________________
१३६
खाङ्गवाचिनाडीतश्रीशब्दान्तात्कच् न स्यात् । बहुनाडिः कायः। बहुतनीग्रीवा । तनीरिह धमनी । स्त्रीप्रत्ययान्तत्वाभावान हवः । वाङ्ग इति किम् । बहुनाडीकः स्तम्भः। बहुतनीका वीणा।
निष्प्रवाणिः ॥७३॥१८१॥ निपातोऽयम् । निष्प्रवाणिः कम्बलः । तत्रादचिरोद्धृत इत्यर्थः । प्रवाणी तन्तुवायशलाका।
सुभ्वादिभ्यः ॥७॥३॥१९२॥ ___कच् न स्यात् । जातिवचना ऊङन्ता एते । अतएवाऽऽमध्ये सौ तस्वः । हे सुच।
विशेषणसर्वादिसंख्यं बहुव्रीहौ ॥३॥११५०॥
प्राक् निपतति । चित्रगुः । कण्ठेकालः । सप्तम्यन्तं विशेषणम् । सर्वशुक्लः । त्रिशुक्ल । मिथोऽनयोः समासे संख्यापूर्वम् । द्वयन्यः । ग्यन्यः। स्पर्धे परमिति । संख्या समासे ॥ समासमात्रे संख्यावाचिनामानुपूर्व पूर्व निपतति । आनुपूाः संख्यायाः। पूर्वनिपातार्थ वचनम् । द्वित्राः। द्वन्द्वेऽपि द्वादश।
प्रियः ॥३।११५७॥ अयं प्राग्वा । गुडप्रियः । प्रियगुडः।
गादिभ्यः ॥३॥१११५६॥ एभ्यः सप्तम्यन्तं वा प्राक् । गड्डः कण्ठे यस्य स गडकण्ठः । कण्ठेगडः। कचिन्न । वहेगडरित्येव ।
ताः ॥३॥१११५१॥ तान्तं नाम सर्व बहुव्रीही प्राक् । कृतकटः ।
जातिकालसुखादेर्न वा ॥३॥१११५२॥ एभ्यः क्तान्तं वा प्राक् । पाणिगृहीता । गृहीतपाणिः। कालः, मासयाता। यातमासा । सुखजाता । जातमुखा।
आहितान्यादिषु ॥३॥१११५३॥ अत्र क्तान्तं वा प्राक् । आहितोऽग्निर्येन स आहिताग्निः । अभ्याहितः ।
प्रहरणात् ॥३॥१॥१५४॥ प्रहरणामामः कान्तं वा प्राक । उथतोऽसिरनेन अस्युषतः। उथतासिः।