________________
आअम् शसोऽता ॥१॥४॥७५॥ ओकारस्याम् शसोरकारेण सहाकारः स्यात् । गाम् । गाः पश्य । गवा । गवे । गोः २४ गवोः २। गवाम् । गवि। गोषु । ग्लौः। ग्लावी । ग्लावः । इत्यादौ स्वरे पर आवादेशः। ग्लोभ्याम् । ग्लोभिः । ग्लौषु । हे ग्लौः ।
इति स्वरान्ताः पुल्लिङ्गाः ॥
अथ स्वरान्ताः स्त्रीलिङ्गाः । सदालिसेवितः पात्रैः परीतः प्राससौरभः।
राजहंसप्रियो जीयाजिनः पद्मप्रभः प्रभुः ॥१॥ पद्मास् इति स्थिते
दीर्घड्याव्यञ्जनात्सेः ॥१४॥४५॥ दीर्घाभ्यां न्याभ्यां व्यञ्जनाच परस्य सेलक स्यात् । पद्मा । माला ।
औता ॥१॥४॥२०॥ आयन्तस्य सम्बन्धिनौकारेण सहाबन्तस्यैव एकारः स्यात् । पछे । माले। ईषदसमाप्ते खट्टे बहुखट्टै मञ्चको । जसि पद्माः । माला। पद्माम् । मालाम् । पझे। माले । शसि पद्माः । मालाः पश्य ।
टौस्येत् ॥१४॥१९॥ आषन्तस्य सम्बन्धिनोष्टौसोः परयोरेकारः स्यात् । पश्नया। मालया। पद्माभ्याम् । मालाभ्याम् । पद्माभिः । मालाभिः।
आपो ङितां ये यास् यास् याम् ॥१॥४॥१७॥
आवन्तस्य जितां के सिङसुकीनां ये यास्यास्यामित्यादेशाः क्रमेण स्युः। पद्मायै । मालायै । पद्मायाः। मालायाः । पद्मयोः २। मालयोः २। पनानाम् । मालानाम् । पद्मायाम् । मालायाम् । पमासु । मालासु ।
एदापः ॥१॥४॥४२॥ आमन्त्रणेऽर्थे आवन्तस्य सिना सहकारः स्यात् । हे पझे । हे माले। .
नित्यदिद्विस्वराम्बार्थस्य ह्रस्वः ॥१॥४॥४३॥ नित्यं येभ्यः शब्देभ्यः परेषां उितांदैदासादयः स्युस्ते नित्यदितस्तेषां द्विखराणामम्बार्थानामावन्तानामामनणेऽर्थे सिना सह हवः स्यात् । हे त्रि। हे अतिरित्र । हे देवि । हे गौरि । हे लक्ष्मि । हे करभोरु । हे श्वश्नु । हे वधु । हे