________________
चोरता।
चौरादेः ॥७॥७३॥ अकम खतलौ च । चौरस्य भावः कर्म वा चौरिका । चौरकम् । चोरत्वम् ।
द्वन्द्वाल्लित् ॥७॥११७४॥ अकर भावे कर्मणि च । शैष्योपाध्यायकाः ।
ब्रह्मणस्त्वः ॥७॥११७७॥ ऋत्विग्वाचिनो ब्रह्मन्शब्दात्त्वप्रत्ययः। इयापवादः। ब्रह्मस्वम् । जातिवाचिनो ब्रह्मन् शब्दात्तलपि । ब्रह्मखम् । ब्रह्मता।
शाकटशाकिनी क्षेत्रे ॥७॥७८॥ इथूणां क्षेत्रमिक्षुशाकिनम् ।
धान्येम्य ईनञ् ॥७॥१॥७९॥ मौनीनम् ।
व्रीहिशालेरेयण् ॥७॥१॥८॥ बेहेयम् । शालेयम् ।
यवयवकषष्टिकाद्यः ॥७॥८१॥ मेनन । यव्यम् । यवध्यम् । षष्टिक्यम् ।
वाणुमाषात् ॥७१।८२॥ पक्षे ईनम् । अणव्यम् । आणवीनम् ।
वोमाभङ्गतिलात् ॥७॥१॥८३॥ उमाधान्यस्य क्षेत्रम् औम्यम् । औमीनं भाग्यम् । भाङ्गीनं तेलम्। तेलानम् ।
अलावाश्व करो रजसि ॥७॥८४॥ उमादित्रयात् । अलाबूनां रजः अलावूकटम् । उमाकटम् ।
अह्ना गमेऽश्वादीनञ् ॥७॥१॥८५॥ अश्वस्यैकेनाहा गम्यः आश्वीनोऽध्या ।
कुलाजल्पे ॥७॥१॥८६॥ कोलीनं वचः।