________________
१३५
सुहृद्दुर्हन्मित्रामित्रे ॥७३॥१५७॥
सुहृत् । दुर्हृत् ।
दध्युरः सर्पिर्मधूपानच्छालेः ॥७३|१७२॥ बहुव्रीहौ कच् । प्रियदधिकः । व्यूढोरस्कः । प्रियसर्पिष्कः । इत्यादि ।
पुमनडुन्नौपयोलक्ष्म्या एकत्वे || ७|३ | १७३॥
प्रियः पुमानस्य प्रियपुंस्कः । प्रियलक्ष्मीकः । एकत्वे इति किम् ? द्वौ पुमांसौ यस्य भृत्यत्वे द्विपुमान् । द्विपुंस्कः । बहुपुमान् । बहुपुंस्कः । नञोऽर्थात् ॥७३॥१७४॥
अनर्थकम् । नञः किम् ? अपार्थम् । अपार्थकम् |
शेषाद्वा ॥ ७|३ | १७५ ॥
अनुक्तसमासान्ताच्छेषाद्बहुव्रीहेः कच् वा स्यात् । महायशस्कः । महायशाः । बहुमालाकः । बहुमालः ।
इनः कच् ॥७३|१७०॥
इन्नन्ताद्वहुव्रीहेः स्त्रियां कच् स्यात् । बहवो दण्डिनोऽस्यां पुर्या बहुदfuser | अनिनस्मन् ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति । बहुवारिका । स्त्रियां किम् ? बहुदण्डी, बहुदण्डिको ग्रामः । शेषादिति किम् ? प्रियपथः ।
न नाम्नि ॥७|३|१७६॥
शेषादिति कच् संज्ञायां न स्यात् । विश्वे देवा अस्य विश्वदेवो नाम नरः । पद्मश्रीर्नाम स्त्री ।
ईयसोः ॥७|३|१७७॥
ईयस्वन्तात्समासात्कच न स्यात् । बहवः श्रेयांसोऽस्य बहुश्रेयान् । लिङ्गविशिष्टस्यापि ग्रहणात् बह्वयः श्रेयस्योऽस्य बहुश्रेयसी ।
सहात्तुल्ययोगे || ७|३|१७८॥
सहादेव बहुव्रीहेः कच् न स्यात् । सपुत्र आगतः ।
भ्रातुः स्तुतौ ॥७३१७९॥
कच् न स्यात् । शोभनो भ्राताऽस्य सुभ्राता । स्तुतौ किम् ? मूर्ख भ्रातृकः । नाडीतन्रीभ्यां स्वाङ्गे ॥७|३|१८०॥