________________
३५१
सन्य श्च ॥४॥१॥३॥ सन्नन्तस्य यङन्तस्य चायखरोंशो द्विः स्यात् । सन्यस्येत्यनेन पूर्वस्येकारे नाभ्यन्तस्थेति षत्वे । पिपठिषति । अपिपठिषीत् । पिपठिषाञ्चकार । पिपठिप्यात् । पिपठिषिता । पिपठिषिष्यति । स्वरादेर्द्वितीयः॥ अदितुमिच्छति अटिटिषति । घस्लसनद्यतनीघनचलि ॥ अत्तुमिच्छति जिघत्सति । अजिघत्सीत् । ईय॑ते र्यिसनो द्धिवे ॥ ईयियिषति । ईपिषिषति ।
ग्रहगुहश्च सनः ॥४।४।५९॥ आभ्यामुवर्णान्ताच विहितस्य सन आदिरिण न स्यात् । रुदविदमुषग्रहस्वपप्रच्छः सन् च ॥४॥३३२॥
एभ्यः क्त्वा सन् च किद्वस्स्यात् । कित्त्वात् ग्रहवश्वेति वृति हो धुद पदान्ते इति हस्य ढवे, गडवादेरिति घत्वे जिघृक्षति । बुभूषति । रुरुदिषति । विविदिषति । मुमुषिषति । सुषुप्सति । खापयितुमिच्छति।
स्वपो णावुः ॥४॥१६२॥ खपे णौं सति द्विवे पूर्वस्य उ स्यात् । सुष्वापयिष्यति ।
नामिनोऽनिट् ॥४॥३॥३३॥ नाम्यन्ताद्धातोरनिट् सन् किद्वत्स्यात् ।
स्वरहनगमोः सनि घुटि ॥४११०४॥ खरान्तस्य हन्गमोश्च धुडादौ सनि दीर्घः स्यात् । चिचीषति। चेकिर्वा ।। चिकीषति । कृगः सनि दीर्धे ईर । चिकीर्षति । हन्तुमिच्छति, सनि, दीर्घे, द्वित्वे, अडे हिहनोरिति घवे । जिघांसति ।
सनीङश्व ॥४॥४॥२५॥ इणिको रिङश्चाज्ञानार्थे सनि परे गमुः स्यात् । अज्ञान इति विशेषणमिण एव नान्ययोरसम्भवात् ।
प्राग्वत् ॥३२३७४॥ सनः पूर्वो यो धातुस्तस्मादिव सन्नन्ताकर्तर्यात्मनेपदं स्यात् । इङ । अधिजिगांसते विद्याम् । इंण् । जिगमिषति ग्रामम् । इंक मातुरधिजिगमिषति ।