________________
२२१
पील्वादेः कुणः पाके ॥७११८७॥ पीलूनां पाकः पीलुकणः । शमीकणः ।
कर्णादेर्मूले जाहः ॥७।१।८८॥ कर्णजाहम् । अक्षिजाहम्।
पक्षात्तिः ॥७।१।८९॥ पक्षमूलं पक्षतिः।
हिमादेलुः सहे ॥७॥१९०॥ हिमस्य सहः हिमेलुः।
बलवातादूलः ॥७॥११९१॥ बलस्व सहः बलूलः । वातूलः।
शीतोष्णतृप्रादालुरसहे ॥७११९२॥ शीतस्यासहः शीतालुः । उष्णालुः । तृपालुः । तृपं दुःखम् । यथामुखसंमुखादीनस्तदृश्यतेऽस्मिन् ॥७।१।९३॥ - यथामुखं दृश्यतेऽस्मिन् यथामुखीनो दर्पणः । सम्मुखं दृश्यतेऽस्मिन् सम्मुः खीनम् ।
सर्वादेः पथ्यङ्गकर्मपत्रपात्रशरावं
व्यामोति ॥७११९४॥ सर्वशब्दपूर्वायथादेरीनः । सर्वपथं व्यामोति सर्वपथीनो रथः । सर्वाङ्गीण: लेहः।
आप्रपदम् ॥७११९५॥ एतमाद्वितीयान्ताभ्यामोतीत्यर्थे ईनः। आप्रपदीनः पटः । प्रपदं पादानम् ।
अनुपदं बद्धा ॥७११९६॥ अनुपदीना उपानत् । पदप्रमाणेत्यर्थः ।
सर्वान्नमत्ति ॥७॥११९७॥ सर्वाधीनो भिक्षुः ।