________________
श्रीजिनाय नमः। अथ द्वितीयावृत्तिः।
श्रीनामिजस्याद्भुतयोगसिद्धेर्दधातुधातुर्गविपादपमः । हरेमेहेज्यस्य रसं प्रकृत्याः सत्यादिकृद्भावविबोधवृत्त्या ॥१॥
क्रियार्थों धातुः ॥३३॥३॥ आख्यातप्रत्यया धातोः प्रयोज्या। वर्तमाना तिव् तस् अन्ति, सिव् थस् थ, मिव् वस् मस्, ते आते अन्ते, से आथे ध्वे ए वहे
महे ॥३३॥६॥ इमानि वचनानि वर्तमानसंज्ञानि । सप्तमी यात् यातां युस्, यास् यातं यात, यां याव याम, ईत ईयाताम् ईरन, ईथास्ईयाथाम्
ईध्वम्, ईय ईवहि ईमहि ॥३३॥७॥ इयं विभक्तिः सप्तमीसंज्ञा । पश्चमी तुव ताम् अन्तु, हि तं, त, आनिव् आवव् आम, ताम् आताम् अन्ताम्, स्व आथाम्
ध्वम्, ऐ आवहैव् आमहैव् ॥३॥२८॥ इयं विभक्तिः पञ्चमीसंज्ञा। घस्तनी दिव् ताम् अन्, सिव् तं त, अम्व्व म, त आताम् अन्त, थास् आथां ध्वम्,इ
वहि महि ॥३३॥९॥ अस्था यस्तनी संज्ञा।