________________
एताः शितः ॥३३॥१०॥ एताश्चतस्रः शित्संज्ञा ज्ञेयाः। अद्यतनी दि ताम् अन्, सि तं त अम् व म, त आताम् अन्त, थास् आथां ध्वम् इ
वहि महि ॥३३॥११॥ इयमद्यतनी संज्ञा। परोक्षा णव् अतुस् उस्, थव् अथुस् अ, णव् व म, ए आते इरे, से आथे ध्वे, ए
वहे महे ॥३॥३॥१२॥ इमानि वचनानि परोक्षासंज्ञानि। आशीः क्यात् क्यास्ताम् क्यासुः, क्यास्, क्यास्तम् क्यास्त, क्यासम् क्यास्व क्यास्म, सीष्ट सीयास्ताम् सीरन् , सीष्ठास् सीयास्थाम् सीध्वम्, सीय सीवहि
सीमहि ॥३॥३॥१३॥ इमान्याशीः संज्ञानि । श्वस्तनी ता तारौ तारस् , तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस् , ता तारौ तारस् , तासे तासाथे
ताध्वे, ताहे तावहे तास्महे ॥३॥३॥१४॥ इयं विभक्तिः श्वस्तनी ज्ञेया। भविष्यन्ती स्थति स्यतस् स्यन्ति, स्यसि स्मथस् स्पथ, स्यामि स्थावस् स्यामस्, स्यते स्येते स्यन्ते, स्यसे स्येथे स्यध्वे, स्से स्थावहे स्यामहे ॥३३॥१५॥ इमानि वचनानि भविष्यन्तीसंज्ञानि ।