________________
३ डी
विहायसां गतौ
४ उंङ कुंङ गुंङ घुंङ कुङ् शब्दे ५ च्युंङ् ज्युंङ् जुंडू मुंङ प्लुङ् गतौ
६ रुंडू
रेषणे च
७ पूङ्
पवने
बन्धने
८ मूङ् ९ धुंङ् १० मे
११ दें
१२ इ
१३ प्
१४ वकुङ्
१५ मकुङ्
१६ अकुङ्
१७ शीकङ् १८ लोकङ् १९ श्लोक २० ब्रेकृङ् कुङ्
२१ रेक्रुङ् शकुङ् २२ ककि
अवध्वंसने
प्रतिदाने
पालने
गतौ
वृद्धी कौटिल्ये
२७ मघुङ्
२८ राघुङ् लाघु
२९ द्राघृङ्
३० श्लाघुङ् ३१ लोचङ् ३२ पचि ३३ शचि ३४ कचि
मण्डने
लक्षणे
सेचने
दर्शने
सङ्घाते शब्दोत्साहे
२५ ककुङ् श्वकु ढौङ् त्रौ तिकि टिकि टी रघुङ् लघुङ् गतौ
२६ अघुङ् वघुङ्
२३ कुकि वृकि २४ चकि तृप्तिप्रतीघातयोः
शङ्कायाम्
लौल्ये
आदाने
४४४
गत्याक्षेपे
कैतवे च सामर्थ्ये
आयासे च
कत्थने
दर्शने
सेचने
३५ कचुङ् ३६ श्वचि श्वचुङ् ३७ वर्चि
३८ मचि मुचुङ्
३९ मचुङ् धारणोच्छ्राय पूजनेषु च
४० पचुङ् ४१ चि
४६ ऋजुङ् भृजैङ् ४७ तिजि
कु श्रकु लकुङ् | ५७ वटुङ्
ष्वfष्क वस्कि मस्कि | ५८ अटुङ् पटुङ् सेक्रुङ् स्स्रे
| ५९ हुडुङ पिडुङ
४२ एजुङ् भ्रंशृङ्ग भ्राजि दीसौ
४३ इजुङ्
४४ ईजि
४५ ऋजि
४८ घट्टि
४९ स्फुटि ५० चेष्टि
५१ गोष्टि लोष्टि
५२ वेष्टि
५३ अहि
५४ एठि ठि
५५ मठुङ् कटु ५६ मुटु
६० शडुङ्
६१ तडुङ्
६२ कडुङ्
६३ खड्डुङ्
६४ खुड्डुङ्
दीप्तौ च गतौ
गतौ
कुत्सने च गतिस्थानार्जनोपार्जनेषु भर्जने
क्षमानिशानयोः
चलने
विकसने
६५ कुडुङ् ६६ वडुङ् मडुङ् ६७ भड्डुङ्
व्यक्तायाम् वाचि ६८ मुडुङ्
बन्धने
६९ तुडुङ्
दीप्तौ
कल्कने
व्यक्ती करणे प्रसादे
चेष्टायाम्
सङ्घाते वेष्टने
हिंसातिक्रमयोः विवाधायाम्
शोके
पलायने
एकचर्यायाम्
गतौ
सङ्घाते
रुजायाम् च ताडने
मदे
मन्थे
गतिवैकल्ये
दा
वेष्टने
परिभाषणे
मार्जने
तोडने