स्यात्। सूनः। सूनवान् । दूनः । दूनवान् । लग्नः । लग्नवान् । व्यंजनान्तस्थातोऽख्याध्यः ॥४॥२७॥ व्यंजनास्परा या अन्तस्था तस्याः परो य आकारस्तदन्तात् ख्याध्या वर्जितधातोर्विहितयोः क्तयोस्तस्य न: स्यात् । स्त्यानः । स्त्यानवान् । निद्राणः। निद्राणवान् । म्लानः । म्लानवान् । अख्याध्यातिकिम् । ख्यातः । ध्यातः। क्षेः क्षी चाध्यार्थे ॥४॥२॥७४॥ ध्यणोरों भावकर्मणी ततोऽन्यस्मिन्नर्थे विहितयोः क्तयोस्तकारस्य झिक्षय इत्येतस्मात्परस्य नकारः स्यात् । तद्योगे क्षेाक्षीश्च । क्षीणः २। अध्यार्थ इति किम् । क्षितमस्य । भावे क्तः। ऋहीघ्राध्रात्रोन्दनुदविन्तेर्वा ॥४२७६॥ एभ्यः परयोः क्तयोस्तस्य नो वा स्यात् । ऋणम् । ऋतम् । हीणः ।हीणवान् । हीतःहीतवान् । प्राणः २। समुन्नः २ नुन्नः २। विदिए विचारणे । विन्नः २ । वित्तः। विदः भनिर्देशाद्विद्यतेर्विन्दतेश्च नित्यं नकारः। विन्नः २। शुषिपचोमकवम् ॥४॥२।७८॥ एभ्यः क्रमात् क्तयोर्मकवाः स्युःक्षामः।क्षामवान् । शुष्कः। शुष्कवान् । पकः । पकवान् । Page #423 -------------------------------------------------------------------------- ________________ निर्वाणमवाते ॥४॥२॥७९॥ निपातोऽयं निर्वाणो मुनिः । वातेनुकर्तरि निर्वातोवातः। दुगोरूच ॥४॥२॥७७॥ दुगु आभ्यां परयोः क्तयोस्तस्य नः तद्भावेऽनयोरुश्चान्तादेशः। दूनः । दूनवान् । गूनः । गूनवान् । अनुपसर्गाः क्षीबोल्लाघकृशपरिकृशफुल्लोत्फुल्ल संफुल्लाः ॥४।२।८०॥ निपातः। भित्तं शकलम् ॥४।२।८१॥ वित्तं धनप्रतीतम् ॥४२॥८२॥ क्षुधवसस्तेषाम् ॥४॥४॥४३॥ आभ्यां परेषां तक्तवतुत्वानामिट् स्यात् । क्षुधितः २ । उषितः २। लुभ्यश्चेर्विमोहाचें ॥४॥४॥४४॥ आभ्यां मोहपूजार्थाभ्यां प्रागुक्तानामादिरिट् स्यात् । विलुभितः २ । अञ्चितः । ऋवर्णश्युर्णगः कितः ॥४॥४॥५७॥ ऋवर्णान्तादेकखराद्धातोः श्रेणुगश्च परस्य कित इट् न स्यात् । वृतः। श्रितः । अर्णतः। अनेकखरेतु । जागरितः। कितः किं । वरिता । उवर्णात् प्राग्वत् । युतः। स्तुतः। पूक्लिशिभ्यो नवा ॥४॥४॥४५॥ आभ्यां परेषांक्तादीनामादिरिड्डा स्यात् । पूतः। पवितः। क्लिष्टः। क्लिशितः। डीयश्यैदितः क्तयोः ॥४॥४॥६॥ डीयतेः श्वयतेरेदियश्च धातुभ्यः परयोः क्तयोर्न आदि रिट्। डीनः २॥ शूनः २ । त्रस्तः। वेटोऽपतः ॥४॥४॥६२॥ पतिवर्ज विकल्पितेटो धातोरेकखरात्परयोः क्तयो दिरिद । रद्धः २। अक्तः २। गूढः २। शान्ता २॥ अस्तः । पतेस्तु पतितः २१ अनेक खरेतु दरिद्रितः। चं.प्र. ५३ Page #424 -------------------------------------------------------------------------- ________________ La न डीशी धृषिक्ष्विदिविदिमिदः || ४|३|२७॥ एभ्यः परौ सेटौ तौ किन्नस्याताम् । ङयितः २ | डीङ् गतौ भौवादिकः । डीयस्तु डीनः २ | उतिशवद्वयः क्तौ भावारम्भे ||४|३|२६॥ उकार उपान्त्ये सति शवर्हेभ्योऽदादिभ्यश्च परौ भावारम्भे तक्तवत् सेठी किद्वा स्याताम् । रुदितं रोदितं वा मुदितं मोदितं वा बुतितं द्योतितं वा । आदितः || ४|४|७१ ॥ आकारेतोधातोः परयोः कयोरिट् न स्यात् । मिन्नः २ । नवा भावारम्भे ॥४|४|७२ ॥ भावारम्भयोः तयोर्वा इट् । मिनं मेदितं वा । श्वसजपवमरुषत्वरसंघुषाखनामः ॥४।४।७५॥ एषामष्टानां तयोरिडा स्यात् । श्वस्तः । श्वसितः । जप्तः । जपितः । अहपंचमस्येतिदीर्घे |४|१|१०७॥ वान्तः । वमितः । रुष्टः । रुषितः । तूर्णः । स्वरितः । संघुष्टः । संधुषितः । आखान्तः । आखनितः । अभ्यान्तः । अभ्यमितः । आः खनिसनिजनः ॥४२॥६०॥ खातः । सातः । जातः । णौ दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्तम् ||४|४|७४ ॥ एते णौ क्तान्ता वा निपात्यन्ते । दान्तः । दमितः । शान्तः । शमितः । पूर्णः। पूरितः । दस्तः । दासितः । स्फायः स्फीर्वा ||४|१|९४ ॥ क्तयोः परतः । स्फातः स्फीतः २ । तयोरनुपसर्गस्य ||४|११९२ ॥ प्यायः पीः क्तयोः परतः । पीनं पीनवन् मुखमुपसर्गेतु प्रध्यानो मेघः । प्रादागस्तआरम्भे के ॥४|४|७ ॥ आरम्भार्थस्य प्रपूर्वस्य दागः तेपरे तु इति व्यंजनमात्रंवा स्यात् । सः। प्रदत्तः । निविस्वन्ववात् ॥ ४४॥८॥ पुभ्यो दागः क्के तो वा स्यात् । दस्तिदो यस्तादिस्तस्मिन् परे नाम्यन्तस्यो Page #425 -------------------------------------------------------------------------- ________________ ४१९ पसर्गस्य दीर्घः स्यात् । नीसम् । निदत्तम् । षीतं विदत्तम् । सुत्तं सुदत्तम् । अनुत्तमनुदन्तम् । अवत्तमवदत्तम् । स्वरादुपसर्गादस्ति कित्यधः ॥४॥४॥९॥ खरान्तादुपसर्गात्परस्य धावर्जस्य दासंज्ञस्य तादौ किति न् इति नित्यं स्यात् । प्रत्तम् । दत् ॥४॥४॥१०॥ अधो दासंज्ञस्य तादौ किति दत् स्यात् । दत्तः। दोसोमास्थइः ॥४॥४॥११॥ एषां तादौ किति इः स्यात् । निर्दितः २। सितः २। मितः २ । स्थितः। छाशोर्वा ॥४॥४॥१२॥ अवच्छितः । अवच्छातः । निशितः । निशातः। धागः ॥४॥४॥१५॥ तादौ किति हिः स्यात् । विहितः । अपिहितः। यपिचादोजग्ध् ॥४॥४॥१६॥ तादौ किति यपि चादो जग्धू स्यात् । जग्धः। यजादिवचे १९७९॥ रिति रवृति । इष्टम् । उप्सम् । ऊढम् । उषितम् । आहूतः । उतः। स्वपेर्यड्डे च ॥४॥१८॥ सुप्तः। तत्र कसुकानौ तद्वत् ॥५॥२॥२॥ परोक्षामात्रविषये धातोः कसुकानौ स्तः । तौच परोक्षावत् । चकृवान् । . चक्राणः। घसेकस्वरातः कसोः ॥४।४।८२॥ .. घसेरेकखराधादन्ताच धातोः परस्य क्कसोरादिरिट् स्यात् । जक्षिवान् । था दिवान् । ययिवान् । पेचिवान् । पेचानः। गमहनविदविशदृशो वा ॥४॥४॥८३॥ एषां कसोरिडा स्यात् । जग्मिवान् । Page #426 -------------------------------------------------------------------------- ________________ ४२० पक्षे मोनोम्वोश्च ॥ २१॥६७॥ जगन्वान् । जन्निवान् । जघन्वान् । विविदिवान् । विविद्वान् । विविशिवान् । विविश्वान् । ददृशिवान् । दद्दश्वान् । वेयिवदनाश्वदनूचानम् ||५|२|३|| एते कर्तरि कसुकानान्ता निपाताः । इयिवान् । अनाश्वान् । अनूचानः । शत्रानः शावेष्यति तु सस्यौ |५|२|२०॥ पचन् । पठन् । पक्ष्यन् । पठिष्यन् । भविष्यन् । अतोम आने ||४|४|११४॥ धातोर्विहित आने परेऽकारस्य मोऽन्तः स्यात् । पचमानः । पश्यमानः । अत इति किम् । शयानः । आसीनः ॥४|४|११५॥ निपातोऽयम् । आस्तेः परस्यानस्यादे रीत्वे कृते । आसीनः । उपासीनः । अवर्णाश्रोतोवा | २|१|११५ | रित्यादिना अतुः अन्तकरणे तुदन्ती । तुदती भाती भान्ती स्त्री कुलेवा । यशवः || २|१|११६ ॥ नित्यमन्त् । दिव्यन्ती । भवन्ती । वधूः कुले वा । अवर्णादित्येव । अदती । अनइति किम् । लुनती । तामाङयाक्रोशेषु ॥ ५/२/२१॥ मापचन् जाल्मो ज्ञास्यति । मापचमानोऽयं गन्तुकामः । पूयजः शानः ॥५।२।२३ ॥ वर्तमाने । यजति - ते वा यजमानः । वयः शक्तिशीले ||५|२|२४॥ सत्यर्थे धातोर्वयः शक्ति शीलेषु गम्येषु शानः स्यात् । कतीह शिखण्ड वहमाना बाला इत्यर्थः । कतीह हस्तिनं निम्नानाः । कतीह परान्निन्दमानाः । धारी ङोऽकृच्छ्रेऽतृश् ॥५।२।२५ ॥ सुखसाध्ये सत्यर्थे धारे रिङश्च परोतृशू स्यात् । धारयन्नाचाराङ्गम् । अधीयन्दुमपुष्पीयम् । असरूपेऽपि न स्यात् । Page #427 -------------------------------------------------------------------------- ________________ ४२१ सुद्विषाहः सत्रिशत्रुस्तुत्ये ॥५॥२॥२६॥ सत्यर्थे वर्तमानात्सुनोतेर्द्विषः अर्हतेर्धातोः क्रमात् सत्रिणि शत्रौ स्तुत्ये च कर्तरि अतृश स्यात् । सत्री यजमानः । सर्वे मुन्वन्तः । यज्ञस्वामिन इत्यर्थः । चौरं चौरस्य द्विषन् । शत्रुरित्यर्थः । पूजामईन् । प्रशस्य इत्यर्थः। तृन् शीलधर्मसाधुषु ॥५॥२॥२७॥ शीलादिषु सदर्थाद्धातोस्तृन् स्यात् । कर्ता कटम् । वदिता जनापवादान् । शीलादि सदर्थोऽधिकारसम्पूर्ति यावत् । भ्राज्यलकृनिराकृगभूसहिरुचिवृतिवृधिच रिप्रजनापत्रप इष्णुः ॥५॥२॥२८॥ एभ्यः शीलादौ सत्यर्थे इष्णुः स्यात् । भ्राजते इत्येवंशीलः भ्राजिष्णुः । उदः पचिपतिपदिमदेः ।५।२।२९॥ उत्पविष्णुः । उत्पतिष्णुः। भूजेः ष्णुक् ॥५॥२॥३०॥ कित्त्वान्न गुणः । भूष्णुः । जिष्णुः। स्थाग्लाम्लापचिपरिमृजिक्षेः स्नुः ॥५॥२॥३१॥ स्थास्नुः । ग्लास्नुः । पक्ष्णुः । परिमाणुः । क्षेष्णुः। त्रसिगृधिधृषिक्षिपः नुः ॥५॥२॥३२॥ त्रस्नुः । गृचः । धृष्णुः । क्षिष्णुः । सभिक्षाशंसेरुः ॥५॥२॥३३॥ सन्नन्ताद्भिक्षे राशंसेश्च उ: स्यात् । दित्सुः । भिक्षुः । आशंसुः । विद्विच्छ ॥५॥२॥३४॥ वेत्तेरिच्छतेश्च उः स्यात् । यथाक्रमं नकारोपान्त्यता छकारान्तादेशश्च निपात्यते । वेदनशीलो विन्दुः । एषणशील इच्छुः । अपां विन्दुरित्यत्र विन्दरवयवार्थादोणादिक उः। वन्देरारुः ॥५॥२॥३५॥ विशरारु। वंदारः। Page #428 -------------------------------------------------------------------------- ________________ ४२२ दाधेसिशदसदोरुः ॥५॥२॥३६॥ ददाति दयते यच्छति यति दाति दायति चेति दारुः । धारुर्वत्सोगाम् शीयते शद्दुः । सिनोति सेरुः । सीदते सदुः। शीश्रद्धानिद्रातन्द्रादयिपतिगृहिस्पृहे रालुः ॥५॥२॥३७॥ शयालु' । आमन्तादि ।४।३८५। न्ययादेशे । पतयारलुः । स्पृहयालुः । औ सासहिवावहिचाचलिपापतिः ॥५॥२॥३८॥ सनिचक्रिदधियज्ञिनेमिः ॥५॥२॥३९॥ एते ड्यन्ता निपाताः डिरपि चानेन सूत्रेणैव । सासद्यत इत्येवंशीलः सासहिः वावह्यते वावहिः । पनीपत्यते पापतिः । सरतीति सस्त्रिः। द्धातीति द्धिः। करोतीति चक्रिः। जायाते जानाति वा जज्ञिः । नमति नेमिः। द्वित्वाभाव एत्वं च निपातनात्। शृकमगमहनवृषभूस्थ उकण् ॥५॥२॥४०॥ लषपतपदः ॥५॥२॥४१॥ तथा । शारुकः । कामुकः। भूषाकोधार्थजुमृगृधिज्वलशुचश्चानः ॥५॥२॥४२॥ भूषयतीति भूषणः । क्रोधनः । कोपनः । जवतिः सौत्रः । जवनः । सरणः । चलशब्दार्थादकर्मकात् । अनः । चलतीत्येवंशीलश्चलनः । कम्पनः । शन्दनः। रवणः। इङितो व्यंजनाद्यन्तात् ॥५॥२॥४४॥ इकारानुबन्धात् उकारानुबन्धात् व्यंजनमादावन्ते च व्यंजनाचन्तस्तस्मा. द्धातोः शीलादौ सत्यर्थे । अनः स्यात् । इदित् स्पर्धनः इति। उित् वर्शनः । णेरतश्च विषय एव लोपे व्यंजनान्तत्वाचेतनः । जुगुप्सनः। न णियसूददीपदीक्षः ॥५॥२॥४५॥ णिकुन्तेभ्यो यान्तेभ्यः सूदादिभ्यः शीलादौ न अनः स्यात् । भावयिता । हस्तयिता उत्पुच्छयिता क्षमायिता । सूदिता । दीपिता। Page #429 -------------------------------------------------------------------------- ________________ ४२३ द्रमकमो यङ्॥५॥२॥४६॥ यङन्ताभ्यामाभ्यामनः स्यात् । कुटिलं द्रमति क्रामतीति दंद्रमणः। चंक्रमणः । सकर्मकार्थवचनम् । यजिजपिदंशिवदादूकः ॥५॥२॥४७॥ एभ्यो यन्तेभ्य उकः स्यात् । यायजूकः । वावदूकः । जागुः ॥५॥२॥४८॥ प्राग्वत् । जागरूका। शमष्टकाद् घिनण् ॥५॥२॥४९॥ शीलादे शाम्यतीत्येवंशीलः । शमी । दमी । तमी । श्रमी। भ्रमी ।क्षमी। प्रमादी । उन्मादी । लमी। युजभुजमजत्यजरंजद्विषदुषद्रुहदुहा भ्याहनः॥५॥२॥५०॥ योगी। भोगी । भागी। तेऽनिट इति गत्वम् । आङः क्रीडमुषः ॥५॥२॥५१॥ घिनण् स्यात् । आक्रीडी । आमोषी। प्राच्च यमयसः॥५॥२॥५२॥ प्रादाउश्च पराभ्यामाभ्यां घिनण् स्यात् । प्रयामी । आयामी। प्रयासी । आयासी। मथलपः॥५॥२॥५३॥ प्रात्पराभ्यामाभ्यां घिनण् स्यात् । प्रमाथी । वेश्वद्रोः ॥५॥२॥५४॥ विद्राची । पदावी। विपरित्रात्सर्तेः ॥५॥२॥५५॥ क्सिारी। प्रसारी। समः पृचैप् ज्वरः ॥५॥२॥५६॥ सम्पर्की। संज्वरी। Page #430 -------------------------------------------------------------------------- ________________ ४२४ संवेः सृजः ॥५॥२॥५७॥ संसर्गी । विसर्गी। संपरिव्यनुप्राद्वदः ॥५॥२॥५८॥ संवादी । प्रवादी। वेर्विचकत्थसम्भकषकसलसहनः ॥५।२।५९॥ विविनक्ति विवेकी । विलासी । व्यपाभेलषः ॥५॥२॥३०॥ विलापी। सम्प्राद्वसात् ॥५॥२॥६१॥ संवासी । प्रवासी। समत्यपाभिव्यभेश्वरः ॥५॥२॥३२॥ संचारी । व्यभिचारी। . समनुव्यवाद्रुधः ॥५।२।६३॥ संरोधी। वेर्दहः ॥५।२।६४॥ विदाही। परेदेविमुहश्व ॥५॥२॥६५॥ देवृधातुयन्तः। परिदेवते परिदेवयति वा परिदेवी । परिमोही। परिदाही । क्षिपरटः ॥५॥२॥६६॥ परिक्षेपी । परिराटी। वादेश्व णकः ॥५॥२॥६७॥ परिपूर्वाच्छीलादी सत्यर्थे वर्तमानाद्वायतेः क्षिपरटिभ्यां च णकः स्यात् । परिवादकः। निन्दहिंसक्लिशखादविनाशिव्याभाषासूयाऽने कस्वरात् ॥५॥२॥६८॥ णकः शीलादौ निन्दकः । हिंसकः । Page #431 -------------------------------------------------------------------------- ________________ ४२५ उपसर्गादेवृदेविक्रुशः ॥५।२।६९॥ परिदेवकः । आक्रोशकः। वृभिक्षिलुण्टिजल्पिकुट्टादाकः ॥५॥२७॥ वराकः । भिक्षाकः। प्रात्सूजोरिन् ॥५॥२।७१॥ सुवतेर्जवतेश्च इन शीलादौ । प्रसवी । प्रजवी । जीण्दृक्षिविश्रिपरिभूवमाभ्यमाव्यथः ॥५॥२॥७२॥ एभ्य इन् स्याच्छीलादौ । जयी-अत्ययी आदरी। विश्रयी। परिभवी । वमी। अभ्यमी । अव्यथी। मृघस्यदोमरक्॥५॥२॥७३॥ समरः। घस्मरः। भंजिभासिमिदो घुरः ॥५॥२।७४॥ भंगुरं काष्ठम् । भासुरं वपुः । मेद्यति मेदति वा मेदुरः। वेत्तिच्छिदभिदः कित् ॥५।२।७५॥ घुरः। विदुरः। भिदुरः । च्छिदुरः। भियोरुरुकलुकम् ॥५॥२॥७६॥ भी। भीरुकः। भीलुकः। - सृजीनशष्वरप् ॥५॥२॥७७॥ मृस्वरः । सत्वरी । जित्वरः। इत्वरः। नश्वरः । नश्वरी । गत्वरः॥५॥२।७८॥ निपातोऽयम्। स्म्यजसहिसंदीपकम्पकमनमोरः ॥५॥२॥७९॥ मेरं मुखम् । नञ् पूर्वसूच क्षेपणे न जस्यत्यजस्रं श्रवणम् । अव्ययमपि हिंस्रः। दीमः । कनः । नम्रः। तृषि धृषि स्वपो नजिक ॥५॥२॥८॥ एभ्यो नजिङ् स्यात् । तृष्यतीत्येवंशीलस्तृष्णक । खमक । Page #432 -------------------------------------------------------------------------- ________________ ४२६ स्थेशभासपिसकसो वरः ॥५।२।८१॥ स्थावरः । ईश्वरः। भाखरः। स्त्रियां स्थायरा । ईश्वरा । ईश्वरीति औणादिके वरटि अश्नोते। यायावरः ॥५॥२।८२॥ निपातोऽयम् । यङन्ताद्याते कुटिलं. यात्येवंशील। दिद्युद्ददृज्जगज्जुहूवाक्प्राधीश्रीसूज्वायतस्तू कटग्रूपरिव्राद्माजादयः किम् ॥५।२।८३॥ किपः । एते निपाताः किबन्ताः शीलादौ । द्योतत इत्येवंशीलो विद्युत् । कटः। कामरूपी । दधाति ध्यायति वा धीः । श्रयति श्री बाहुलकात्स्वयम्भूः । इन्भूः । व्यसनसहाय इत्यादयः। शंसंस्वयंविप्राद् भुवो डुः ॥५॥२।८४॥ सत्यर्थे । शं सुखं तत्र भवति शम्भुः । शंकरः। सम्भूर्जनिता । स्वयम्भूः। विभुयापकः । प्रभुः स्वामी। पुव इत्रो दैवते ॥५।२।८५॥ पवतेः पुनातेश्च देवतायां कर्तरि सत्यर्थे इनः स्यात् । पवित्रोऽर्हन् । ऋषिनानोः करणे ॥५॥२॥८६॥ पूयतेऽनेन पवित्र ऋषिदर्भश्च । लूधूसूखनिचरसहार्तेः ॥५।२।८७॥ एभ्यः सत्यर्थे करणे इत्र: स्यात् । लवित्रम् । पवित्रम् । सवित्रम् । खनित्रम् । चरित्रम् । सहिनम् । अरित्रम् । नीदाशस्युयुजस्तुतुदसिसिचमिहपतपान हस्त्रट् ॥५॥२।८८॥ एण्यः सत्यर्थे करणे ब्रट् स्यात् । नयत्यनेन नेत्रम् । दात्यनेन दात्रम् । शस्नम्। योत्रम् । स्तोत्रम् । हलकोडास्ये पुवः ॥५।२।८९॥ धातोः सत्यर्थे क्रोडास्ये हलास्ये च करणे ब्रट् स्यात् । पुनाति पवते वाऽनेन पोनं हलस्य शूकरस्य मुखम् । Page #433 -------------------------------------------------------------------------- ________________ ४२७ दंशेस्त्रः ॥५॥२॥९॥ दशत्पनया दंष्ट्रा। धात्री ॥५॥२॥९॥ धेर्दधातेर्वा निपातः । इति शीलाद्यर्थाधिकारः। उणादयः ॥५।२।९३॥ सदर्थाद्धातोरुणादयो बहुलं स्युः । संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे ॥ कार्यानुबन्धोपपदं विज्ञातव्यमुणादिषु ।। सानोति साधयति वा साधुः। श्रयति श्रीहरति मनो हीरः रमत्ययः । सूदति सन्देहं सूरिः। रिकप्रत्ययः । कनति दीप्यते कनकः । अकप्रत्ययः। शीलोलक शीलं । कामयति कमलम् । अल्पत्यये सिद्धिः। चरेवृत्ते णित्रन् । चरणं । गृणाति धर्म गुरुः । कृग्रोरु । कल्पते । कृपेर्डः। रेफस्य ऋकारे कृपा । अवतीति उमक्प्रत्ययः । श्रीहीरकनकशालालंकृतकमलानुरूपभार्यादेः ॥ भगः सिद्धिं श्रीमच्चारित्रं गुरुकृपया श्री। इत्युणादयः समाप्ता: क्रियायां क्रियार्थायां तुम् णकच भविष्यन्ती ॥५॥३॥१३॥ ___ यस्माद्धातोस्तुमादिविहितस्तद्वाच्या क्रिया अर्थः प्रयोजनं यस्यास्तस्यां क्रियायामुपपदे वर्त्यदर्थाद्धातोस्तुम् णकच भविष्यन्ती एते प्रत्ययाः स्युः। कर्तु कारकः करिष्यामीति याति।। तुमश्च मनःकामे ॥३॥२१४॥ तुम्समोर्मनसि कामे च परे मकारस्य लुक स्यात् । भोक्तुमनाः।गन्तुकामः । क्त्वातुमम्भावे ॥५॥१॥१३॥ एते धात्वर्थमात्रे स्युः। शकषज्ञारभलभसहार्हग्लाघटास्तिसमर्था थै च तुम् ॥५।४।९०॥ शत्त्याद्यर्थेषु इच्छार्थेषु धातुषु समर्थार्थेषु नामसूपपदेषु कर्मभूताद्धातोस्तुम् सात् । शनोति पारयति वा भोक्तुमिच्छति पठितुं समर्थो ग्रहीतुम् । पदरुजविशस्पृशो घञ् ॥५॥३॥१६॥ एभ्यो घ स्यात्कर्तरि । पद्यते पत्स्यते अपादि पेदे वा पादः । Page #434 -------------------------------------------------------------------------- ________________ ४२८ आया। भावः। सर्तेः स्थिरव्याधिबलमत्स्ये ॥५॥३॥१७॥ सर्तरेषु कर्तृषु घञ् । सरतीति सारः स्थिरोऽर्थः । अत्तीसारः । सारो बलम् । विसारो मत्स्यः। भावाकोंः ॥५॥३॥१८॥ भावे कर्तृवर्जिते च कारके धातोर्घञ् स्यात् । पाकः । त्यागः । वाया। भूथ्यदोऽल् ॥५॥३॥२३॥ एभ्यः सोपसर्गेभ्यो भावाकोरल् स्यात् । प्रभवः । संश्रयः । विघसः । न्यादो न वा ॥५॥३॥२४॥ न्यादः। निघसः। सन्निव्युपाद्यमः ॥५॥३॥२५॥ अल्वा । संयमः । संयामः।। नेनेदगदपठस्वनकणः ॥५॥३॥२६॥ अल्या । निनदः । निनादः । निपठः । निपाठः। वैणे कणः ॥५॥३॥२७॥ प्राग्वत् प्रकणः प्रकाणः । वीणाशब्दः। अन्यत्र प्रकाण एव । युवर्णवृहवशरणगमृद्ग्रहः ॥५॥३॥२८॥ इवर्णोवर्णान्तेभ्यो वादेः ऋदन्तेभ्यश्च भावाकोरलू स्यात् । चयः । जयः। रवः। लवः । वरः । आदरः। वर्षादयः क्लीवे ॥५॥३॥२९॥ अलन्ता निपाता। समुदोऽजः पशौ ॥५॥३॥३०॥ अल्भावाकत्रोंः । समजः । पशुसमूहः । उदजः । पशुप्रेरणम् । मृग्लहः प्रजनाक्षे ॥५॥३॥३१॥ प्रजनो गर्भग्रहणं तत्र उपसरः । अक्षाणां ग्लहः । ग्रहणं लत्वं निपातनात् । पणेर्माने ॥५॥३॥३२॥ शाकपणः। Page #435 -------------------------------------------------------------------------- ________________ ४२९ सम्मदप्रमदौ हर्षे ॥५॥३॥३३॥ हनोन्तर्घनान्तर्घणौ देशे ॥५॥३॥३४॥ निपातौ। । प्रघणप्रघाणौ गृहांशे ॥५॥३॥३५॥ निघोद्धसंघोद्धनापधनोपघ्नं निमितप्रशस्तगणा त्याधानाङ्गासन्नम् ॥५॥३॥३६॥ निमितं तुल्यारोहपरिणाहम् । निघम् वस्त्रम् । उद्धः प्रशस्तः संघो गणः। उद्धनो लोहपरिकर्मस्थानम् । अपघनमङ्गम् । अत्याधानं काष्ठछेदनस्थानम् । उद्धन एव उपनः आसन्न एते निपाताः । मूर्तिनिचिताभ्रे घनः ॥५॥३॥३७॥ __ मूर्तिः काठिन्यम् । निचितं निरन्तरम् । अभ्रो मेघः । एष्वर्थेषु हन्तेरलू । घनादेशश्च । घनः । केशा घनाः । घनो मेघः। वेरशब्दे प्रथने ॥५॥३॥१९॥ प्रथनं वीस्तीर्णतादेः परात्स्तृणाते रशब्दे विषये प्रथने घञ् । विस्तारः। शब्दे तु विस्तर। द्वितोऽथुः ॥५॥३॥८३॥ द्वितो वाक!रथुः स्यात् । नंदथुः वमथुः वेपथुः । डितस्त्रिमा तत्कृतम् ॥५॥३॥८४॥ हुइत् यस्य तस्माद्धातोर्भावाकोंस्लिमक् स्यात् । तेन धात्वर्थेन निवृत्तमित्यर्थे । पाकेन निवृत्तं पक्तिमम् । कृत्रिमम् । उत्रिमम् । दागोदस्ति । इति तादेशे। परिश्रिमम् ।। युपुद्रोर्घञ् ॥५॥३॥५४॥ उत्पूर्वेभ्य एभ्यो भावाकोंर्घञ् स्यात् । अलोपवादः । उद्यावः । उत्पावः । उद्रायः। ग्रहः ॥५॥३॥५५॥ माग्वत् । उहाहः। Page #436 -------------------------------------------------------------------------- ________________ ४३० न्यवाच्छापे || ५|३|५६ ॥ शापे आक्रोशे गम्ये न्यवाभ्यां ग्रहेर्घञ् । निर्ग्राहो ते दृषल भूयात् । अबग्राहस्ते मूढ भूयात् । प्रालिप्सायाम् ||५|३१५७॥ प्रहेर्घञ् भावाकर्त्रीः । पात्रप्रग्राहेण चरति भिक्षुः पिण्डार्थी । समो मुष्टौ || ५|३|५८ ॥ ग्रहेर्घञ् स्यात् । मुष्टिरंगुलिसन्निवेशो न परिमाणम् । संग्राहो मलमुष्टेः । दामित्यर्थः । युदुद्रोः || ५|३|५९॥ संपूर्वेभ्य एभ्यो घञ् स्यात् । संयावः । संदावः । संद्रायः । नियश्चानुपसर्गाद्वा ॥ ५३॥६०॥ नयतेर्युदुद्रोश्च भावाकर्घञ् वा स्यात् । नयः । नायः । यवः । यावः । दुवः । दायः । द्रवः । द्वावः । वोदः || ५|३|६१॥ उत्पूर्वान्नयतेर्वा घञ् । उन्नायः । उन्नयः । अवात् ॥५३॥६२॥ अवपूर्वान्नयतेर्नित्यं घञ् स्यात् । अवनायः । परे र्द्यते ॥५|३|६३॥ परिणायेन शारीन् हन्ति । भुवोऽवज्ञाने वा ॥ ५|३|६४॥ अवज्ञानमसत्कारपूर्वोऽधिक्षेपः । परिभवः । परिभावः । यज्ञे ग्रहः ||५||३|६५॥ पूर्वपरिग्राहः । अयज्ञे परिग्रहः । संस्तोः ||५|३|६६॥ संपूर्वात्स्तौ तेर्घञ् भावकर्त्रीः । संस्तुवन्त्यत्र संस्तावः । देश उच्यते । अन्यत्र संस्तवः । Page #437 -------------------------------------------------------------------------- ________________ ४३१ प्रात्स्रुदुस्तोः ॥५|३|६७॥ घञ् । प्रस्नावः । प्रद्रावः । प्रस्तावः । अयज्ञे त्रः || ५|३|६८ ॥ पूर्वास्तु इत्यस्मात् घञ् । अयज्ञे प्रस्तारः । यज्ञे तु प्रस्तरः । बर्हिष्प्रस्तरः । छन्दो नानि ॥ ५३॥७०॥ छन्दः पयो वर्णविन्यासः । विपूर्वात्स्तृणातेः छन्दोविषये घञ् स्यात् । विष्टारः । आस्तारः । पंक्तिः । थुश्रोः ॥५३॥७१॥ श्रोतेः शृणोतेश्च विपूर्वाद् घञ् । विक्षावः । विनावः । न्युदो ग्रः ||५|३|७२ ॥ नि० १० उत्० परात् गिरतेर्गुणातेर्वा घञ् भावाकर्त्रीः । निगारः । उद्गारः । किरो धान्ये ॥ ५३॥७३॥ न्युत्पूर्वात्किरतेर्धान्यविषये धात्वर्थे वर्तमानाद् घञ् स्यात् । धान्यस्य निकारः उस्कारो वा राशिरित्यर्थः । नेर्बुः ||५|३|७४ ॥ निपूर्वाद्वृत् घृणातेर्वृणोतेर्वा धान्यविशेषे वाच्ये घञ् । नीवारः । घञ्युपसर्गस्य बहुलम् ||३२|८६ ॥ चत्रन्त उत्तरपदे परे उपसर्गस्य बहुलं दीर्घः स्यात् । नीशारः । प्रतीहारः । प्रावारः । कचिन्न विहारः । प्रभावः । प्रतापः । कचिद्विभाषा । परिणामः । परीणामः । प्रतिबोधः । प्रतीबोधः । इणोऽभ्रे ||५|३|७५॥ स्थितेरचलनमभ्रेषः । निपूर्वादिणोऽभ्रेषे घञ् । भावाकर्त्रीः । शास्त्रलोकप्रसिद्ध्यादिना नियतमयनं न्यायः । परेः क्रमे ॥ ५ ॥३॥७६॥ क्रमः परिपाटी तदर्थे इणो घञ् । तवपर्यायो भोक्तुममे पर्ययः । व्युपाच्छीङः ॥५३॥७७॥ घञ् । तथैव तव राजविशायः । मम उपशायः । क्रमप्राप्तं कार्यमित्यर्थः । अक्रमे तु विशयः । उपशयः । Page #438 -------------------------------------------------------------------------- ________________ ४३२ चिनियाचिनोते या रस्तेये हस्तप्राप्ये चेरस्तेये ॥५॥३३७८॥ तद्विषयाचिनोतेर्घ स्यात् । अचौर्यार्थे । पुष्पप्रचायः । अपचायः । चितिदेहावासोपसमाधानेकश्वादेः ॥५॥३॥७९॥ एध्वर्थेषु चिनोतेर्घञ् तत्संनियोगे चादेः कादेशः। आकायं यज्ञेऽग्निं चि. न्धीत । कायो देहः । आवासे निकायः। उपसमाधाने गोमयनिकायः। संघेऽनूचे ॥५॥३४८०॥ अनू संघे चिनोतेर्धम् । नास्ति कुतोऽप्यूर्ध्वमुपरि किंचिद्यस्मिन्सोऽनूर्वः घत्रि । चादेः कः । वैयाकरणनिकायः। माने ॥५॥३॥८॥ माने गम्ये धातोस्तथैव घञ् । मानमियत्तासंख्यापरिमाणम् । एको निवासः। एकस्तण्डुलावक्षायः । एकस्तण्डुलनिश्चायः । एकः कारः। द्वौ कारौ । त्रयः कारा: निष्पावः समित्संग्राहः। स्थादिभ्यः कः ॥५॥३॥८२॥ भावाकोंः । आखूनामुत्थानमाखूत्थो वर्तते । प्रतिष्ठितमस्मिन्प्रस्थः । व्यवत्तिष्ठन्तेऽनया व्यवस्था । प्रश्नात्यस्मिन्प्रश्नः । प्रपिबन्त्यस्यां प्रपा । विध्यत्यनेन विधः। विहन्यतेऽनेनास्मिन्वा विघ्नः । आदीयते इत्यादिः। नितरां धीयते निधिः। विधिः। व्याप्यादाधारे ॥५३॥८८॥ व्याप्यपूर्वादासंज्ञादाधारे किः स्यात् । जलधिः। अन्तद्धिः ॥५॥३२८९॥ स्त्रियां क्तिः ॥५॥३३९१॥ भावाकोंः । स्त्रियां क्तिः स्यात् । कृतिः । ल्वादे ।४।२६८। रिति नत्वेलूनिः यपि चे।४।४।१६। ति जग्धादेशे जग्धिः ।। सातिहेतियूतिजतिज्ञप्तिकीर्तिः ॥५।३।९४॥ एते क्यन्ता निपाताः। सुनोतेः सिनोतेः स्यतेर्वा आस्वं निपातनात् । सातिः! हिनोते गुंणे हन्तेर्वान्त्यस्वरादेरेवे हेतिः। यौते'तिः । जयतेर्जूतिः । उभयोर्दीर्घः। आस्यटिव्रज्यजः क्यप् ॥५॥३१९७॥ एभ्यो भावे स्त्रियां क्यप् स्यात् । आस्था । अट्या । व्रज्या । इज्या। Page #439 -------------------------------------------------------------------------- ________________ ४३३ कृगः श च वा ॥ ५|३|१००॥ भावाकन्त्रः क्रियापक्षे क्यप् । कृत्या । मृगयेच्छायाञ्चातृष्णाकृपाभाश्रद्धान्तर्द्धा || ५|३|१०१ ॥ एते निपाताः । परेः सचरेर्यः || ५|३|१०२ ॥ आभ्यां परिपूर्वाभ्यां यः स्यात् । परिसर्या । परिचर्या । वाऽटाट्यात् ||५|३|१०३॥ अटव्या । पक्षे अप्रत्ययः । अटाटा । जागुरव || ५|३|१०४॥ जागर्या । जागरा । शंसि प्रत्ययात् ॥ ५३॥१०५॥ शसेः प्रत्ययान्तेभ्यश्च भावाकत्रोः स्त्रियामः स्यात् । प्रशंसा । चिकीर्षा । केटो गुरोर्व्यञ्जनात् ॥५३॥१०६॥ क्पइट्सहितस्तस्माद्गुरुमतो व्यञ्जनान्ताद्भावाकत्रः स्त्रियामः स्यात् । ईहा । ऊहा । ईक्षा । पितोऽङ् ||५|३|१०७॥ षितो धातोर्भावाकर्त्रीरङ् स्यात् । पचा । भिदादयः ||५||३|१०८॥ एते भिदादयोऽङन्ता निपाताः । भिदा । विदा | विचारणा । छिदा द्वैधीकरणम् । मृजा शरीरसंस्कारः । क्षिपा प्रेरणम् । दया अनुकम्पा । रुजा रोगः । चुरा । पृच्छा । नञोऽनिः शापे || ५|३|११७॥ नञ्पूर्वाद्धातोः शापे गम्ये भावाकत्रः स्त्रियामनिः स्यात् । अजन निस्ते वृषल ! भूयात् । अकरणिः । ग्लाहाज्यः ॥ ५५।३।११८॥ एभ्यः स्त्रियां भावाकत्ररनिः स्यात् । ग्लानिः । हानिः । ज्यानिः । चं. प्र. ५५ Page #440 -------------------------------------------------------------------------- ________________ ४३६ प्रश्नाख्याने वेञ् ॥५॥३॥११९॥ प्रश्ने आख्याने गम्ये स्त्रियां भावाकोरिञ् वा स्यात् । कां त्वं कारिमकार्षीः। कां कारिका क्रियां कां कृत्यां कां कृति वा वचनात् । यथाप्राप्तम् । पर्यायार्होत्पत्तौ च णकः॥५।३।१२०॥ एडवर्थेषु प्रश्ने आख्याने गम्ये धातोर्णकः स्यात् । स्त्रियां भावाको तयादेरपवादः । पर्यायः क्रमः। परिपाटीति यावत् । भवत आसिका भवत आसितुं क्रम इत्यर्थः । अर्हण महें योग्यता । अहंति भवानिक्षुभक्षिकाम् । ऋणं यत्परस्मै धार्यते । इक्षुभक्षिकां मे धारयसि । उत्पतिजन्म । इक्षुभक्षिका मे उदपादि । प्रश्ने कां त्वं कारिकामकार्षीः । आख्याने सर्वी कारिकामकार्ष मिति भावे धावर्थनिर्देशे धातोर्णकः स्यात् । आसिका । शायिका । जीविका। कीबे क्तः ॥५॥३३१२३॥ नपुंसके भावे क्तः स्यात् । तव हसितम्। - अनट् ॥५।३।१२४॥ क्लीवे भावेऽर्थे धातोरनट् स्यात् । गमनम् । भोजनम् । हसनम् । करणाधारे ॥५॥३॥१२९॥ अनयोरर्थयोर्धातोरनट् स्यात् । घमाद्यपवादः । लेखनी । कर्त्तनी । गोदो. हनी । पचनी स्थाली। रम्यादिभ्यः कर्तरि ॥५॥३॥१२६॥ अनट् । रमणी । कमनी। नन्दनी। पुन्नानि घः ॥५।३।१३०॥ करणाधारयोः धातोः स्यात् । पुंसि दन्तच्छदः। एकोपसर्गस्य च घे ॥४॥२॥३४॥ इतिहस्वः । आकरः। न्यायावायाध्यायोद्यावसंहारावहाराधारदार जारम् ॥५॥३॥१३४॥ एते घन्ता निपाता। Page #441 -------------------------------------------------------------------------- ________________ ४१५ इकिस्तिस्वरूपार्थे ॥५॥३॥१३८॥ धातोः सरूपे वाच्ये चैते स्युः । भञ्जिः । अधिः । वेत्तिः । पचतिः। परिवृत्तिः । दुःस्वीषतः कृच्छ्राकृच्छ्रार्थात्खल ॥५।३।५३९॥ कष्टार्थादुरः अकष्टार्थाभ्यां स्त्रीषद्भ्यां च पराद्धातोः खलू स्यात् । भावे कमणि च । कृत्याचपवादः । दुःखेन शय्यते दुःशयं त्वया दुष्करः कटः । सुशयं सुकरः । ईषच्छयं इंषत्करः। शासि युधि दृशि धृषि मृषातोऽनः ॥५॥३॥१४॥ दुःस्वीपत्पूर्वेभ्य एभ्यः पंचभ्य । आदन्ताच्च धातोरनः स्यात् । दुर्योधनः । दुःशासनः । ईषच्छासनः । दुरुत्थानम् । प्राकाले॥५॥४॥४७॥ परकालेन धास्वन तुल्यकर्तृके प्राकालेऽर्थे वर्तमानादातोः सम्बन्धे क्त्वा वा स्यात् । अव्ययकृतो भाव इति पाणिनिना (ये) क्त्वाप्रत्ययो भावे। भुक्त्वा ब्रजति । आसिखा भुंक्ते। हाकोहिः क्वि ॥४॥४॥१४॥ हिस्वा । उवर्णादि ।४।४।५८। तीनिषेधे भूत्वा । जुत्रश्चःक्त्वः ॥४॥४॥४१॥ आभ्यां परस्य क्त्वाप्रत्ययस्यादिरिट् स्यात् । जरीवा। त्यादिरयं दिवादेस्तु सानुबंधस्य जीवा ब्रश्चित्वा । उदितो वा ॥४॥४॥४२॥ त्वाप्रत्ययस्यादिरिट् वा । दान्त्वा । दमित्वा । शमित्वा । द्यूत्वा । देवित्वा। त्वा । क्षुधवस इतीटि क्षुधित्वा । उषित्वा । लुभ्यश्चेरिति लुभिस्वा। विमोहार्थं विना लुब्ध्वा । पूजायामंचित्वा । गती । अंक्त्वा । पूक्लिशिभ्योन वा ॥४॥ ४५। इतीट् । पूत्वा पविखा। क्लिष्ट्वा । क्लिशिवा। क्त्वा ॥४॥३॥२९॥ धातोः सेट् त्वा किन्न स्यात् । देषित्वा । वर्तिवा। स्कन्दस्यन्दः॥४॥३॥३०॥ आभ्यां पर क्त्वा किन्न स्यात् । स्कन्क्वा । स्यन्वा । Page #442 -------------------------------------------------------------------------- ________________ क्षुधक्लिशकुषगुधमृडमृदवदवसः ॥४॥३॥३१॥ एभ्यः परः क्त्वा सेट् किद्वत् । मृदित्वा ।उदित्वा । रुदविदेति कित्त्वे रुदित्वा मुषित्वा सुध्वा । पृष्ट्वा । जनशोन्युपान्त्येतादिःक्त्वा ॥४॥३॥२३॥ जान्ताद्धातोनशेश्च नकार उपान्त्ये सति तकारादिः क्त्वा किद्वद्वा स्यात् । रक्त्वा । रक्त्वा । नंष्ट्वा । नष्ट्वा । नीति किम् । भुक्त्वा । इष्ट्वा । ऋत्तृषमृषकृशवश्चलुश्चथफः सेट् ॥४॥३॥२४॥ न्युपान्त्ये सति एभ्यः सेट्रक्त्वा किद्वद्वा स्यात् । यथासम्भवम् । ऋतित्वा। अर्तित्वा । तृषिवा। तर्षित्वा। वचित्वा । वंचित्वा । लुचित्वा । लुञ्चित्वा । अथित्वा । श्रन्थित्वा । गुफित्वा । गुम्फित्वा । न्युपान्त्येति विशेषणम् । थकारपकारान्तानां नान्येषाम् । सम्भवव्यभिचाराभावात् । अनञः क्त्वो यप् ॥३।२।१५४॥ नवर्जिताव्ययात्पूर्वपदात् परं यदुत्तरपदं तदवयवस्य क्त्वाप्रत्ययस्य यवादेशः स्यात् । प्रणत्य। प्रणम्य । प्रकृत्य । प्रदाय । अनञ् इति किम् । अकृत्वा । लघोर्यपि ॥४॥३॥८६॥ लघोः परस्य णेर्यपि परेऽय् स्यात् । प्रशमय्य । वानोः ॥४॥३॥८७॥ आमोतेः परस्य र्यपि अय् वा स्यात् । प्रापय्य । प्राप्य । मेङो वा मित् ॥४॥३३८८॥ यपि । अपमित्य । अपमाय । क्षेः क्षीः ॥४॥३॥८९॥ यपि । प्रक्षीय । अदेर्जग्ध “इति जग्धादेशे" प्रजग्ध्य । यपि ॥४॥२॥५६॥ यम्यादीनां यपि लुक् स्यात् । प्रहत्य । वामः ॥४॥२॥५७॥ पम्यादीनां मान्तानां यपि वा लुक । प्रयम्य । प्रयत्य । Page #443 -------------------------------------------------------------------------- ________________ ४३७ निमील्यादिमेङस्तुल्यकर्तृके ॥५॥४॥४६॥ तुल्यो धात्वर्थान्तरेण कर्ता यस्य तद्वृत्तिभ्यो निमील्यादिभ्यो मेडश्च धातोः सम्बन्धे क्त्वा वा स्यात् । अक्षिणी निमील्य हसति । मुखं व्यादाय खपिति। निषेधेऽलंखल्वोः क्त्वा ॥५॥४॥४४॥ निषेधार्थयोरलंखल्वोरुपपदयोर्धातोः क्त्वा वा स्यात् । अलंकृत्वा न कर्तव्यमित्यर्थः । खलुकृत्वा । (खलूमादेवदेत्यर्थः) परावरे ॥५॥४॥४५॥ अस्मिन्नपि क्त्वा वा स्यात् । अतीत्य नदी गिरिः । नद्याः पर इत्यर्थः । खूणम् चाभीक्ष्ण्ये ॥५॥४॥४८॥ __ परकालेन तुल्यकर्तृके प्राकालेऽर्थे रणम् क्त्वा वा स्यात्। भोज भोज याति। भुक्त्वा भृक्त्वा याति । भृशाभीक्ष्णाविच्छेदे द्विः प्राक्तमवादेः ॥७॥४॥७३॥ क्रियायाः साकल्यं भृशार्थः । पौन:पुन्यमाभीक्ष्ण्यं । क्रियान्तरेणाव्यवधानमविच्छेदः । एषु द्योत्येषु यत्पदं वाक्यं वा स्यात् तविरुच्यते तमयादेः प्रागेव । घटादिरिति चा दीर्घ घाटं घाटं घट घटम् । अन्यथैवं कथमित्थमः कृगोऽनर्थकात् ॥५॥४॥५०॥ एभ्यः परात्करोतेस्तुल्यकर्तृकार्थवृत्तेरनर्थकाद्धातोः सम्बन्धे रूणम् स्यात् । अन्यथाकारं भुक्ते । एवंकारम् । इत्थंकारम् नमति । आनर्थक्यं करोतेरन्यथादिभ्यः पृथगर्थाभावात् ।। दंशेस्तृतीयया ॥५।४।७३॥ तृतीयान्तेन योगे उपपूर्वादशेस्तुल्यकर्तृकेऽर्थे वर्तमानात् रुणम् वा स्यात् । अन्यस्य धातोः सम्बन्धे सति । मूलकेनोपदंशं भुंक्ते मूलकोपदंशं वा भुंक्ते। स्वाद्वर्थाददीर्घात् ॥५॥४॥५३॥ खादोरर्थे वर्तमानाददीर्घान्ताव्याप्यात् परस्मात्तुल्यकर्तृकात् कृगोधातोः सम्बन्धे ख्णम् वा स्यात् । खादुंकारं मिष्टंकारं भुंक्ते । पक्षे खाईं कृत्वा । विद्दग्भ्यः कास्ये णम् ॥५॥४॥५४॥ अतिथिवेदं भोजयति । कन्यादर्श वरयति । Page #444 -------------------------------------------------------------------------- ________________ ४३९ व्याप्याच्चेवात् ॥५॥४॥७॥ व्याप्यात्कर्मणश्चकारात्कर्तुश्च इवार्थादुपमानाद्धातोः सम्बन्धे णम् वा क्यात् । सुवर्णनिधाय निहितः । उदनपाचं पकः । कर्तुरुपमाने काकनाशं नष्टः। यावतो विन्दजीवः ॥५॥४॥५५॥ कार्यविशिष्टाद्व्याप्याद्यावच्छब्दात्पराभ्यां विन्दजीवाभ्यामेककर्तृके वर्तमानाभ्यां धातोः सम्बन्धे णम्वा स्यात् । विन्दतेःशनिर्देशात् । लाभार्थस्य ग्रहणम् यावद्वेदं देवप्रतिमापूजयतः । सकलकमलाः स्फुरन्ति । यायल्लाभमित्यर्थः । यावद्वेदं देवगुरुधर्माः। वाधर्मादभीष्टसिद्धिश्च । वर्णाव्ययात्स्वरूपेकारः॥७॥२॥१५६॥ वर्णेभ्योऽव्ययेभ्यश्च स्वरूपे खार्थेकारः प्रत्यय: स्यात् । ॐकारः ह्रींकारः। श्रीकारा। रादेफः ॥७।२।१५७॥ __ रेफः । रकारः । प्रायोऽनुवृत्तेरन्यत्राऽपि । मतएव नमस्कारः श्रेयसे । श्रीसिद्ध हेमचन्द्राब्धितितीर्षोः प्रगुणीकृता । चन्द्रप्रभातरा सम्यक् सुखायैषा मया शुभा ॥१॥ इति श्रीसिद्धहेमचन्द्रविरचित्तायां बृहत्प्रक्रियायां चन्द्रप्रभाख्यायां कृदन्तप्रक्रिया सम्पूर्णा । श्रीशंखेश्वरपावभावदुदयध्यानावधानार्थवान बालोऽप्युज्यलकीर्तिकान्तिपटलैजैनैश्च शुक्लाम्बरः ॥ भानोः प्रेरणया प्रपन्नविनयो वृत्ति द्वितीयां व्यधात् श्रीमेघाद्विजयाह्ववाचकवरश्चन्द्रप्रभाख्यामिमाम् । इति श्रीमन्मेघविजयोपाध्यायविरचिता चंद्रप्रभा (हैमकौमुदी) समाप्ता ॥ अध्येतॄणामध्यापकानांच शुभं भूयात् ॥ Page #445 -------------------------------------------------------------------------- ________________ श्रीहेमचन्द्राचार्यविरचित-हैमधातुपाठः। खदने पाके ३ मां ann m x 5 o o v ध्मां ६ नां ७ दाम् ८ जिं प्रिं ९क्षि १० इंदूं टुंगुं सुं ३८ तकु ४० बुक्क १२ सुं १३ स्म १४ गूं १५ और सत्तायाम् ३१ ख्य। पाने | ३२ झै अँ मैं क्षये गन्धोपादाने शब्दाग्निसंयोगयोः | ३४ 4 ओवै शोषणे गतिनिवृत्ती वेष्टने अभ्यासे ३६ फक नीचैर्गती दाने ३७ तक हसने अभिभवे कृच्छ्रजीवने क्षये ३९ शुक गतो गतो भाषणे स्थैर्य च ४१ उख राख लाख द्राव भ्रातृ शोषप्रसवैश्वर्ययोः णालमर्थयोः चिन्तायाम् ४२ शाख श्लाख व्याप्ती सेचने ४३ कक्ख हसने शब्दोपतापयोः ४४ उख नख णख वख मख रख लख वरणे मखु रखु लखु रिखु इख इखु ईखु कौटिल्ये वल्ग रग लगु तगु गु श्लगु अगु गतो वगु मगु स्वगु इगु उगु रिगु लिगु प्रापणे च गतो प्लवनतरणयोः |४५ त्वगु कम्पने च पाने ४६ युगु जुगु वुगु वर्जने शोधने ४७ गग्घ हसने चिन्तायाम् ४८ दधु पालने . हर्षक्षये ४९ शिधु आधाणे गानविनामे मण्डने न्यङ्गकरणे ५१ लघु शोषणे ५२ शुध शोके तृप्तौ ५३ कुच शब्दे तारे शब्दे गती सवाते च ५ कुश्व च कौटिल्याल्पीभावयोः १७ ध्व व्ह १८ सुं ५० मधु २२ दैव २३ ध्य २४ ग्लैं २२ म्लैं २६ चैं २८ 3 २९ के गैं ३० मैं स्त्यै Page #446 -------------------------------------------------------------------------- ________________ ४४० ५६ लुश्च अपनयने ८७ गज मदने च ५७ अर्च पूजायाम् हानी ५८ अञ्चू गती च ५९ वच्चू चञ्चू तञ्चू त्वञ्चू मञ्चू वर्षावर्णयोः मुञ्चू बूंचू घृचू म्लुचू ग्लुचू रुजाविशरणगत्यग्लुंचू षश्च गतौ वसादनेषु ६० ग्रुचू ग्लुचू स्तेये ९२ वट वेष्टने ६१ म्लेच्छ अव्यक्तायांवाचि ९३ किट खिट उनासे ६२ लछ लाछु लक्षणे ९४ शिट षिट अनादरे ६३ वाछु इच्छायाम् ९५ जट झट सङ्घाते ६४ आछु आयामे ९६ पिट शब्दे च ६५ हीछ लज्जायाम् ९७ भट भृतौ ६६ ही कौटिल्ये ९८ तट उच्छ्राये ६७ मूछों मोहसमुच्छ्राययोः ९९ खट कांक्षे ६८ स्फूी स्मूर्छा विस्मृती १०० पट नृत्ती ६९ युछ प्रमादे १०१ हट दीसौ ७० धृज धृजु ध्वज ध्वजु ध्रज ब्रजु वज|१०२ षट अवयवे ब्रज षस्ज गती १०३ लुट विलोटने क्षेपणे च १०४ चिट प्रेष्ये स्तेये | १०५ विट शब्दे सजे अर्जेने १०६ हेट विवाधायाम् व्यथने . १०७ अट पट इट किट मार्जने च कट कटु कटै गतौ मन्थे |१०८ कुटु वैकल्ये ७७ खजू. गतिवैकल्ये प्रमर्दने ७८ एजू कम्पने ११० चुट चुद्ध अल्पीभावे ७९ दोस्फूर्जा वज्रनि?षे १११ वह विभाजने ८० क्षीज कूज गुज गुजु अव्यक्ते शब्दे | ११२ रुटु लुटु स्तेये ८१ लज लजु तर्ज भर्सने ११३ स्फुट स्फुट्ट विशरणे ८२ लाज लाजु भर्जने च |११४ लट बाल्ये ८३ जज जजु युद्धे |११५ रट रठ च परिभाषणे ८४ तुज हिंसायाम् ११६ पठ व्यक्तायाम् वाचि वलने च ११७ वठ स्थौल्ये ८६ गजे गजु गृज गृजु मुज मुजु मृज ११८ मठ मदनिवासयोश्च . मृजु मज शब्द्रे |११९ कठ कृच्छ्रजीवने Page #447 -------------------------------------------------------------------------- ________________ १२० हठ १२१ उठ रुठ लुट १२२ पिठ १२३ शठ १२४ शुठ १२५ कुठु लठु १२६ शुठु १२७ अठ रुठु १२८ पुड्डु १२९ मुड १३० मडु १३१ गड्डु १३२ शौड़ १३३ कौड़ १४८ ओट १४९ शोण १५० श्रोणू लोण १५१ पै १५२ चितै चं. प्र. ५६ बलात्कारे उपघाते हिंसासंक्लेशयोः कैतवे च गतिप्रतिघाते आलस्ये च शोषणे गतौ प्रमर्दने खण्डने च भूषायाम् वदनैकदेशे ४४१ गर्वें सम्बन्धे विहारे १३४ मेड ब्रेडू म्लेड लोड लौड उन्मादे १३५ रोड रोड तौड अनादरे १३६ क्रीड १३७ तुड तूड जौड़ तोडने १३८ हुड हड हूड होडृ गतौ १३९ खोड १४० विड प्रतिघाते आक्रोशे १४१ अड उद्यमे १४२ लड विलासे १४३ कडु १४४ कड्डु १४५ अड्ड १४६ चुड्ड १४७ अण रण वण व्रण वण भण भ्रण कण भण धण ध्वण भ्रूण कण चण शब्दे कार्कश्ये अभियोगे हावकरणे १५३ अत १५४ च्यु १५५ चुट्टै खुट्टै इच्युत क्षरणे १५६ जु भासने बन्धने निवासे १५७ अतु १५८ कित १५९ ऋत घृणागतिस्पद्वेषु १६० कुथु पृथु लुथु मधु मन्थ मान्थ हिंसासंक्लेशयोः १६१ खाड १६२ बद १६३ खत् १६४ गद् १६५ रद १६६ पद निविदा १६७ अर्द १६८ नर्द गर्द गर्द १६९ तर्द १७० कर्द १७१ खर्द १७२ अदु सातत्यगमने आसेचने १७३ इदु १७४ बिदु १७५ णिदु १७६ डुनदु १८१ स्कं १८२ विधु १८३ विध भक्षणे स्थैर्ये हिंसायाम् च व्यक्तायाम् वाचि विलेखने अव्यक्ते शब्दे गतियाचनयोः शब्दे हिंसायाम् कुत्सिते शब्दे दशने बन्धने परमैश्वर्ये अवयवे कुत्सायाम् स्मृ १७७ चदु दीप्याल्हादनयोः चेष्टायाम् १७८ ऋदु १७९ कदु ऋदु लडु रोदनाह्वानयोः १८० क्लिदु परिदेवने गतिशोषणयोः गत्याम् शास्त्रमाङ्गल्ययोः अपनयने वर्णगत्योः संघाते १८४ शुन्ध शुद्धौ गतिप्रेरणश्लेषणेषु | १८५ स्तन धन ध्वन चन खन वन शब्दे संज्ञाने १८६ वन बन संभक्तौ Page #448 -------------------------------------------------------------------------- ________________ १८७ कनै १८८ गुपौ १८९ तपं, धुप, १९० रप लप जल्प १९१ जप १९२ चप १९३ षप १९४ सृप्लं १९५ चुप ४४२ दीप्तिकान्तिगतिषु | २१८ अभ्र वभ्र मन्त्र गतौ मन्दायाम् १९६ तुप तुम्प ग्रुप श्रुम्प तुफ तुम्फ लुम्फ हिंसायाम् अर्व क ख १९७ वर्फ रफ रफु चर्ब तब नर्व पर्व बर्ब शर्ब सर्वरित २०५ ऋभू २०६ यमूं रक्षणे सन्तापे व्यक्ते वचने २०७ स्यम् २०८ णमं मानसे च सान्त्वने समवाये गतौ १९८ कुबु १९९ लुबु तुबु २०० चुबु आच्छादने अर्दने वक्र संयोगे २०१ भू सृम्भू स्त्रिभू षिम्भू भर्भ हिंसायाम् २१३ मव्य २१४ सूर्य ई २१५ शुच्यै चुच्यै २१६ त्सर २१७ कमर २०२ शुम्भ भाषणे च २०३ यभं जभ मैथु २०४ चमू छम् जमू झम् जिम् अदने पादविक्षेपे उपरमे शब्दे प्रहृत्वे वैक्लव्ये शब्द भक्त्योः फ ग पर्व २०९ षम ष्टम २१० अम २११ अम द्रम हम्म भिम् गम्लुं गतौ २१२ हय हर्य क्लान्तौ च बन्धने ईर्ष्या ईर्ष्यार्थाः अभिषवे छद्मगती हर्छ २१९ चर २२० धोक भक्षणे च गतिचातुर्ये प्रतिघाते विशरणे २२१ खोऋ २२२ दल त्रिफला २२३ मील इमील स्मील क्ष्मील निमेषणे २२४ पील प्रतिष्टम्भे २२५ णील २२६ शील वरणे समाधौ बन्धे आवरणे रुजायाम् निष्कर्षे संघाते २२७ कील २२८ कूल २२९ शूल २३० तूल २३१ पूल २३२ मूल २३३ फल २३४ फुल्ल २३५ चुल २३६ चिल्ल शेल पेल सेल बेह २३७ पेल फेल सल तिल तिल्ल पल्ल वेल्ल गत २३८ वेल वेल केल केल खेल स्खल चलने प्रतिष्ठायाम् निष्पत्तौ विकसने हा करणे शैथिल्ये च २३९ खल सञ्चये च २४० श्वल श्वल आशुगतौ २४१ गल चर्व अदने २४२ पूर्व पर्व्व मर्व पूरणे २४३ गर्व विवु शव गतौ २४४ क खर्च गर्व दर्पे २४५ ष्टिव् क्षिवू निरसने २४६ जीव प्राणधारणे २४७ पीव भीव तीव नीय स्थौल्ये २४८ उब्वै तुवै धुवै दुवै धुवै जुब्वै अर्थ भर्व शर्व हिंसायाम् Page #449 -------------------------------------------------------------------------- ________________ बन्धने २४९ मुवै मय २५० गु उद्यमे २५१ पिवु मिवु निवु सेचने २५२ हि दिवु जिवु प्रीणने २५३ इवु व्याप्तौ च २८१ लस २५४ अव रक्षणगतिकान्तिप्रीतितृप्त्य- २८२ धरलं वगमनप्रवेशश्रवणस्वाम्यर्थयाचन- २८३ हसे क्रियेच्छादीप्यवाप्यालिङ्गनहिंसादहनभाववृद्धिषु २५५ कश २५६ मिश मश २५७ शश २५८ णिश २५९ श्रृं २६० दंशं २६१ घुष्ट २६२ चूष २६३ तूष २६४ पूष २६५ लूष मूष २६६ षूप २६७ ऊष २६८ ईष २६९ कृषं २७० कष शिष जष रुष रिष यूष हिंसायाम् शब्दे रोषे च प्लुतिगतौ समाधौ प्रेक्षणे दशने शब्दे पाने तुष्ट वृद्धौ स्तेये प्रसवे रुजायाम् उँछे विलेखने झष वर्ष मष जूष शष संघाते च भर्त्सने २७९ वृष २७२ भष २७३ जिषू विषू मिषू निषू पृषू सेचने ४४३ अलीके पुष्टौ अलङ्कारे २७९ भूष तसु २८० तुस हस हस रस शब्दे २७४ मृषू सहने च २७५ उषू श्रिषू श्लिषू पुषू प्लुषू दाहे २७६ घृषू सङ्घर्षे २७७ हृषू २७८ पुष अदने हसने २८४ पिस पेट वेसृ गतौ २८५ शस् २८६ शंसू २८७ मिहं २८८ दहं २८९ चह श्लेषणक्रीडनयोः २९३ बृद्दृ बृह॒ २९४ उद्दृ तुड्ढ दुड्ढ २९५ अर्ह मह २९६ उक्ष हिंसायाम् स्तुतौ च सेचने २९० रह २९१ रहु २९२ दृह दृहु बृह वृद्धी १ गा २ मि भस्मीकरणे कल्कने त्यागे गतौ शब्दे च अर्दने २९७ रक्ष २९८ मक्ष मुक्ष २९९ अक्षौ ३०० तक्षौ त्वक्षौ ३०१ णिक्ष मुष | ३०२ तृक्ष स्तृक्ष णक्ष गतौ चष ३०३ वक्ष रोषे ३०४ त्वक्ष ३०५ सूक्ष् ३०६ काक्षु चाक्षु माक्षु कांक्षायाम् वृषू | ३०७ द्राक्षु भ्राक्षु ध्वाक्षु घोरवासिते च इति परस्मैभाषाः । पूजायाम् सेचने पालने सङ्घाते व्याप्तौ च तनूकरणे चुम्बने त्वचने अनादरे गतौ ईषद्धसने Page #450 -------------------------------------------------------------------------- ________________ ३ डी विहायसां गतौ ४ उंङ कुंङ गुंङ घुंङ कुङ् शब्दे ५ च्युंङ् ज्युंङ् जुंडू मुंङ प्लुङ् गतौ ६ रुंडू रेषणे च ७ पूङ् पवने बन्धने ८ मूङ् ९ धुंङ् १० मे ११ दें १२ इ १३ प् १४ वकुङ् १५ मकुङ् १६ अकुङ् १७ शीकङ् १८ लोकङ् १९ श्लोक २० ब्रेकृङ् कुङ् २१ रेक्रुङ् शकुङ् २२ ककि अवध्वंसने प्रतिदाने पालने गतौ वृद्धी कौटिल्ये २७ मघुङ् २८ राघुङ् लाघु २९ द्राघृङ् ३० श्लाघुङ् ३१ लोचङ् ३२ पचि ३३ शचि ३४ कचि मण्डने लक्षणे सेचने दर्शने सङ्घाते शब्दोत्साहे २५ ककुङ् श्वकु ढौङ् त्रौ तिकि टिकि टी रघुङ् लघुङ् गतौ २६ अघुङ् वघुङ् २३ कुकि वृकि २४ चकि तृप्तिप्रतीघातयोः शङ्कायाम् लौल्ये आदाने ४४४ गत्याक्षेपे कैतवे च सामर्थ्ये आयासे च कत्थने दर्शने सेचने ३५ कचुङ् ३६ श्वचि श्वचुङ् ३७ वर्चि ३८ मचि मुचुङ् ३९ मचुङ् धारणोच्छ्राय पूजनेषु च ४० पचुङ् ४१ चि ४६ ऋजुङ् भृजैङ् ४७ तिजि कु श्रकु लकुङ् | ५७ वटुङ् ष्वfष्क वस्कि मस्कि | ५८ अटुङ् पटुङ् सेक्रुङ् स्स्रे | ५९ हुडुङ पिडुङ ४२ एजुङ् भ्रंशृङ्ग भ्राजि दीसौ ४३ इजुङ् ४४ ईजि ४५ ऋजि ४८ घट्टि ४९ स्फुटि ५० चेष्टि ५१ गोष्टि लोष्टि ५२ वेष्टि ५३ अहि ५४ एठि ठि ५५ मठुङ् कटु ५६ मुटु ६० शडुङ् ६१ तडुङ् ६२ कडुङ् ६३ खड्डुङ् ६४ खुड्डुङ् दीप्तौ च गतौ गतौ कुत्सने च गतिस्थानार्जनोपार्जनेषु भर्जने क्षमानिशानयोः चलने विकसने ६५ कुडुङ् ६६ वडुङ् मडुङ् ६७ भड्डुङ् व्यक्तायाम् वाचि ६८ मुडुङ् बन्धने ६९ तुडुङ् दीप्तौ कल्कने व्यक्ती करणे प्रसादे चेष्टायाम् सङ्घाते वेष्टने हिंसातिक्रमयोः विवाधायाम् शोके पलायने एकचर्यायाम् गतौ सङ्घाते रुजायाम् च ताडने मदे मन्थे गतिवैकल्ये दा वेष्टने परिभाषणे मार्जने तोडने Page #451 -------------------------------------------------------------------------- ________________ ७० भुडुङ ७१ चडुङ् ७२ द्राडुङ् भ्राढ ७३ शाङ् वरणे कोपे विशरणे ७४ वाडृडू ७५ हेड्डङ् होडृङ् ७६ हिडुङ् गतौ च ७७ घिणुङ् घुणुङ् घृणुङ् ग्रहणे भ्रमणे ७८ घुणि घूर्णि ७९ पणि ८० यतै ८४ श्रथु ८५ ग्रथुङ् ८६ कत्थि ८७ खिदुङ् ८८ वदुङ् श्लाघायाम् आप्लाव्ये अनादरे १०३ स्कुदुङ् १०४ एधि ८१ युतृङ् जुतृङ् ८२ विथुङ्ग बेथुङ् ८३ नाथू उपतापैश्वर्याशीःषु च प्रयत्ने भासने याचने शैथिल्ये कौटिल्ये व्यवहारस्तुयोः | ११४ ते श्लाघायाम् वैये ८९ भदुङ् ९० मदुङ् ९१ स्पढुङ् ९२ क्लिदुङ् ९३ मुदि ९४ ददि ९५ हर्दि हर्षे दाने पुरीषोत्सर्गे ९६ वदि स्वदि खादि आखादने ९७ उर्दि मानक्रीडयोश्च • ९८ कुर्दि गुर्दि गुदि क्रीडायाम् ९९ षूदि १०० हादि १०१ हादे १०२ पर्दि क्षरणे ४४५ शब्दे सुखे च १०५ स्पर्द्धि १०६ गाधृङ् १०७ वाधृङ् १०८ दधि १०९ वधि कुत्सिते शब्दे आप्रवणे वृद्धौ ११० नाधृङ् १११ पनि १२२ कबृङ् स्तुत्यभिवादनयोः १२३ क्लीबृङ् सुख कल्याणयोः १२४ क्षीवृङ् स्तुतिमोद मदखप्रगतिषु किश्चिच्चलने परिदेवने ११२ मानि ११३ तिङ टिङ् सङ्घर्षे प्रतिष्ठा लिप्साग्रन्थेषु ११५ दुवेङ् केट ११६ ग्लेटङ् ११७ मेटङ् रेपृङ् ११८ त्रपौषि १९९ गुपि १२० अवुङ् रबुङ् १२९ लबुङ्ग रोटने धारणे बन्धने नाधृङ्गवत् स्तुती पूजायाम् ष्टेट क्षरणे कम्पने च गेट कपुङ् चलने दैन्ये च लेङ् गतौ लज्जायाम् गोपन कुत्सनयोः शब्दे अवस्रंस ने च वर्णे अधाष्टर्ये मदे १२५ शीभृङ् चीभृङ् शल्भि कत्थने १२६ वल्भि भोजने १२७ गल्भि धा १२८ रेभृङ् अभुङ् रभुङ्ग