________________
४२२ दाधेसिशदसदोरुः ॥५॥२॥३६॥ ददाति दयते यच्छति यति दाति दायति चेति दारुः । धारुर्वत्सोगाम् शीयते शद्दुः । सिनोति सेरुः । सीदते सदुः। शीश्रद्धानिद्रातन्द्रादयिपतिगृहिस्पृहे
रालुः ॥५॥२॥३७॥ शयालु' । आमन्तादि ।४।३८५। न्ययादेशे । पतयारलुः । स्पृहयालुः । औ सासहिवावहिचाचलिपापतिः ॥५॥२॥३८॥
सनिचक्रिदधियज्ञिनेमिः ॥५॥२॥३९॥ एते ड्यन्ता निपाताः डिरपि चानेन सूत्रेणैव । सासद्यत इत्येवंशीलः सासहिः वावह्यते वावहिः । पनीपत्यते पापतिः । सरतीति सस्त्रिः। द्धातीति द्धिः। करोतीति चक्रिः। जायाते जानाति वा जज्ञिः । नमति नेमिः। द्वित्वाभाव एत्वं च निपातनात्। शृकमगमहनवृषभूस्थ उकण् ॥५॥२॥४०॥
लषपतपदः ॥५॥२॥४१॥ तथा । शारुकः । कामुकः। भूषाकोधार्थजुमृगृधिज्वलशुचश्चानः ॥५॥२॥४२॥
भूषयतीति भूषणः । क्रोधनः । कोपनः । जवतिः सौत्रः । जवनः । सरणः । चलशब्दार्थादकर्मकात् । अनः । चलतीत्येवंशीलश्चलनः । कम्पनः । शन्दनः।
रवणः।
इङितो व्यंजनाद्यन्तात् ॥५॥२॥४४॥ इकारानुबन्धात् उकारानुबन्धात् व्यंजनमादावन्ते च व्यंजनाचन्तस्तस्मा. द्धातोः शीलादौ सत्यर्थे । अनः स्यात् । इदित् स्पर्धनः इति। उित् वर्शनः । णेरतश्च विषय एव लोपे व्यंजनान्तत्वाचेतनः । जुगुप्सनः।
न णियसूददीपदीक्षः ॥५॥२॥४५॥ णिकुन्तेभ्यो यान्तेभ्यः सूदादिभ्यः शीलादौ न अनः स्यात् । भावयिता । हस्तयिता उत्पुच्छयिता क्षमायिता । सूदिता । दीपिता।