लभुङ्ग शब्दे १२९ ष्टभुङ् स्कभुङ् टुभुङ् स्तम्भे १३० जभुङ् जभैङ् जृभुङ् गात्रविनामे १३१ रभिं १३२ डुलर्भिष १३३ भामि १३४ क्षमोषि रामस् प्रासौ क्रोधे सहने १३५ कमूङ् कान्तौ १३६ अयि वयि पयि मयि नयि चयि रवि गतौ १३७ तयि यि रक्षणे च १३८ वयि दानगतिहिंसादहनेषु च Page #452 -------------------------------------------------------------------------- ________________ १३९ ऊयैङ् १४० पूयैङ् १४१ क्नूयैड़ १४२ क्ष्मायैङ् १४३ स्कायैङ् ओप्यायै वृद्धी १४४ तायृङ् १४५ वलि वल्लि १४६ शलि १४७ मलि मल्लि १४८ भलि भल्लि तन्तुसन्ताने दुर्गन्धविशरणयोः | १७२ घसुङ् शब्दोन्दनयोः १७३ ईहि विधूनने १७४ अङ १६१ रेटङ् हेषृङ् १६२ पर्षि ४४६ १७५ गर्हि गल्हि सन्तानपालन योः | १७६ वर्हि वल्हि १७७ बर्हि ल्ह छादनेषु १७८ वेह जेह १७९ ब्राङ् १८० ऊहि संवरणे चलने च धारणे परिभाषणहिंसादानेषु शब्द संख्यानयोः १४९ कलि १५० कल्लि १५१ तेष्टङ् देषूङ १५२ षेवृङ् सेवृङ् केवृङ खेटङ् गेवृङ् ग्लेवृङ् पेटङ् प्लेटङ् मेवृङ् म्लेवृङ् | सेवने अशब्दे देवने १५३ रेवृङ् पवि १५४ काशृङ् १५५ क्लेशि १५६ भाषि च १५७ ईषि १५८ गेषृङ् १५९ येषृङ् प्रयत्ने १६० जेषृङ् णेष्टङ् एटङ हेटङ् गती अव्यक्तशब्दे १६३ घुघुङ् स्नेहने कान्तीकरणे प्रमादे १६४ संसृङ् १६५ कास्टङ् शब्द कुत्सायाम् १६६ भासि दुनासि हुम्लाङ दीप्तौ १६७ रासृङ् णासृङ् शब्दे १६८ सि १६९ भ्यसि १७० आजू शसुङ् गती दीसौ विबाधने १७१ ग्रसूङ् ग्लसूङ् अदने कौटिल्ये भये इच्छायाम् व्यक्तायाम्वाचि १८९ दीक्षि गतिहिंसादर्शनेषु अन्विच्छायाम् १९० ईक्षि १८१ गाहाँङ १८२ ग्लाहौ १८३ बहुङ् महुङ् वृद्धौ १८४ दक्षि १८५ धुक्षि घिक्षि जीवनेषु १८६ वृक्षि १८७ शिक्षि १९८८ भिक्ष १ श्रि‍ २ णीं‍ ३ हंग ४ भृंग ५ धुंग करणे चेष्टायाम् fuge, Tal कुत्सने प्राधान्ये परिभाषणहिंसा वाहङ् प्रयते निक्षेपे तर्के ६ डुकुंग ७ हिक्की ८ अग ९ डुयावंग १० डुपचष विलोडने ग्रहणे रौध्ये च सन्दीपनक्लेशन वरणे विद्योपादाने याश्चायाम् मौण्ड्येज्योपनयन नियमव्रतादेशेषु दर्शने इति आत्मनेभाषाः । सेवायाम् प्रापणे हरणे भरणे धारणे करणे अव्यक्ते शब्दे गतौ च याञ्चायाम् पाके Page #453 -------------------------------------------------------------------------- ________________ ११ राजुंग दुभ्राजी दीसौ १२ भज १३ रञ्जी १४ रेहणू १५ वेग १६ चतेग १७ प्रोग १८ मिश्रृग १९ मेग २० चदेग २१ ओबुन्द्रु २२ णि २३ मिटर मेह २४ मेग २५ श्रुधूग् मृधूग् २६ बुधृग २७ स्वनूग २८ दानी २९ शानी ३० शप ३१ चायुग् ३२ व्ययी ३३ अली ३४ धावूग ३५ चीटग ३६ दाशृग ३७ ऋषी ३८ भेट ३९ प्रेग ४० पक्षी ४१ लची ४२ चषी मेघाहिंसयोः सङ्गमेच याचने निशामने हग कुत्सासन्निकर्षयोः सेवायाम् रागे परिभाषण याचनयोः ४६ दासृग् गतिज्ञानचिन्ता- ४७ माहग निशामनवादित्र- ४८ गुहौग ग्रहणेषु याचने पर्यासी मेघाहिंसयोः सङ्गमे च उन्दे बोधने अवदारणे अवखण्डने ४४७ तेजने श्राक्रोशे पूजा निशामनयोः गतौ भूषणपर्याप्तिवारणेषु गतिशुद्ध्योः ऋषीवत् दाने आदानसंवरणयो। भये चलने व बाघनस्पर्शनयोः कान्ती भक्षणे ४३ छषी ४४ त्विष ४५ अषी असी ६ ञिमिदा ७ त्रिवा ८ शुभि ९ क्षुभि १ ि दीसौ अभिप्रीत्यां च २ रुचि ३ त्रुटि परिवर्तने ४ रुटि लुटि लुठि प्रतीघाते ५ श्विताङ् वर्णे स्नेहने प्रिवा मोचने प १० ११ स्रंभूङ् १२ अंशूङ् स्रंसूङ् १३ ध्वंसूङ् वृतादि: णभि तुि संवरणे इति उभयतो भाषाः । हिंसायाम् दीसौ गत्यादानयोश्व दाने माने ३ पल्ल ४ क ५ मधे ६ पलं दीसौ सञ्चलने हिंसायाम् विश्वासे वर्तने १४ वृत १५ स्यंदौड़ श्रवणे १६ वृधूङ् वृद्धौ १७ श्रृधूङ् शब्दकुत्सायाम् १८ कृपौ वृत् द्युतादयः । अवस्रंसने गतौ च ज्वल दीसौ २ कुच सम्पर्चनकौटिल्यप्रतिष्टंभविलेखनेषु सामर्थ्ये पथिगती निष्पाके विलोडने विशरणगत्यव ने सादनेषु Page #454 -------------------------------------------------------------------------- ________________ ७ शदुलं ८ बुध ९ टुवम् १० भ्रम् ११ क्षर १२ चल १३ जल १४ दल दल १५ छल १६ हल १७ णल १८ बल १९ पुल २० कुल २१ पल फल शल २२ हुल २३ शं २४ कस २५ रुहं २६ रमिं २७ षहिं १ यजीं २ व् ३ वेंग ४ हेंग ५ दुवपीं ६ वहीं ७ दोवि ८ वद ९ वसं शातने अवगमने उदगिरणे चलने सञ्चलने कम्पने घाये वैक्लव्ये स्थाने विलेखने गन्धे धयोः महत्वे गतौ जन्मनि क्रीडायाम् मर्षणे ४४८ १० प्रसि ११ दक्षि प्राणनधान्यावरो- १२ श्र १३ स्मृ १४ दृ बन्धुसंस्त्यानयोः १५ नृ वृत् ज्वलादिः । १ घटिष् २ क्षजुङ् ३ व्यथि गतौ हिंसासंवरणयोश्च १७ चक आह्वानरोदनयोः १८ अक १९ करने वृत् यजादिः । ४ प्रथिष् ५ श्रदिष् ६ स्वदिष् ७ कदुङ् ऋदुङ् क्लदुङ् वैक्लव्ये ८ ऋपि ९ भिवरिष १६ ष्टक स्तक चेष्टायाम् गतिदानयोः भयचलनयोः प्रख्याने मर्दने खदने कृपायाम् सम्भ्रमे विस्तारे हिंसागत्योः ३३ छद् ३४ मदै ३५ ष्टन स्तन ध्वन पाके आध्याने भये नये प्रतीघाते तृसौ च कुटिलायां गतौ हसने २० अग २१ रगे २२ लगे सङ्गे २३ हगे लगे षगे सगे ष्टगे स्थगे संवरणे २४ वट भट परिभाषणे २५ गद २६ गड २७ हेड २८ लड २९ फण देवपूजासङ्गतिकरणदानेषु तन्तुसन्ताने संवरणे स्पर्धा शब्दयोः बीज सन्ताने ३० चण प्रापणे गतिवृद्ध्योः ३१ शण श्रण दाने व्यक्तायाम् वाचि | ३२ स्नथ क्रथ ऋथ लथ हिंसार्था: निवासे उर्जने हर्षग्लपनयोः शब्दे अकवत् शङ्कायाम् नृत्तौ सेचने वेष्टने जिह्वोनमंथने कण रण गतौ हिंसादानयोश्च Page #455 -------------------------------------------------------------------------- ________________ wikiskisali, शुद्धौ कुत्सित गती ३६ खन अवतंसने | २७ भिष्वपंक शये ३७ चन हिंसायाम् २८ अन श्वसक प्राणने ३८ ज्वर रोगे २९ जक्षक भक्षहसनयोः ३९ चल कम्पने ३० दरिद्राक् दुर्गती ४० हल ह्मल चलने ३१ जागृक निद्राक्षये ४१ ज्वल दीसौ च ३२ चकासक् दीप्तौ वृत् घटादिः। ३३ शासूक् अनुशिष्टी इति भ्वादयो निरनुबन्धा धातवः समाप्ताः ॥ ३४ वचंक भाषणे ३५ मृजौक १ अदं प्सांक भक्षणे ३६ सस्तुक खमे २ भांक दीप्तौ ३७ विद्क ज्ञाने ३ यांक प्रापणे ३८ हनंक हिंसागत्योः ४ वांक गतिगन्धनयोः ३९ वशक कान्तौ ५ णांक शोचे ४० असूक भुवि ६ श्रांक पाके ४१ षसक स्वप्ने ७ द्रांक ४२ यङ्लुप् ८ पांक रक्षणे इति परस्मैभाषाः । ९ लांक आदाने १. रांक दाने ११ दांवक लवने अध्ययने १२ ख्यांक प्रकथने २ शीक खने १३ प्रांक पूरणे ३ हनुंक अपनयने १४ मांक माने ४ षूडौक् प्राणिगर्भविमोचने १५ इंक ५ पृचै पृजुङ पिजुकि संपर्चने १६ इंक गतो ६ वृजकिं वर्जने १७ वीक प्रजनकान्त्यसनखादने च । ७ णिजुकिं विशुद्धौ १८ युंक अभिगमे ८ शिजुकि अव्यक्त शब्दे १९ पुंक प्रसवैश्वर्ययोः ९ इडिक स्तुती २० तुक वृत्तिहिंसापूरणेषु १० ईरिक् गतिकंपनयोः २१ युक मिश्रणे ११ ईशिक ऐश्वर्य २२ णुक स्तुती १२ चसिक आच्छादने २३ क्ष्णुक तेजने १३ आशास्त्रकि इच्छायाम् २४ शुक् प्रस्रवने १४ आसिक् उपवेशने २५ टुक्षुरु कुंक शब्दे १५ कसुकि गतिसातनयोः अश्रुविमोचने 1१६ णिमुकि चुंबने 2 चं. प्र. ५५ स्मरणे. Page #456 -------------------------------------------------------------------------- ________________ १७ वक्षिक १ ऊर्णुगक २ ष्टुंगक ३ ब्रूगकू ४ द्विषींक ५ दुहींक ६ दिहींक ७ लिहीँक इति आत्मनेभाषाः । ४ ह्रींक ५ पंक ६ ऋक १ हुंक २ ओहांक ३ त्रिर्भीक इति उभयतोभाषाः । १ ओहांक २ मांडुक् व्यक्तायाम् वाचि १ दांगक २ धाँगक ३ दुड्डभृंगक ४ णिजुंकी ५ विजृंकी ६ विष्लंकी आच्छादने स्तुती व्यक्तायाम् वाचि अमीतौ क्षरणे लेपे आखादने इति परस्मैभाषाः । दानादनयोः त्यागे भये १ दिवूच लज्जायाम् पालनपूरणयोः गतौ इति आत्मने भाषाः । गतौ मानशब्दयोः दाने धारणे च पोषणे च शौचे च पृथग्भावे व्याप्ती इति उभयतो भाषाः । ४५०. वृत्वादयः इति अदादयः कितो धातवः । २ जब मृषच ३ शौच ४ दों छोंष् ५ पोंच ६ व्रीडच् ७ ८ कुथच् ९ पुथच् १० गुधच् ११ राधंच् १२ व्यधंच् १३ क्षिपंच १६ षिवूच् १७ श्रिवच् १८ ष्टिवू क्षिवूच् १९ इषच् २० ष्णसूच २१ सूच सै १४ पुष्पच् विकसने १५ तिम तीम ष्टिम ष्टीमच आर्द्रभावे उत २२ २३ प्युसच् २४ षह घुहच् २५ पुषंच् २६ उचच् २७ लुटच् २८ विदांच २९ दि ३० त्रिमिदाच् ३१ निविदाच् जरसि तक्षणे छेदने ३२ क्षुधंच् ३३ श्रुधंच् क्रीडाजयेच्छापणि- | ३४ क्रुधंच् द्युतिस्तुतिगतिषु ! ३५ विधूंच अन्तकर्मणि लज्जायाम् नर्तने पूतिभावे हिंसायाम् परिवेष्टने वृद्धौ ताडने प्रेरणे गतिशोषणयोः निरसने गतौ निरसने व्हृतिदीध्योः भये दाहे शक्तौ पुष्टौ समवाये विलोटने गात्रमक्षरणे आर्द्रभावे स्नेहने मोचने च बुभुक्षायाम् शौचे कोपे रादौ Page #457 -------------------------------------------------------------------------- ________________ ४५१ ३६ रुधूच वृद्धौ . ७० मुसच खण्डने ३७ गृधूच अभिकांक्षायाम् ७१ मसैच परिणाम ३८ रघौच हिंसासंराध्योः |७२ शमू दमूचू उपशमे ३९ तृपौच प्रीती ७३ तमूच कांक्षायाम् ४० दृपौच हर्षमोहनयोः ७४ श्रमूच खेदतपसोः ४१ कुपच् क्रोधे ७५ भ्रमूच अनवस्थाने ४२ गुपच व्याकुलत्वे ७६ क्षमूच् सहने ४३ युप रुप लुपच् विमोहने ७७ मदैच् ४४ घिपच् क्षेपे ७८ क्लमूचू ग्लानौ ४५ ध्रुपच वैचिये समुच्छाये ७९ मुहोचू ८० द्रुहौच जिघांसायाम् ४६ लुभच गायें ८१ हणुहोच उदागिरणे ४७ क्षुभच सश्चलने ८२ ठिणहीच प्रीती ४८ णभ तुभच हिंसायाम् ४९ नशौच अदर्शने वृत् पुषादिः । ५० कुशच् श्लेषणे इति परसैभाषाः। ५१ भृशुभ्रंशूच् अध:पतने १ घूङगैच प्राणिप्रसवे ५२ वृशचू वरणे २ दूं परितापे ५३ कृशन् तनुत्वे दीव क्षये ५४ शुषच शोषणे धींच् अनादरे ५५ दुषंच् वैकृत्ये ५ मींबू हिंसायाम् ५६ श्लिषंच आलिङ्गने ६ रींच् श्रवणे दाहे ७ लींच् ५८ जितुषच् पिपासायाम् ८ डीच् गतो ५९ तुषं हृषच् तुष्टी ९ नींबू वरणे ६० रुषच वृत्खादिः। ६१ प्युष् प्युस् पुसच विभागे ६२ विसचू प्रेरणे १० पीच पाने ६३ कुसच श्लेषे गतो ६४ असूच क्षेपणे १२ प्रींच् प्रीती ६५ यसूच प्रयत्ने १३ युजिंच समाधी ६६ जसूच मोक्षणे १४ सृजिंच ६७ तसू दसूच उपक्षये १५ वृतूचि वरणे ६८ वसूच स्तम्भे १६ पदिंच गती ६९ बुसचू । १७ विदिचू सत्तायाम् श्लेषणे विसर्गे उत्सर्गे Page #458 -------------------------------------------------------------------------- ________________ ६ धूगट् कम्पने ७ स्तूंगटू आच्छादने ८ बंगद हिंसायाम् वृगद वरण इति उभयतोभाषाः। गतिवृद्ध्योः श्रवणे टुकुंद उपतापे प्रीती ५ स्मंद पालने च ६ शक्लंट शक्ती ७ तिक तिग षषट् हिंसायाम् ८ राधं साधंटू संसिद्धौ १८ खिदिंच दैन्ये १९ युधिंच् सम्प्रहारे २० अनोरुधि कामे २१ बुधि मनिंच ज्ञाने २२ अनिन् प्राणने २३ जनैचि प्रादुर्भावे २४ दीपैचि दीसौ २५ तपिंच ऐश्वर्य वा २६ पुरैचि आप्यायने २७ घूरै ज्वरैचि जरायाम् २८ धूरै गूरैचि गतो २९ श्रूरैचि स्तम्भे ३० तूरैचि त्वरायाम् ३१ घूरादयो हिंसायाम् च दाहे ३३ क्लिशिंच उपतापे ३४ लिशिंच अल्पत्वे ३५ काशिच् दीप्तौ ३६ वासिच शब्दे इति आत्मनेभाषाः। १ शकींच मर्षणे २ शुचूगैच पूतिभावे ३ रञ्जींच रागे ४ शपींच आक्रोशे ५ मृषींच् तितिक्षायाम् ६ नहीं बन्धने __इति उभयतोभाषाः। इति दिवादयश्चितो धातवः । १ बुंगट अभिषवे २ पिंगट बन्धने ३ शिंग्टु निशातने ४ हुर्मिगढ़ प्रक्षेपणे ५चिंगद चयने १० आप्लंट् व्यासो ११ तपट् प्रीणने १२ दम्भूटू दम्भे हिंसाकरणयोः १४ धिवुट् गतो १५ निषाद प्रागल्भ्ये इति परसैभाषाः। १ ष्टिघिट् - आस्कन्दने २ अशौटि व्याप्तौ इति आत्मनेभाषाः। इति स्वादयष्टितो धातवः। १ तुदीत् २ भ्रस्जीत् ३ क्षिपीत् ४ दिशीत् ५ कृषीत् ६ मुच्छंती ७ षिचीत् व्यथने पाके प्रेरणे अतिसर्जने विलेखने मोक्षणे क्षरणे Page #459 -------------------------------------------------------------------------- ________________ ४५३ मदे १९ कृत् २० गृत् ८ विलंती लाभे | ३९ जुडत् गती ९ लुप्लंति छेदने सुखने १० लिपीत् उपदेहे ४१ कडत् इति उभयतोभाषाः। ४२ पृणत् प्रीणने ४३ तुणत् कौटिल्ये ११ कृतैत् छेदने ४४ मृणत् हिंसायाम् १२ खिदंत् परिघाते ४५ गुणत् गतिकौटिल्ययोश्च १३ पिशत् अवयवे ४६ पुणत् शुभे वृत्सुचादिः । ४७ मुणत् प्रतिज्ञाने ४८ कुणत् शब्दोपकरणयोः १४ रिपौत् गती ४९ घुण घूर्णत् भ्रमणे १५ धित् धारणे ५० तैत् हिंसाग्रन्थयोः १६ क्षित् निवासगत्योः ५१ गुदंत् प्रेरणे १७ घूत् प्रेरणे ५२ षदलंत् अवसादने १८ मंत् प्राणत्यागे | ५३ विधत् विधाने विक्षेपे गतौ निगरणे ५४ जुन शुनत् २१ लिखत् स्पर्श अक्षरविन्यासे |५५ छुपत् २२ जर्व झर्वत् कथनयुद्धहिंसादानेषु ५६ रिफत् परिभाषणे २३ त्वचत् संवरणे ५७ तृफ तुंफत् तृसौ ५८ ऋफ रिफत् स्तुती हिंसायाम् २४ रुचत् २५ ओवश्चात् छेदने ५९ दृफ इंफत् उत्क्लेशे २६ ऋछत् इन्द्रियप्रलयमूर्तिभावयोः ६० गुफ गुंफत् ग्रंथने २७ विछत् गती ६१ उभ उभत् पूरणे २८ उछैत् विवासे ६२ शुभ शुभत् शोभार्थे २९ मिछत् उत्क्लेशे ६३ दृभैत् ग्रंथे ३० उछुत् उञ्छे ६४ लुभत् विमोहने ३१ प्रछंत् ज्ञीप्सायाम् ६५ कुरत् शब्दे ३२ उजत् ६६ क्षुरत् विलेखने ३३ सृजंत् विसर्गे ६७ खुरत् छेदने च ३४ रुजोत् भने ६८ घुरत् भीमार्थशब्दयोः ३५ भुजोत् कौटिल्ये ६९ पुरत् अग्रगमने ३६ टुमस्जोत् शुद्धौ | ७० मुरत् संवेष्टने ३७ जर्ज झझेत् परिभाषणे ७१ सुरत् ऐश्वर्यदीस्योर ३८ उज्मात् उत्सर्गे १७२ स्फर स्फलत् स्फुरणे आर्जवे Page #460 -------------------------------------------------------------------------- ________________ ७३ किल ७४ इलत् ७५ हिलत् ७६ शिल सिलत् ७७ तिलत् ७८ चलत् ७९ चित् ८० विलत् ८१ बिलत् ८२ लित् ८३ मिलत् ८४ स्पृशंत् ८५ रुशं रिशित् ८६ विशंत् ८७ मृत् ८८ लिशं रुषैत् ९४ गुंत् ९५ त् ९६ णूत् ९७ धूत् ९८ कुचत् ९९ व्यचत् बसने बसणे १०६ पुट लुठत् १०७ कुडत् श्वैत्यश्रीडनयोः १०८ कुडत् गतिप्रक्षेपणेषु १०९ गुडत् हा करणे ११० जुडत् उच्छे स्नेहने विलसने भेदने गहने श्लेषणे संस्पर्शे हिंसायाम् प्रवेशने आमर्शने गती ८९ इषत् ९० मिषत् ९१ वृहत् ९२ हौ हौ स्तृहौ स्तूंहौत् हिंसायाम् ९३ कुटत् कौटिल्ये इच्छायाम् स्पर्द्धायाम् उद्यमे पुरीषोत्सर्गे गतिस्थैर्ययोः स्तवने विधूनने संकोचने व्याजीकरणे १०० गुजत् १०१ घुटत् १०२ चुट छुट त्रुटत् छेदने १०३ तुदत् १०४ मुटत् १०५ स्फुटत् शब्दे प्रतीघाते ४५४ कलहकर्मणि आक्षेपप्रमर्दनयोः विकसने संश्लेषणे घसने बाल्ये च रक्षायाम् बंधने १११ तुडत् तोडने ११२ लुड घुड स्थुडत् संघरणे ११३ बुडत् उत्सर्गे च ११४ ब्रुड भ्रुडत् ११५ टुड हुड ११६ चुणत् ११७ डिपत् ११८ छुरत् ११९ स्फुरत् १२० स्फुलत् संघाते डत् निमज्जने इति परस्मैभाषाः । १२३ त् १२४ दृत् १२५ धुंङ्गत् १२६ ओविजैति १२७ ओलजैङ्ग १२८ वर्जित् १२९ जुषैति छेदने क्षेपे १२१ कुंड क्रुत शब्दे १२२ गुरैति उद्यमे १ रुपी २ रिपी ३ विपी छेदने स्फुरणे संचये च ४ युपी ५ पी ६ भिपी घृतकुटादिः । व्यायामे आदरे स्थाने इति आत्मनेभाषाः । इति तुदादयस्तितो धातवः । भयचलनयोः ओलस्जैति व्रीडे सङ्गे प्रीतिसेवनयोः आवरणे विरेचने पृथग्भावे योगे संपेषे विदारणे Page #461 -------------------------------------------------------------------------- ________________ ४५५ योधने क्लेदने कम्पने ७ छिदंपी द्वैधीकरणे २ मनूयि ८ जछुदृपी दीप्तिदेवनयोः इति आत्मनेभाषाः। ९ ऊतृदृपी हिंसानादरयोः इति तनादयो यितोधातवः इति उभयतोभाषाः। १ डुक्रीगश द्रव्यविनिमये २ किंगश बन्धने १. पृचैप् संपर्के ३ प्रींग तृप्तिकान्त्योः ११ चैप् वरणे ४ श्रींगश पाके १२ तंबू तंजौप संकोचने ५ मींगश हिंसायाम् १३ भंजौप् आमर्दने ६ युंगश बन्धने १४ भुजंप पालनाभ्यवहारयोः ७ स्कुंगश आप्रवणे १५ अंजीप् व्यक्तिम्रक्षणकान्तिगतिषु ८ कुंगश शब्दे १६ ओविजैप् भयचलनयोः ९दूगश हिंसायाम् १७ कृतप् संवेष्टने १० ग्रहीश उपादाने १८ उंदै ११ पूगश पवने १९ शिष्लंए विशेषणे १२ लूगश छेदने २० पिष्लंए संचूर्णने १३ धूगश २१ हिसु तहप हिंसायाम १४ स्तृगश आच्छादने इति परस्मैभाषाः। १५ कृगश हिंसायाम् २२ खिदिए दैन्ये १६ वृरश वरणे २३ विदिप विचारणे इति उभयतोभाषाः। २४ त्रिइंधैपि दीप्ती १ ज्यांश हानी इति आत्मनेभाषाः । २ रीश गतिरेषणयोः इति रुधादयः पितोधातवः ३ लींश श्लेषणे ४ ब्लींश वरणे १ तनूयी विस्तारे गती २ षणूयी दाने ६ कृ मृ शृश हिंसायाम् ३ क्षणू क्षिणूयी हिंसायाम् पालनपूरणयोः ४ ऋणूयी गतौ भरणे ५ तृणूयी अदने ९ भृश भजेने च ६ घृणूयी दीती विदारणे इति उभयतोभाषाः। ११ अंश वयोहानी १२ नृश नये १ वनूयि याचने. | १३ श शब्दे ५ प्लींश Imrnal Page #462 -------------------------------------------------------------------------- ________________ पूरणे स्त्रवणे कुहने रोषे १४ ऋश गतो १ चुरण स्तेये वृप्वादिः। २ पृण वृत्त्वादिः। ३ घृण ४ शुक्ल वलण भाषणे १५ज्ञांश अवबोधने ५ नक्क धक्कण नाशने १६ दिंष्श हिंसायाम् ६ चक्क चुकण व्यथने १७ ब्रीश बरणे बन्धने १८ भ्रीश भरणे ८ अकेण स्तवने १९ हेठश भूतप्रादुर्भावे ९ पिचण २० मृडश सुखने १० पचुण विस्तारे २१ श्रन्थश विमोचनप्रतिहर्षणयोः। ११ म्लेछ म्लेछने २२ मन्थश विलोडने १२ ऊर्जण् बलप्राणनयोः २३ ग्रन्थश संदर्भ १३ युज पिजुण हिंसाबलदाननिके २४ कुन्धरा संक्लेशे तनेषु २५ मृदश क्षोदे १४ क्षुजुण् कृच्छ्रजीवने २६ गुधश १५ पूजण् पूजायाम् १६ गज मार्जण् शब्दे २७ बन्धश बन्धने १७ तिजण् निशाने २८ क्षुभश संचलने १८ वज ब्रजण मार्गणसंस्कारगत्योः २९ णभ तुभश हिंसायाम् १९ रुजण् हिंसायाम् ३० खयश हेठम् चत २० नटण् अवस्यन्दने ३१ क्लिशोश विबाधने २१ तुट चुट चुटु छुटुण् छेदने ३२ अशश भोजने २२ कुद्दण् कुत्सने च आभीक्षण्ये २३ पुट्ट चुदृ षुद्दण् अल्पीभावे ३४ विषश विप्रयोगे २४ पुट मुटण् संचूर्णने ३५ पुष लुषश लेहसेचनपूरणेषु २५ अस्मिटण अनादरे ३६ मुषश स्तेये २६ लुण्टण् स्तेयेच ३७ पुषश २७ लिटण लेहने ३८ कुषश निष्कर्षे २८ घण चलने ३९ ध्रसुश २९ खण् संचरणे इति परस्मैभाषाः। ३० षह स्फिट्टण हिंसायाम् ३१ स्फुटण् परिहासे १ वृश सम्भक्तो ३२ कीटण् वर्णने इति आत्मनेभाषाः। ३३ वटुण् विभाजने इति ज्यादयः शितोधातवः ३४ रुटण् रोषे ३५ शठ श्वठुण संस्कारगत्योः MUNA पुष्टी Page #463 -------------------------------------------------------------------------- ________________ ४५७ वेष्टने च छेदने भूषायाम् आलस्ये ७१ बुध ३७ शुठुण शोषणे ७२ वर्धण ३८ गुठुण वेष्टने ७३ गर्धण ३९ लडण् उपसेवायाम् ७४ बन्ध बधण् परिहासे ७५ छपुण ४१ ओलडुण् उत्क्षेपे ७६ क्षपुण् ४२ पीड गहने ७७ लूपण ४३ तडण आघाते ७८ डिपण ४४ खड खडुण् भेदे ७९ रुपण ४५ कडुण् खण्डने च ८० डपु डिपुण् रक्षणे ८१ शूर्पण ८२ शुल्ब ४८ चुडुण् ८३ डबु डिबुण् ४९ मडण ८४ सम्ब ५० भडण् ८५ कुवुण् ५१ पिडण् ८६ लुबु तुबुण ५२ ईडण् स्तुती ८७ पुर्वण् ८८ यमण ५४ जुड चूर्ण वर्णण प्रेरणे ८९ व्ययण ५५ चूण तूणण संकोचने ९० यत्रुण ५६ आणण् : दाने ९१ कुद्रुण ५७ पूणण् संघाते ९२ श्वभ्रण ५८ चितुण् स्मृत्याम् ९३ तिल ५९ पुस्त वुस्तण आदरानादरयो ९४ जल ६० मुस्तण संघाते ९५ क्षलण् ६१ कृतण् संशब्दने ९६ पुलण् ६२ खत पथुण् गती ९७ बिलण् ६३. अथण प्रतिहर्षे ९८ तलण् ६४ पृथुण् प्रक्षेपणे ९९ तुलण् ६५ प्रथण प्रख्याने १०० दुलण् ६६ छदण संवरणे १०१ बुलणू ६७. चुदण् संचोदने १०२ मुलण् ६८ मिदु लेहने १०३ कल किल ६९ गुर्द निकेतने १०४ पल छर्द वमने ।१०५ इलण् चं. प्र.५८ हिंसायाम् छेदनपूरणयोः अभिकांक्षायामू संयमने गतो क्षान्तौ समुछाये क्षेपे व्यक्तायांवाचि संघाते माने सर्जने क्षेपे सम्बन्धे आच्छादने अर्दने निकेतने परिवेषणे क्षये संकोचने अनृतभाषणे गतो . लेहने अपवारणे शौचे समुच्छ्राये कल्य भेदे प्रतिष्ठायाम् उन्माने उत्क्षेपे निमज्जने रोहणे पिलण् क्षेपे रक्षणे प्रेरणे Page #464 -------------------------------------------------------------------------- ________________ मसहने १०६ चलण् भृतौ | १३८ शब्णू उत्सर्गात् भाषा१०७ सांत्वणू सामप्रयोगे विष्कारयोः १०८ धूशण कान्तीकरणे आश्रवणे १०९ श्लिषण श्लेषणे १४० आङः क्रन्दण सातत्ये ११० लुषण हिंसायाम् १४१ व्वदण् आखादने १११ रुषण रोषे १४२ मुदण् संसर्गे ११२ प्युषण उत्सर्गे १४३ शृधण ११३ पमुण नाशने १४४ कृपण अवकल्कने ११४ जसुण् रक्षणे १४५ जभुण नाशने ११५ पुंसुण् अभिमर्दने १४६ अमण् रोगे १४७ चरण ११६ ब्रुस पिस जस बहण हिंसायाम् असंशये आप्यायने १४८ पूरण ११७ फिलहणू लेहने १४९ दलण् विदारणे ११८ म्रक्षण म्लेछने १५० दिवण अदेने ११९ भक्षण अदने १५१ पश पषण बन्धने १२० पक्षिण परिग्रहे १५२ पुषण धारणे १२१ लक्षीण दर्शनाङ्कनयोः १५३ वुषण विशब्दने इतो अर्थविशेषे आलक्षिणः । १५४ आङ क्रन्दे १५५ भूष तमुण् अलंकारे १५६ जसण ताडने १२२ ज्ञाण मारणादिनियोजनेषु १५७ बसण् वारणे १२३ च्युण सहने १५८ वसण् लेहछेदावहरणेषु १२४ भूण अवकल्कने १५९ धसण् उत्क्षेपे १२५ बुक्कण भषणे १९६० असण् ग्रहणे १२६ रक लक रग लगण् आस्वादने १६१ लसण् शिल्पयोगे १२७ लिगुण चित्रीकरणे (१६२ अर्हणू पूजायाम् १२८ चर्च अध्ययने १६३ मोक्षण असने १२९ अंचण् विशेषणे १६४ लोक, तर्क, रघु, लघु, लोच्च १३० मुचण प्रमोचने विच्छ, अछु, तुजु, पिजु, हजु, १३१ अजेण् प्रतियत्ने लुजु, भजु, पट, पुट, लुद, घट, १३२ भजण् विश्राणने घद्ध, वृत, पुथ, नद, वृध, गुप, १३३ चट स्फुटण भेदे धूप, कुप, चिव, दशु, कुशुस, १३४ घटण संघाते हन्त्यर्थाश्च पिसु, कुसु, दसु, बहे, बृह, कलह, १३५ कणण् निमीलने अहु, बहु महुण, भाषाओं १३६ यतण निकारोपस्कारयोः इति परस्मैभाषाः। १३७ निरश्च प्रतिदाने Page #465 -------------------------------------------------------------------------- ________________ ४५९ १ युणि जुगुप्सायाम् ३४ भर्सिण संतर्जने २ गृणि विज्ञाने ३५ यक्षिण् पूजायाम् ३ चचिण् प्रलम्भने इति आत्मनेभाषाः। ४ कुटिए प्रतापने ५ मदिण् तृप्तियोगे इतो अदन्ताः । ६ विदिण् चेतनाख्याननिवासेषु। १ अङ्कण लक्षणे ७ मनिण स्तम्भे २ ब्लेषक दर्शने ८ बलि भलिण आभण्डने ३ सुख दुःखण् तक्रियायाम् ९ दिविण् परिकूजने ४ अङ्गण पदलक्षणयोः १० वृषि शक्तिबन्धे ५ अधण् पापकरणे ११ कुत्सिः अवक्षेपे ६ रचण् प्रतियत्ने १२ लक्षिण आलोचने ७ सूचण् पैशुन्ये १३ हिष्कि किष्किण हिंसायाम् | ८ भाजण् पृथक्कर्मणि १४ निष्किण परिमाणे ९ सभाजण् प्रीतिसेवनयोः १५ तर्जिण् संतर्जने १० लज लजुण् प्रकाशने १६ कूटिण् अप्रमादे ११ कूटण् दाहे १७ त्रुटिण् छेदने १२ पट वटुण् ग्रन्थे १८ शठिण् श्लाघायाम् १३ खेटण् भक्षणे १९ कूणि पूरणे १४ खोट क्षेपे २० भ्रूणिण आशंसायाम् १५ पुटण् संसर्गे २१ चितिण् संवेदने १६ वटुण विभेजना २२ बस्ति गंधिण् अर्दने १७ शठ श्वठण् सम्यग्भाषणे २३ डपि डिपि पि हिडि डंभि १८ दण्ड दण्डनिपातने डिभिण् संघाते १९ व्रण गात्रविचूर्णने २४ स्यमिण वितर्के २० वर्ण वर्णक्रियाविस्तार २५ शमिण आलोचने गुणवचनेषु २६ कुस्मिण कुस्मयने २१ पर्ण हरितभावे २७ गुरिण उद्यमे २२ कर्ण भेदे २८ तंत्रिण कुटुम्बधारणे . २३ तूणण् संकोचने २९ मंत्रिम् गुप्तभाषणे २४ गणण् सङ्ख्याने ३० ललिण ईप्सायाम् २५ कुण गुण केतण् आमश्रणे ३१ स्पशिण ग्रहणश्लेषणयोः २६ पत्तण गती वा ३२ दंशिण दशने | २७ वात गतिसुखसेवनयोः ३३ दसिण् दर्शने च ।२८ कथण वाक्यप्रबन्धे Page #466 -------------------------------------------------------------------------- ________________ २९ अथण ३० छेदणू ३१ गदण्. ३२ अन्ध ३३ स्तन ३४ ध्वनण् ३५ स्तेन ३६ उनण ३७ कृपण ३८ रुपण ३९ क्षप लाभण ४० भामण् ४१ गोमण ४२ सामण ४३ श्रामण ४४ स्तोमण ४५ व्ययण ४६ सूत्रण ४७ मूत्रण ४८ पार तीरण ४९ कत्र गात्रण ५० चित्रण दौर्बल्ये ६३ गवेषण मार्गणे द्वैधीकरणे | ६४ मृषण क्षान्तो गर्जे | ६५ रसण् आखादनलेहनयोः द्रष्टयुपसंहारे ६६ वासण् उपसेवायाम् गर्जे ६७ निवासण आच्छादने शब्दे ६८ चहण कल्कने चौर्ये ६९ महण पूजायाम् परिहाणे ७० रहण त्यागे दौर्बल्ये गती रूपक्रियायाम् ७२ स्पृहण ईप्सायाम् प्रेरणे ७३ रूक्षण पारुष्ये क्रोधे इति परस्मैभाषाः। उपलेपने सान्त्वने १ मृगणि अन्वेषणे आमन्त्रणे २ अर्थणि उपयाचने श्लाघायाम् ३ पदणि गती वित्तसमुत्सर्गे ४ संग्रामणि युद्धे विमोचने ५ शूर वीरणि विक्रान्तौ प्रश्रवणे ६ सत्रणि सन्दानक्रियायाम् कर्मसमाप्ती ७ स्थूलणि परिबृंहणे शैथिल्ये ८ गर्वणि माने चित्रक्रियाकदा- ९ गृहणि ग्रहणे चिद्रष्टयोः १. कुहणि विस्मापने भेदे इति आत्मनेभाषाः। संपर्चने ईप्सायाम् १ युजण् संपर्चने आक्षेपे २ लीण् द्रवीकरणे दौर्बल्ये ३ मीण मतौ क्रीडायाम् ४ प्रीगण् तर्पणे संख्यानगत्यो ५ धूगण कम्पने उपधारणे ६ वृगण आवरणे उपदेशो ७ जृण् वयोहानौ लवनपवनयोः ८ चीक शीकण् । आमर्षणे समाघाते ९ मार्ग अन्वेषणे अनुपसर्गः १० पृचण् संपर्चने ५१ छिद्रण ५२ मिश्रण ५३ वरण ५४ स्वरण ५५ शारण ५६ कुमारण् ५७ कलणू ५८ शीलण् ५९ वेल कालण् ६० पल पूल ६१ अंशण ६२ पषण Page #467 -------------------------------------------------------------------------- ________________ ११ रिचण् १२ वचण् १३ अर्चिण १४ वृजैण् १५ मृजाण १६ कटुण १७ अन्थ ग्रन्थणू १८ ऋथ अर्दि १९ श्रथण् २० विद‍ २१ छदणू २२ आङः सद‍ २३ वृदण् २४ शुंषिण २५ तनूण २६ उपसर्गात् २७ मानणू वियोजने भाषणे पूजायाम् वर्जने शौचालङ्कारयोः शोके सन्दर्भे हिंसायाम् बन्धने च भाषणे अपचारणे मतौ संदीप शुद्धौ श्रद्धाघाते. ध्ये पूजायाम् ४६१ २८ तप २९ तृपण ३० आणू ३१ भैण् ३२ ईर‍ ३३ मृषिण ३४ शिक्षण ३५ विपूर्वी ३६ जुषण ३७ धृषण ३८ हिसु ३९ गर्हणू ४० षहणू दाहे पूणने लम्भने भये क्षेपे तितिक्षायाम् असर्वोपयोगे अतिशये परितर्कणे प्रसहने हिंसायाम् विनिन्दने मर्षणे बहुलमेतन्निदर्शनम् । वृत्युजादिः परस्मैभाषाः इत्याचार्यहेमचन्द्रानुस्मृताः चुरादयोणितो धातवः । Page #468 -------------------------------------------------------------------------- ________________ अनुबन्धफलम् । उच्चारणेऽस्त्यवर्णाय आस्तयोरिग्निषेधने । इकारादात्मनेपदमीकाराचोभयं भवेत् ॥ १ ॥ उदितः खरान्नोन्तश्चोस्तादाविटो विकल्पनम् । रुपान्त्ये ङे परे ह्ख ऋकारादविकल्पकः ॥ २ ॥ लुकारादङ्समाघात्येः सिचि वृद्धिनिषेधकः । ऐक्तयोरिनिषेधः स्यादोस्तयोस्तस्य नो भवेत् ॥ ३ ॥ औकार इड्डिकल्पार्थेऽनुखारोऽनिविशेषणे । लुकारश्च विसर्गश्चानुबन्धे भवतो नहि ॥ ४ ॥ कोदादिर्न गुणी प्रोक्तः खे पूर्वस्य मुमागमः । नोभयपदी प्रोक्तो घच चजोः कगौ कृतौ ॥ ५ ॥ आत्मने गुणारोधे ङवो दिवादिगणो भवेत् । श्री वृद्धौ वर्त्तमाने क्तः टः खादिष्ठयुकारकः ॥ ६ ॥ त्रिमगर्थी डकारः स्थाण णचुरादिश्च वृद्धिकृत् । तस्तुदादौ नकारश्चेवापुंसीति विशेषणे ॥ ७ ॥ रुधादौ नागमे पो हि मो दामः संप्रदानके । यस्तनादेरकारः स्यात् पुंवद्भावार्थसूचकः ॥ ८ ॥ स्त्रीलिंगार्थे लकारो हि उन और्विति वो भवेत् । शः त्र्यादिः क्यः शिति प्रोक्तः षः षितोऽङविशेषणे ॥ ९ ॥ पदत्वार्थे सकारो हि नोक्ता अत्र न सन्ति च । धातूनां प्रत्ययानां चानुबन्धः कथितो मया ॥ १० ॥ इत्यनुबन्धफलम् । तादेरयतन्यां चाङात्मनेपदमिष्यते । वृदादिपञ्चकेऽन्यो वा स्यसनोरात्मनेपदम् ॥ १ ॥ ज्वलादिणों भवेद्वृद्धिर्यजादेः संप्रसारणं । घटादीनां भवेद्वो णौ परेऽजीघटत् सदा ॥ २ ॥ अद्यतन्यां पुषादित्वादङ्परस्मैपदे भवेत् । स्वादिवाच्च तयोस्तस्य नकारः प्रकटो भवेत् ॥ ३ ॥ वादीनां गदितो हखो ल्वादेस्तत्तयोश्च नो भवेत् । युजादयो विकल्पेन ज्ञेयाश्रुरादिके गणे ॥ ४ ॥ मुचादेर्नागमोरो च कुटादित्वात् सिचि परे । गुणवृद्धेरभावश्च कथितो हेमसूरिणा ॥ ५ ॥ Page #469 -------------------------------------------------------------------------- ________________ ४६३ ॥ अदन्तानां गुणो वृद्धिर्यचुरादिश्च नो भवेत् । संक्षेपेण फलं चैतदीषितं वानरेण हि ॥ ६ ॥ इतिवृत् गणफलम् । श्विश्रिडीशीयुरुक्षुक्ष्णुणुस्तुभ्यश्च वृगो शृङः ऊदृदन्तयुजादिभ्यः खरान्ता धातवो ऽपरे । पाठ एकस्वराः स्युर्येऽनुखारेत इमे स्मृताः । द्विविधोऽपि शकिचैवं वचिर्विचिरिची पचिः ॥ २ ॥ सिञ्चतिर्मुचिरतोऽपि पृच्छति भ्रस्जिमस्जिभुजयोर्युजिर्यजि: । ष्वञ्जिरञ्जिरुजयोर्निजिर्विजः षञ्जिभञ्जिभजयः सृजित्यजी ॥ ३ ॥ स्कन्दिविद्यविद्लवित्तयोर्मुदिः स्विद्यतिः शदिसदी भिदिछिदि । तुदी पहिदी विविक्षुदी राधिसाधिसुधयो युधिव्यधी ॥ ४ ॥ afragorरुषः क्रुधिक्षुधी सिध्यतिस्तदनु हन्तिमन्यती । आपिना तपिशपिक्षिपितृपो लुम्पतिः सृपिलिपी वपिवपी ॥ ५ ॥ यभिरभिलभियमिरमिनमिगमयः कुशिलिशिरुशिरिशिदिशतिदशयः । स्पृशिम्मृशतिविशतिदृशिशिष्ठशुषयस्त्विषिपिषिविष्ऌकृषितुषिदुषिपुषयः ॥ ६ ॥ लिष्यतिर्द्विषिरतोघसिवसती रोहतिर्लुहिरिहि अनिगदितौ । देग्धिदोग्धिलियोर्मिहिवहती नह्यतिर्दहिरिति स्फुटमनिटः ॥ ७ ॥ इति अनिट् कारिकाः । अथ संग्रहश्लोकाः । संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ १ ॥ निमित्तमेकमित्यत्र विभत्त्या नाभिधीयते । तद्वदस्तु यदेकत्वम् विभक्तिस्तत्र वर्तते ॥ २ ॥ ऊ मानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् सङ्ख्याबाह्या तु सर्वतः ॥ ३ ॥ अविकारो द्रवं मूर्त प्राणिस्थं स्वाङ्गमुच्यते । च्युतं च प्राणिनस्तसन्निभं च प्रतिमादिषु ॥ ४ ॥ आकृतिग्रहणाज्जातिर्लिंगानां न च सर्वभाक् । सकृदाख्यातनिग्रह्या गोत्रं च चरणैः सह ॥ ५ ॥ सखे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्चाक्रियाजश्च सोऽसत्वप्रकृतिर्गुणः ॥ ६ ॥ Page #470 -------------------------------------------------------------------------- ________________ ४६४ इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् ॥ ७ ॥ नकारजावनुखारपञ्चमी घुटि धातुषु । सकारजः शकारचे षवर्गस्तवर्गजः ॥ ८ ॥ उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहार संहारप्रहारप्रतिहारवत् ॥ ९ ॥ धात्वर्थी बाधते कश्चित् कश्चित्तमनुवर्तते । तमेव विशिनष्ट्यन्योऽनर्थकोऽन्यः प्रयुज्यते ॥ १० ॥ फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मकमुदाहृतः ॥ ११ ॥ धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ १२ ॥ नीवहिषो ण्यन्तादुहिब्रू पूच्छिभिक्षिविरुधिशास्वर्थाः । पचियाचिदण्डिकृग्रहमथिजिप्रमुखा द्विकर्माणः ॥ १३ ॥ न्यादीनां कर्मणो मुख्यं प्रत्ययो वक्ति कर्मजः । नयते गौर्द्विजैग्रामं भारो ग्राममथोह्यते ॥ १४ ॥ गौणं कर्महादीनां प्रत्ययो वक्ति कर्मजः । पयो दुह्यतेऽनेन शिष्योऽर्थं गुरुणोच्यते ॥ १५ ॥ बीजकालेषु सम्बद्धा यथा लाक्षारसादयः । वर्णादिपरिणामेन फलानामुपकुर्वते ॥ १६ ॥ बुद्धिस्थादपि सम्बद्धात्तथा धातूपसर्गयोः । अभ्यन्तर कृतो भेदः पदकाले प्रकाश्यते ॥ १७ ॥ निपाताश्चोपसर्गाश्च धातवश्चेत्यमी त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥ १८ ॥ प्रपरापसमन्ववनिदुर्भि, वर्व्यधिदतिनिप्रतिपर्यपयः । उपआङिति विंशतिरेष सखे, उपसर्गगणः कथितः कविभिः ॥ १९ ॥ Page #471 -------------------------------------------------------------------------- ________________ श्रीचंद्रप्रभा (हैमकौमुदी) शब्दानुशासनसूत्राणाम् अकारादिवर्णक्रमसूची। | पृष्टम् पृष्ठम् सूत्रम् सूत्रम् अ. | २०४ अस्थाच्छन्नादेरञ् ॥६॥६॥ ४०० अच् ॥५॥४९॥ १६ अइउवर्ण-देः ॥रा४१॥ ४८ अचः ॥१॥४॥६९॥ २ अंअ:-गौ ॥१॥१॥९॥ |४०१ अचि ॥४॥१५॥ ३ अं क -ट् ॥११॥१६॥ ४०५ अचित्ते टक् ।।५।१।८३॥ २२७ अंशं हारिणि ॥७११८२।। ४८ अच् प्रा-श्च ।।२।१०४॥ २५२ अंशाहतोः ॥७॥४॥१४॥ ४१५ अजातेः पञ्चम्याः ॥५॥१११७०॥ २२२ अ: सपन्याः ॥७१।११९॥ ४१३ अजातेः शीले ॥५॥११५४॥ २८३ असजिदृशोऽकिति॥४४९११॥ २४७ अजाते-वा ॥३॥३५॥ १६१ अ स्थानः ॥६१।२२।। १६५ अजादिभ्यो धेनोः॥६३४॥ २६७ अकखाद्य-वा ॥२॥३॥८॥ ७१ अजादेः ॥रा४१६।। २१६ अकधिनोश्च रक्षेः ॥४॥२॥५०॥ ९८ अज्ञाने ज्ञः षष्ठी ॥रा।८०॥ २५५ अकद्रूपा-ये ॥७॥४।६९॥ ७१ अञ्चः ॥२४॥३॥ १०० अकमेरुकस्य ॥२।२९३॥ ४८ अञ्चोऽनायाम् ॥४॥२॥४६॥ १८२ अकल्पात् सूत्रात् ॥दा२।१२०॥ ८ अञ्व र्ग-तः ॥२॥३३॥ १०६ अकालेऽव्ययीभावे ॥२१४६॥ १६ अजूवर्गात्-न् ॥१२॥४०॥ ११२ अकेन क्रीडाजीवे ॥१८॥ | ३५५ अट्यर्तिन-र्णोः ॥३४॥१०॥ १३८ अक्लीवेऽध्वर्युक्रतोः ॥११११३९॥ २६३ अधातोरा-ङा ॥४॥२९॥ १४४ अक्ष्णोऽप्राण्यङ्गे ॥७३८५।। ७४ अणयेक-ताम् ॥२४॥२०॥ १५२ अगिलागिलगिलयो॥३२॥११॥ ३७४ अणिकर्मणिक-तौ ॥२३२८८॥ ३९५ अग्निचित्या ॥५॥१॥३७॥ ३७७ अणिगि प्राणिक-गः ॥२१०७॥ ४१४ अश्वेः ॥५॥१॥१६॥ २८० अतः ॥४॥३२८२॥ ११९ अग्रहानुपदेशेऽन्तरदः ॥१५॥ २४ अतः कृकमि-स्य ॥राश५॥ २७५ अघक्यबल-वीं ॥ २॥ २६३ अतः प्रत्ययाल्लुक ॥४२।८।। १८ अघोषे प्र-टः॥१३॥५०॥ २९४ अतः शित्युत ॥४ा।८९॥ २६९ अघोषे शिटः ॥४॥४५॥ ४५ अतः स्यमोऽम् ॥१४/५७॥ २८१ अङप्रतिस्त-म्भः ॥२२२४१॥ २९ अत आ:-ये ॥१॥४॥१॥ ३१. अड़े हिहनो-र्वात् ॥४३४॥ १६३ अत इञ् ॥६॥१॥३१॥ ३४५ अङ्गानिरसने णि ॥२४॥३८॥ २४४ अतमवादे-घर ॥७॥११॥ चं, प्र. ५९ Page #472 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रम् १२० अतिरतिक्रमे च ||३|१|४५ ॥ २५ अतोऽति रोरुः ||१|३|२०|| २२९ अतोऽनेकस्वरात् ||७|२२६|| ४२० अतो म आने ||४|४|११४|| २२६ अतोरिथट् ||७|१|१६१॥ १२२ अतोऽन्हस्य || २३३॥७३॥ २१७ अत्र च ॥ ७७११४९ ॥ ४६६ ३०३अदश्चाट् ||४|४|१९०॥ १४८ अदसोऽकआयनणोः ||३२|३३|| ६३ अदसो दः सेस्तु डौ || २|१|४३|| १० अदीर्घात्-ने ॥ १|३|३२|| २६७ अदुरुपसर्गा- नेः || २|३|७७॥ २३९ अदूरे एनः ॥७१२११२२॥ १५३ अश्याधिके || ३ |२| १४५ ॥ ३० अदेत:- क् ॥ १|४|४४॥ २०५ अदेशकालादध्यायिनि ||६|४|७६||| ४१३ अदोऽनन्नात् ||५|१|१५० || १५ अदो मुमी || १२|३५|| १७२ अदोरायनिः प्रायः ||६|१|११३॥ १६७ अदोर्नदीमा नः ||६|१|३७|| २६४ अद्यतनी ||५|२४|| २६० अद्यतनी - महि ||३|३|११|| ३०९ अद्यतन्यां वा-ने ||४|४|२२|| ४१५ अद्यर्थाचाधारे || ५|१|१२|| १४७ अयञ्जनात्स-लम् ||३२|१८॥ ६० अदुव्यञ्जने || २|१|३५|| ६९ अघण-सः ||१|१|३२|| २३८ अधरापराचात् ||७|२|११८|| १८२ अधर्मक्षत्रत्रि - याः ||६|२|१२१ ॥ २७९ अघश्चतुर्थात्तथोर्धः ॥ २२११७९ ॥ २७ अघातुबि - म ॥ १|१|२७|| ७१ अधातूदितः ॥२४२॥ २२५ अधिकं तत्सं - डः ॥ ७|१|१५४ ॥ १०३ अधिकेन भूयसस्ते ॥ २/२/१११॥ सूत्रम् पृष्ठम् ३९० अधीष्टौ ||५|४|३२|| ३७० अधेः प्रसहने || ३|३|७७ || ८८ अधेः शीङस्थास आधारः || २|२|२०| २२७ अधेरारूढे || ७|१|१८७ ॥ १९४ अध्यात्मादिभ्य इक‍ || ६|३|७८ ॥ २२२ अध्वानं येनौ ||७|१|१०३ ॥ १०८ अनः ॥ ७१३३८८|| ६० अनक || २|१|३६|| १५६ अनजिरादि-तौ ||३२|७८|| ४३६ अनञः क्त्वो यप् ॥ ३२॥१५४॥ ८३ अनञो मूलात् || २|४|५८|| ४३४ अनट् ||५|३|१२४॥ ६४ अनडुहः सौ ॥ १२४॥७२॥ २८६ अनतोऽन्तोदात्मने ||४|२|११४|| ४६ अनतो लुप् ॥ १|४|५९ ॥ १०५ अनतो लुप् ||३|२|६|| २४५ अनत्यन्ते ||७|३|१४|| २३६ अनद्यतने हिः ॥७२॥१०१॥ २६५ अनद्यतने श्वस्तनी ||५|३|५|| २६३ अनद्यतने ह्यस्तनी ||५|२|७|| ३७३ अननोः सनः || ३|३|७० ॥ ६ अनन्तः पयः ॥ १११।३८ ॥ १७९ अनपत्ये ||७|४|५५ ॥ १७२ अनरे वा ||६|३३६१|| २ अनवर्णा नामी ॥ ११११६ ॥ २२ अनाङ् माङो-छः ||११३१२८॥ ८० अनाच्छादजा-वा ||२४|४७॥ २७४ अनातो नश्वान्त-स्य ||४|११६९॥ २७७ अनादेशादे-तः ||४|१|२४|| २०५ अनान्नयद्विः लुप् ||६|४|१४१ ॥ ४६ अनामखरे नोन्तः ||१|४|६४ || ८४ अनार्षेवृद्धे - ध्यः ॥ २१४॥७८॥ १६१ अनिदम्यणपवादे - ञ्यः ||६|१|१५| ९ अनियो-वे ॥१२॥१६॥ Page #473 -------------------------------------------------------------------------- ________________ ४६७ पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् २५४ अनीनाद-तः ॥७४॥६६॥ ११०१ अप्रत्यादावसाधुना ।।।२।१०१॥ २४७ अनुकम्पा-त्योः ॥७॥३४॥ ५ अप्रयोगीत् ॥१॥१॥३७॥ ३२७ अनुनासिकेच-ट्र ॥४११०८॥ १२२ अप्राणिनि ॥७१३२११२॥ २२१ अनुपदं बद्धा ॥४१॥१६॥ १३८ अप्राणिपश्चादेः ॥२॥१३६॥ ४१७ अनुपसगाःक्षीबो-ल्लाः॥४॥२८॥१६३ अब्राह्मणात् ॥६।१।१४१॥ १८२ अनुब्राह्मणादिन् ॥६॥२।१२३॥ १८७ अभक्ष्यच्छादने वामयटकारा४६|| २१० अनुशतिकादीनाम् ॥४॥२७॥ १९९ अभिनिष्क्रामति द्वारे॥६।३।२०२॥ ६ अनेकवर्णः सर्वस्य ॥७४१०७|| | २५० अभिव्याप्सौ-जिन् ।।५।२९०॥ २२७ अनोः कमितरि ॥७११८८॥ १२२७ अभेरीश्च वा ॥७११८९॥ ३७२ अनोः कर्मण्यसति ॥२८॥ २२२ अभ्यमित्रमीयश्च ।।७।१।१०४॥ १७४ अनोऽटये ये ॥४॥५॥ ५२ अभ्यम्भ्य सः ॥२॥१॥१८॥ ४१४ अनोर्जनेर्डः ॥५॥१११६८॥ २३२ अभ्रादिभ्यः ॥७॥४३॥ १४३ अनोर्देशे उप ॥३।२।११०॥ ५० अभ्वादे-सौ ॥१९॥ ७२ अनो वा ॥२४॥११॥ २५२ अमद्रस्य दिशः ॥४॥१६॥ ४७ अनोऽस्य ॥२।११०८॥ १०५ अमव्ययी-भावम्याः ॥ ३२॥ ४३२ अन्तर्द्धिः ॥५॥३३८९॥ ५५ अमा त्वामा ॥२१॥२४॥ १३१ अन्तर्बहि-नः ॥७।३।१३२॥ ३६० अमाव्ययात् क्यन् च ॥४॥२३॥ ३०५ अन्तो नो लुक् ॥४२।९४॥ १४७ अमूर्धेमस्तका-मे ॥शरा२२॥ ४१३ अन्यत्यदादेराः ॥२२१५२॥ ३४. अमोऽकम्यमिचमः ॥४॥२६॥ ४३७ अन्यथैवंकथ-कात् ॥५॥४॥५०॥ १९९ अमोऽधिकृत्य ग्रन्थे ॥६।३।१९८॥ ३६६ अन्यस्य ॥४८॥ ५१ अमौ मः ॥२॥१॥१६॥ २ अन्यो घो-न् ॥१॥१४॥ ४३१ अयज्ञे स्त्रः॥५॥३॥६८॥ ३६९ अन्वाडू. परेः ॥२३॥३४॥ ३८९ अयदि श्रद्धा-नवा ॥५॥४॥२३॥ १९८ अन् खरे ॥२।१२९॥ २६६ अयदि स्मृ-स्ती ॥५॥२९॥ ५९ अपः ॥१४॥८॥ ५९ अयमियं पुं-सौ ॥२१॥३८॥ २ अपञ्चमा-ट् ॥११॥ ३१३ अयि रः॥४॥६॥ ३६८ अपस्किरः ॥२॥३०॥ १७२ अरण्यात् पथि-रे ॥६॥२५॥ ३६८ अपाच्चतुष्पा-थै ॥४|४१५|| १८४ अरीहणादेरकण् ॥६।।८।। . ९४ अपायेऽवधिरपादानम् ॥२।२।२९॥ २३९ अरुनश्च-बी ॥७२।१२७॥ १५६ अपील्वादेवहे ॥२२८९॥ ३९ अझै च ॥२॥३९॥ ६५ अपोऽभे ॥२१॥४॥ | ३४६ अतिरीन्लीही-पुः ॥ २१॥ ६५ अपोनपादपा-तः ॥६।१०५॥ | २२९ अर्थाथान्ता-त् ॥७२॥८॥ १८८ अपो य वा ॥६॥२॥५६॥ | २५२ अर्थात्परि-देः ॥४॥२०॥ १४८ अपो ययोनिमतिचरे ॥ २८॥ । १९३ अर्धाधः ॥६॥श६९॥ Page #474 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रम् २१८ अर्हतस्तो न्त्च ॥७/१/६१ || १ अर्हम् ||११|१|| ३९८ अहे तृच् ||५|४|३७|| ४०५ अर्होऽच् ||५|११९१॥ २२० अलाब्वाश्च-सि ॥७|१|८४॥ २५३ अल्पयूनोः कन् वा || ७|४|३३|| १५५ अल्पे ||३|२/१३६ ॥ ३०६ अवः खपः || २|३|५७ || २०३ अवक्रये ||६|४|५३॥ २२५ अवयवात्तयट् ॥ ७११।१५१॥ २६ अवर्णभो-धिः ||१|३|२२|| ३१ अवर्णस्या-साम् ॥ १|४|१५|| ७ अवर्णस्ये-रत् ||१/२२६॥ ६७ अवर्णादनो-ङयोः ॥२१॥११५॥ १०८ अवर्णेवर्णस्य ||७|४|३८|| १७४ अवर्मणो-ये ||७|४|५९ ॥ ३७३ अवात् ||३|३|६७॥ ४३० अवात् ||५|३|६२॥ २२३ अवात्कुटा-ते ||७|१|१२६॥ २९७ अधिति वा ||४|१|७५ ॥ ३२५ अवित्परोक्षा-रेः ||४|१|२३|| २६३ अविवक्षिते ||५|२|१४|| १२५ अविशेषणे -दः ॥२२॥१२२॥ १७१ अवृद्धाहोर्नवा || ६ | १|११०॥ २०२ अवद्धेर्ग्रहणतिगर्थे ||६|४|३४|| २२३ अवेःसंघा-दम् ॥७|१|१३२॥ १८१ अवेर्दुग्धे - सम् ||६|२|६४|| २६४ अवौ दाघौ दा ||३|३||५|| २४१ अव्यक्तानु- ॥७१२२१४५ ॥ २१६ अव्यजात् ध्यप् ॥७|१|३८|| १२९ अव्ययम् ||३|१|२१|| १२१ अव्ययं प्रवृ-भिः ॥ ३३११४८॥ ७० अव्ययस्य ||३२|७|| २४७ अव्ययस्य कोऽदू च || ७|३|३१|| ४६८ पृष्ठम् ३५३ अव्याप्यस्य मुचेग्वा ||४|१|१९ २८० अशवि ते वा || ३|४|१४|| ३०७ अशित्यस्सन्-दि ||४|३|७७|| ८१ अशिशोः || २|४|८|| सूत्रम् १९५ अश्ववाऽमावास्यायाः ||६/३/१०४ ॥ १८५ अश्वत्थादेरिकण् ||६|२|९७|| १३८ अश्ववडवपू-राः ||३|१|१३१॥ १६७ अश्वादेः ||६|११४९|| २१३ अश्वैकादेः ॥७|१|५|| ५९ अष्ट और्ज सोः ||१|४|५३ || २९५ असंयोगादोः ||४|१२|८६|| २५५ असकृत् संभ्रमे ||७|४|७२ || ८२ असत्काण्ड-त् ॥ २१४१५६॥ ९७ असवाराद-म् ॥२|२|१२०॥ १४६ असत्त्वे ङसेः || ३|२|१०|| ५६ असदिवा-र्वम् || २|१|२५|| २९१ असमानलोपे - डे ||४|११६३॥ ८० असह्नविभ्यः ||२|४|३८|| ६४ असुको बाकि || २|१|४४ || ४०९ असूर्योग्राद् दृशः ॥५|१|१२६॥ २९३ असोङसिवू-दाम् ||२|३|४८|| ३६१ अस् च लौल्ये ||४|३|११५ || २३२ अस्तपोमाया - विन् ॥७२॥४७॥ ३११ अस्तिब्रुवोर्भूवचावशिति || ४|४|१|| ३१० अस्तेः सि-ति ॥४३॥७३॥ १४ अस्त्रीशूद्रे-वा ॥७४॥१०१॥ १३१ अस्थूलाच नसः ||७|३|१६१|| २५ अस्पष्टाव चा ॥ १।३।२५।। २४३ अस्मिन् || ७|३|२|| ७४ अस्य ङयांलुक || २|४|८६ ॥ २७६ अस्यादेराः परोक्षायाम् ||४|११६८|| ७३ अस्याऽयत्त-नाम् ||२|४|१११॥ १३० अस्वयंभुवोऽव् ॥७|४|७० ॥ १२२ अस्वस्थगुणैः ॥३१॥८७॥ Page #475 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रम् ३६२ अहम्पञ्चमस्य- -ति ॥४१॥१०७॥ १८४ अहरादिभ्योऽञ् ||६|२२८७ || २३५ अहीरुहो-ने ॥७७॥८८॥ २६ अहः ॥२३१॥७४॥ १२२ अहः ॥७१३।११६॥ २२० अहा ग-नञ् ॥७|१|८५॥ आ ४६९ ४१ आ अम्शसोडता ॥ १२४॥७५॥ ३५७ आ खनिसनिजनः ||४|२|६० | ९५ आख्यातर्युपयोगे ||२२|७३ || २०५ आगारान्तादिकः ||६|४|७२ || ३५५ आगुणावन्यादेः ||४|१|४८|| १७७ आग्रहायण्यश्व-कणू ॥ ६१२/९९ ॥ ४२३ आङः क्रीडमुषः ||५/२/५१|| ४०६ आङः शीले ||५|१|१६|| १२० आङपे ||३|१|४६ ॥ ३७२ आङो ज्योतिरुद्रमे ||३|३|१२|| ३६९ आङो यमहनः च ॥३३॥८६॥ ३९३ आङने यि ||४|४|१०४॥ ३१५ आ च हौ ||४|२|१०१॥ ४० आण्यो व्यञ्जने ॥ २|१|१|| ७१ आत् ॥२|४|१८ ॥ ३९९ आत ऐः कृञ्ञौ ॥४३॥५३॥ २८६ आतामाते आधा-दिः ||४/२/१२१|| ३९० आतुमोत्या-त् ||५|१११ ॥ ४०३ आतो डोऽह्वावामः ||५|१|७६॥ २६८ आतो णव औः ॥४२॥१२०॥ १७९ आतो नेन्द्र-स्य ||७|४|२९|| १४६ आत्मनः पूरणे || ३ |२| १४ || २७३ आत्संध्यक्षरस्य ||४|२| १ || ४१८ आदितः ॥४४७१ ॥ १८१ आदेश्छन्दसः प्रगाथे ॥६।२२११२ ॥ २ आद्यद्वितीय-षाः ॥ १|१|१३|| १६० आयात् ||३|१|२९|| सूत्रम् पृष्ठम् २३४ आद्यादिभ्यः ||७|२|८४|| ३०७ आद्योंऽश एकस्वरः ||४|१|२|| १४० आद्वंद्वे ||३२|३९|| ३६ आद्वेरः || २|१|४१ ॥ ३६० आधाराचोप- रे || ३|४|२४|| ४११ आधारात् ||५|१|१३७॥ २५५ आधिक्यानुपूर्ये ॥ ७७४/७५ || ४१ आपो ङितां-याम् ॥ ११४११७॥ २२१ आप्रपदम् ॥७१११९५ ॥ २५५ आबाधे ||७१५/८५ ॥ २०० अभिजनात् ||६|३|२१४॥ ५३ आम आकम् ||२|१|२०|| २८६ आमः कृगः ॥ ३३३३७५ ॥ ३४६ आमन्तात्वाय्येनावय् ||४|३|८५ ॥ ८५ आमन्त्रये || २|२|३२|| २३२ आमयाद्दीर्घश्च ॥७७२२४८ || ३८ आमो नाम वा ॥ १|४|३१|| २२८ आयात् ॥७२॥ ४०६ आयुधादिभ्यो -देः ॥५१११९४ ॥ २०१ आयुधादीयश्च ॥ ६|४|१८|| ९७ आरादर्थैः ॥२२२७८॥ ७९ आर्य क्षत्रियाद्वा || २|४|६६|| २६३ आशिषि तु तङ् ॥४२११९॥ | १८९ आशिषि नाथः || ३|३|३६|| ४०४ आशिषि हनः || ५|१|८०|| ३०४ आशिषीणः ॥ ४३॥१०७॥ ४०२ आशिष्यकन् ॥५/११७० ॥ २६५ आशिष्याशीः पञ्चम्यौ || ५|४|३८|| २६० आशीः क्यात्- सीमहि ||३|३|१३|| १५४ आशीराशा-गे || ३।२।१२०॥ १९५ आश्वयुज्या अकञ् ||६|३|११९॥ ६ आसन्नः | ७|४|१२०॥ १२७ आसन्नादूरा-र्थे || ३|१|२०|| ४२० आसीनः || ४|४|११५ ॥ Page #476 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रम् ३९७ आसुयु-मः ||५|१|२०|| ४३२ आस्यदिव्रज्यजः क्यप् ||५|३३९७॥ १३६ आहितास्यादिषु || ३|१|१५३॥ १३८ आही दूरे ॥७२॥१२०॥ इ २०० इकण |६|४|१ ॥ १७४ इकण्यथर्वणः | ७|४|४९॥ ४३५ इकिश्तिय स्वरूपार्थे |५|३|१३८|| ३०४ इको वा | ४ | ३|१६|| २६१ इङितः कर्तरि |३३|२२|| ४२२ इङितो व्यञ्जना - त् ||५|२|४४|| ७४ इवापुंसो - रे || २|४|१०७॥ ३८९ इच्छार्थे कर्मणः सप्तमी ||५|४|८९ ॥ १३० इच् युद्धे ||७|३|७४ || ८३ इञ इतः ॥ २२४|७१ ॥ २५१ इञः ||७|४|११॥ २६९ इट इटि ||४|३ ७१ ॥ ३२४ इट् सिजाशिषो मे ||४|४|३६|| २६८ इडेत्पुंसि - लुक ||४|३३९४॥ ४७० ३०४ इणः || २|११५१॥ ३०४ इणिको र्गाः ||४|४|२३|| ४३१ इणोऽषे ||५|३|७५॥ १२ इतावतो लुक् ||७|२|१४६ || ७९ इतोऽक्त्यर्थात् ॥२|४|३२|| २३५ इतोऽतः कुतः ॥७१२२९०॥ १६७ इतोऽनिञः ॥६।११७२ ॥ १५४ इदंकिमोत्कीः ||३२|१५३|| २२४ इदंकिमो -स्य ॥७१॥१४८॥ ६० इदमः || २|१|३४|| ६० इदमदसोऽक्येव ॥ १|४ | ३ || ३४ इदुतोऽस्त्रे-त् ॥ ११४१२१ ॥ १३५ इनः कच् ॥७|३|१७० ॥ ५९ इन्ङीखरे लुक् ||१|४/७९ ॥ २२६ इन्द्रियम् ||७|१|१७४ ॥ पृष्ठम् सूत्रम् १३ इन्द्रे ||१|२|३०| २६८ इन्ध्यसंयोगा-द्वत् ||४|३|२१|| ५८ इन् हन्-स्योः ॥ १२४॥८७॥ ४०९ इरंमदः || ५|१११२७॥ ३०६ इर्दरिद्रः || ४|२२९८॥ २३१ इलम्व देशे ॥७|२|३६|| १० इवर्णादे-लम् ||१|२|२१|| १५ ३ ३ वा ॥ १।२|३३|| ३५२ इवृध- सनः || ४|४|४७|| २८७ इश्व स्थादः || ४|३|४१|| ३०७ इसासः शासोव्यञ्जने ॥४|४|११८ २३९ इसुसोर्बहुलम् ॥७२॥१२८॥ ई १४० ईः षोमवरुणेऽग्नेः ||३|२|४२|| २६१ ईगितः || ३|३३९५ ॥ ४७ ईङौ वा ||२१|१०९॥ ३४२ ई च गणः ||४|११६७॥ १९१ ईतोक ||६|३|४१|| १५ ईदूदे - नम् ||१२|३४|| २१६ ईनेऽध्वात्मनोः ||७|४|४८|| १८० ईनोऽहः ऋतौ ||६||२१|| २१५ ईयः || ७|१|२८|| १७० ईयः स्वसुश्च ॥६/११८९ ॥ १५४ ईकारके ||३३२॥१२१॥ १३५ ईयसोः ||७|३|१७७॥ ३५६ ईञ्जनेऽपि ||४३|१७|| ३१२ ईशीड : - मोः ॥४४॥८७॥ ईश्ववर्णस्य ||४|३|१११ ॥ ११८ ईषद्गुणवचनैः ||३|१|६४ || उ १७५ उक्ष्णो लुक् ||७|४|५६ || ४२७ उणादयः ||५|२२९३ || ३०५ उत और्विति व्यञ्जनेऽद्वेः||४| ३३५९|| Page #477 -------------------------------------------------------------------------- ________________ ४७१ सूत्रम् पृष्ठम् पृष्ठम् ४१८ उति शवां -भे ॥४॥ २६॥ ३९३ उपात् स्तुतौ ॥४।४।१०५॥ ६१ उतोऽनडुचतुरो वः ॥१४॥८॥ ३६४ उपात् स्थः ॥शश८३॥ ८३ उतोऽप्राणिन-ऊः ॥२।४/७३॥ २९५ उपाद्भूषासमवाय-रे ॥४४९२॥ ८९ उत्कृष्टेऽनूपेन ॥२२॥३९॥ २९१ उपान्त्यस्यासमा-डे ॥४॥३५॥ १९० उत्तरादाह ॥६५॥ २८८ उपान्त्ये॥४॥३॥३४॥ ९४ उत्पातेन ज्ञाप्ये ॥२२५९॥ ८९ उपान्वध्यावसः ॥२२॥२१॥ १६१ उत्सादे रञ् ॥६॥१९॥ २४३ उपायाद्रवश्च ॥२।१७०॥ ३७४ उत्खराद्य-त्रे ॥३।३।२६।। १०४ उपेनाधिकिनि ॥२।२।१०५॥ ४२१ उदः पचि-रेः ॥५२॥२९॥ १९६ उपते ॥ २११८॥ १८ उदः स्थास्तम्भः सः ॥१॥३॥४४॥ | २३६ उभयाद् द्युस् च ॥७२।९९।। १५१ उदकस्योदः पेषंधिवा ॥१०४॥ १८६ उमोर्णाद्वा॥दारा३७॥ ४९ उदच उदीच ॥२।१११०३॥ १२२ उरसोऽग्रे॥७७३२११४॥ २२८ उदन्वानब्धौ च ॥२॥१९७॥ | २१५ उयर्णयगादेयः॥७॥३०॥ २२७ उदरे त्विकणायूने ॥७११८१॥ ३२१ उवर्णात् ॥४।४।५८॥ ३७३ उदश्चरः साप्यात् ॥२३॥ ३९६ उवणोदावश्यके॥५१॥१९॥ २७४ उदितः खरान्नोन्तः ॥४१४९८॥ १९१ उवर्णादिकण् ॥६॥३९॥ १७६ उदितगुरोर्भा-ब्दे ॥६ारा॥ २९४ उश्नोः ॥४॥ २॥ २२७ उदुत्सोरुन्मनसि ॥७॥१११९२॥ |१४१ उषासोषसः ॥४ारा४६॥ ३६८ उदोऽनूव॑हे ॥२६॥ १२६ उष्ट्रमुखादयः ॥२१॥२३॥ १९९ उपज्ञाते ॥६३३१९१॥ १८६ उष्टादकम् ॥६॥३६॥ ११५ उपमानं सामान्यैः ॥३१॥१०॥ ऊ ८३ उपमानसहित-रोः ॥२।४।७५॥ १५० ऊऊः॥६।३।६७॥ ११५ उपमेयं व्याघ्रा-क्तौ ॥॥१०२॥ | १६ ॐ चोञ् ॥१॥३९॥ १० उपसर्गस्यानि-ति ॥१॥१९॥ । ९ऊटा ॥१॥२१३॥ २९१ उपसर्गस्यायो॥२३२१००॥ ७७ ऊढायाम् ॥२४॥५॥ १३१ उपसर्गात् ।।७३।१६२॥ ४३५ ऊदितो वा ॥४४४२।। ३८० उपसगोत् खलूघोश्च।।४।४।१०७॥ ३४९ ऊहषो णौ ॥४॥४०॥ ३२३ उपसर्गात् सुग-वे ॥२२॥३९॥ । ७६ ऊनः ॥राणा १४५ उपसर्गादध्वनः॥ ७९॥ |११० ऊनार्थपूर्वाद्यैः ॥२०६७॥ ३७. उपसर्गादस्योहो वा ॥२॥२५॥ २३२ ऊर्जा विनव-न्तः ॥७२॥५१॥ ४०१ उपसर्गादातो-श्यः ॥५॥१५६॥ २३० जाहंशुभमो युसू ॥१२१७॥ ९९ उपसर्गादिकः ॥२॥१७॥ | ४११ ऊर्वादिभ्यः कर्तुः ।।५।१११३६॥ ४२५ उपसर्गादेवृ-शः ॥वारा६९॥ | २३८ ऊयाद्रिरिष्टा-स्य ॥१२॥११४॥ ११९ उपाजेऽन्वाजे ॥ १२॥ ११८ ायनु-तिः ॥१२॥ Page #478 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रम् पृष्ठम् ३०० ऋफिडादीनां डच लारा२१०४॥ ७ ऋति -वा ॥१॥२२॥ ३५६ ऋमतारीः४५५॥ ३१६ ः शृदृपः ॥४४॥२०॥ ३०० ऋर ललं-षु ।।१९९॥ १४३ ऋक्पूः पथ्यपोऽत् ।।७३२७६॥ २७२ ऋवर्णदृशोऽङि ॥४॥३७॥ १४४ ऋक्सामग्य-वम् ।।७।३२९७॥ ३९६ ऋवर्णव्यञ्ज-ध्यण ॥५॥१७॥ १५० ऋचः शसि ॥३।२।९७॥ ४१७ ऋवणेथ्यूणुगः कितः॥४४५ ९६ ऋणाद्धेतोः ।।२।२७६॥ २९४ ऋवणात् ॥४॥३॥३६॥ ८ ऋणे प्रर् ॥१॥२७॥ १९८ वर्णोवर्ण-लुक् ॥७४७१|| १९८ ऋत इकण् ॥६२१५२॥ २४७ ऋवर्णोवों -च ॥३॥३७॥ २७१ ऋतः॥४॥४॥७९॥ २७३ ऋवृव्येद इट् ॥४।४।८०॥ ३०८ ऋत: खरे वा ॥४॥३॥४३॥ १८५ ऋश्यादेः कः ॥६।२।९४॥ १४९ ऋतां विद्यायो-न्धे ॥३॥२॥३७॥ २१७ ऋषभोपा-यः॥१४६॥ ८ ऋतेतृ-से ॥१॥२८॥ ४२६ ऋषिनानोः करणे ॥५२॥८६॥ ९६ ऋते द्वितीया च ॥१२११४॥ १६७ ऋषिवृष्ण्यन्धककुरुभ्यः॥६॥श६१॥ ३०२ ऋते यः ॥२४॥३॥ १२४ ऋषौ विश्वस्य मित्रे ॥७९॥ ३९ ऋतो हुर् ॥१॥४॥३७॥ ३५३ ऋस्मिपूङञ्जशी-च्छः ॥४४॥४८॥ २७१ ऋतोऽत् ॥४॥३८॥ ४१६ ऋहीघ्राधा-र्वा ॥४॥७६॥ ४३ ऋतो र:-नि ॥शक्ष२॥ ऋ १७८ ऋतो र-ते ॥शरा२६॥ २७२ ऋतां कितीर् ॥४।४।११६॥ ३५६ ऋतोरी ४३१०९॥ २७४ ऋदिच्चिस्तम्भू-वा ॥३४॥६५॥ ७ ऋतो वा तौ च ॥१२॥४॥ ४१६ ऋल्वादेरे-प्रः ॥२४६८॥ ४३६ ऋत् तृषमृषकृश-सेट् ॥४॥२४॥ ७ ऋस्तयोः ॥१२॥५॥ ८ऋत्यारु-स्य॥शश९॥ २०८ ऋत्वादिभ्योऽण् ॥६।४।१२५॥ ७ लत वा ॥२॥ ६१ ऋत्विज दिश-गः ॥२१॥६९॥ ९ लत्याल् वा ॥ ११॥ ५० ऋदुदितः ॥१७॥ १४९ ऋदुदित्तरतम-श्च ॥३॥६॥ २८० लदिद्युतादि-स्मै ॥२४६४॥ ३९४ ऋदुपान्त्याद-चः ॥१४॥ ३५ ऋदुशनस्यु-डोः ॥१४॥८४॥ २ तृदन्ताः-नाः ॥१७॥ ३३७ अदृवर्णस्य ॥४॥२॥३७॥ १०५ ऋद्धनदी वंश्यस्य ॥२५॥ २ ए ऐ ओ औ-रम् ।।१।१२८॥ ३५२ ऋध ईत् ॥४॥१७॥ ५८ ए॥११४७७॥ २०३ ऋनरादेरण् ।६।४५१॥ १ एकद्वित्रि-ताः ॥११॥५॥ १२७ ऋन्नित्यदितः ॥१७॥ ...| २६२ एकद्विबहुषु ॥२॥१८॥ Page #479 -------------------------------------------------------------------------- ________________ ४७३ पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् ३८१ एकधाती कर्म-ये ॥३४॥८६॥ ३६० ओजोऽप्सरसः ॥३४॥२८॥ १८७ एकखरात् ॥६॥२॥४८॥ । ४० ओत औः ॥१७॥ २६८ एकस्वरादनु-तः ॥४४॥५६॥ ३१८ ओतः श्ये ॥४।२।१०३॥ २३७ एकात्-स्य ॥७॥२॥११॥ १५ ओदन्तः ॥शरा३७॥ १२५ एकादश षोडश-ड्ढा ॥२९॥ । १२ ओदौतोऽवा ॥१॥२४॥ २४६ एकादाकि ये ॥ २७॥ ९ ओमाङि ॥१२॥१८॥ २३३ एकादेः कर्मधारयात् ॥२।५८॥ ३४६ ओर्जान्तस्था-णे ॥४१६०॥ १२६ एकार्थ चानेकं च ॥३१॥२२॥ ३१५ ओष्ठ्यादुर् ॥४।४।११७॥ ४३४ एकोपसर्गस्य च घे॥४॥२॥३४॥ ४०८ एजेः ॥५॥११११८॥ १८६ एण्या एयञ् ॥६२॥३८॥ ४१ औता ॥४॥२०॥ २७ एतदश्व-से ॥१॥३४६|| १ औदन्ताः स्वराः ॥११॥४॥ २६० एताः शितः ॥२१॥ ४५ औरीः ॥१४॥५६॥ १५३ एत्यकः ॥२।३।२६॥ ३०४ एत्यस्तेवृद्धिः ॥४॥४॥३०॥ २३० कंशंभ्यां-भम् ॥णरा१८॥ ४१ एदापः ॥४॥४॥४२॥ २०९ कंसार्धात् ॥४।१३५॥ १२ एदैतोऽयाय ॥ २३॥ १८६ कंसीया यः ॥६ारा४१॥ १३ एदोतः-लुक् ॥२॥२७॥ १३४ ककुदस्या-म् ॥७३।१६७॥ ३४ एदोभ्यां -रः ॥१४॥३५॥ ३४९ कगेवनूजनै-रजः॥४ारा२५॥ २९ एहहुस्भोसि ॥१॥४॥४॥ २८२ कङश्वञ् ॥४४६॥ १६८ एयस्य ॥४॥२२॥ १९२ कच्छादेनृस्थे ।६।३५५॥ १२८ एयेऽनायी ॥३२॥५२॥ २३१ कच्छ्वा हुरः ॥७२॥३९॥ ३१५ एषामीयंचनेऽदः ॥४ास९७॥ २२३ कटः ॥७॥२४॥ ३८६ एष्यत्यवधी- ॥५॥४६॥ ११७ करादयः कर्मधारये ॥२१॥१५८॥ १०० एष्यदृणेनः ॥२।२।९४॥ ११९ कणेमनस्तृप्ती ३३१॥६॥ ३६५ कण्ड्वादेस्तृतीयः ॥४॥१९॥ १०५ ऐकायें ॥८॥ ११७ कतरकतमौ-ने ॥३३१०१०९॥ ९. ऐदौत्-रैः ॥१२॥१२॥ १५४ कत्रिः ॥३।२।११३॥ २३६ ऐषमः परु-र्षे ॥२॥१०॥ १८९ कत्र्यादेश्यकम् ॥६॥३॥१०॥ १९. ऐषमोह्य श्वसो वा ॥६॥१९॥ २३६ कथमित्थम् ॥१२१०॥ ३८७ कथमि सतमि च वा ॥५४॥१३॥ ओ २१४ कथादे रिकण् ॥७१२१ २०२ ओजःसहो-ते ॥१४॥२७॥ | २६५ कदाकटोनवा ॥५॥३८॥ १४६ ओजोक्षासःष्टः॥२१२॥ १९० कन्धाया इकण ॥६॥२०॥ Page #480 -------------------------------------------------------------------------- ________________ पृष्ठम् | पृष्ठम् सूत्रम् १६८ कन्या त्रिवेण्या-च ॥६॥३२॥ १५४ काक्षपथोः ॥१३४॥ २१९ कपिज्ञातेरेयण् ॥१॥६५॥ २३१ काण्डाण्डभाण्डादीरः ॥७२॥३८ १६७ कपिबोधा-से ॥६॥४४॥ । ७५ काण्डात् प्रमा-वे ॥२४॥२४॥ ८१ कबरमणि-देः ॥२४॥४२॥ । २ कादियञ्जनम् ॥११॥१०॥ २९० कमेर्णिक ॥३॥४॥२॥ ३८९ कामोक्तावकचिति ॥५॥४॥२६॥ २१६ कम्बलान्नानि ॥७॥३४॥ |११० कारकं कृता ॥३१॥१८॥ ९१ करणं च ।।२।१९॥ ११९ कारिका स्थित्यादौ ॥३३शा ४१४ करणाघजो भूते ॥५।१११५८॥ १०९ कालः ॥३॥१॥६॥ ४३४ करणाधारे ।।५।२१२९॥ ३९० कालवेलासमयेरे ॥ ३३॥ २२१ कर्णादेर्मूले जाहः ॥७१८८॥ ३८६ कालस्यानहोरात्राणाम् ॥५॥४॥७॥ ९९ कर्तरि ॥२२॥८६॥ २३० कालाजदाघा-पे ||रा२३॥ ३९१ कर्तरि ॥५॥१३॥ १४५ कालात् ॥७३॥१९॥ २६२ कर्तर्यनन्यः शव् ॥४७॥ १४८ कालात्तनतरतमकाले ॥ २४॥ ३६० कर्तुः किए-ङित् ॥३॥४॥२५॥ २०७ कालात्परि-रे ॥६॥४१०४॥ ४०८ कर्तुः खश ॥५॥१११७॥ १९७ कालाद्देय ऋणे ॥६३२११३।। ४१३ कर्तुर्णिन् ॥५।११५३॥ १७८ कालाद्भववत् ॥६॥४॥११॥ २०८ कालाधः॥६४४१२६॥ ८६ कर्तुयाप्यं कर्म ॥२२॥३॥ ९. कालाध्वनोाप्तौ रारा४२॥ ३७१ कर्तस्थामूर्ताप्यात् ॥३॥२४॥ ८७ कालाध्वभा-णाम् ॥रारा२शा ११२ कर्मजा तुचा च ॥२१॥८॥ 1१०३ काले भानवाधारे ॥२४८॥ २४३ कर्मणः संदिष्टे ॥७२११६७॥ ११३ कालो द्विगौ च मेयैः ॥१५७॥ ८६ कर्मणि रारा४०॥ १८४ काशादेरिल ॥६२।८२।। 1॥२।२।८३॥ १९१ काश्यादेः ॥६॥३५॥ ४७३ कर्मणोऽण ॥५॥१॥७२॥ २४९ कासूगोणी-रह ॥७३॥५०॥ ४१४ कर्मण्यश्यर्थे ॥५॥१॥१६॥ २३६ किंयत्तत्सर्वै-दा ॥२९॥ २०७ कर्मवेषाद्यः ॥६॥१०३॥ ३८४ किंवृत्ते लिप्सायाम् ॥५॥३॥९॥ ९२ कर्माभिप्रेयः संप्रदानम् ॥२॥२२५॥ ३८७ किंवृत्ते सप्तमी-न्यौ ॥५॥४॥१४॥ १६१ कल्यमेरेयण ॥धा॥१७॥ ४०६ किंयत्तहहोरः ॥५॥१॥१०॥ १८. कवचिह-कण ॥६॥१४॥ ३८७ किंकिलास्त्यर्थ-न्ती ॥५४॥१६॥ ४४ कवर्गकखरवति ॥२॥३७६॥ ११७ किं क्षेपे ॥२११११०॥ ३६३ कष्टकक्षकृच्छ्र-णे ॥२॥३१॥ २७८ कितः संशयप्रतीकारे ॥२४॥६॥ १७८ कसोमात् व्यण् ॥६।१०७॥ २४४ कित्याये-स्याम् ॥७३८॥ १५५ काकचौ वोष्णे ॥शरा१३७॥ ६० किमः क च ॥२२॥४०॥ ११४ काकायैः क्षेपे ॥३२०९०॥ |२३५ किमयादि-त्तस् विरा८९॥ Page #481 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रम् [पृष्ठम् सूत्रम् ४३१ किरो धान्ये ।।५।३७३॥ ४१४ कृगः सुपुण्य-त् ।।५।१।१६२।। ३२७ किरो लवने ॥४॥४.९३॥ ११९ कृगो नवा ॥२११०॥ ४०५ कुक्ष्यात्मोदरा-खिः ॥५॥१९॥ २९५ कृगो यि च ॥४RIGal १६५ कुञ्जादेओयन्यः ॥६॥४७॥ २९४ कृग तनादे रुः॥२४८३॥ ३२९ कुटादेर्डिद्वदणित् ॥४॥३॥१७॥ ३१८ कृतचूतनृत-वो ॥४॥४॥५०॥ २४८ कुटीशुण्डाद्रः॥४७॥ ९२ कृताद्यैः ॥२४॥ २४९ कुत्वा डुपः ॥७३२४९॥ २६५ कृतास्मरणा-क्षा ॥५२।११॥ २४७ कुत्सिताल्पाज्ञाते ॥७३॥३३॥ ।१११ कृति ॥३।११७७॥ १७२ कुन्त्यवन्तेः स्त्रियाम् ॥६।१।१२१॥ । ११७ कृत्यतुल्या-त्या ॥३॥१॥९१४॥ २९४ कुप्यभिद्यो-नि ॥५॥१॥३९॥ १०१ कृत्यस्य वा ॥२।२।८८॥ १२३ कुमहद्भ्यां वा ।।७३।१०८॥ |११४ कृयेनावश्यके ॥३३९॥ १९७ कुमार श्रमणादिना ॥७१११११५॥ ३०० कृपः श्वस्तन्याम् ॥३३॥४६॥ ४०५ कुमारशीर्षाणिन् ॥५।१८२॥ |२३२ कृपाहृदयादालः ॥७॥४२॥ २४५ कुमारीक्रीड-सोः ॥७३॥१६॥ २३९ कृभ्वस्तिभ्यां-च्विः ॥७१२६॥ १८५ कुमुदादे रिकः ॥६।२।९६॥ ३९५ कृवृषिमृजि-वा ॥५॥४२॥ १९२ कुरुयुगंधराद्वा ॥६॥३॥५३॥ १८५ कृशाश्वादेरीयण ॥दा२।९३॥ १७२ कुरोवा ।।६।११२२॥ २३० कृष्यादिभ्यो वलच् ॥रा२७॥ १७० कुर्वादेयः ॥६॥१॥१०॥ १३७ कृतः कीर्तिः ॥४।१२३॥ १८९ कुलकुक्षि-रे ॥६॥३॥१२॥ १७४ केकयमित्रयु-च ॥४१॥ १६९ कुलटाया वा ॥६॥७८॥ ३७९ केदारापण्यश्व ॥६॥१३॥ २०० कलत्थकोपान्त्यादण॥६४४॥ ७५ केवलमामक-जात् ।।२।४॥२९॥ १७५ कुलाख्यानाम् ॥रा४७९।। ३५ केवलस-रौः ॥१४॥२६॥ २२० कुलाजल्पे ॥१॥८६॥ २३२ केशाद्वः॥।४३॥ १७. कुलादीनः ॥६११९६॥ १८० केशाद्वा ॥१८॥ २२७ कुल्माषादम् ॥७११९५॥ १५४ कोः त्तक्करपुरुषे ॥३।२।१३०॥ १३३ कुम्भपद्यादिः ॥७॥१४९।। १५५ कोटर मिश्रक-नो ॥२७६। १०२ कुशलायु-याम् ।।२।२।९७॥ १९२ कोपान्त्याच्चान् ॥६२५६॥ २२२ कुशाग्रादीयः ॥७॥११६॥ १७३ कौण्डिन्याग-च ॥६॥१२७॥ ३८३ कुषिरलेयाप्ये-च ॥४/७४॥ ७५ कौरव्यमाण्डूकासुरेः ॥२४॥७॥ ४०९ कूलादुदुजोद्वहः ॥५।११२२॥ |१८६ कौशेयम् ॥६॥२॥३९॥ ४०८ कूलाभ्रकरी-षः॥५।१११०॥ ३५६ क्ङिति यि शय् ॥४॥२१०५॥ ४१. कृगः खनट्र-णे ॥५।१।१२९। ११६ तं नमादिभिन्नैः ॥३३१०॥ ९८ कृगः प्रतियत्ने ॥२॥२॥१२॥ ४१५ क्तक्तवतू ॥५॥१॥१७४ा ४३३ कृगः शवया ॥५॥३॥१०॥ १४१८ क्तयोरनुपसर्गस्थ शिरा९२॥ Page #482 -------------------------------------------------------------------------- ________________ ४७६ पृष्ठम् सूत्रम् सूत्रम् १०० क्तयोरसदाधारे ॥२२॥९॥ | ३५७ क्रीडोऽकूजने ॥३३३३३३॥ १३६ क्ताः॥२११५१॥ ८० क्रीतात्करणादेः ॥२४॥४४॥ ७८ क्ताच नानि वा ॥२४॥२८॥ ९३ क्रुधदुहे-पः ॥२२॥२७॥ २४९ तात्तमबादे-न्ते ॥७३॥५६॥ ४० क्रुशस्तुन:-सि ॥११४९१॥ ८० क्तादल्पे ॥२४॥४५॥ | ३३३ ऋयादेः ॥३४७९॥ ३८ क्तादेशोऽषि ॥२॥१॥६१॥ २२३ क्लिन्नाल्ल-स्य ॥७॥१३०॥ ४३३ केटो गुरोर्व्यञ्जनात् ॥५।२१०६॥ १४१ क्लिबमन्ये-वा ॥३१।१२८॥ ११४ क्तेन ॥२१२॥ ४६ क्लीवे ॥ ९॥ १११क्तेनासत्त्वे ॥३।७४॥ ४३४ क्लीबे क्तः ॥५॥३॥१२३॥ ३९५ क्तेऽनिटश्चजोः -ति ॥४१॥११॥ ६८ क्लीवे वा ॥२२॥१३॥ ४३५ क्त्वा ॥४॥२९॥ ४०४ क्लेशादिभ्योऽयात् ॥५।९८१॥ ७० क्त्वातुमम् ॥२॥३५॥ २३५ ककुत्रात्रेह ॥१२२९३॥ ४१५ क्त्वातुमम्-वे ॥५॥१॥१३॥ ४१५ कचित् ॥५॥१॥१७॥ ७७ क्रः पलितासितात् ॥२॥४॥३७॥ २४८ कचित्तुयात् ॥७॥४४॥ ३७८ क्यः शिति ॥३२४७॥ २४४ क्वचित्वार्थे ॥७॥३॥७॥ ३६० क्यडू ॥शथा२६॥ ६३ कसुष्मती च ॥२१११०५॥ १२८ क्य मानिपित्-ते ॥३।२।५०॥ ४१२ किम् ॥५॥१११४८॥ | ३८ क्विवृत्तेरसुधियस्तौ ॥२।१५८॥ ३६१ क्यो नया ॥२३॥४३॥ ३६० क्यनि ॥४३३११२॥ १९० केहामात्रतसस्त्यच् ॥६॥१६॥ २७१ क्ययङाशीयें ॥४३॥१०॥ १७० क्षत्रादियः ॥६॥॥॥ १२ क्षय्यजय्यौ शक्तौ ॥४॥२९॥ २८२ क्रमः॥४४॥५४॥ ४२४ क्षिपरटः ॥५॥२॥६६॥ २८२ क्रमो दीर्घः परस्मै ॥४२॥१०॥ ३८५ क्षिप्राशंसार्थ--म्यौ ॥५४॥३॥ ३७२ क्रमोऽनुपसर्गात् ॥३२४७॥ १७७ क्षीरादेयण ॥६।२।१४२॥ १२ क्रय्यः ऋयार्थे ॥४३३९१॥ ४१३ व्याव्या ३६१ क्षुत्तडूगर्धेऽशना-यम्॥४॥३॥११३॥ -दौ ॥५॥१११५१॥ १६७ क्षुद्राभ्य एरण वा ॥६१८०॥ ३६१ क्रियातिपत्तिः-महि ॥३॥३॥१६॥ ४३६ क्षुधक्लिशकुष-सः ॥४॥३॥३२॥ १०३ क्रियामध्येऽध्व-च ॥रारा११०॥ ४१७ क्षुधवसस्तेषाम् ॥४॥४॥४३॥ ४२७ क्रियायां क्रियार्था-न्ती ॥५॥३॥१३ १२२ क्षुनादीनाम् ।।२।३२९६॥ ४ क्रियाओं धातुः ॥३३॥ ४३१ क्षुश्रोः ॥५॥३७॥ ९. क्रियाविशेषणात् ॥२२।४१॥ ४३६ क्षेःक्षी ॥४॥३२८९॥ ३६६ क्रियाव्यतिहा-र्थे ॥२३॥२३॥ ४१६ क्षेः क्षी चाध्याथें ॥४७॥ १०१ क्रियाश्रयस्या-णम् ॥२२॥३०॥ २३५ क्षेपातिग्र-याः ॥२८५॥ ८५ क्रियाहेतुः कारकम् ॥२॥२१॥ ३८८ क्षेपेचवचयत्रे ॥५॥४॥१८॥ Page #483 -------------------------------------------------------------------------- ________________ ४७७ पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् : ३८७ क्षेपेऽपिजात्यो-ना ॥५॥४॥१२॥ . ३६७ गमे क्षान्तौ ॥३॥३॥५५॥ ४०७ क्षेमप्रिय-खाण् ॥५॥१॥१०॥ २८१ गमोऽनात्मने ॥४॥४॥५१॥ ४१६ क्षैशुषिपचो-वम् ॥४ारा७८॥ ३७० गमो वा ॥४॥३॥३७॥ ९५ गम्ययपः कर्माधारे ॥२।२७४॥ ९४ गम्यस्याप्ये ॥२।२।६२॥ १३१ खरखुरा-नस ७३१६०॥ १८१ खलादिभ्योलिन् ॥वारा२७|| १६६ गर्गादेर्यञ् ॥६॥४२॥ १२३ खार्या वा ॥७३।१०२॥ २२४ गर्भादप्राणिनि ॥७१११३९॥ ३५ खितिखीती- ॥१॥४॥३६॥ १३९ गवाश्वादिः ॥३२१११४४॥ १५३ खित्यनव्यया-श्व ॥३।२।१११॥ (१२४ गवि युक्ते २२।७४ ३९५ खेयमृषोये ॥५॥१॥३८॥ (१४७ गवियुधेः स्थिरस्थ ॥ २५॥ ४३७ रुणम् चाभीक्ष्ण्ये ॥५॥४॥४८॥ ४०२ गस्थकः ॥५॥६६॥ २६३ ख्याते दृश्ये ।।५।२८॥ | १९३ गहादिभ्यः ॥६॥३॥६॥ २६८ गहोर्जः ॥४१॥४०॥ ३११ गाः परोक्षायाम् ॥४॥२६॥ १९९ गच्छति पथिदूते ॥ २०॥ १८२ गाथिविद-नः ॥७॥४॥५४॥ ५७ गडदवादे-ये ॥१७॥ १७२ गान्धारिसाल्वेयाभ्याम् ६।१।११५ १३६ गड्वादिभ्यः ॥२२१५६॥ | २६८ गापास्थासादा-कः ॥४३९६॥ १७९ गणिकाया ण्यः ॥१७॥ |४०४ गाथोऽनुपसगाहक ॥५।११७४॥ ७. गतिः ॥१॥॥३६॥ १०९ गिरिनदी-द्वा ॥३॥९॥ १५५ गतिकारक-कौ ॥३।२।८५॥ १५७ गिरिनद्यादीनाम् ॥२२३२६८॥ ११८ गतिकन्य-षः ॥११॥४२॥ ८७ गतिवोधा-दाम् ।।२।।५॥ २४४ गुणाङ्गद्वेष्ठेयसू ॥७३॥९॥ ९५ गते गम्येऽध्व वा ॥रारा१०७॥ ९६ गुणाद-नवा ॥ २७॥ ९४ गते वाऽनाते ॥२रासद३॥ २३३ गुणादिभ्यो यः ॥२॥५३॥ २७९ गतौ सेधः ॥राश६१ ४ गुणोऽरेदोत् ॥३२॥२॥ ११९ गत्यर्थवदोऽच्छः ॥३॥१८॥ २८. गुपौधूपवि-यः॥२४॥ ४१५ गत्यर्थाकर्मक-जेः ॥५॥१॥११॥ २८८ गुपतिजो-सन् ॥२४॥५॥ ३५५ गत्यात्कुटिले ॥४॥११॥ | १२४ गुरावेकश्च ॥२।२।१२४॥ ४२५ गत्वरः॥५।२।७८॥ २७५ गुरुनाम्यादे-र्णोः ॥२४॥४८॥ ३७० गन्धनावक्षे-गे॥२७६॥ १६९ गृष्ट्यादेः॥६८४॥ २८४ गमहनजन-लक ॥३॥२॥४४॥ | ३३५ गृहणोऽपरोक्षायां दीर्घः॥४॥३४॥ ४१९ गमहनविदुल-वा ॥४४८३॥ ३५५ गृलुपसद-गर्थे ॥२४॥१२॥ ४१२ गमां की ॥४॥२८॥ ४०१ गेहे ग्रहः ॥५॥१॥५५॥ २८१ गमिषद्यमच्छः ।।४।१०६॥ २३२ गोः॥२५०॥ Page #484 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रम् १८७ गोः पुरीषे || ६|२|५० ॥ १९८ गोत्रादङ्कवत् ||६|३|१५५॥ १७८ गोत्रोक्षवत्सो-कञ् ॥६।२|१२|| २०६ गोदानादीनां - ॥६|४|८१ ॥ १६९ गोधायादुष्टे णारश्व ||३|१|८१ ॥ २३३ गोपूर्वादत इकण् ॥७/२/५६ ॥ १९२ गोमये वा ||६|३|५२ ॥ ४०४ गोऽम्बाम्ब-स्य || २|३|३०|| १८० गोरथवातात्र-लम् ||६|२|२४|| १३ गोर्नाश्वोऽक्षे || १/२/२८|| ८४ गोश्चान्ते - हौ ||२|४|१६|| १४५ गोष्ठातेः शुनः ॥७|३|११० ॥ १२१ गोस्तत्पुरुषात् ॥७|३|१०५ ॥ २९७ गोहः खरे ||४२२४२|| ८९ गौणात्सम-या ||२||३३|| ७७ गौणोङयादिः ॥७७४|११६॥ ७७ गौरादिभ्यो मुख्यान् डीः || २|४|१९| २३० ग्मिन् ||७/२/२५ ॥ १५३ ग्रन्थान्ते ||३२|१४७॥ ४२९ ग्रहः ||५|३|५५॥ ३५१ ग्रहगुहश्च सनः ||४/४/५९॥ ३२६ ग्रहब्रश्वभ्रस्जप्रच्छः ||४|११८४॥ ४०० ग्रहादिभ्यो णिन् ||५|११५३॥ १२२ ग्रामकौटान्तक्ष्णः ॥७३॥१०९॥ १८० ग्रामजनबन्धु - सलू ||३२|२८|| १९३ ग्रामराष्ट्रांशाद - णौ ॥६३॥७२॥ १८९ ग्रामादीनञ् च ॥|६|३|९|| १४२ ग्राम्याशिशुद्धि-यः ॥३३१११२७॥ १९७ ग्रीष्मवसन्ताद्वा ||६|३|१२०॥ ३५५ ग्रो यङि ॥२३॥१०१॥ ४३३ ग्लाहाज्यः || ५|३|११८|| घ ૪૭ १५६ घञ्युपसर्ग - लम् ||३|२|८६ ॥ ३३९ घटादेखो - रे ||४|२|२४|| पृष्ठम् सूत्रम् ४१९ घसेकस्वरा-सोः ||४|४|८२|| ३०३ घरलू सन-लि ||४|४|१७|| २८४ घस्वसः ॥ २रा३श३६॥ २५ घोषवति ॥ १।३।२१॥ ४०१ घ्राध्मापाद्धे - शः || ५|११५८ ॥ ३५६ घ्राध्मोर्यङि ॥४३॥९८॥ ३९६ घ्यण्यावश्यके ||४|१|११५|| ङ ५३ ङसेवाद् || २|१|१९|| १६० ङसोऽपत्ये ॥ ६११२८ ॥ १२१ ङस्युक्तं कृता ॥ ३३११४९ ॥ ३४ ङिडौंः ||१|४|२५| ३४ ङित्यदिति ||१|४|२३|| ३१ ङेस्मिन् ||१|४४८॥ ५५ डेङसातेमे ॥ २२११२३|| २९ ङेङस्योर्यातौ ॥ १|४|६|| ३४८ ङे पियः पीप्य् ||४|१|३३|| ४२२ ङौ सासहिवाव-ति ||५|२|३८|| १९ णोः कटा - वा ॥ ११३॥१७॥ १५० ङयः ॥ ३२२६४॥ ८५ ङ्यादीदूतः के || २|४|१०४ ॥ १८८ ब्यादेगण - च्योः ॥२२४॥९५॥ ८४ ङयापो बहुलं नाम्नि || २|४|१९|| १६८ ङयास्यूङः ॥६।११७०॥ च ३१२ चक्षोवाचि ख्याम् ||४|४|१४|| २२ चढ़ते स-ये ॥ १|३|७|| २२६ चतुरः ||७११/१६३॥ ९२ चतुर्थी || २/२/५३॥ ११० चतुर्थीप्रकृत्या ||३|१|७० ॥ १९७ चतुर्मासान्नानि ||६|३|१३३ ॥ ११७ चतुष्पाद् गर्भिण्या ||३|१|११२|| १६९ चतुष्पाद्भ्य एयञ् || ६|१|८३ || १२५ चत्वारिंशादौ वा ॥ ३/२/९३॥ Page #485 -------------------------------------------------------------------------- ________________ पृष्ठम् | पृष्ठम् सूत्रम् ९७६ चन्द्रयुक्तात्-क्ते ॥६॥६॥ ४१९ छाशोर्वा ॥१२॥ ११५ चरकमा-नञ् ॥७॥१॥३९॥ २१२ छेदादेर्नित्यम् ॥१८॥ १३८ चरणस्य स्थेणो-दे ॥३२१११३८॥ २०१ चरति ॥६॥४॥११॥ २५२ जङ्गल-वा ॥४॥२४॥ ३५५ घरफलाम् ॥४३१५३॥ १६९ जण्टपण्टात् ॥६।१।८२॥ ४०१ चराचरचला-वा॥४॥१३॥ | ४३६ जनशोन्युपान्त्ये क्त्वा ॥४॥२३॥ ३९३ चरेराङस्वगुरौ ॥५॥१३१॥ ३५६ जपजभदहदश-शः ॥४॥५२॥ ४११ चरेष्टः ॥५।१११३८॥ १५८ जपादीनां पो वः ॥२३३१०५॥ २१७ चर्मण्यञ् ॥१॥४५॥ २९० जभः खरे ॥४॥४१०॥ २२८ चर्मण्वत्य-त् ।।२।११९६॥ १८८ जम्ब्या वा ॥६॥३०॥ १७२ चर्मिवर्मि-रात् ॥१११२॥ १९७ जयिनि च ॥६३।१२२॥ ३७६चल्याहारार्थेड्-नः॥२१०८।। २१३ जरत्यादिभिः ॥२१॥५५॥ १४१ चवर्गद-रे ॥१३॥९८॥ ४६ जरसो वा ॥१०॥ ३५. चहणः शाव्ये ॥४२॥३१॥ १०८ जराया ज-च ॥७३९॥ १९७ चातुर्मास्य न्-चा ॥१८॥ ३० जस इ. ॥१४॥९॥ ४ चादयोऽसत्त्वे ॥११॥३१॥ ३४ जस्येदोत् ॥१४॥२२॥ १५ चादिः-नाडू ॥शरा३६॥ ५६ जखिशे-नये ॥२१॥२६॥ १३७ चार्थे द्वन्द्रः सहोक्तौ ॥११११७॥ ४२३ जागुः ॥रा४८॥ ५५ चाहह वैवयोगे ॥२२॥२९॥ ३०७ जागुः किति ॥४॥३॥६॥ ४३२ चितिदेहा-देः ॥५३७९॥ ४३३ जागुरश्च ॥५।३।१०४॥ ३४९ चित्ते वा ॥४॥४१॥ ३०७ जागुर्बिणवि ॥४॥५२॥ १९६ चित्रारेवती-याम् ॥६॥२१०८॥ २८४ जाग्रुषसमिन्धेर्नवा ॥२४॥४९॥ १९४ चिरपरुत्प-स्त्रः॥६॥२८॥ ३२२ जा ज्ञाजनोऽत्यादौ ॥४।१०४॥ ३४७ चिस्फुरोर्नया ॥४॥२॥१२॥ १४५ जातमहदू-यात् ॥७३९५॥ ३३६ चुरादिभ्यो णिच् ॥२४॥१७॥ १३६ जातिकालसुखा-वा ॥३।१।१५२॥ २०१ पूर्णमुद्गा-णौ शिक्षा १२८ जातिश्च णितद्धि-रे ॥३२॥५१॥ ३२४ धेः किर्षा ॥ ३६॥ १२३ जातीयैकार्थेऽच्वैः ॥३॥२॥७॥ २२० चौरदेः ॥७॥१७॥ ३८८ जातुयधदायदौसप्तमी ॥५॥१७॥ ३६२ च्य भृशादेः स्तोः ॥२९॥ २४० जातेः सम्पदा च ॥७२।१३९॥ ८२ जातेरयान्त-त् ॥२४५४॥ १७५ जाती ॥४॥५८॥ २१७ छदिबले रेयण ॥७१॥४७॥ १७० जातौ राज्ञः ॥६॥॥१२॥ ४१९ छदेरिमन कौ ॥४॥३३॥ १२५ जात्याख्यायां-वत् ॥२।२।१२१॥ ४३१ छन्दोनामि ॥५॥२७॥ १४०५ जायाफ्तेश्चि-ति ॥५॥१८॥ Page #486 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रम् सूत्रम् १३३ जायाया जानिः॥७३२१६४॥ ४०२ टनण् ॥५॥१॥१७॥ ७८ जासनाट-याम् ॥रारा१४॥ ११९९ दस्तुल्यदिशि ॥६॥३॥१२०॥ ३४७ जिघ्रतेरिः॥४॥२॥३८॥ [ २९ टाङसोरिनस्यौ ॥१॥४॥५॥ ३९५ जिविपून्यो-ल्के ॥५॥४३॥ । ५२ टायोसि यः ॥२॥१७॥ १९७ जिह्वामूला-यः ॥६३॥१२७॥ । ४० टादौ खरे वा ॥११४।९।। ४२५ जीण्हक्षि-थः ॥५॥७२॥ ६० टौस्यनः ॥२॥१॥३७॥ १६६ जीवन्तपर्वताद्वा ॥६११५८॥ ४१ टौस्येत् ॥१४॥१९॥ १२० जीविकोपनि-म्ये ॥२१॥१७॥ २६८ धेघाशाछासो-वा ॥४॥३॥३७॥ २११ जीवितस्य-सन् ॥६।४।१७०॥ २७३ धेश्वेवो ॥३४॥५९॥ ३१८ जृभ्रमवम-वा ॥४॥॥२६॥ ४२९ द्वितोऽथुः ।।५।३।८३॥ ४३५ जवश्वः स्वः ॥४॥४॥४१॥ ४१५ जूषोऽतः ॥५११७३॥ २७६ डकश्चाष्टाच-णाम् ॥६॥४८४॥ २७० जेर्गिः सन्परोक्षयोः ॥४१॥३५॥ - ३६ डति ष्णः-प् ॥१४.५४|| ३७२ ज्ञः ॥२३२८२॥ ३६ डत्यतु संख्यावत् ॥११॥३९॥ ३५२ ज्ञप्यापो ज्ञीपीप-सनि ॥४१॥१६॥ २४१ डाच्यादौ ।।७।२।१४९॥ : १११ ज्ञानेच्छाार्था-न ॥३१॥८६॥ ३६० डाच्लोहिता-षित् ॥३॥४॥३०॥ ४१६ ज्ञानेच्छा!र्थनी-क्तः॥पारा९२॥ । ७५ डित्यन्त्यस्वरादेः ॥२।११११४॥ ३६८ ज्ञीप्सास्थेये ॥शश६४॥ २२४ डिन् ॥७॥१४॥ ३७५ ज्ञोऽनुपसगात् ॥३२३२९६॥ |४१७ डीयश्व्यैदितःक्तयोः ॥४४॥६॥ २५३ ज्यायान् ॥४॥३६॥ १९ नः सः-श्वः ॥ १८॥ ३१८ ज्याव्यधः क्ङिति ॥४।१।८१॥ ४२९ ड्रवितस्त्रिमकू-तम् ॥५॥३॥८४॥ २९८ ज्याव्येव्यधिव्यचि-रिः॥४।१।७१ १४० ज्योतिरायु-स्य ॥२॥१७॥ | २७ ढस्तड्ढे ॥१॥४२॥ २३१ ज्योत्स्नादिभ्योऽण् ॥७॥३४॥ ३४९ ज्वलहलह्मल-वा ॥४२॥३२॥ |३९८ णकतचौ ॥५॥१॥४८॥ ६२ णषमसत्परे स्यादि० ॥१६॥ ३८० जिरुणमोर्वा ॥४|४|१०६॥ ७१ णखराघोषा-श्व ॥२४॥४॥ ३२२ त्रिच ते पद-च ॥४॥६६॥ |३४७ णावज्ञाने गमुः ॥४॥४॥२४॥ ३०९ बिणवि घन् ॥४॥३।१०१॥ ३४५ णिज् बहुलं-षु ॥२४॥४२॥ १७४ जिदार्षादणियोः॥ ६१४०॥ २७० णिद्वान्त्यो व् ॥४३॥५८॥ २७७ णिति ॥४॥५०॥ ३९८ णिन् चावश्य-पये ॥५॥४॥३६॥ ३४९ णिति घात् ॥४॥३॥१०॥ २७० णिश्रिद्रुस्त्रकमः-डः ॥१४॥५८॥ ३५४ णिस्तोरेवाऽणि ॥२॥३७॥ । ३४ : पुंसि ना ॥१४॥२४॥ । ३८२ णिस्नुभ्यात्मने-त् ॥३४१९२॥ Page #487 -------------------------------------------------------------------------- ________________ ४८१ सूत्रम् २९१ जेरनिटि ॥४॥८॥ ३९२ वो ॥२३३८८॥ २१३ णोऽन्नात् ॥ १०॥ ३४७ जौक्रीजीडः ॥४ारा१०॥ ३४८ गोडसनि ॥४।१८८॥ ४१८ जौदान्तशान्त-सम् ॥४॥४॥७४॥ ३४९ णौ मृगरमणे ॥४ारा५१॥ ३४७ णौ सन्डे वा ॥४॥४॥२७॥ २१५ ण्योऽतिथेः ॥२४॥ ५६ तः सौ सः ॥१४॥ २८५ तक्षः खार्थे वा ॥२४७७॥ १७८ तत आगते ॥६३।१४९॥ ११ ततोऽस्याः ॥१॥३४॥ १८ ततो ह-र्थः ॥२३॥ १४७ तत्पुरुषे कृति ॥२२॥२०॥ २१७ तत्र ॥७॥५३॥ १९५ तत्र कृतलब्ध-ते ॥६॥३॥९॥ ४१९ तत्र कसुकानौ-त् ॥५॥२॥ २२३ तत्र घटते-ष्ठः ॥१११३७॥ २०५ तत्र नियुक्ते ॥६४७४॥ २१४ तत्र साधौ ७२१५॥ १३० तत्रदायमि-वः ॥ २६॥ २४० तत्राधीने ॥२॥१३२॥ ११४ तत्राहोरात्रांशम् ॥२१॥९॥ १७७ तन्त्रोद्धृते पात्रेभ्यः ॥६।२।१३८॥ २६१ तत्साप्यानाप्या-श्व ॥२॥२२॥ २१७ तद् ॥७॥५०॥ २७ तदः से:-थों ॥२४॥ ५ तदन्तं पदम् ॥१४२०॥ १८३ सदनास्ति ॥६ारा७०॥ ११. तदर्थार्थेन ।।३।११७२।। २०४ तदस्य पण्यम् ॥६४॥५४॥ २२८ तदस्य सं-तः॥७१।१३८॥ चं. प्र.६१ | पृष्ठम् सूत्रम् २२८ तदस्यास्त्य-तुः ॥२१॥ १२९ तद्धित स्वर-रे ॥३॥२॥५५॥ १६२ तद्धितयखरेऽनाति ॥२४१९२॥ २२९ तद्धिताकको ख्याः ॥शरा५४॥ १५९ तद्धितोऽणादिः ॥६॥१॥ १०२ तद्भद्रायुष्य-षि ॥रारा६६॥ २०६ तद्यात्येभ्यः ॥६४॥८७॥ २३७ तद्वति धण् ॥७२।१०८॥ १८१ तद्वेत्त्यधीयते ॥६।११७॥ ३७९ तनः क्ये ॥४ारा॥ २४६ तनुपुत्राणु-क्ते ॥ २३॥ ३५३ तनो वा ॥१०॥ २२७ सश्रादचि-ते ॥७॥१८३॥ ३३२ तन्भ्यो वा-श्च ॥४॥३२६८॥ ४०२ तन्व्य धी-तः ॥५।१६४॥ ३७९ तपः कर्चनुतापे च ॥४९॥ ३६१ तपसः क्यन् ॥३४॥३६॥ 1३८२ तपेस्तपःकमेकात् ।।३।४८५॥ १४५ तप्तान्ववाद्रहसः ॥७॥३८॥ | २१२ तमहति ॥६।४।१७७॥ २३३ तमिस्रार्णवज्योत्लाः ॥१२॥५२॥ २११ तंपचतिद्रोणाद्वाञ् ॥६४१६१॥ २०७ तं भाविभूते ॥६॥४।१०६॥ २४४ तयोः समू-धु ॥२३॥ २०१ तरति ॥६॥४॥२॥ १३९ तरुतृणधान्य-त्वे ॥३।१।१३३॥ ५३ तव मम उसा ॥२१॥१५॥ १६ तवर्गस्य श्च-गौ ॥१॥३॥६०॥ ३९१ तव्यानीयौ ॥॥१॥२७॥ १९९ तसिः ॥६॥२१॥ २०७ तस्मै भृता-च ॥६।४।१०७॥ २०६ तस्मै योगादेः शक्ते ॥६४९४॥ | २१६ तस्मै हिते॥७॥३५॥ २१८ तस्य ॥१॥५४॥ Page #488 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रम् २२२ तस्य तुल्येकः - त्योः ॥७|१|१०८ ॥ २२० तस्य वापे || ६|४|१५१॥ १९७ तस्य व्याख्या- त् ||६|३|१४२ ॥ २१७ तस्यार्हे - वत् ॥७१११५१ ॥ १९९ तस्येदम् || ६ |३|१६०॥ ९३ तादर्थ्ये ॥ २२॥५४॥ ७२ ताभ्यां वा-त् ॥२|४|१५|| ७३ तारकावर्णका - त्ये ॥२|४|११३॥ १८५ तालाद्धनुषि ||६||३२|| १७३ तिककितवादी द्वन्द्वे || ६|१|१३१॥ ४०३ तिक्कृतौ नानि ॥ ५/११७१ ॥ ३५५ तिचोपान्त्या - दुः ||४|११५४|| ४७ तिरसस्तिर्यति || ३|२|१२४|| ११९ तिरोन्तर्धी ॥ ३११९ ॥ २८३ तिर्वा ष्टिवः ||४|१|४३|| १८७ तिलयवादनानि ||६/२/५२|| २२३ तिलादिभ्यः-लः ॥७११।१३६॥ ३०८ : तिवां णवः परस्मै ॥ ४२११७॥ ३४७ तिष्टतेः || ४/२/३९॥ १०७ तिष्ठदुरिव यः ||३|१|३६|| ७८ तिष्यपुष्ययोर्भाणि ॥ १२४॥९०॥ ३३ तीयं ङित्-वा ||२४|१४|| २४० तीयशम्ब - डाच् ॥७१२॥१३५॥ २४२ तीयाद्वीकण चेत् ॥७१२।१५३॥ ४०० तुः ||४|४|५४॥ ३२६ तुदादेः शः || ३४१८१ ॥ ५२ तुभ्यं मह्यं ङया || २|१|१४|| ३५० तुमहदिच्छायां नः ||३|४|२१|| ४२७ तुमच मन:कामे || ३|२| १४०॥ ९४ तुमोथ भा-त् ॥२|२|६१॥ ૪૨ ३ तुल्यस्थाना - खः ॥१११११७॥ १०१ तुल्यार्थैस्तृतीयाषष्ट्यौ ॥२२११६ २४७ तृष्णिकाम् ||७|३|३२|| १८४ तृणादे: स ||६ २२८१ ॥ पृष्ठम् सूत्रम् १५४ तृणे जाती ||३२|१३२|| ११ तृतीयस्तु- र्थे ॥ ११३॥४९॥ १७ तृतीयस्य पञ्चमे ॥ १|३|१|| ११० तृतीया तत्कृतैः || ३|१|६५ ॥ ३२ तृतीयान्तात्-गे ॥ १|४|१३|| ११२ तृतीयायाम् ||३|१|८४|| १०४ तृतीयापीयसः || २|२| ११२|| १२९ तृतीयोक्तं वा ॥ ३|१|५० ॥ १०० तृन्नुदन्ता-स्य ॥ २/२/९०॥ ४२१ तृन् शीलधर्मसाधुषु ||५|२|२७|| १११ तृतार्थपूरणा-शा ||३|११८५ ॥ ४२५ तृषिधृषिखपोनञिङ् ||५|२|८०|| ३३२ तृहः श्रादीत् ||४|३३६२ || २७२ त्रपफलभजाम् ||४|१|२५|| ३९८ ते कृत्याः ||५|१|४७॥ १७६ तेन च्छन्नेरथे ॥६/२/१३१ ॥ २०० तेन जित-त्सु ||६|४|२|| १८३ तेन निवृत्ते च ॥ ६/२/७१ ॥ १९९ तेन प्रोक्ते ||६|३|१८१ ॥ २२६ तेन वित्ते णौ ॥७११॥१७५॥ २०६ तेन हस्तायः ||६|४|१०१॥ २४८ ते लुग्वा ॥ ३२॥१०८॥ १३ तो वा ॥ ७१२/१४८ ॥ ४२० तो माझ्याक्रोशेषु ||५|२|२१|| १८ तौ मुमो-खौ ॥ १|३|१४|| ४०३ तौ सनस्तिकि ||४|२|३४|| ३९३ त्यजयजवचः ||४|१|११८॥ १४२ व्यदादिः ||३|१|१२० ॥ १६० त्यदादिः ॥६॥११७॥ १९९ त्यदादेर्मयट् || ६|३|१५९ ॥ ४१३ त्यदाद्यन्यसमा च ॥५॥१॥१५२॥ ५६ व्यदामेन - ते ॥ २|१|३३|| २४६ त्यादिसर्वादेः -ऽक् || ७|३|२९|| २४४ त्यादेश्व प्र-पप् ॥७३॥१०॥ Page #489 -------------------------------------------------------------------------- ________________ सूत्रम् पृष्ठम् सूत्रम् पृष्ठम् ११८ त्यादौ क्षेपे ॥शरा१२६॥ ३२५ दम्भः ॥ २८॥ २५४ ग्रन्त्यस्वरादेः ॥७४॥४॥ | ३५२ दम्भोधिप्धीप् ॥४१॥१८॥ १८५ त्रपुजतोः षोऽन्तश्च ॥६॥३३॥ २९१ दयायास्कासः॥२४॥४७॥ २३५ त्रप् च ॥७२९॥ ३०६ दरिद्रोऽद्यतन्यां वा ॥४॥३७६॥ ४२१ सिगृधिक्नुः ॥५॥२॥३२॥ |१६६ दर्भकृष्णाग्निशमत्स्ये ॥६।११५७॥ १३४ त्रिककुद् गिरौ ॥७॥१६८॥ | २०२ दशैकादशादिकश्च ॥६॥४॥३६॥ ४३ त्रिचतुरस-दौ ॥२।१११॥ ४०३ दश्वाङः॥५॥२७८॥ २०९ त्रिंशदिशते-थें ॥ १२९॥ | ३६७दागोऽस्वास्यप्रसारविकासे २२५३ २६१ त्रीणित्रीण्यन्य-दि ॥३॥३॥१७॥ ४२२ दाधेसिशद-रु: ॥६३६॥ २२६ त्रेस्तृच ॥७॥१६६॥ ९२ दामः संप्रदा-च ॥२॥२॥५२॥ ३६ श्रेस्त्रयः ॥१॥४॥३४॥ २५० दामन्यादेरीयः ॥७३॥१७॥ १२८ स्वते गुणः ॥३२॥५९॥ ७२ दाम्नः ॥२४॥१०॥ ५१ वमहं-कः ॥२॥१॥१२॥ १९० दिकपूर्वपदादनाम्नः ॥६॥२३॥ ५२ त्वमौ प्र-न् ।।२।१११॥ १९३ दिकपूर्वोत्तौ ॥ ७॥ ८४ खे ॥२४॥१०॥ १५५ दिक्शब्दात्तीर-रः ॥३२१४२।। २३७ दिशब्दा-म्याः ॥७२।११३॥ ३२५ थे वा ॥४॥२९॥ ११४ दिगधिकं संज्ञा-दे ॥२॥९८॥ ५८ थोन्थ् ॥१४७८॥ १९७ दिगादिदेहांशायः ॥६॥३॥१२४।। ४२६ दिद्युद्ददृज-पः॥५।८३॥ २८३ दंशसञ्जः शवि ॥४॥२॥४९॥ ६१ दिव औः सौ ॥२।१११७॥ ४३७ दंशेस्तृतीयया ॥५॥४॥७३॥ १४० दिवस दिव:-चा ॥२४॥ ४२७ दंशेस्त्रः ॥५।२।९०॥ १४० दिवो द्यावा ॥३॥२॥४४॥ २१२ दक्षिणाकडङ्गर-यौ ॥६।४।१८१॥ १३० दिशोरूढ्या-ले ॥२१॥२५॥ १८९ दक्षिणापश्चा-त्यण् ॥६१शा। ३०५ दिस्योरीट् ॥४४१८९॥ २३८ दक्षिणोत्तराचातस् ॥७।२।११७॥ ३५३ दीङः सनि वा ॥४।६।। ९७१ दगुकोशल-दिः ॥६॥१४१०८॥ ध-वा ॥ ४॥६७॥ २१२ दण्डादे यः॥६४१९७८॥ ३७२ दीप्तिज्ञानयत्न-दः ॥३।२७८॥ १७४ दण्डिहस्ति-ने ॥४॥४५॥ ३२१ दीय दीड-रे ॥१९॥ ४१९ दत् ॥४॥१०॥ २०८ दीर्घः ॥६॥४१९२७॥ १७७ दन इकण् ॥वारा१४॥ । ४१ दीर्घङया-सेः॥४॥४५॥ ४७ दुध्यस्थि -न् ॥१॥४॥६॥ | ३२४ दीर्घमवोऽन्त्यम् ॥४११०३॥ १३५ दध्युरःस-लेः॥१३२१७२॥ | २७० दीर्यश्वियङ् च ॥४३२१०८॥ ३३ दन्तपादना-वा ॥२॥१॥१०॥ | ३० दी?नाम्य-पः ॥१४॥४७॥ २३२. दन्तादुन्नतात् ॥७॥४०॥ । २४१ दुःखात्प्रातिकूल्ये ॥१२॥१४॥ Page #490 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रम् -व्यः ॥६।१।११८॥ ५३५ दुःखीषतः - खल् ||५|३|१३९॥ ४१७ दुगोरूच ||४|२२७७॥ १७० दुनादिकुर्वि १२० दुर्निन्दकृच्छ्रे || ३|१|४३|| १७० दुष्कुलादेयणा ||६|१|१८|| ३१४ दुहदिहलिह-व --कः ||४|३|७४॥ ४११ दुहे दुधः || ५ | १|१४५ ॥ • १४ दूरादामत्रय-नृत् ॥७१४१९९॥ १८९ दूरादेत्यः ||६|३|४|| १५३ हगदृशदृक्षे || ३|२|१५१|| ४०६ दृतिनाथात्यशाविः || ५|१|१७|| ३९ हन्पून वर्षाकारैर्भुवः || २|११५९|| ३९४ दृवृगस्तुजुषे - सः || ५|१|४०|| ४१४ दृशः कनिप् ||५|१|१६६ ।। ८८ दृश्यभिवदोरात्मने ||२||९|| ५५ दृश्यथैश्विन्तायाम् || २|१|३०|| १७६ दृष्टे सानि नाम्नि ||६/२/१३३|| २४० देये त्रा च ॥७/२/१३३॥ २८७ देर्दिगिः परोक्षायाम् ||४|१|३२|| १७७ देवता || ६ |२| १०१ ॥ २५३ देवतानामात्वादौ ||७|४|२८|| २१४ देवतान्तात्तदर्थे ||७||२२|| ४०६ देववातादापः || ५ | ११९९ || २०६ देवव्रतादीन् डिन् ||६|४|८३ || २४२ देषान्तल् ||७/२/१६२॥ १६१ देवाद्यञ् च ॥३|१|२१|| १४९ देवानां प्रियः || ३|२|३४|| ३६८ देवाची मैत्री स्थः ॥ ३३॥६०॥ १९८ देविकाशिंश-वाः ||७|४|३|| १६७ देशे || २|३|७० ॥ १०७ देर्येऽनुः ||३|१|३४|| १७५ दैवयज्ञिशौचिवृर्वा ॥ २४॥८२॥ ६० दोमः स्यादी ||२१|३९|| १८७ दोरप्राणिनः ||६|२२४९ ॥ ४८४ पृष्ठम् सूत्रम् १९१ दोरीयः ||६|३|३२|| ४१९ दोसोमास्थ इ ||४|४|११|| १७८ धावापृथिवी - यौ ॥६२॥१०८॥ २९९ द्युते रिः ||४|१|४१ ॥ २९९ २३१ योऽयतन्याम् || ३ | ३ | ४४ || द्रोर्मः | ७|२३७॥ १८९ द्युप्रागपागु-यः || ६|३|८|| १४८ प्रावृवर्षा-त् ||३|२|२७|| ४२३ द्रमक्रमो यङः || ५|२|४३|| १७४ द्वीत्रो वा || ६|१|१३९॥ १७२ द्रेणोऽप्राच्यभर्गादेः ॥६।१।१२३ १६६ द्रोणाद्वा ॥६।११५९॥ १८६ द्रो वयः ||६|२|४३|| १७३ द्रयादेस्तथा ॥६/१/१३२ ॥ २५३ द्वन्द्वं वा ॥ ७७४|८२॥ १९९ द्वन्द्वात्प्रायः ||६|३|२०१ ॥ १७६ द्वन्द्वादीयः ||६||७|| २२० द्वन्द्वात् ि॥७१॥७४॥ ३२ द्वन्द्वे वा ||१|४|११ ॥ २४४ द्वयोर्विभज्ये च तरप् ॥७|३|६|| २०५ द्वारादेः ||७१४६॥ २१ द्विः कान:- सः ॥ १|३|११ ॥ ७५ द्विगोः समाहारात् ॥ २२४१२२|| १६२ द्विगोरनपत्ये द्विः || ६|१|२४|| १२२ द्विगोरनहो ||७१३२९९॥ २०९ द्विगोरीनः || ६|४|१४०॥ २६४ द्वितीय - वौं ||४|१|४२ ॥ १०९ द्वितीयाखट्वा क्षेपे ||३|११५९ ॥ २४८ द्वितीयात्खरादूर्ध्वम् ||७|१|४१ || ३६० द्वितीयायाः काम्यः ||६|४|२२| ९८ द्वितीयाषष्ट्यावे-श्वेः ॥२|२|११७॥ २३७ द्वित्रिचतुरः सुच् ॥७२॥११०॥ ११३ द्वित्रिचतुष्पू - यः ||३|११५६॥ २२५ द्वित्रिभ्यामयङ् वा || ७|१|१५२ || Page #491 -------------------------------------------------------------------------- ________________ ४८५ पृष्ठम् सूत्रम् १५६ द्वित्रिखरौ - भ्यः || २|३|६७॥ १४४ द्वित्रे रायुषः ॥७३॥१००॥ २३७ द्वित्रेर्धमधौ वा ॥७२॥१०७॥ १३१ द्वित्रेर्मूनों वा ॥७३॥१२७॥ १२४ द्विष्टानां - हौ ॥ ३२९२॥ २२३ द्वित्वे गोयुगः ॥७१॥१३४॥ ८९ द्वित्वेऽधोऽभ्युपपरिभिः || २२|३४|| ३०६ द्वित्वेऽप्यन्ते वा ॥ २२३॥८१॥ २९८ द्वित्वे ह्रः ||४|११८७॥ १३२ द्विदएड्यादिः ॥ ७१३२७५ ॥ १३२ द्विपदाद्धर्मादन् ||७|३|१४१ || २६४ द्विर्धातुः परोक्षाडे - धेः ||४|१|१|| ४०७ द्विषन्तपपरन्तपौ || ५|१|१०८ ॥ १०० द्विषो वातृशः ॥२२॥८४॥ १६३ द्विसरादणः || ६|१|१०९ ॥ १६८ द्विखरादनथाः ॥६।११७१ ॥ ९९ द्विहेतो वा ॥२२॥८७॥ १९३ द्वीपादनुसमुद्रं यः || ६|३|६८ || २२६ द्वेस्तीयः ॥ ७११११६५ ।। १४३ द्व्यन्तरनव- ईपू ||३|२|१०९॥ २२५ यादेर्गुणान् - घट् ॥७११११५१॥ ३०६ व्युक्तजक्ष पञ्चतः ॥४२॥९३॥ ३१७ युक्तोपान्त्यस्य - रे || ४|३|१४|| १७३ येकेषु र्वा ॥ ६|१|१३४|| ७४ ह्येषसूत-स्य ॥२४॥ १०९ ॥ ध २१३ धनगणाल्लब्धरि ॥ ७२११९ ॥ २२६ धनहिरण्ये कामे ||७|१|१७९ ॥ १६० धनादेः पत्युः ||६|१|१४|| ४०५ धनुर्दण्डत्सरु - हः || ५|१|१२|| १३३ धनुषो धन्वन् ॥७३|१५८|| २३४ धर्मशील - त् ॥७१२२६५॥ २०३ धर्माधर्माच्चरति || ६|४|४९ ॥ १३७ धर्मार्थादिषु द्वन्द्वे ||३|१|१५९॥ पृष्ठम् सूत्रम् ७९ धवाद्योगा-त् ॥२|४|५९॥ ४१९ घागः ॥ ४|४|१५|| ३१६ धागस्तथोश्च ॥ २२११७८|| ३०३ धातोः कण्ड्रादेर्थक ||३|४|८|| ४ धातोः पू-च ॥ ३|१|१॥ २६६ धातोः सम्बन्धे प्रत्ययाः||५|४|४१ ॥ २८० धातोरने कखरादाम्-न्तम् ३।४।४६ ३७ धातोरिवर्णो-ये ॥ २११५० ॥ ४२७ धात्री ||५/२/९१॥ २२० धान्येभ्य ईनञ् ॥७/११७९ ॥ ३९७ धाय्यपाय्यसा से || ५|११२४॥ ४२० धारीङोऽकृच्छ्रे तृशू ||५|२|२५|| ४०८ धारेर्धर् च ॥५॥१॥११३॥ १३ धुवस्तृतीयः ॥ २२११७३॥ ४६ धुट प्राक् ॥ १२३॥६६॥ ८ धुटो घुटि वा ॥ १ ॥३॥४८॥ २१९ धुड्हखा-थोः ||४|३|७० ॥ १४३ थुरोऽनक्षस्य ||७|३|७७ || २१३ धुरो यैयन् ॥७॥१॥३॥ २७९ धूगौदितः ॥४४॥३८॥ ३४४ धूगप्रीगोर्नः || ४|२३|१८|| २७१ धूमसुस्तोः परस्मै ||४|४|८५ || १९२ धूमादेः ||६|३|४६॥ १८० धेनोरनञः ||६|२|१५|| १५२ धेनोर्भव्यायाम् ३।२२११८ न ९९ न ॥२२॥१८॥ २६ नं क्ये ||१|१|२२|| २० नः शिश्च ॥ ११३११९ ॥ ८५ न कचि || २|४|१०५ ॥ ११२ न कर्तरि ॥३३१॥८८॥ ३८२ न कर्मणामिच् || ३|४|८८|| ३५८ न कवतेर्यङः ||४|११४७॥ २९५ न कुरुच्छुरुः ||२|१|६६॥ Page #492 -------------------------------------------------------------------------- ________________ ४८६ पृष्ठम् पृष्ठम् सूत्रम् सूत्रम् १४६ न किमः क्षेपे ॥२७॥ १२ न द्वित्वे ॥२१४७॥ ८१ नखमुखादनानि ॥४॥४०॥ 1१८८ नद्विरद्वय-त् ॥६२।६१॥ १९८ नखादयः ॥१२८।। ३५ न नाङिदेत् ॥१४॥२७॥ ३९२ न ख्यापूर-श्व ॥२।३।९०॥ १३५ न नानि ॥१३३९७६॥ १९२ नगरात्कुत्सादाक्ष्ये ॥६॥४९॥ २२२ न नुपूजार्थध्वचित्रे ॥४११०९॥ ४०५ नगरादगजे ॥५॥१८७।। | ३८३ ननौ पृष्टोक्ती-त् ॥५॥२॥१७॥ ३५६ न गृणाशुभरुचः ॥२४॥१३॥ ४०० नन्द्यादिभ्योऽनः ।।५।१५२॥ ११८ नगोऽप्राणिनि वा ॥२११२७॥ ३८४ नन्वो वा ॥५॥१८॥ ४०९ नग्नपलित-कमो ॥५॥१२८॥ ४५ नपुंसकस्य शिः ॥१४॥५५॥ ३२२ न जनवधः ॥४३॥५४॥ १०८ नपुंसकाद्वा ॥७३२८९॥ ११८ नञ् ॥३॥१५॥ १६२ न प्राग्जितीये स्वरे ॥६।१।१३५॥ २५२ नमः क्षेत्रज्ञे-चेः॥४॥२३॥ ४ न प्रादिरप्रत्ययः ॥२४॥ ११८ नात् ॥शरा१२५॥ ३५० न बदनं संयोगादिः ॥४॥१॥५॥ १२३ नमव्यया-डः ॥७॥१२३॥ २३ नमस्परसो-सः ॥३१॥ २५१ नत्रखङ्गादेः ॥७॥४॥९॥ ३६१ नमोवरियश्चिन्नङो-यें ॥२४॥३७॥ ४३३ नमोऽनि: शापे ॥५।३।११७॥ १७९ न राजन्य-के ॥रा४९४॥ १३५ नमोऽर्थात् ॥७३॥१७॥ २१६ न राजाचार्य-5णः ॥१॥३६॥ १४६ नञ्तत्पुरुषात् ॥३७१॥ ६२ न रात्वरे ॥१३॥३७॥ ११२ नसुदुर्व्यः-वा ॥७।१।१३६॥ १२४ नरे ॥३।२।८०॥ १४४ नसुव्युप-रः ॥७॥१३॥ ३९६ न वञ्चे गतौ ॥४।१।११।। १८३ नडकुमुदवेतस-डित् ॥६।२७४॥ ३२ नवभ्यः -वा ॥१॥४॥१६॥ १८३ नडशादाद बलः॥६२७॥ . ५७ न वमन्तसंयोगात् ।।२।१।१११॥ १६५ नडादिभ्य आयनण् ॥६॥१॥५३॥ २०५ नवयज्ञादयोऽ-न्ते ॥६॥४७३॥ ९८५ नडादेः कीयः ॥६॥२९॥ २९७ न वयो य ॥४॥२७॥ ४१८ न डी शी -दः॥४॥ २७॥ १५३ नवाऽखित्कृद-त्रेः ॥३२२११७॥ ४२२ न णियसूद-क्षः॥५॥४५॥ २५६ नवा गुणः-रित् ॥४॥८६॥ २४५ न तमवादिः-भ्यः ॥७७३।१३।। २१० नवाणः ॥६४१४२॥ ४०३ न तिकि दीर्घश्च ॥४।२।५९॥ २४२ नवादीन-स्य ||२१६०॥ १३९ न दधिपयआदिः ॥१११११४५॥ २६१ नवाद्यानि शत-दम् ॥३१॥१९॥ ११८ न दिस्योः॥४६॥ । ८५ नवापः ।।२।४।१०६॥ १३९ नदीदेशपुरा-नाम् ॥३११४२॥ .३१२ नवा परोक्षायाम् ॥४४॥ १०८ नदीभिर्नानि ॥३२२७॥ ४१८ नवा भावारम्भे ॥४॥४॥७२॥ १८९ नद्यादेरेयण् ॥६३॥२॥ १९४ नवा रोगातपे ॥६३२८२।। १८३ नद्यां मतुः॥ ७॥ } ७८ नवा शोणादेः ॥२॥४॥३१॥ MMMM Page #493 -------------------------------------------------------------------------- ________________ ४८७ पृष्ठम् सूत्रम् ९९ नवा सुजः काले || २|२२९६ ॥ ३२७ नवा खरे || २|३|१०२॥ ३२५ न विंशत्यादि-न्तः ||३|१|६८ ॥ ३५७ न वृद्धिश्वा-पे ॥४३॥११॥ ३०० न वृद्भयः ॥ ४|४|१५|| १५० नवैकखराणाम् || ३ |२|६६ || ३२० नशः शः ॥२३१॥७८॥ २७७ न शसददः ||४|१|३०|| १७ न शात् ॥ ११३॥६२॥ ३२० नशेर्नेश वाङि || ४|३|१०२|| ३२० नशो घुटि ||४|४|१०९ ॥ ६१ नशो वा ॥ २२११७० ॥ २७६ न विजागृशस-तः ||४|३|४९|| १६ न सन्धिः ॥ १|३|५२॥ १० न संधिङीय- कि ||७|४|१११॥ १३७ न सप्तमीन्द्रादिभ्यश्र ||३|१|१६५ ||| ३२ न सर्वादिः ||११४|१२|| १३१ न सस्य ॥ २२३॥६५॥ २४९ न सामिवचने ॥७३॥५७॥ २२८ न स्तं ॥ १|१|२३|| ३६१ नं स्सः ||२२२२५९॥ ३५८ न हाको लुपि ||४|१|४९ ॥ ६६ न हाहोतौ ॥२२११८५ ॥ ४०९ नाडी घटीखरी-श्च ॥५॥१॥१२०॥ १३५ नाडीतीभ्यां स्वाङ्गे ||७|३|१८०|| ९८ नाथः ||२||१०| ३८६ नानद्यतन-योः ॥५॥४५॥ २५५ नानावधारणे ॥७४॥७४॥ ६६ नान्यत् ||२/११२७॥ १२८ नाप्रियादी ||३|२२५३|| २१५ नाभे भू-शात् ॥ ७|१|३१॥ १४४ नाभेर्नानि ॥ ७|३|१३४|| ५७ नामक || २|११९२॥ १०४ नाभ नानयैकार्थ्ये-लम् ||३|१|१८|| २४२ नामरूप-यः ॥७१२११४२॥ पृष्ठम् सूत्रम् २६ नाम सिद-ने ॥ १|१|२१|| १५५ नामिनः काशे ॥ ३२॥८७॥ २३ नामिनस्तयोः षः || २|३८|| २७० नामिनोऽकलिहलेः ||४|३|५१|| २६२ नामिनो गुणो-ति ||४|३|१|| ३५१ नामिनोऽनिट् ||४|३|३३|| ४६ नामिनो लुग्वा ॥ १।४।६१ ॥ ८५ नाम्नः प्रथमै हौ ॥२२२२३१॥ २४५ नाम्नः प्राग्र्वा ||७|३|१२|| ७२ नाम्नि || २|४|१२ ॥ ११४ नाम्नि ||३|११९४ ॥ १४७ नाम्नि ||३२|१६|| १२४ नाम्नि ||३२|७५ ॥ १५३ नाम्नि ||३|२| १४४ ॥ २११ नाम्नि ||६|४|१७२॥ १८७ नाम्निकः ||६|२२५४ || ८ नाम्नि वा ॥१२॥१०॥ ४१० नाम्नो गमः -हः || ५|१|१३१ ॥ ३६५ नाम्म्रो द्विती-ष्टम् ॥४॥११७॥ ५७ नाम्नो नोऽनहः || २|१|११|| ३९४ नाम्नो वदः क्यप् च ॥|५|१|३५|| १५१ नान्युत्तरपदस्य च ||३|२| १०७॥ ३० नाम्यन्तस्था - पि ॥ २|३|१५|| ३९२ नाम्यादेरेव ने || २|३|८६|| ४०१ नाम्युपान्त्य -कः ॥५/११५४॥ २८६ नाम्यन्तात् परोक्षा-४ः ॥ २२९॥८०॥ ८२ नारी सखी -श्रूः ||२|४|७६॥ १२३ नावः ॥७३॥१०४॥ २२९ नावादेरिकः ॥ ७|२३|| १३० नाशिष्यगोवत्सहले ||३२|१४८|| ३२० नासत्वाश्लेषे ||३|४|५७॥ २२३ नासानति-टम् ॥७११११२७॥ ८१ नासिकोदरौ - एठात् ॥२२४॥३९॥ २०४ नास्तिका-कम् ||६|४|६६|| Page #494 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रम् ३९२ निंसनिक्ष-वा ॥ २२३॥८४॥ १३८ निकटपाठस्य || ३|१|१४० ॥ २०५ निकटादिषु वसति ||६|४|७७ || ४०२ निगवादे र्नानि ॥ ५/१/६१ || ४२९ निघोघसंघो -न्नम् ||५|३|३६|| ३१७ निजां शित्येत् ||४|११५७॥ ४१ नित्यदिद - खः ॥ १|४|४३|| १३९ नित्यवैरस्य || ३|१|१४१ ॥ २४९ नित्यं ञञिनोऽणू ||७|३१५८|| २०६ नित्यं णः पन्था ||६|४१८९॥ १०७ नित्यं प्रतिनात् ||३|१|३७|| १२० नित्यं हस्ते - हे ||३|१|१५|| ४८८ ४५ नि दीर्घः ॥ १|४|८५ ॥ ४०४ निनद्या: - ले ॥२॥३॥२०॥ ४२४ निन्दहिंस- रात् ॥५/२/६८|| ११५ निन्द्यं कुत्सनै-नैः ||३|१|१०० ॥ २४४ निन्द्ये पाशपू ||७|३|४|| १०३ निपुणेन चार्चायाम् ||२/२/१०३ || ३९६ निप्रायुजः शक्ये ||४|१|११६ ॥ ४३७ निमील्यादिमेङ - के || ५|४|४६|| ३७ निय आम् ||१|४|५१ ॥ ४३० नियश्चानुपसर्गाद्वा || ५|३|६० || २०४ नियुक्तं दीयते ||६|४|७० ॥ ३०० निरभ्यनोच-नि ॥२३॥५०॥ ४१० निर्गो देशे ॥ ५|१|१३३॥ २३ निर्बहि-राम् ||२||९ ॥ ४१७ निर्वाणमवाते ॥ ४१२२७९ ॥ ३९१ निर्विण्णः || २|३३८९ ॥ २०२ निर्वृत्तेऽक्षद्यूतादेः ||६|४|२०|| २०७ निर्वृसे ||६|४|१०५ ॥ ६८ नि वा ॥ १|४|८९ ॥ १८३ निवासादूरभवे - नि ||६/२/६९ || ३६६ निविशः ||३|३|२४|| ४१८ निविखन्ववात् ||४|४|८|| पृष्ठम् सूत्रम् १९४ निशाप्रदोषात् ||६|३|८३|| ४३७ निषेधेऽलंखल्वोः क्त्वा ॥ ५|४|४४॥ २३३ निष्कादे:- स्रात् ॥७/२/५७॥ २४१ निष्कुलानि - णे ॥७/२/१३९॥ ३३५ निष्कुषः || ४|४|३९|| १३६ निष्प्रवाणिः ॥७१३ १८१ ॥ २४२ निष्फले तिला-जौ ||७१२१५४॥ १५६ निष्प्रा-नस्य || २|३|३६|| ३६९ निसंस्तपेऽना सेवायाम् ||२|३|३५|| १४५ निसश्च श्रेयसः ||७|३|१२२|| १९० निसो गते || ६|३|१८|| ३७२ निहवे ज्ञः ||३|३|६८|| ४२६ नीदावशस् त्रट् ||५|२२८८|| १७६ नीलपीतादिकम् || ६|२|४|| ७८ नीलात्प्राण्योषध्योः ||२|४|२७|| ३६८ नुप्रच्छः ||३|३|५४|| ८३ दुर्जातेः || २|४|७२ ॥ ४० दुर्वा ||१|४|४८ ॥ ३५६ नृतेर्यङि || २|३३९५॥ ४०२ नृत्खन्रञ्ज:-टू ॥५।११६५॥ २१ नॄन: - वा ||१|३|३०|| ३२ नेमा वा ॥ १|४|१० ॥ २७८ ने मादापत-ग्धौ ॥ २२३२७९ ॥ १९० ने ध्रुवे ||६|३|१७॥ ४२८ नेर्नद्गदपठणः || ५|३|२६|| ४३१ नेवुः ||५||३|७४ ॥ २६४ नैकस्वरस्य ॥७४॥४४॥ २४ नैकाsक्रिये || २|३|१२|| २३१ नोऽङ्गादेः ॥७१२|२९|| १०८ नोऽपदस्य तद्विते ||७१४/६१|| ७२ नोपान्त्यवतः || २|४|१३|| २१ नोऽप्रशानो-रे ॥ १|३|८|| १०१ नोभयोर्हेतोः ॥२२८९ ॥ २२५ नो मट् ||७|१|१५९॥ Page #495 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रम् २२८ नोर्म्यादिभ्यः ॥२॥११९९ ॥ २७४ नो व्यञ्जनस्था-तः ॥४२२४५॥ २७१ नौ द्विखरादिकः ||६|४|१०|| २१४ नौ विषेण ध्ये ॥७|१|१२|| २१५ न चोधसः ||७|१|३२|| २६१ न्यग्रोधस्य - स्य ||७|४|७|| ३९५ न्यङ्कङ्ग- यः ॥४|१|११२॥ २५१ न्यङ्कोर्वा || ७|४८ ४३० न्यवाच्छापे ||५|३|५६॥ ४२८ न्यादो नवा || ५|३|२४|| १८१ न्यायादेरिकण् ||६|२|११८ ॥ २१४ न्यायार्थादनपेते ||७|१|१३|| ४३४ न्यायावाया - रम् ||५|३|१३४|| ४३१ न्युदो ग्रः ||५||३|७२ ॥ ४६ महतोः ||१|४|८६ ॥ प ८१ पक्षाचेोपमादेः || २|४|४३|| २२१ पक्षान्तिः ॥ ७१११८९ ॥ २०२ पक्षिमत्स्य-ति ||६|४|३१|| ३८१ पश्चिदुहेः ||३|४|८७॥ २ पञ्चकोवर्गः ॥ १|१|१२॥ ४५ पञ्चतोऽन्यादे--दः ||१|४|५८|| २११ पञ्चदशद्वर्गे वा ||६|४|१७५ ॥ २५९ पश्चमी - आमहैव् ||३|३|८|| ११० पञ्चमी भयाथैः || ३|१|७३ || ९५ पञ्चम्यपादाने || २२२२६९ || ३८५ पञ्चम्यर्थी ||५|३|११|| ३०८ पञ्चम्याः कृग || ३|४|५२ || ६ पश्चम्या नि-स्य ||७|४|१०४॥ २१६ पञ्चसर्व-ये ॥७१११४१ ॥ ४२८ पणे माने ||५|३|३२|| २१८ पतिराजान्त च ॥७/१२६० ॥ ७५ पतिवन्यन्त - ण्योः ॥ २२४॥५३॥ ११२ पतिरथौ गणकेन ||३|११७९ ॥ चं. प्र. ६२ ४८९ पृष्ठम् सूत्रम् ७६ पत्युर्नः || २|४|४८|| २०६ पथ इकट् ||६|४|८८|| १९५ पथ: पन्थ च ||६|३|१०३|| ५८ पथिन् मथिन-सौ ||१४|७६|| २१४ पथ्यतिथि - यण् ॥७|१|१६|| १५० पदः पादस्याज्या- ते ||३|२२९५ ।। १८२ पदकल्पल-कात् ||६/२/११९॥ ४२७ पदरुजविश-घञ् ||५|३|१६|| ११ पदस्य || २|१|८९ ॥ २५२ पदस्यानिति वा ||७|४|१२|| ५४ पदायुग-त्वे ||२|१|२१|| ३१६ पदान्तरगम्ये वा ||३|३|१९|| १७ पदान्ताह--तेः ॥ १।३२६३॥ ६२ पदान्ते ||२/९/६४॥ ३९५ पदाखैरिबा - हः ॥५॥१॥४४॥ १५७ पदेऽन्तरेऽना-ते || २|३|१३|| १८२ पदोत्तरपदेभ्य इकः || ६|२| १२५ ॥ १८५ पन्थ्यादे रायनम् ||६१२२८९ ॥ २८ परः || ७|४|११८॥ १११ परःशतादिः ||३|११७५ ॥ १९१ परजनराज्ञोऽकीयः ||६|३|३१|| १२६ परतः स्त्री पुंवत् ङ् ||३२|४९|| २०२ परदारादिभ्यो गच्छति || ६|४|३८|| १८६ परशव्याद्यलुकू च ||६|२|४०॥ २०४ परश्वधाद्वाणू ||६|४|३३|| २६१ पराणि कानान-दम् ||३|३|२०॥ १४७ परात्मभ्यां ङेः ||३|२|१७|| ३७६ परानोः कृगः || ३|३|१०१ ॥ ४३७ परावरे ||५|४|४५ ॥ ३६७ परावेर्जेः || ३|३|२८|| ९३ परिक्रयणे ||२/२६७॥ २१७ परिखाऽस्य - स्यात् ॥ ७१११४८॥ ३९७ परिचायपोप-ग्रौ |५|१|२५|| २१७ परिणामे - ॥ ७१११४४॥ Page #496 -------------------------------------------------------------------------- ________________ ४९० पृष्ठम् सूत्रम् २९२ परिनिवेः सेवः ॥ २३२४६ ॥ २०२ परिपन्धातिष्ठति ||६|४|३२|| ७५ परिमाणा-ल्यात् ॥ २२४|२३|| ४०८ परिमाणार्थ-चः ॥५॥१११०९॥ ३७७ परिमुहायमा-ति ||३|३|१४|| ३६७ परिव्यवात् क्रियः ||३|३|२७|| ४३१ परेः क्रमे ||५|३|७६ || ४३३ परेः स्रुचरेर्यः || ५|३|१०२ || ४२४ परेर्दविमुच ||५/२/६५|| ४३० परेद्यूते || ५ | ३ | ३३॥ २०२ परेर्मुखपार्श्वात् ॥६॥४॥२९॥ ३७५ परेषश्च ||३|३|१०४॥ ३८६ परे वा || ५|४|८|| २६० परोक्षा-महे || ३|३|१२|| ३०३ परोक्षायां नवा ||४|४|१८|| २६४ परोक्षे || ५|२|१२|| ३७१ परोपात् ||३|३|४९|| २०१ पदे रिकट् ||६|४|१२|| १०७ पर्यपाडू - म्या ||३|१|३२|| ३४९ पर्यपात् स्वदः ||४|२|२७|| २३४ पर्यभेः सर्वोभये ॥७१२|८३|| ४३४ पर्यायार्हणोत्पत्तौ चणकः ५।३।१२० १९२ पर्वतात् ||६|३|६० ॥ १८० पर्श्वावण ||६||२०|| २५० पर्श्वादेरण ||७३।६६।। २०३ पर्षदो ण्यः ||६|४|४| २१४ पर्षदोण्यणौ ॥ ७७१|१८|| २२३ पशुभ्यः-ष्ठः ॥७११॥१३३॥ १३९ पशुव्यञ्जनानाम् ||३|१|१३२|| १९३ पश्चादाद्यन्ता-मः ||६|३३७५॥ २३९ पश्चोsपरस्य-ति ॥७/२/१२४॥ १४८ पश्यद्वारादि- पडे ||३२|३२|| ८२ पाककर्णपर्ण-त् ॥ २२४४५५॥ २७८ पाठे धात्वादेर्णो नः || २|३|१७| पृष्ठम् सूत्रम् ४०९ पाणिकरात् ॥५१॥१२१॥ ७७ पाणिगृहीतीति ॥ २४५॥ ४०५ पाणिघताडघौ नि ॥ ५१११८९॥ ३९६ पाणिसमवायाभ्यां सृजः | ५ | १११८ १७१ पाण्टाहृति - णश्च ॥६।१।१०४ ॥ १७६ पाण्डुकम्बलादिन् ||६|२|१३२|| १७२ पाण्डो ॥ ६३|१|११९ ॥ ३४८ पातेः ॥४२२१७॥ १३३ पात्पादस्याह-देः ॥७|३|१४८|| २१२ पात्रान्तौ ||६|४|१८०॥ ११४ पात्रेसमि-यः ॥ ३|१|९१ ॥ ५६ पादाद्योः || २श११२८॥ २१५ पाद्यायें ||७|१|२३|| १५७ पानस्य भावकरणे || २|३|३९|| २३५ पापहीयमानेन ||७|२२८६ ॥ २२२ पारावारं च ॥७॥१॥१०१॥ १८८ पारावारादीनः ||६|३६|| १०७ पारे मध्ये-वा ||३|१|३०|| ४१० पार्श्वादिभ्यः-ङः ॥५|१|१३५॥ ३४८ पाशाच्छासा-यः ॥४२/२०॥ १८० पाशादेश्व ल्यः ||६|२|२५|| | १४२ पिता मात्रा वा ॥ ३|१|१२२|| १९८ पितुर्यो वा ॥६।३।१५१ ॥ १७९ पितृमातु - रि ||६||६२॥ २२६ पित्ति - घात् ॥ ७|१|१६०॥ १७९ पित्रोर्डाम ॥ ६ारा६३॥ २६४ पतिदाभू-द् ||४|३|६६ ॥ १८७ पिष्टात् ||६२२५३॥ १६३ पीला साल्वा-द्वा ॥ ६११६८|| २२१ पील्वादेः-के ॥७१११८७।। ४३४ पुं नाम्नि घः ||५|३|१३०॥ ६३ पुंसो :- न्स् ||१|४|७३ ॥ ८१ पुच्छात् ॥ २४॥४१॥ ३४६ पुच्छादुत्परिव्यसने || ३ | ४|३९|| Page #497 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रम् १४६ पुञ्जनुषोऽनुजान्धे ||३२|१३|| ||६|४|१५४|| २१० पुत्रा १७१ पुत्रान्तात् ॥६|१|१११॥ १४८ पुत्रे वा ||३२|३१|| ३६६ पुनरेकेषाम् ||४|१|१०|| १३५ पुमनडु-वे ॥७३॥१७३॥ २० पुमोऽशि - रः ॥११३॥९॥ ४०८ पुरंदर भगंदरी ||५|१|११४ || २६५ पुरायावतोर्वर्तमाना || ५|३|७|| १६३ पुरुमगधकलिङ्ग-दण ||३|१|११६ ॥ १४१ पुरुषः स्त्रिया || ३|१|१२३ || २१९ पुरुषहृदयादसमासे ||७|१|७०|| १८५ पुरुषात् कृत-यम् ||६||२९| ७५ पुरुषाद्वा || २|४|२५|| १४४ पुरुषायु- वम् ॥७३॥१२०॥ १५५ पुरुषे वा ॥ ३२॥१३५॥ ४११ पुरोऽग्रतोऽग्रे सर्तेः ॥ ५/१/१४० ॥ १९४ पुरो नः ||६|३|८६|| ११९ पुरोऽस्तमव्ययम् ||३|१|७|| ४२६ पुव इत्रो दैवते ||५|२|८५ ॥ २३४ पुष्करादेर्देशे ॥७२|७० ॥ २४८ पूगादमुख्य- द्रिः ॥७३॥६०॥ ४१७ पूक्किशिभ्यो न वा || ४|४|१४५ ॥ ४२० पूयजेः शानः || ५|२|२३|| ३७१ पूजाचार्यक-यः ॥ ३३३३९॥ १४५ पूजाखतेः प्राकूटात् ||७|३|७२|| ७७ पूतक्रतुवृषा-च ||२४|६०|| २३३ पूरणाद्वयसि ||७/२२६२|| १३४ पूरणार्द्धादिकः ||६|४|१५९ ॥ १२७ पूरणीभ्यस्तत् - प् ॥७२३|१३०॥ २३३ पूर्णमासोऽण् ॥७२२५५॥ ११४ पूर्वकालैक-लम् ||३|११९७॥ १३१ पूर्वपदस्था - गः ॥ २३॥६४॥ २४८ पूर्वपदस्य वा || ७|३|४५ || ४९१ पृष्ठम् सूत्रम् २५५ पूर्व प्रथमा-ये ||७|४|७७॥ २२६ पूर्वमनेनन् || ७|१|१६७॥ २७४ पूर्वस्याऽखरेगोरियुक् ||४|१|३७|| ४११ पूर्वात् कर्तुः || ५|१|१४१ ॥ ११६ पूर्वापर - रम् ||३|१|१०३ ॥ ११२ पूर्वापराध-ना ||३|११५२ ॥ २३६ पूर्वापरा - ॥७१२|१८|| २३८ पूर्वावराध - षाम् ॥७२॥११५॥ १९४ पूर्वाह्ना-नट् ||६|३|८७|| १२३ पूर्वोत्तर - कनः ||७|३|११३॥ ९६ पृथगनाना-च ॥२२॥११३॥ १९३ पृथिवीमध्यान् -स्य ||६|३|६४ || २१० पृथिवी सर्व श्राम् ||६|४|१५६॥ १६१ पृथिव्या ञाञ् ||६|१|१८|| २५६ पृथुमृदु-रः ॥७४॥३९॥ २१८ पृथ्वादेरिमन् वा || ७|११५८|| १५८ पृषोदरादयः ॥ ३।२।१५५१८० पृष्ठाद्यः ||६||२२|| ३१५ पृभृमाहाङामिः ||४|११५८ || १७८ पैङ्गाक्षीपुत्रादेरीयः ||६|२| १०२|| १६३ पैलादेः ||६|१|१४२॥ ११७ पोदायुवति -ति ॥३|१|१११॥ १५९ पौत्रादि वृद्धम् ||६|१|२|| २९२ प्यायः पीः ||४|१|११|| २३४ प्रकारे जातीयर || ७|२७५ || ३३६ प्रकारे था ॥७२॥१०२॥ २४३ प्रकृते मयट् ॥७३॥१॥ २४४ प्रकृष्टे तमप् ॥७|३|१५|| ४२९ प्रघणप्रघाणी गृहांशे ||५|३|३५|| २६६ प्रचये नवा - स्य || ५|४|४३|| १३२ प्रजाया अस् ||७|३|१३७ २४३ प्रज्ञादिभ्योऽण् ॥७/२/१६५ ॥ २३० प्रज्ञापर्णोद-लौ ||७१२२२२॥ . २३१ प्रज्ञाश्रद्धा - णः ॥७/२/३३॥ Page #498 -------------------------------------------------------------------------- ________________ ४९२ सूत्रम् पृष्ठम् सूत्रम् | पृष्ठम् ३९७ प्रणाय्योनि-ते ॥५॥१॥२३॥ १८१ प्रहरणात् क्रीडायांणः॥२॥११॥ ३६८ प्रतिज्ञायाम् ॥३३॥६५॥ १४७ प्राकारस्य व्यञ्जने ॥२२१९॥ २३५ प्रतिना पञ्चम्याः ॥७२।८७॥ ४३५ प्राकाले ॥५॥४॥४७॥ १०८ प्रतिपरोऽनो-वात् ॥ ८७॥ २१८ प्राक्त्वादगडुलादेः ॥७॥१॥५६॥ १४५ प्रतेरुरसः सप्तम्याः ॥७३।८४॥ | २४६ प्रागनित्यात्कप् ॥७३॥२८॥ ३२७ प्रतेश्च वधे ॥४।४।९४॥ ६४ प्रागिनात् ॥२॥४८॥ ९३ प्रत्यनोणा -रि ॥१२॥५॥ १६० प्रागजितादम् ॥६।१३।। १४३ प्रत्यन्ववात्सामलोन्नः ॥३८२॥ १७३ प्राग भरते-नः॥६१२९॥ ३७६ प्रत्यश्यतेः क्षिपः ॥३२२१०२॥ | ३५१ प्रागवत् ।।३।३७४|| ६ प्रत्यय:-देः॥१४॥११५॥ १६२ प्रागवतः लम् ॥६॥२५॥ ६ प्रत्ययस्य ||७४।१०८॥ ४२३ प्राच यमयसः ॥५॥२॥५२॥ २३ प्रत्यये ॥२॥३॥६॥ ४०४ प्राज्ज्ञश्च ॥५॥१॥७९॥ १७ प्रत्यये च ॥ २॥ २१९ प्राणिजाति-दञ् ॥१॥६६॥ ९३ प्रत्याङ: श्रु--नि ॥२।२०५६।। ११३८ प्राणितूोगाणाम् ॥शश१३७॥ १८ प्रथमाद-छः॥१३४॥ (१२२ प्राणिन उपमानात् ॥७३।१११॥ १०५ प्रथमोक्तं प्राक ॥३३१३१४८॥ २०८ प्राणिनि भूते ॥१११२॥ १९८ प्रभवति ॥६३१५७॥ १२१६ प्राण्यङ्ग रथखल-द्यः ॥७॥३७॥ २०३ प्रभूतादि-ति ॥६॥४॥४३॥ २३० प्राण्यङ्गादातो लः ॥७२॥२०॥ ९५ प्रभृत्यन्यार्थ-रैः ॥२७॥ १९८५ प्राण्यौषधि-च ॥६॥२॥३१॥ २२४ प्रमाणान्मात्रट् ॥७॥१४०॥ २८० प्रातुम्पतेर्गवि ॥४४९७॥ १२७ प्रमाणी संख्याड्डः ॥३१२८॥ |२४२ प्रात्पुराणे नश्च ॥२१६१।। ३४६ प्रयोक्तृव्यापारे णिम् ॥२॥२०॥ १२० प्रात्यवपरि-न्तैः ॥३॥१॥४७॥ २०८ प्रयोजनम् ॥६।४।११७॥ ४२५ प्रात्सूजोरिन् ।।५।२७१॥ ३७५ प्रलम्भे गृधिवश्चेः ॥३३३८९॥ |४३१ प्रात् सुद्रुस्तोः श६७॥ ३९८ प्रवचनीयादयः ॥५॥१॥८॥ ३१० प्रादुरुपसगा-स्तेः ॥२।२५८॥ २५३ प्रशस्यस्य श्रः॥४॥३४॥ 1४१८ प्राद्दागस्त आ-क्ते ॥४॥४७॥ ४३४ प्रश्नाख्याने वेश् ॥५॥३॥९१९॥ ३७६ प्रादहः ॥३।३।१०३॥ ४०४ प्रष्टोऽग्रगे ॥२३॥३२॥ १६८ प्राद्वाहणस्यैये ॥४॥२१॥ १०३ प्रसितोत्सु-द्धैः ॥रारा४९॥ १२० प्राध्वं बन्धे ॥२॥१६॥ २०५ प्रस्तारसंस्थान-ति ॥६४७९॥ १०९ प्राप्तापन्नौ-च ॥३॥१६॥ १९१ प्रस्थपुरवहान्त-त् ॥६॥४३॥ २४२ प्रायोऽतोद्धय-नट् ॥७।२।१५५॥ ९ प्रस्यैषै- ॥१॥२॥१४॥ १२२७ प्रायोऽन्नम-नि ॥७११९४॥ २०४ प्रहरणम् ॥६४॥२॥ १९८ प्रायो बहुखरादिकण् ॥६॥३॥१४॥ १३६ प्रहरणात् ॥३१।१५४॥ ( २५४ प्रायोऽव्ययस्य ॥४॥६५॥ Page #499 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रम् ४३० प्रालिप्सायाम् ||५|३|५७|| १९५ प्रावृष एण्यः ||६|३|१२|| १३६ प्रियः || ३|१|१५७॥ ४०७ प्रियवशाद्वदः || ५|१|१०७॥ २५७ प्रियसुखं छे ॥७४॥८७॥ २४१ प्रियसुखादा ल्ये ॥७२॥१४०॥ २५३ प्रियस्थिर-न्दम् ||७|४|३८|| ४०२ प्रुसृत्वोऽकः साधी ||५|१/६९ || १८४ प्रेक्षा रिन् || ६|२|८०|| २६३ मैषानुज्ञावसरे-म्यौ |५|४|२९|| ३७१ प्रोपादारम्भे ||३|३|५१ ॥ २५५ प्रोपोत्सं - णे ॥७४॥७८॥ १९६ प्रोष्टभद्राज्जाते ॥७७४|१३|| १८८ क्षार ||६|२२५९॥ २२ हुताद्वा ॥१॥३॥२९॥ २५६ पचादा-देः ॥७१४१८१ ॥ ३३३ प्यादेर्हखः ||४२२१०५|| फ २२९ फलबर्हाच्चेनः ॥७२॥१३॥ १३८ फलस्य जातौ ||३|१|१३५ ॥ १२५ फल्गुनीमो भे ॥ २/२/१२३ ॥ १९६ फल्गुन्याष्टः ||६|३|१०६|| ३६३ फेनोष्मवाष्प-ने ||३|४|३३|| ब १४७ बन्धे घञि नवा ||३२|२३|| १५१ यन्धौ बहुव्रीहौ || २|४|८४|| २३० बलवातदन्त-लः ॥७/२/१९॥ १८४ बलादेर्यः ॥६२॥८६॥ १६१ बहिषष्ठीकण च ॥६|१|१६|| ३५७ बहुलं लुप् ॥३|४|१४|| ३९१ बहुलम् ||५|११२॥ १९६ बहुलानुराधा - लुप् ॥६।३।१०७॥ ४०९ बहुविध्वरु-द्रः ॥५|१|१२४॥ ४९३ पृष्ठम् सूत्रम् १९२ बहुविषयेभ्यः ||३६|३|४५ ॥ १३१ बहुव्रीहेः - टः ॥ ७७३|१२५|| १६६ बहुष्वस्त्रियाम् ॥६|१|१२४॥ ६४ बहुष्वेः ॥ २१२१४९ ॥ २४९ बहूनां प्रश्ने वा ॥७३॥५४॥ १३० यहोर्डे || ७|३|७३|| २५४ बहोणष्ठे भूय् ॥७|४|४०|| २३७ बहोर्धासने ||७१२ ११२ ॥ २४१ बह्वल्पार्था शस् ||७|२|१५० || २५३ बाढान्तिक -दौ ||७|४|३७|| २३४ याहूर्वादेर्बलात् ||७/२/६६ || ८३ बाह्रन्तक-नि ||२|४|७४|| १६४ बाह्रादिभ्यो गोत्रे || ६|१|३२|| १६६ बिदादेर्बुद्धे ||६|१|४१ ॥ ३७५ विभेतेषु च ||३|३|१२|| २२० ब्रह्मणस्त्वः ||७१११७७ || ४१३ ब्रह्मणोवदः || ५ | १|१५६ ॥ ४१४ ब्रह्मभ्रूणवृ-प् ॥५११११६१॥ १४५ ब्रह्महस्ति सः ॥७१३३८३॥ ४०५ ब्रह्मादिभ्यः || ५|१|८५ ॥ १८० ब्राह्मणमाण- द्यः ||६|२११६॥ १४६ ब्राह्मणाच्छंसी ॥३२॥११॥ १६५ ब्राह्मणाद्वा ||३|१|३५|| ४०० ब्रुवः || ५|११५१॥ ३१३ ब्रूगः पञ्चानां श्रा ॥ ४२११८ ॥ ३१३ ब्रूतः परादिः ||४३|६३|| भ २०४ भक्तौदनाद्वाणिकट् ||६|४|१२|| ८८ भक्षेहिसायाम् ॥ २२६॥ २०४ भक्ष्यं हितमस्मै ॥ ६३/४/६९ ॥ १९९ भजति ॥ ६/३/२०४॥ ४१२ भजो विणू || ५ | १|१४६ ॥ ४२५ भञ्जिभासिमिदोघुरः ||५|२|७४ || ३८० भनौं वा ॥४२॥४८॥ Page #500 -------------------------------------------------------------------------- ________________ ४९४ पृष्ठम् सूत्रम् सूत्रम् १५२ भद्रोष्णात्करणे ॥३२॥११६॥ | २६४ भुवो वा-न्योः ॥४॥४३॥ १३८ भर्तुतुल्यवरम् ॥२१॥१२॥ ४३० भुवोऽवज्ञाने वा ॥२४॥ १९५ भर्तुसंध्यादेरण् ॥६॥३॥८९॥ ३४५ भूङः प्राप्तौ णि ॥३॥४॥१९॥ २६४ भवतेः सिजुलुपि ॥४॥३॥१२॥ ४२१ भूजे: रुणुक ॥५॥३०॥ १९१ भवतोरिकणीयसौ ॥६॥३॥३०॥ २३४ भूतपूर्वे पचरट् ॥ ७७८॥ २३५ भवत्वायु-थोत् ॥रा९१॥ ३८५ भूतवचाशंस्ये वा ॥५॥४२॥ २६६ भविष्यन्ती ॥ ४॥ ३८७ भूते ॥५॥४॥१०॥ २६१ भविष्यन्ती-हे ॥३३॥१५॥ १६५ भूयः संभूयो-च ॥६॥१॥३६॥ १९७ भवे ॥६३।१२३॥ २५४ भूलक चेवर्णस्य ॥४॥४१॥ ३९८ भव्यगेयजन्य-नवा ॥१७॥ १४२८ भूश्चदोऽल् ॥५॥३॥२३॥ २०२ भनादेरिकट् ॥६॥४॥२४॥ ४२२ भूषाक्रोधार्थ-नः ॥५॥४२॥ १७१ भागवित्तित्ता-वा ॥६॥४१०५॥ ११९ भूषादरक्षेपे-त् ॥३॥१॥४॥ ८९ भागिनि च-भिः ॥२॥३७॥ ३८३ भूषार्थसन्-क्यौ ॥२४९३॥ २४६ भागेऽष्टमाञः ॥७॥२४॥ २६४ भूखपोरदुतौ ॥४।११७०॥ ७८ भाजगोण-शे ॥२॥४॥३०॥ ३९५ भृगोऽसंज्ञायाम् ॥५॥१॥४५॥ १५४ भादितो धा ॥२॥३॥२७॥ १७३ भृग्वद्भिरस्कु-त्रेः॥१॥१२८॥ १३१ भानेतुः ॥३२९३३॥ ३२६ भृजो भजे ॥४॥४॥६॥ ३७८ भावकर्मणोः ॥२४॥६॥ १३२ भृतिप्रत्य-कः ॥३॥१४०॥ ४२८ भावाकोंः ॥५॥३॥१८॥ ४०७ भृतौ कर्मणः ॥५॥११०४॥ २०२ भावादिमः॥६॥२१॥ ४०८ भृवृजितृ-नि ॥५॥११२॥ ४१० भावेचाशि-खः ॥५॥१॥१३०॥ २५५ भृशाभीक्ष्ण्या -देः ॥४॥७३॥ २१८ भावेस्वतलू ॥७॥५५॥ २६६ भृशाभीक्ष्ण्ये हि-दि ॥५॥४॥४२॥ १७९ भिक्षादेः॥६॥१०॥ २४२ भेषजादिभ्यष्टयण ॥२२१६४॥ ४११ भिक्षासेनादायात् ।।५।१।१३९॥ १२१६ भोगोत्तर-नः ॥७॥४०॥ ४१७ भित्तं शकलम् ॥४॥२।८१॥ १७६ भोजसूतयो:-त्योः ॥४८॥ ४३३ भिदायः॥५॥३।१०८॥ १८१ भौरिक्यैषु-क्तम् ॥६ारा६८॥ ३१५ भियोनवा ॥४।२।९९॥ | ३३७ भ्राजभासभाष-नवा ॥४॥३६॥ ४२६ भियोरुरुकलुकम् ।।५।२।७६॥ ४२१ भ्राज्यलंकृग-ष्णुः ॥२८॥ २९ भिस ऐस् ॥१४॥२॥ १९६८ भ्रातुयः ॥६॥१॥८८॥ ४१५ भीमादयोऽपादाने ॥११४॥ १३५ भ्रातुः स्तुती ॥७३३१७९॥ १५३ भीरुष्ठानादयः ॥२३॥३३॥ २१ भ्रातुष्पुत्र-यः ॥२।३१४॥ ३१४ भीहीभृहोस्तिवत् ॥३॥४॥५०॥ १४१ भ्रातृपुत्राः स्वमू-भिः॥२॥१२॥ ३९६ भुजो भक्ष्ये ॥४॥११७॥ १५२ भ्राष्ट्राग्नेरिन्धे ॥३।२।११४॥ ३७४ भुनजोऽत्राणे ॥२२३७॥ | २८२ भ्रासभ्लासभ्रम-वा ॥२७॥ Page #501 -------------------------------------------------------------------------- ________________ पृष्ठम् | पृष्ठम् सूत्रम् १५१ ध्रुवोऽच-ट्योः ।।४।१०१॥ २४२ मादिभ्यो यः ।।१५९॥ १६८ ध्रुवो भ्रुव च ॥६।११७६॥ २२९ मलादीमसश्च ||१४|| ४४ भ्रूनोः ॥२१॥५३॥ २६२ मव्यस्याः ॥४११३॥ ६४ भ्वादेर्दादेः ॥२॥१८॥ ३२८ मस्जे सः ॥४४११०॥ ५८ भ्वादेनोमिनो-ने ॥राश६३॥ १२४ महत:-डाः ॥३शश६८॥ २१६ महत्सवादिकण् ॥७॥४२॥ २३२ मण्यादिभ्यः ॥४४॥ १७० महाकुलाद्वाजीनौ ॥११९॥ २१४ मतमदस्यकरणे ॥७॥१४॥ | १७८ महाराजप्रो-कण् ॥६।।११०॥ ७७ मत्स्य स्य यः ॥२।४।८७॥ १७८ महेन्द्राद्वा ३६।२।१०६॥ ४२३ मथलपः॥५२॥५३॥ २६६ माङयद्यतनी ॥५४॥३९॥ २४१ मद्रभद्राद्वपने ॥२॥१४४॥ | १७० माणवः कुत्सायाम् ॥६।१।९५॥ १९० मद्रादम् ॥६॥२४॥ । १५१ मातमातृमातृके वा ॥२।४/८५॥ १६६ मधुबभ्रोब्राह्म-के ॥६॥१॥४३॥ १४१ मातरपितरं वा ॥३॥४७॥ १९४ मध्ये उत्क-रः॥६।३७७॥ । ३९ मातुर्माता-ये ॥१४॥४०॥ १९७ मध्यादिनण्णेया मोन्तश्च ६।३।१२६ । ७९ मातुलाचार्यो-द्वा ॥२॥४॥६॥ १४७ मध्यान्ताद्गुरौ ॥३।२।२१॥ १४९ मातृपितुः वसुः ॥२॥३॥१८॥ १९३ मध्यान्मः ॥६॥२७६॥ १७० मातृपित्रादेयणीयणौ ॥६।१९०॥ १२० मध्ये पदे नि-ने ॥२१॥११॥ २०३ माथोत्तरपद-ति ॥६॥४॥४०॥ २३० मध्वादिभ्यो रः ।।७।२६॥ ६४ मादुवर्णोऽनु ॥२॥१॥४७॥ १८३ मध्वादेः॥६।७।। २११ मानम् ॥६।४।१६९॥ ७२ मनः ॥२॥४॥१४॥ १८७ मानात् क्रीतवत् ॥वारा४४॥ १९ मनयवलपरे हे ॥१२॥१५॥ २२४ मानादसंशये लुप् ॥७१।१४३॥ १४६ मनसश्चाज्ञायिनि ॥शरा१५॥ ४३२ माने ॥५॥३॥८॥ ७७ मनौरी च वा ॥२४॥६॥ २४६ माने कश्च ॥३॥२६॥ १७० मनोर्याणौषश्चान्तः ॥६॥१४॥ ३३९ मारणतोषण-ज्ञश्वा ॥४॥३०॥ ५१ मन्तस्य युवा-योः ॥२२॥१०॥ | २३३ मालायाः क्षेपे ॥७२॥१४॥ १५१ मन्धौदनसक्तु-वा ॥३।२।१०६॥ १५२ मालेषीके-ते ॥२।४।१०२।। १३२ मन्दाल्पाच मेधायाः ॥७३।१३८॥ | २२८ मावर्णान्तो-वः ।।२।१९४॥ २३४ मन्माब्जादेनोनि ॥२॥६७॥ २०३ माशब्द इत्यादिभ्यः ॥६॥४॥४४॥ ९४ मन्यस्यानावा-ने ॥२२॥६४॥ | ३३ मासनिशा-वा ॥२।१११००॥ ४०८ मन्यापिणन् ॥५।१११६॥ |१३८ मासवर्णभ्रात्रनुपूर्वम् ॥३।११६१॥ ४१२ मन्वनकनि-चित् ॥५।१।१४७॥ २०८ मासाद्वयसि यः ॥६४।११३॥ ११७ मयूरव्यंसकेत्यादयः ॥शश११६॥ ३२४ मिगमीगोऽखलचलि ॥४२॥८॥ २२९ मरुत्पर्वणस्तः ॥७॥२॥१५॥ | ३७५ मिथ्याकृगोऽभ्यासे ॥२३॥९३॥ Page #502 -------------------------------------------------------------------------- ________________ ४९६ पृष्ठम् सूत्रम् सूत्रम् ३१९ मिदः श्ये ॥४॥३५॥ १६६ यत्रोऽश्या-देः ॥६।१।१२६।। ३५३ मिमीमादामित्वरस्य ॥४॥२०॥ १६३ यत्रि ः॥६॥५४॥ ३२६ मुचादितफहफ-शे ॥१४९९।। ७४ यत्रो डायन् च वा ॥४॥६७॥ ३५५ मुरतोऽनुनासिकस्य ॥४१५॥ ९६ यतः प्रतिनि-नारा२७२| ६५ मुहदुहष्णुहष्णिहो-वा॥२२८४॥ | २२५ यत्तत् किमः-वा॥७॥१५॥ ४२९ मूर्तिनिचिताभ्रे घनः ॥५॥३७॥ २४९ यत्तत् किमन्यात् ॥७३॥५३॥ ४११ मूलविभुजादयः ॥५॥१॥१४४॥ २२५ यत्तदेतदो डायादिः ॥७॥१४९॥ २१. मूल्यैः क्रीते ॥६४|१५०॥ २२२ यथाकामा-नि ॥ १०॥ १२९ मृगक्षीरादिषु वा ॥३।२६२॥ १०६ यथाऽधा ॥३३॥४१॥ ४३३ मृगयेच्छायाच्चा -र्धा ॥५३।१०१॥ २२१ यथामुख-स्मिन् ॥७॥१॥९३॥ ३०८ मृजोऽस्य वृद्धिः ॥४॥४२॥ १०२ यगावो भावलक्षणम् ॥२।२।१०६॥ २४३ मृदस्तिकः ॥१२॥१७॥ ९१ यद्भेदैस्तद्वदाख्या ॥२॥४६॥ ४०७ मेघर्तिभया-खः ॥५।१।१०६॥ ९३ यद्वीक्ष्ये राधीक्षी ॥२।२।५८॥ ४३६ मेडो वा मित् ॥४॥३॥८॥ १४३६ यपि ॥४॥२५॥ २३२ मेधारथान्नवरः ॥ ४१॥ ४१९ यपि चादो जग्ध् ॥४॥४॥१६॥ ३९९ मोऽकमियमिरमि-मः ॥४॥३॥५५॥ ३२१ यब विति ॥४७॥ ६१ मोनो म्बोश्च ॥२१॥६७॥ ३६९ यमः सूचने ॥४३९॥ ५४ मोवा राश९॥ ३६९ यमः खीकारे ॥३३॥६९॥ ६४ मोऽवर्णस्य ॥२॥१॥४५॥ ३९३ यममदगदोऽनुपसर्गात्॥५॥१॥३०॥ १८ नां धु-न्ते ॥१३॥३९॥ |३०९ यमिरमिनमिगमि-ति ॥१२॥५५॥ ३२७ म्रियतेरद्यत-च ॥ ४२॥ २६८ यमिरमिनम्या-श्व ॥४४॥८६॥ य ३४९ यमोऽपरिवे-च ॥४२॥२९॥ ३९२ य एचातः ॥५॥१॥२८॥ ३ यरलवा अन्तस्थाः ॥॥१५॥ २१३ यः ॥११॥ २२० यवयवक यः॥१८॥ २६२ यः सप्तम्याः ॥४२।१२२॥ ८० यवयवनार-वे ॥२॥४॥६५॥ ३०५ यतुरुस्तोर्बहुलम् ॥४३॥६॥ १६४ यस्कादेगोत्रे ॥६१।१२५॥ ४९ यजमुज-षः ॥२।१९८७ |१११ याजकादिभिः ॥३॥७८॥ २९७ यजादिवः किति ॥४॥७९॥ १३९७ याज्यादानर्चि ॥५॥१॥२६॥ २९७ यजादिवश-वृत् ।।४।११७२|| ४२६ यायावरः॥५।।८२॥ ४२३ यजिजपिदंशि-क: ॥५२॥४७॥ ४३८ यावतो विन्दजीवः ॥४॥५५॥ ३९६ यजेयज्ञाङ्गे ॥११।११४॥ |१०६ यावदियत्वे ॥२॥३१॥ २१२ यज्ञादियः ॥६॥४॥९७९॥ २४५ यावादिभ्यः कः ॥७॥१५॥ ४३० यज्ञे ग्रहः ॥५॥६५॥ ३५० यिः सन्वेयः॥४१॥ १९७ यज्ञे ज्य: ॥६२१३४॥ । ३१५ यि लुक ॥४४१०२॥ Page #503 -------------------------------------------------------------------------- ________________ ४९७ सूत्रम् पृष्ठम् सूत्रम् ४८ युजञ्चक्रुश्चोनोङः ॥२२॥७२॥ ४०६ रजः फलेमलाद्रहः ॥५॥१॥९॥ ४२३ युजभुजभज-नः ॥५॥५०॥ १५४ रथवदे ॥३।२।१३१॥ ३४३ युजादे नेवा ॥२४॥१८॥ ४१६ रदादमूच्छम-च ॥४॥२६॥ ५० युञोऽसमासे ॥१४॥७॥ ३१९ रध इदि तु-व ॥४॥४॥१०॥ ४३० युदुद्रोः ॥५३१५९॥ ३५३ रमलभशक-मिः ॥४॥१॥२१॥ ४२९ युपूद्रोम् ॥५३॥५४॥ ३५० रभोऽपरोक्षाशचि ॥४।४।१०२॥ ४२८ युवर्णवृदृवश-हः ॥५२८॥ ४३४ रम्यादिभ्या-रिः ॥५१२६॥ १५९ युववृद्धं त्सार्चे वा ॥६॥१५॥ ३० रष्टवणोनोरे ॥३१६३॥ ११६ युवाखलति-नैः ॥३।५।११३॥ २५६ रहस्य मर्या-गे ॥४८॥ २१९ युवादेरण् ॥७६७॥ १७५ रागाहो रक्ते ॥३।२॥ ५१ युष्मदस्मदोः ॥२॥६॥ १३७ राजदन्तादिषु ॥३॥९॥१४९॥ २४६ युष्मदस्मदो-देः ॥७३॥३०॥ १८१ राजन्यादिभ्योऽकञ् ॥६॥६६॥ ८४ यूनस्तिः ॥२४७७॥ २२८ राजन्वान् सुराज्ञि राश९८॥ १६२ यूनि लुप् ॥दा११३७॥ १२१ राजन्सखेः ॥७३२१०६॥ ५२ यूयं वयं जसा ॥२॥१३॥ | २०७ राज्यहासं-वा ॥६११०॥ २७९ ये नवा ॥४ारा॥ ५० रात्सः ॥२।१९०॥ २२६ येयौ च लुक् च ॥१११६४॥ ४३८ रादेकः ॥७२।१५७॥ १७० यैयकावसमासे वा ॥६॥२।९७॥ ३५४ राधेर्वधे ॥४॥२२॥ २०६ योगकर्मभ्यां योकी ॥६॥९॥ | ९३५ राल्लुक ॥४॥१९१०॥ १०६ योग्यतावीप्सा-इये ॥१॥४०॥ १६६ राष्ट्रक्षत्रियात्-रम् ॥६।१।११४॥ १८१ बोद्धप्रयोजनागुद्धे ॥दारा११३॥ १२३ राष्ट्रख्याद् ब्रह्मणः ॥७३१०७॥ ३७ योऽनेकखरस्य ॥२१॥५६॥ १८७ राष्ट्रादियः ॥६॥३३॥ २१९ योपान्त्या-कम् ॥७१।७२।। १८१ राष्ट्रऽनङ्गादिभ्यः ३५५ योऽशिति ॥४॥२८॥ ॥६॥६५॥ २७२ रिः शक्याशीर्ये ॥४२११०॥ २५. यौ घेयादेर ॥२६॥ १२९ रिति ॥शरा५८॥ १२ व्यक्ये ॥१२॥२५॥ ३९७ रिरिष्टात्-ता ॥२८॥ १६५ रवः पदान्तात्-दौत् ॥४५॥ ५७ रिरौ च लुपि ॥४॥५६॥ २१९ वृवर्णाल्लघ्वादेः ॥७११६९॥ ९२ रुचिकृप्य-षु ॥२२॥५५॥ ३४७ बोः प्वव्यञ्जने लुक् ॥१२१ ३९८ रुच्याव्यथ्यवास्तव्यम् ॥५॥ ९८ रुजार्थस्या-रि ॥ १३॥ २१ रकखप- पो ॥३॥ ३०५ रुत्पश्चकाच्छिदयः॥४॥४॥८८॥ २२ र पदान्ते-योः ॥१॥२५॥ ३५१ रुदविद्रमुष च ॥४॥३२॥ २४५ रक्तानित्यवर्णयोः ॥७॥१८॥ ३८२ रुधः ॥४८९॥ . १८९ रोः प्राणिनि वा ॥६॥१५॥ ३३० रुधांखराच्छ्नो -च ॥२८॥ चं. प्र.६३ Page #504 -------------------------------------------------------------------------- ________________ ४९८ | पृष्ठम् सूत्रम् ३२१ ली- लिनो र्वा ॥ ४२२९ ॥ पृष्ठम् सूत्रम् ३४७ रुहः पः ॥४२२१४॥ २० लुक् ॥१३॥१३॥ २३३ रूपात्प्रशस्ताहतात् ॥७/२२५४॥ १९० रूप्योत्तरपदारण्याच्णः ||३|३|२२|| | २४७ लुक्युत्तरपदस्य कम् ||७|३|३८|| ७५ रेवतरोहिणा ||२|४|२६|| २९ लुगस्यादेत्यपदे || २|१|११३ ॥ १६९ रेवत्यादेरिकण ||६|१|८६॥ ३४ लुगातोsनापः ॥२१॥१०७॥ १६९ रैवत्तिकादेरीयः ||६|३|१७० ॥ ३६ लुप्यय्वृल्लेत् ॥७|४|११२ ॥ २१ रोः काम्ये ||२|३|७|| २३९ लुवञ्चेः ॥७१२।१२३ ॥ . १९७ रोपान्त्यात् ||६|३|४२|| १८८ लुब बहुलं पुष्पमूले ||६||५७|| ३६३ रोमन्थाद्याप्या-णे ||३|४|३२|| ४१७ लुभ्यञ्चेर्विमोहाचे ||४|४|१४|| २७ रोरे लुग-तः ॥ १|३|४१ || २४५ लूनवियतात् पशौ ||७|३|२१|| २५ रोर्यः ||१|३|२६|| १५२ लोकंपूणम - त्यम् ||३|२|११३॥ २६ रो लुप्यरि ॥२१॥७५॥ २५६ लोकज्ञाते - ॥७|४|८४ ॥ १८४ रोमादेः ||६/२/७९ ॥ २१० लोकसर्व-ते ||६|४|१५७॥ २८५ र्नाम्यन्तात् - ढः ॥२२५॥८०॥ १ लोकात् ॥ १|१|३|| ६७ र्ला वा ॥ १२४॥६७॥ २३१ लोमपिच्छादेः शेलम् ||७|२|२८|| ३७ लोम्नोऽपत्येषु ||६|१|२३|| ३४८ लो लः ॥४२२१६॥ ७४ लोहितादिश-त् ॥२२४॥६८॥ २४५ लोहितान्मणौ ॥७३॥१७॥ ११ हदिर्ह वा ॥ १|३|३१|| ल ९० लक्षणवीप्स्ये - -ना || २|२|३६| १०७ लक्षणेना- ख्ये ॥ ३|१|३३|| २३१ लक्ष्म्या अनः ||७|२|३२| २९१ लघोदीर्घोऽखरादेः ||४|१|६४॥ २७४ लघोरुपान्त्यस्य || ४|३|४|| ४३६ लघोर्याप ||४|३|८६|| १३७ लध्वक्षरास-कम् ||३|१|१६०॥ ३५० लभः || ४|४|१०३॥ ४०९ ललाटवात - कः ॥५/१११२५॥ ४२२ लषपतपदः || ५|२|४१|| १७६ लाक्षारोचनादिकण ||३|२२|| ३८५ लिप्स्यसिद्धी ||५|३|१०|| ४०२ लिम्पविन्दः ||५११२६०|| ३४७ लियोनोऽन्तः-वे ॥४२॥१५॥ १७ लिलौ ॥ १।३।६५ ॥ ४०० लिहादिभ्यः ||५१११५० ॥ ३७५ लीलिनो-पि ॥३३९०॥ व २११ वंशादेर्भा-त्सु ||६|४|१६६ ॥ १५९ वंश्यज्यायो - वा ॥६॥११३॥ १०७ वंश्येन पूर्वार्थ ||३|११२९ ॥ ३९६ वचोऽशब्दनानि ||४|१|११९ ॥ ३५६ वञ्चस्त्रंसध्वंस-नीः ||४|११५० ॥ २२७ वटकादिन् ॥७|१|१९६॥ ६७ वतण्डात् ॥६।११४५ ॥ ७० वत्तस्याम् ॥ १|१|३४|| २४९ वत्सोक्षाश्व-पित् ॥७३॥५१॥ २७५ वद्वजश्वः || ४|३३४८|| ३७५ वदोऽपात् ||३|३|९७॥ ४१२ वन्याङ्गपञ्चमस्य ||४/२/६५॥ ३०९ वमि वा ॥ २/३३८३ ॥ ३२३ वम्यविति वा ॥४२२८७|| Page #505 -------------------------------------------------------------------------- ________________ सूत्रम् पृष्ठम् ४२० वयः शक्तिशीले ||५|२|२४|| १३४ वयसि दन्त-तृ ॥७३॥१५९॥ ७५ वयस्यनन्त्ये ||२|४|२१|| १९५ वराहादेः कण् ||६/२/९५|| ७९ वरुणेन्द्र - न्तः ॥ २२४॥६२॥ १९७ वर्गान्तात् ||६|३|१२८|| १५७ वर्चस्कादिष्व-यः ॥ ३२॥४८॥ २१८ वर्णवदा - वा ॥७|११५९ ॥ २३४ वर्णाद् ण ||७/२/६९ ॥ १९० वर्णावकञ् ||६|३|२१ ॥ ४३८ वर्णाव्ययात् - रः ॥७२॥१५६॥ २५९ वर्तमाना - महे || ३|३|६|| ३८९ वर्त्स्यति - ले ||५|४|२५|| १६४ वर्मणोऽचक्रात् ||३|१|३३|| ३९३ वर्योपसर्या -ये ||५|१|३२|| १४८ वर्षक्षर-जे ||३२|२६|| १९४ वर्षाकालेभ्यः ॥ ६३॥८०॥ ४२८ वर्षादयः क्लीये || ५|३|२९|| २०७ वर्षादश्च वा ॥६|४|१११ ॥ १५५ बलच्यपित्रादेः ||३|२८|| ३३० वलिवदि-र्भः ॥७२॥१६॥ ३१० वशेरयङि ॥|४|१|८३ ॥ १८१ बसाते व ॥६/२२६७ ॥ २०९ वसनात् ॥ ६४॥१३८॥ १२४ वसुराटोः ॥३२२८१ ॥ २०१ वनात् ||६|४|१७॥ २१३ वहतिरथयु-त् ॥७१११२॥ ४०९ वहाम्रालिहः || ५|१|१२३|| २५१ वहीनरस्यैत् ॥७७४|४| ८८ वहेः प्रवेयः ॥ २२२॥८॥ ३९३ वां करणे ॥५/१/३४॥ ६१ वाः शेषे ॥ १४॥८२॥ ८६ वाsकर्मणा - णौ ॥ २२७ ॥ ३८३ वाकाङ्क्षायाम् ||५|२|१०|| ४९९ सूत्रम् पृष्ठम् २५७ वाक्यस्य परिर्वजने || ७|४|८८|| २८५ वाक्षः || ३|४|७६ ॥ १३४ वाग्रान्त - रात् ॥७|३|१९५ ॥ २३० वाच आलाटी ||७||२४|| २४३ वाघ इकण् ॥७१२२१६८ ।। ४०८ वाचंयमो व्रते ||५|१|११५ ॥ १४९ वाचस्पति-सम् ||३२|३६|| ४०२ वाज्वलादि - णः ||५/१/६२|| १२३ वाञ्जलेरलुकः ॥७३॥१०१॥ ४३३ वाटाट्यात् ||५|३|१०३|| २२० वाणुमाषात् ॥७|१|८२ ॥ २१० वासपित्त-ने ||६|४|१५२ || २३३ वातातीसार-न्तः ॥७/२२६१॥ १०५ वातृतीयायाः ॥ ३२२२३ ॥ २०९ वातोरिकः ||६|४|१३२॥ २९८ वात्मने ||३|४६३॥ १३ वात्यसंधिः ॥ १|२|३१|| २३८ वा दक्षिणात्-आः ॥७१२।११९॥ ४२४ वादेश्व णकः || ५|२|३७|| ३११ वाद्यतन किया-गी ||४|४|२८|| ३८४ वाद्यतनी पुरादौ ||५|२|१५|| ४९ वाद्रौ ||२|१|४६|| ३०३ वाद्विषातोऽनः पुस् ||४|२|९१|| ३९७ वाधारेऽमावास्या ||५|१|२१|| १३३ वा नाम्नि ||७|३|१५९॥ १० वा नानि ॥ ११२/२० ॥ १४० वान्तिके ॥३।१।१४७॥ २५३ वान्तिमान्ति षद् ||७|४|३१|| ४६ वान्यतः पुमान् रे ॥ १।४।६२|| १७३ वान्येन ||६/१११३३॥ २९९ वापरोक्षायङि ॥४|११९०॥ ७२ वा पादः ||२४|६|| ४३६ वामोः ॥४३॥८७॥ ७२ वा बहुव्रीहेः || २|४|५|| Page #506 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् ८८ वाभिनिविशः ।।२।२।२२॥ २५३ विन्मतोर्णीष्ठे-लुप् ||४॥३२॥ ४३६ वामः ॥४ारा५७॥ ४२३ विपरिप्रात्सर्तेः॥५॥२॥१५॥ २१३ वामाद्यादेरीनः ॥७४॥ । ७० विभक्तिय-भाः॥१२॥३३॥ ४३ वामशसि ॥२१॥५५॥ १०५ विभक्तिस-यम् ॥२३९॥ १६३ वायनणायनियोः॥६१३८॥ ३४७ वियः प्रजने ॥४।१३।। १९३ वा युष्मद-कम् ॥६॥६७॥ १२१२ विरागाद्विरङ्गश्च ॥१८॥ १७८ वावृतुपित्रुषसो यः॥६।२।१०९॥ | ४८ विरामे वा ॥३५१॥ २३६ घारे कृत्वम् ॥७॥२।१०९॥ १३९ विरोधिनाम-खैः ॥२१११३०॥ १२३ वार्धाच ॥७३॥१०॥ २०२ विवधवीवधाद्वा ॥६॥४॥२५॥ ३६९ वा लिप्सायाम् ॥३३॥६॥ | ३७२ विवादे वा ॥३२३२८०॥ ७० वावाप्यो-पी ॥२२१५६॥ ११५ विशेषणं वि-श्च ॥३१९६॥ ३८४ वा वेत्तेः कसुः॥२२२॥ ५विशेषणमन्तः ॥७॥११॥ १७४ वाशिन आयनौ ॥४॥४६॥ १३६ विशेषणस-हौ ॥३॥११५०॥ १८० वाश्चादीयः ।।१९।। २३१ विष्वचो विषुश्च ॥२॥३१॥ ५९ वाष्टन आः स्यादौ ॥१४॥५२॥ | २५० विसारिणो मत्स्ये ॥३२५९॥ ३६९ वा स्वीकृतौ ॥१४॥ २५६ वीप्सायाम् ॥७७४/८०॥ २६ वाहपत्यादयः ॥१॥३३५८॥ २५० वृकादेण्यण ॥७२६॥ २५० वाहीकेष्वब्राह्म-भ्यः ॥२६॥ | ३७१ वृत्तिसर्गतायने ॥ ४८॥ १५७ वाह्याद्वाहनस्य ॥२२३७२॥ । ६८ वृत्त्यन्तोऽसषे ॥शश२५॥ २०९ विशतिकात् ॥६।४।१३९॥ १६९ वृद्धस्त्रिया:-णश्च ॥६।११८७॥ १२९ विंशते-ति ॥४॥६७॥ . २५३ वृद्धस्य च ज्यः ॥४॥३५॥ २११ विंशत्यादयः ॥६।४।१७३॥ १६४ वृद्धाश्रूनि ॥६॥३०॥ १६८ विकर्णच्छगला-ये ॥६॥१६॥ १६० वृद्धिःस्वरेष्वा-ते ॥४॥१॥ १८५ विकारे ॥६॥२॥३०॥ ४ वृद्धिरारैदौत् ॥३२१॥ २३६ विचाले च ॥७२।१०५|| १६० वृद्धियस्य स्ख-दिः ॥६॥१८॥ ३३० विजेरिट् ॥४॥१८॥ १९१ वृद्धेनः ॥६॥२८॥ ४१७ वित्तं धनप्रतीतम् ॥४।२८२॥ १४१ वृद्धोयूनातन्मात्रभेदे ॥२१११२४॥ ४३७ विदग्भ्यः -णम् ॥५॥४॥५४॥ ४२५ वृद्भिक्षिलुण्टि-कः ॥५।२७०॥ १९८ विद्यायोनिसं-कञ् ॥६३॥१५०॥ २९९ वृद्ध्यः स्यसनो ॥२४॥४५॥ २६२ विधिनिमंत्रणा-ने ॥५॥४॥२८॥ | २२९ वृन्दादारकः ॥७२॥११॥ २१३ विध्यत्यनेन ॥१८॥ ११६ वृन्दारकनागकुञ्जरैः ॥३११०८॥ ९६ विनाते तृतीया च ॥रास११५॥ ३६१ वृषाश्चान्मैथुनेस्सोऽन्तः ।४।३३११४ ९९ विनिमेयगृतपणं होः ॥२२॥१६॥ २७२ वृतो नवाऽना-च ॥४॥४॥३५॥ ४२१ विन्द्विच्छ ॥५॥३४॥ . ! ३७१ कृग:-शे ॥२८॥ Page #507 -------------------------------------------------------------------------- ________________ ५०१ पृष्ठम् सूत्रम् २४७ वोपादेरडाकौ च ॥७|३|३६|| पृष्ठम् सूत्रम् १३१ वेः खुग्रम् ||७|३|१६३|| ३७१ वेः स्वार्थे ॥ ३।३१५० ॥ २७२ वेगे स र्धा ॥४२॥१०७॥ ४१७ वेदोऽपतः ॥४|४|६२|| २०१ वेतनादे जीवति || ६|४|१५|| ४२५ वेतिच्छिदभिदः कित् ||५|२|७५॥ ३०९ वेतेः कित् ||३|४|५१|| १४० वेदसह - नाम् ||३२|४१ ॥ १५१ वेदूतोsनव्य-दे ॥ २२४१९८|| ४२० वेधिवदनाश्व-नम् ||५|२|३|| ४४ वेयुवोऽस्त्रियाः ॥१४॥३०॥ २९७ वेरयः ||४|११७४॥ ४२९ वेरशब्दे प्रथने || ५|३|६९ || 17 २२० वोमाभङ्गातिलात् ॥७|१|८३ ॥ ३१३ वोर्णुगः सेटि ॥४२३॥४६॥ ३१३ वोर्णोः ॥४|३|१९|| ३१२ वोर्णो ||४|३|६०॥ | २२४ वोर्ध्वं द- सट् ॥७|१|१४२|| १३३ योर्ध्वात् ॥७३॥ १५६ ॥ ३४८ वो विधूनने जः ॥४२२१९ ॥ ६३ वोशनसो-सौ ||१|४|८० ॥ १९१ वोशीनरेषु ||६|३|३७|| ७३ वौ वर्तिका ॥ २२४॥११०॥ ३५२ वौ व्यञ्जनादे:- यवः ||४|३|२५|| ९ वौष्ठौती से ॥१२॥१७॥ ३७२ व्यक्तवाचां सहोक्तौ ||३|३|७९ ॥ ३२९ व्यचोऽनसि ||४|११८२|| २६९ व्यञ्जनस्था- लुक ॥४१॥४४॥ २४० व्यञ्जनस्यान्त ईः ॥७/२/१२९|| ३३३ व्यञ्जनाच्छना हेरानः || ३|४|८० ॥ ७४ व्यञ्जनात्तद्वितस्य || २|४|८८|| ११ व्यञ्जनात् पञ्चमान्त वा ॥ ११३॥४७॥ ३५४ व्यञ्जनादेरेक-वा ||३|४|९|| ३९२ व्यञ्जनादेर्नाम्युपान्त्याद्वा २२३३८७ २८६ व्यञ्जनादेव-तः ॥४३॥४७॥ ३०७ व्यञ्जनादेः सश्रदः ||४|३३७८| २९५ व्यञ्जनानामनिटि || ४ | ३ |४५ || ४२४ वेर्दहः ||५|२|६४॥ २९७ वेर्वय् ||४|४|१९ ॥ ४२४ वेर्विचकत्थ-नः ॥५।२२५९॥ २२३ वेर्विस्तृते-टौ ॥७॥१३१२३॥ ४२३ वेश्वद्रोः ||५२/५४॥ २४ वेसुसोऽपेक्षायाम् ||२|३|११|| ९९ वैकत्र द्वयोः ॥२२२२८५|| १५१ वैकव्यञ्जने पूर्ये || ३ |२| १०५ ॥ २४९ वैकात् ||७|३|५५ ॥ २४९ वैकात्-रः ॥७३॥५२॥ २३६ वैकाद् ध्यमञ् ॥७२॥१०६॥ १९८ वैडूर्यः ||६|३|१५८।। ४२८ वैणे कणः ॥५॥३॥२७॥ ३८७ वातात्माक || ५|४|११ ॥ ४१६ व्यञ्जनान्तस्था- ध्यः ॥४२२७१ ॥ २४९ व्यतिहारेऽनीहा - ञः || ५|३|११६॥ २२ व्यत्यये लुग्वा || १ | ३|५६ || ४२४ व्यपाभेर्लषः ||५|२६०॥ २९१ व्यवात्खनोऽनशने || २|३|४३|| १५७ वोत्तरपद -हः ॥ २३३७५॥ २३९ वोत्तरपदे ऽर्धे ॥७/२/१२५ ॥ २३८ वोत्तरात् ||७|२।१२१ ॥ ४३० योदः ||५/३६१ ॥ १७७ वोदश्वितः ||६|२| १४४ ॥ १७३ वोपकाः ॥६९॥१३०॥ ३७६ वोषात् ||३|३|१०६॥ १८९ व्यस्तव्यत्यस्तात् ॥६३॥७॥ २०१ व्यस्ताच्च क्र- कः ||६|४|१६॥ २९८ व्यस्थवर्णवि ||४|२|३|| ४०१ व्याघ्रात्रे प्रा-सोः ॥५/११५७ ॥ २९० व्याङ्परे रमः || ३|३|१०५ ॥ Page #508 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रम् १०९ व्याप्तौ ||३|१९२६१॥ २४० व्याप्तौ स्सात् ॥७२॥१३०॥ ४३८ व्याप्याचेवात् ||५|४|७१ ॥ ४३२ व्याप्यादाधारे ||५|३|८८|| १०१ व्याप्ये क्तेनः ॥ २/२२९९ ॥ ३९१ व्याप्ये धुरके - च्यम् ||५|१|४|| ९१ व्याप्ये द्विद्रो-याम् ॥२२२५०॥ १३४ व्याश्रये तसुः ॥७१२२८१ ॥ १६५ व्यासवरुट चाक ||६|१|३८|| १९७ व्याहरति मृगे || ६|३|१२१ ॥ २३४ व्युदः काकु लुक् ॥७३|१६५॥ ३६९ व्युदस्तपः ॥३३॥८७॥ ४३१ व्युपाच्छीङः ||५|३|७७॥ ३५८ व्येस्यमोर्यङि ॥४|१|८५ ॥ २६ व्योः ||१|३|२३|| ४१४ व्रताभीक्ष्ण्ये || ५|१|१५७ ॥ २५० व्रातादस्त्रियाम् ॥७/३/६१ || २२० व्रीहिशालेरेयन् ॥ ७१११८० ॥ १८७ व्रीहेः पुराडाशे ॥६/२/५१ ॥ २२९ व्रीह्यतुन्दा-श्च ॥२२९॥ २२९ व्रीह्यादिभ्यस्तौ ॥७/२/५ ॥ श ५०२ पृष्ठम् सूत्रम् २०४ शक्तियष्टेष्टीकण ||६|४|३४|| ७९ शक्ते शस्त्रे || २|४|३४|| १७८ शतरुद्रान्तौ ॥६२॥१०४॥ २०९ शतात्केव - कौ ॥६|४|१३१ ॥ २२५ शतादिमासा - रात् ॥७११।१५७॥ ४२० शत्रानशावे - स्यौ ॥५/२/२० ॥ ३४८ शदेरगतौ शात् ||४|२|२३|| ३०० शदेः शिति || ३ | ३ | ४१ ॥ २२४ शनशद्विशतेः ॥७|१|१४६॥ ३६८ शपउपलम्भने || ३|३|३५|| १६७ शप भरद्वाजादाश्रये ||३|१|५० ॥ १५० शब्द निष्कघोष मिश्र वा ॥ ३।३।३५ ३६३ शब्दादेः कृतौ वा ||३|४|३५|| ४२३ शमष्टकात् ण् ॥ ५१२२४९ ॥ ३४९ शमोऽदर्शने ||४|१२|२८|| २४८ शम्यारुरौ ॥७|३|४८|| १८५ शम्या लः ||६|२|३४|| ३२१ शम् सप्तकस्यइये ||४/२/१११ ॥ १४८ शयवासिवासे-त् ||३२|२५|| १९४ शरदःश्राद्धे कर्मणि ॥ | ६|३|८१|| १८७ शरदर्भकूदी - जात् ॥ ६२॥४७॥ १०८ शरदादेः ॥७३॥९२॥ २२२ शर्करादेरन् ॥७|१|११८॥ १८४ शर्कराया इक एच || ६|२२७८|| २२ शषसे श वा ॥ १|३|६|| २९ शसोता - सि ॥ १४१४९ ॥ ५२ शसो नः || २|१|१७|| २५० शस्त्रजीवि वा ॥|७|३|६२|| २३१ शाकीप च ॥७१२|३०|| २२२ शाखादे र्यः ॥ ७१११११४॥ ४२६ शंसंखयं-डुः ||५/२/८४|| ४३३ शंसिप्रत्ययात् ||५|३|१०५ ॥ ४२७ शकधृषज्ञारभ-तुम् ||५|४|९०॥ २१३ शकटादण् ॥७॥११७॥ १७६ शकल कर्दमाद्वा ||६||३|| १९१ शकलादेर्यत्रः ||६|३|२७|| १७२ शकादिभ्यो लुप् ॥६|१|१२०॥ ३९२ शक्तिकिचति-त् ||५|१|२९|| ४०६ शकृत्स्तम्बाद्-गः ||५|१|१००॥ ३६७ शको जिज्ञासायाम् ||३|३|७३|| ९४ शक्तार्थवषट्नमः - भिः ||२||६८ || | १६५ शालक्यौदिषा-लि || ६|१|३७|| ३९० शक्ता कृत्याश्च || ५|४|३५|| २९४ शान्दान्मान्बधा-तः ||३|४|७| २०३ शाब्दिकदार्द-कम् ||६|४|४५|| २१२ शालीनकौ -: -नम् ||६|४|१८५॥ Page #509 -------------------------------------------------------------------------- ________________ ५०३ पृष्ठम् सूत्रम् ३०८ शाससहनः - हि ||४|२|८४|| ४३५ शासूयुधिदृशि -नः || ५|३|१४१ ॥ ३०८ शास्त्यवक्ति-रङ् ||३|४|६०॥ २२९ शिखादिभ्य इन् || ७|२|४|| १८३ शिखायाः ॥ ६२॥७६॥ २२ शिव्यघोषात् ॥१३१५५ ॥ १९ शिव्याद्यस्यद्वितीयो वा ॥ १।३/५९|| १८ शिड्ढेऽनुखारः || १ |३|४० ॥ २६२ शिवित् ||४|३|२०|| १८४ शिरीषादिककणौ ॥ ६२२७७ || २४ शिरोऽघसः क्ये || २|३|४|| २८. शिर्बुद ||१|१|२८|| २०४ शिल्पे || ६|४|५७॥ १६४ शिवादेरण || ६|१|६०|| ३११ शीङ एः शिति ||४|३|१०४ ॥ ३११ शीङो रत् ॥४२॥११५॥ ४२२ शीश्रद्धानिद्रा-लुः ||५|२|३७|| २२७ शीताच कारिणि ॥७|१|१८६ | २२१ शीतोष्ण - हे ॥७१११९२॥ २४५ शीतोष्णातौ ||७|३|२०|| २१२ शीर्षच्छेदायो वा ||६|४|१८४|| २०४ शीलम् ||६|४|५९ ॥ १०३ शीलिकामि-णः ॥५१११७३॥ १७८ शुक्रादियः || ६ |२| १०३ ॥ १६९ शुङ्गाभ्यां भरद्वाजे || ६|१|६३ || १५६ शुनः ||३|२९०॥ ४०९ शुनीस्तन दूधेः ॥५|३|११९॥ २१५ शुनो वश्वदूत् ॥७|१|३३|| २०९ शूर्पाद्वाञ् ||६|४|१३७ ॥ २४१ शूलात्पाके ||७|२|१४२|| १७७ शूलोखायः ||६/२/१४१ ॥ २२९ शृङ्गात् ॥१२॥१२॥ ४२२ शृकमगम-कण || ५|२|४०|| १२१ शृवन्देरारुः ||५|२|३५॥ पृष्ठम् सूत्रम् १४९ शेपपुच्छला - नः ||३२|३५|| २४८ शेवलाद्यादे - यात् ॥७|३|४३|| २६१ शेषात्परस्मै ||३|३|१००॥ १३५ शेषाद्वा ॥ ७|३|१७५ ॥ ९७ शेषे ॥२२॥८१॥ १८८ शेषे || ६|३|१॥ ३८८ शेषे भविष्यन्त्ययदी ||५|४|२०|| ५२ शेषे लुक् ॥ २२११८|| ४११ शोकापनुद-के || ५|१|१४३॥ २०६ शोभमाने ||६|४|१०२|| ६८ शौ वा ॥ ४२/९५ ॥ ६०६ अश्चातः ॥४१२२९६॥ ३१० नास्त्योर्लुक् ॥४२२९०॥ ४२० श्य शवः || २|१|११६॥ १३४ श्यावारोकाद्वा ॥७३॥१५३॥ ७७ श्येतैतहरित - नश्व || २|४|३६|| १७६ श्रवणाश्वट्यान्नान्यः ||६ारा८॥ १९५ श्रविष्ठाषाढादीयण् च ॥६।३।१०५ ॥ १०९ श्रितादिभिः ||३|११६२॥ २५१ श्रुमच्छमी-य ||७|३|६८|| ३७३ श्रुवोऽनाङ प्रतेः ॥ ३३॥७१॥ ३४६ श्रु- र्वा ||४|११६१ ॥ ११६ श्रेण्यादिकृता - ||३|१|१०४ ॥ २१९ श्रोत्रियादलुक् च ॥७|१|७१ ॥ २४३ श्रोत्रौषधि - ॥७/२/१६६ ॥ २६७ श्रौतिकृबुधिवु-दम् ||४|२|१०८|| ९२ लाहुघस्था-ज्ये ॥ राश६०॥ ३२० श्लिषः ||३|४|५६ ॥ ४१५ श्लिषशीङ् क्तः ॥ ५११९॥ २०१ श्वगणाद्वा ||६|४|१४|| ५८ श्वन्युवन्म - उः ॥ २११११०६॥ २७८ श्वयत्य सूवच -सम् ||४|३११०३॥ १४२ श्वशुरः श्वश्रूभ्यां वा ॥ ३|१|१२३॥ १७० श्वशुरायः ||६|११९१॥ Page #510 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रम् ४१८ श्वसजपवम -मः ||४|४/७५ ॥ १९० श्वसस्तादिः ||६|३|८४|| १४४ श्वसो वसीयसः ||७|३|२१|| २६० श्वस्तनी ता-तास्महे ||३|३|१४|| १८० श्वादिभ्योऽञ् ||६|२|२६|| २५१ श्वादेरिति ॥७४॥१०॥ ३४५ श्वेताश्वाश्वतर- लुक ||३|४|४५॥ ३४८ श्वेर्वा ||४|१॥८९॥ २६९ षः सोऽष्टयै - ष्कः ॥२३॥९८॥ २२६ षट्कति थट् ॥७|१|१६२ || २२३ षट्त्वे षड्गवः ॥७|१|१३५ ॥ २४८ षड्वर्जेक-रे ॥७३॥४०॥ २८३ षढोः कः सि ॥२/१/६२ || २२५ षष्टयादेर-देः ॥७११११५८॥ १०२ षष्ठी वानादरे || २२|१०८ || १११ पछ्ययत्नाच्छेषे ||३|११७६ ॥ १४८ षष्ठ्याः क्षेपे ||३|२|३०|| १७९ षष्ठ्याः समूह ||६||९|| २०३ षष्ठ्या धम् || ६|४|५० ॥ ६ षष्ठ्यान्त्यस्य ||७|४|१०६॥ २३४ षष्ठ्यारूप्य - ट् ॥७१२|८०|| १७५ षादिहन - णि ॥२|१|११० ॥ ८४ पावटाद्वा ॥ २२४॥६९॥ १७ षि तवर्गस्य ॥ १|३|३४|| ४३३ षितोऽङ् ||५|३|१७७॥ २८२ ठिवूक्लम्वाचमः ॥४२२११० ॥ १५१ च्या पुत्रपत्योः षे ॥ २|४|८३|| स १०८ संकटा भ्याम् ॥७१३॥८६॥ १०७ संख्याक्ष-तौ ||३|१|३८|| १८२ संख्याङ्कात्सूत्रे || ६|२|१२८|| २०९ संख्याडते - कः ||६|४|१३०|| ५०४ पृष्ठम् सूत्रम् १२२ संख्याता - वा ॥७३॥११७॥ १२१ संख्यातैक-रत् ॥७३॥११९॥ २४२ संख्यादेः पादा च ॥७२॥१५२॥ २४० संख्यादेर्गुणात् ॥७२॥१३६॥ ७६ संख्यादेहाय - सि ॥ २२४|९|| २०५ संख्यादेवा-चः ||६|४|८०|| २०७ संख्याधि-नि ॥७|४|१०|| ५९ संख्यानां र्णाम् || १|४|३३|| १३९ संख्याने ||३|१|१४६॥ १४३ संख्या पाण्डू - मेः ॥७१३२७८ || २२५ संख्यापूरणे डट् ||७|१|१५५ ॥ २११ संख्यायाः संघ-ठे ||६|४|१७१ ॥ २३६ संख्याया धा ॥७२॥१०४॥ १४४ संख्यायानदी -म् ॥७३॥९१॥ १२१ संख्याव्ययादङ्गुलेः ॥७|३|१२४|| १०८ संख्या समाहारे ||३|१|२८|| ११५ संख्या समाहारे-यम् ||३|११९९॥ ३४ संख्यासाय वा ॥ १२४॥५०॥ १६७ संख्यासंभ-र्च ॥ ६/१/६६ ॥ ४०७ संख्याहर्दिवा -८ः ॥५॥१॥१०२॥ २४१ संख्यैकार्था - शस् ॥७/२/१५१॥ ३९४ संगतेऽजर्यम् ||५|१|५|| ४३२ संघेनू ||५|३३८० ॥ ३९७ संचाय्यकुण्ड - तौ ॥५१११२२॥ १६० संज्ञा दुर्वा || ६|१|६|| २४८ संध्यक्षरान्तेन || ७|३|४२ ॥ २९८ संनिवेः ॥ ३३३५७॥ ४२८ संनिव्युपाद्यमः || ५|३|२५|| ४२४ संपरिव्यनुप्राद्वदः ||५१२२५८|| २९५ संपरेः कृगः स्सद् ||४|४|११|| ३७२ संप्रतेरस्मृती ||३|३|६९ || ४१६ संप्रदानाच्चान्य-यः ||५|१|१५| १३२ संप्राज्जा- ज्ञौ ॥१३॥१५५॥ |४२४ संप्राद्वसात् ||५/२/६१ ॥ Page #511 -------------------------------------------------------------------------- ________________ ५०५ पृष्ठम् सूत्रम् २११ संभवदवहरतोच ||६|४|१६२ || ३८८ संभावनेलमर्थे - तौ ||५|४|२२|| ३८६ संभावने सिद्धवत् ||५|४|४| ४२९ संमदप्रमदौ हर्षे || ५|३|३३|| ४९ संयोगस्या - क् ॥ २२११८८ || ३७ संयोगात् ||२|११५२|| ३२४ संयोगादृतः ||४|४|३७|| २७१ संयोगादः ॥४३॥९॥ २६९ संयोगादेर्वा-ये ||४|३|९५ ॥ १९५ संवत्सरात् - णोः ॥ ६३॥९०॥ ३६८ संविप्रावात् ||३|३|६३|| ४२४ संवेः सृजः || ५|२२५७॥ २०१ संसृष्टे || ६|४|५ ॥ २०० संस्कृते ||६|४|३॥ १७७ संस्कृते भक्ष्ये || ६ |२| १४० ॥ ४३० संस्तोः || ५|३|६६ || २६८ सः सिजस्तोर्दिस्योः ||४|३|६५|| १३० सक्थ्यक्ष्णः खाने ||७|३|१२६|| २१९ सखिवणिगदूताद्यः ||७|१|३३|| १८४ सख्यादेरेणू ॥ ६३२२८८|| ३५ सख्युरोऽज्ञात् ॥ ११४॥ ८३ ॥ २५ सजुषः ||२/१७३॥ २६१ सति ॥५२॥१९॥ ३८९ सतीच्छार्थात् ||५|४|२४|| २०५ सतीर्थ्यः ॥ ६४॥७८॥ १५२ सत्यागदास्तोः कारे ||३|२|११२ ॥ २४१ सत्यादशपथे ॥७२॥१४३॥ ३६१ सत्यार्थवेदस्याः || ३|४|४४ || ३८५ सत्सामीप्ये सद्वा || ५|४|१|| २३६ सदाधुने - र्हि ॥७२२९६॥ २८१ सदोऽप्रतेः देः || २|३|४४|| २३६ सद्योऽद्य हि ॥१२॥९७॥ ३३२ सनस्तत्रावा ||४/३/६९॥ ३५२ सनि ॥४२२६१ ॥ चं. प्र. ६४ पृष्ठम् सूत्रम् ३५१ सनीङ || ४|४|२५|| ४२१ सन्भिक्षाशंसेरुः ||५|२|३३|| ११६ सन्महत्परमो - पाम् ॥३।१।१०७॥ २८८ सन्यङश्र ||४|१|३|| २९१ सन्यस्य ॥४२११५९॥ ७६ सपल्यादी ||२|४|५० ॥ २४० सपत्र निष्पत्रा ने || ७|२|१३८ ॥ १५९ सपिण्डेवयः स्थाना-द्वा ||३|१|४॥ ५५ सपूर्वात् द्वा ॥२|१|३२|| १९३ सपूर्वादिकण ||६|३|७० ॥ २५९ सप्तमी - ईमहि ||३|३|७|| १०३ सप्तमी चा-णे ॥२२॥१०९॥ ३८५ सप्तमी चोर्ध्व - के || ५|३|१२|| ३८९ सप्तमी चो-के || ५|४|३०|| २४० सप्तमीद्विती[-भ्यः ॥७।२।१३४॥ ३९० सप्तमी यदि ||५|४|३४|| ११३ सप्तमी शौण्डाद्यैः ||३|१|८८ ॥ १०१ सप्तम्यधिकरणे ॥२२२२९५॥ १६७ सप्तम्यर्थे क्रि-न्तिः ||५|४|९|| ४१४ सप्तम्याः ॥५।१।१६९ ॥ २३५ सप्तम्याः ॥७१२९४ ॥ ६ सप्तम्या पूर्वस्य ||७|४|१०५ ॥ १०५ सप्तम्या वा ||३२|४|| ३८७ सप्तम्युतायदे ||५|४|२१|| ३७४ समः क्ष्णोः ||३३|२९|| ४०३ समः ख्यः ॥५१॥७७॥ ४२३ समः पृचपूज्वरेः || ५|२२५६| ४२४ समत्यपामिरः || ५|२२६२|| ४२४ समनुव्यवाद्रुधः ||५|२|६३॥ २०८ समयात् प्राप्तः ||६|४|१२४॥ २४० समयाद्या - याम् ॥७१२/१३७॥ १०४ समर्थः पदविधिः ||७|४|१२२|| १४५ समवान्धान्तमसः ||७|३|८०| ३७३ समस्तृतीया ||३|३|३२|| Page #512 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रम् २२२ समांसमीनम् ||७|१|१०५ ॥ १९४ समानपूर्व-त् ||६|३|७९॥ १५३ समानस्यधर्मादिषु || ३ |२| १४९|| २९ समानादमोतः ||१|४|४६ ॥ ७ समानानां दीर्घः ॥ १२१ ॥ ५०६ ९२ समोज्ञोऽ वा ॥२२२२५१ ॥ ४३० समो मुष्टौ ||५|३|५८|| ३९५ समो वा ||५|१|४६॥ १७१ सम्राजः क्षत्रिये || ३|१|१०१॥ १९ सम्राट् ॥११३॥१६॥ १४५ सरजसोप - वम् ॥७३॥९४॥ १२२ सरोऽनोम्नोः ॥७|३|११५ ॥ ४२८ सर्तेः स्थिर-त्स्ये ||५|३|१७|| २७२ सत्यन्तैर्वा ॥ ३४६१|| २१४ सर्वजनापण्येनत्र ॥७|१|१९|| १११ सर्वपचा यः || ३|१|८०|| २१६ सर्वाण्णो वा ॥७|१|४३|| ४०८ सर्वात्सह ||५|१|१११॥ १२९ सर्वादयोऽस्यादौ ||३||३१|| ४८ सर्वादिविष्वग-श्री ||३|२|१२२॥ २२१ सर्वादेः प-ति ॥७१११९४ ॥ पृष्ठम् सूत्रम् ९७ सर्वादेः सर्वाः ॥२२॥११९॥ ३१ सर्वादेः स्मैस्माती ||१४|७|| ४२ सर्वादेर्डस् पूर्वाः ॥ १|४|१८|| २३३ सर्वादेरिन् ॥ ७७२२५९॥ २२१ सर्वान्नमन्ति ॥ ७१११९८ ॥ २८ समानामर्थेनैकः शेषः || ३|११११८ | १२२ सर्वांश - यात् ॥७३॥११८॥ ८९ सर्वोभया-सा ||२२|३५|| २०० सलातुरादीयम् ||६|३|२१७॥ २०७ समाया ईनः ||६|४|१०९॥ २५९ समासान्तः ॥७/३/६९|| १४० समासेऽग्नेः स्तुतः || २|३|१६|| २४ समासेऽसमस्तस्य || २|३|१३|| १०७ समीपे || ३|१|३५ ॥ ३७५ समुदाङनेयमेरग्रन्थे || ३ | ३|१८|| ४२८ समुदोऽजः पशी ||५|३|३०|| १९२ समुद्रान्नृनावोः ||६|३|४८ || २०३ समूहार्थात् समवेते ||६|४|४६ || ११३ सर्वेऽशेऽर्ध नवा ||३|११५४ || ३६९ समोगट - शः ॥ २३॥८४॥ ३७३ समोगिरः || ३|३|६६|| ५ सविशेषण - क्यम् ||१|१|२६|| १८२ सर्वपूर्वा ॥६२॥१२७॥ २८५ सस्तः सि ||४|३|१२|| २४३ सस्तौ प्रशस्ते ||७/२/१७२॥ २६६ सम्मे ह्यस्तनीच || ५|४|४०|| १६ सस्य शषौ ॥ १|३|६१॥ ४२२ सस्त्रिचक्रिदधि-मि ||२२|३९|| ४१४ सहराजाभ्यां धेः ॥५११११६७॥ २९३ सहलुभेच्छ-देः ||४|४|१६|| ४९ सहसमः सधिसमि ||३|२|१२३|| १३० सहस्तेन ||३|१|२४|| २०९ सहस्रशत-दणू ||६|४|१३६॥ १३० सदस्य सोऽन्यार्थे ||३२|१४३|| १३५ सहात्तुल्ययोगे ||७१३ | १७८ || २१८ सहायाद्वा ॥ ७१११६२|| ९१ सहार्थे ॥ २२४५ ॥ ११९ साक्षादादिव्यर्थे ||३|१|१४|| २२८ साक्षाद्द्रष्टा ॥ ११११९७ ॥ ४३२ सातिहेतियूति-र्ति ||५|३|१४|| ७६ सादेः || २|४१४९ ॥ २१५ सादेश्चातदः ||७|११२५ ॥ ९१ साधकतमं करणम् || २२|२४|| १०१ साधुना ||२२|१०२|| १९६ साधुपुष्यत्पच्यमाने || ६|३|११७|| ४१३ साधी ||५|१|१५५॥ २५६ सामीप्येऽधो-रि ॥७१४५७९॥ Page #513 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रम् {पृष्ठम् १९० सायंचिरंप्रा-यात् ॥६॥३८८॥ १७१ सुयानः सौवी-निम्॥६॥१॥१०॥ ११३ सायाहादयः ॥३॥१॥५३॥ ४०४ सुराशीधोः पिषः ।।५।११७५॥ १७४ सारवैश्वा-यम् ॥४॥३०॥ २५२ सुसर्वार्धाद्राष्ट्रस्य ॥४॥१५॥ ९७२ साल्वांशप्रत्यदिञ् ॥६॥११७॥ |१३४ सुसंख्यात् ॥ १५०॥ १७७ सास्य पौर्णमासी ॥६॥२।९८॥ २०३ सुलातादि-ति ॥ ४२॥ ४०१ साहिसातिवे-त् ॥५।११५९॥ . (१३२ सुहरिततृण-त् ॥७३२१४२॥ २३१ सिकताशर्करात् ॥२॥३५॥ |१३५ सुहहहन्-त्रे ॥२१५७॥ २७० सिचि परस्मै-ति ॥४॥४४॥ | ३११ सूतेः पञ्चम्याम् ॥४॥३१२॥ ३३१ सिचोलेः ॥४४८४॥ ४०६ सूत्राद्धारणे ॥५॥१९॥ ३५७ सिचो यङि ॥राश६०॥ ४१६ सूयत्याद्योदितः ॥ ४७॥ २६४ सिजद्यतन्याम् ॥२४॥५३॥ ७७ सूर्योगस्त्ययो-च ॥२४॥८९॥ ३०० सिजाशिषावात्मने ॥४॥३५॥ ७९ सूर्योदेवतायां वा रा४॥ २६७ सिज्विदोऽभुवः ॥४॥२२९२॥ ४२८ मुग्लहः प्रजनाक्षे ॥५॥३१॥ १ सिद्धिः -त् ॥॥२॥ ४२५ सृघस्यदो मरक्वा७३॥ ९१ सिद्धौ तृतीया ॥रारा४॥ ३८२ सृजः श्राद्ध-तथा ॥२४॥८४॥ २३० सिध्मादि-ग्भ्यः ॥७॥२॥२१॥ २६८ सृजिहशिस्कृ-वः ॥४७॥ ३४७ सिध्यतेरज्ञाने ॥४॥२॥११॥ ४२५ मुजीनशष्टवरप् ॥५।२७७॥ १९५ सिन्ध्वपकरात्काणौ ॥१०॥ ११६ सेट्नानिटा ॥३।१।१०६॥ २०० सिन्ध्वादेरञ् ॥२२१६॥ १३८ सेनाङ्गक्षुद्र-नाम् ॥३२१११३४॥ ११३ सिंहाथैः पूजायाम् ॥३२८९॥ ९७१ सेनान्तका-च ॥ ६१०२॥ २१५ सीतया संगते ॥१॥२७॥ २०३ सेनाया वा ॥६॥४॥४८॥ १२० सुः पूजायाम् ॥२॥४४॥ २०० सेनिवासादस्य ॥६।३।२१३॥ २३३ सुखादेः ॥७॥श६२॥ १९६ सोदर्यसमानोदयौं ॥६॥२११२॥ ३६३ सुखादेरनुभवे ॥३॥४॥३४॥ २८६ सोधिवा ॥२७॥ ४१. सुगदुर्गमाधारे ॥५॥११३२॥ ४१४ सोमात्सुगः ॥५॥१६॥ ३२४ सुगः स्यसनी ॥२२॥ २५ सोरु ॥२॥१॥७२॥ ४२१ सुग द्विषाहः-त्ये ॥वारा२६॥ ३६० सोवा लुक च ॥२४॥२७॥ २३ सुचो वा ॥२३१०॥ २०८ सोऽस्य ब्रह्म-तोः ॥६४११६॥ १२७ सुज्वार्थे सं-हिः ॥३॥१॥१९॥ २११ सोऽस्य भृति-शम् ॥६१६८॥ १८४ सुतंगमादेरि ॥६॥२८॥ | २२७ सोऽस्यमुख्यः ॥७॥१९०॥ १८४ सुपन्थ्मादेञ्जः ॥ ८॥ । १५ सौनवेतौ ॥१॥२॥३८॥ १३३ सुपूत्युत्सु णे ॥ ७१४४॥ १७१ सौयामायनि-वा ॥६॥१॥१०६॥ १३२ सुप्रातसुश्व-दम् ॥७३।१२९॥ ४४५ स्कन्दः स्यन्दः ॥४॥३॥३०॥ ४१५ सुयजोडूनि ॥५॥१७२॥ | ३३३ स्कन्नः ॥२३॥५५॥ Page #514 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रम् २७१ स्कृच्छ्रतो-- याम् ||४|३|८|| २६५ सृवृभृ-याः ॥४|४|८१|| ३३३ स्तम्भुस्तुम्भूच ||३|४|७८|| २६५ स्ताद्यशितो-रिट् ||४|४|३२|| २९३ स्तुखञ्जचा-वा ||२|३|४९॥ २१९ स्तेनान्न लुक् च ॥७१११६४|| ९७ स्तोकाल्प-णे ॥२२२२७९ ॥ २१२ स्तोमेडद् ||६|४|१२६॥ ५ स्त्यादिर्विभक्तिः ॥ १११११९५९॥ ४३ स्त्रियाः || २|११५४ ॥ १४४ स्त्रियाः पुंसो च ||७|३|१६|| ४२ स्त्रियाङिता - म् | १|४|२८|| ४३२ स्त्रियां क्तिः || ५|३|११|| १३४ स्त्रियां नानि ||७|३|१५२ || ७१ स्त्रियां नृतो- ङः ॥ २|४|१|| १६७ स्त्रियां लुप् || ६|१|४६॥ ४४ स्त्रियाम् ॥ ११४१९३॥ १२४ स्त्रियाम् ||३|२२६९॥ ७५ स्त्रियामूधसोsन् ॥७३॥१६९|| ४३ स्त्रीतः ||१|४|२९|| १४१ स्त्रीपुंवच ||३|१|१२५ ॥ १६५ स्त्रीबहुष्वायनञ् ||६|११४८॥ १७७ स्थण्डिलात्-ती ॥६।२।१३९|| ४२१ स्थाग्लाम्लापचि-स्तुः || ५|२|३१|| ४३२ स्थादिभ्यः || ५|३|८२ ॥ १९६ स्थानान्तगो-लात् ॥३३॥११०॥ १० स्थानीवावर्णविधौ ||७|४|१०९॥ ४०४ स्थापानात्रः कः ॥५॥१॥१४२॥ १९५ स्थामाजिना - प् ॥६।३।९३॥ २६९ स्थासेनिसेध-पि ॥२|३|४०|| २५४ स्थूल दूर - नः ॥ ७७४|४२|| ४२६ स्पेसभास-रः ||५|२८|| २४६ स्नाताद्वेदसमाप्तौ ||७||२२|| ३८२ लोः ||४४५२॥ ५०८ पृष्ठम् सूत्रम् २८ स्पर्धे ||७|४|११९ ॥ २८४ स्पृशमृशकृश-वा ||३|४|५४॥ २८० स्पृशादि सृपो वा ||४|४|११२॥ ४१२ स्पृशोऽनुदकात् ||५|१|१४९ ॥ ९२ स्पृहेर्व्याप्यं वा ||२२|२६|| ३४८ स्फायू स्फाव् ||४|२|२२|| ४१८ स्फायः स्फीर्वा ॥ ४१/९४ || ३७५ स्मिङः प्रयोक्तुः खार्थे ||३|३|११| ९८ स्मृत्यर्थदयेश: ॥२२॥११॥ ३३८ स्मृदृत्वप्रथ-रः ||४|१|६५॥ ३७३ स्मृदृश ||३|३|७२|| २६३ स्मे च वर्त्तमाना || ५|२|१६|| ३९० स्मे पञ्चमी ||५|४|३१|| ४२५ स्म्यजसहिंस-रः ||५|२|७९ ॥ २९ स्यादावसंख्येयः ||३|१|११९|| २१७ स्यादेरिवे ॥७१११५२|| ३९ स्यादौ वः ॥२/११५७॥ ५ स्योजस-दि: ॥ १|१|१८ ॥ ६३ स्रंस् ध्वंस-दः ॥ २२११६८॥ २७६ खजश्व || २|३|४५|| ३३० स्वञ्जर्नवा || ४|३|२२|| ७३ वज्ञा जभ-कात् || २|४|१०८ ॥ ८५ स्वतः कर्ता ||२२|| ३०६ खपे र्यङ्के च ॥|४|११८०॥ ३५९ खपोणावुः ||४|१|३२|| १०९ स्वयं सामी केन ||३|११५८|| ३७८ खरग्रहदृश-वा ||३१४१६९॥ ३८२ स्वरदुहो वा ॥३४॥९०॥ १० खरस्य परे-घौ ॥७४॥११०॥ ३५१ खरहनगमोः - टि ||४|१|१४|| ४५ खराच्छौ ||१|४४६५॥ ३९१ खरात् ॥२२३॥८५॥ २८ स्वरादयोऽ-यम् ||१|१|३०|| ७८ खरातो- रोः ||२४|३५|| Page #515 -------------------------------------------------------------------------- ________________ ५०९ सूत्रम् ४१९ स्वरादुपसर्गात्-घः ॥४॥४॥९॥ २९१ स्वरादेर्द्वितीयः॥४४॥ २७२ स्वरादेस्तासु ॥४३॥ २९३ खरेऽतः ॥४३७५॥ २२ स्वरेभ्यः ॥११॥३०॥ १२ स्वरे वा ॥१॥२४॥ १३ खरे वाऽनक्षे ।।२।२९॥ २०८ वर्गखस्ति-पौ ॥६४१२३॥ १४९ खस्पत्योर्वा ॥२२॥३८॥ १२९ स्वाङ्गात्-नि ॥३२॥५६॥ ८० वाङ्गादेरकृत-हे ॥२॥४॥४६॥ २२९ खाङ्गाद्विवृद्धात्ते ॥७२॥१०॥ २२६ खाङ्गेषु सक्ते ॥७१८०॥ ३२३ वादेः श्रुः ॥२४९७५॥ ४३७ खाद्वीददीर्घात् ॥५॥४॥५३॥ २३२ स्वान्मिन्नीशे ॥२॥४९॥ १५५ स्वामि चिह्न-णे ॥३।२।८४॥ ३९३ स्वामिवैश्येऽर्थः ॥५॥१॥३३॥ १०२ स्वामीश्वरा-तैः ।।२२९८॥ १०४ वाम्येऽधिः ॥३॥९॥१३॥ २८८ खार्थे ॥४॥४॥६॥ १०४ खेशेऽधिना ।।२।२११०४॥ ९ खैर-ण्याम् ॥२॥१५॥ २० स्सटि समः ॥१॥१२॥ पृष्ठम् सूत्रम् ५८ हनो हो नः ॥२॥१॥११२॥ २०२ हरत्युत्सङ्गादेः ॥६॥२शा १६५ हरितादेरमः ॥६॥१॥५५॥ ४२६ हलक्रोडास्ये पुवः ॥५॥२८९॥ २१३ हलसीरादिकम् ॥७॥६॥ २१५ हलस्य कर्षे ॥७॥२६॥ ३१४ हवः शिति ॥४॥१२॥ २१५ हविरन्न-बा ॥७२९॥ १२४ हविष्यष्टनः कपाले ॥३२॥७३॥ ३८३ हशश्वद्युगान्त:-चा२।१शा २९३ हशिटोना-सक् ॥३४ा५५।। २३४ हस्तदन्त-तौ ॥श६८॥ ४३२ हस्तप्राप्ये घेरस्तेये ॥दा३७८॥ | २२४ हस्तिपुरुषाद्वाण ॥७१९४१॥ ४०५ हस्तियाहुकपा-तौ ॥५॥१८६॥ ३१४ हाकः ॥४।२।१००॥ ४३५ हाको हिः क्वि ॥४।४।१४॥ २८७ हान्तस्थाञ् जीभ्यां वा २।१८१ २१९ हायनान्तात् ॥७॥१८॥ १७५ हितनानो वा ॥४॥६०॥ ९४ हितसुखाभ्याम् ॥राश६५॥ ११० हितादिभिः ॥३॥१७॥ १५० हिमहतिकाषियेपद् ॥३।२।९६॥ २२१ हिमादेलुः सहे ॥१०९०॥ २३२ हीनात्स्वाङ्गादः ॥२॥४५॥ ३०३ हुधुटो हेधिः ॥४ारा८३॥ । ८८ हूक्रोनेवा ॥२॥२८॥ ३६७ हगो गतताच्छील्ये ॥३३॥३८॥ ४०६ हृगो वयोऽनुद्यमे ॥५।११९५॥ १३४ हृदस्य-ण्ये ॥ १४॥ २५२ हृद्भगसिन्धोः ॥ २५॥ २१४ हृद्य पद्य तुल्य-र्यम् ॥७॥१॥११॥ | ९१ हेतु क करणे-णे ॥रारा४४॥ ४०७ हेतुताच्छील्या-त् ॥६।१।१०३॥ ४०२ हः कालवीयोः ॥५॥१॥६८॥ ३९४ हत्याभूयं भावे ॥५॥१॥३६।। ३०९ हनः ॥राश८२॥ ३६५ हनः सिच् ॥४॥३८॥ २७१ हनृतः स्थस्य ॥४॥४॥४९॥ ३५६ हनो नीवघे ॥४॥३॥९९॥ ४१४ हनो णिन् ॥५।११६०॥ ४२९ हनोऽन्तर्घना-देशे ॥५॥३॥३४॥ ३१. हनो वध आ-औ ॥४॥४॥२१॥ Page #516 -------------------------------------------------------------------------- ________________ 囊 पृष्ठम् सूत्रम् 210 हेतौसं-ते // 4153 / / 97 हेत्वथैस्तु-द्याः // 2 / 2 / 118 // 195 हेमन्ताद्वातलुक्च // 6291 // 187 हेमादिभ्योऽम् // 6 // 45 // 186 हेमार्थान्माने ॥वारा४२॥ 14 हेहेष्वेषामेव // 7 // 10 // 242 होत्राया ईयः // 7 // 2163 // 64 होधुट्पदान्ते // 2 / 1182 // 316 हौदः // 4 // 1 // 31 // 268 हखः // 4 // 39 // 35 हखस्य गुणः॥१॥४॥४१॥ | पृष्ठम् सूत्रम् 394 इखस्य तः पित्कृति // 4 / 4 / 113 // 20 इखान्ङणनोद्वे // 27 // 19. हस्वान्नान्नस्ति // 4 // 30 हखापश्च // 14 // 32 // 248 हखे // 73 // 46 // 14 हखोऽपदे वा // 1 // 2 // 22 // 259 ह्यस्तनी-महि // 33 // 9 // -स्य // 6 // 2 // 55 // 298 ह्वः स्पर्धे // 25 // 298 हालिए सिचः // 6 // 304 हिणोरग्वितिव्यौ // 4 // 21 //