________________
३२३
घूर्यते । जयते । तूरैचि त्वरायां हिंसायां च ॥ २७ ॥ तूर्यते । अतूरिष्ट । तुतूरे । घूरादयः षट् हिंसायां च । धरै गूरैचि गतौ ॥ २८ ॥ धूर्यते । अधुरिष्ट । दुधुरे । गूर्यते । अरिष्ट । जुगरे । शरैचि स्तम्भे ॥ २९ ॥ शूर्यते । शुशूरे । चूरैचि दाहे ॥ ३०॥ चूर्यते । चुचुरे । क्लिशि उपतापे ॥ ३१॥ क्लिश्यते । अक्लिशिष्ट । चिक्लिशे । क्लेशिता । क्लेशिषीष्ट । क्लेशिष्यते । लिशिंच् अल्पत्वे ॥ ३२॥ लिश्यते। लिलिशे । लेष्टा । काशिच दीप्तौ ॥ ३३ ॥ काश्यते । चकाशे । वाशिच् शब्दे ॥ ३४ ॥ वाश्यते । वाशिता । इत्यात्मनेपदिनः ॥ __ शकींच मर्षणे ॥१॥ शक्यति । शक्यते । अशाक्षीत् । अशक्त । शशाक। शेके । शुचूगैच् पूतीभावे ॥ २ ॥ क्लेद इत्यर्थः । शुच्यति । शुच्यते । अशोचीत् । अशुचत् । अशोचिष्ट । शुशोच । शुशुचे । रञ्जींच रागे ॥३॥ रज्यति । रज्यते। शपींच् आक्रोशे ॥४॥ शप्यति । शप्यते । मृषीच तितिक्षायाम् ॥५॥ मृष्यति । मृष्यते। अमर्षीत् । अमर्षिष्ट । ममर्ष । ममृषे । नहींच् बन्धने ॥ ६॥ नयति । नह्यते । अनात्सीत् । अनद्ध । ननाह । नेहे । नह्यात् । नत्सीष्ट । नद्धा २। नत्स्यति । नत्स्यते । इत्युभयपदिनः ॥ दिवादि दिवदाकृतिगणः। तेन क्षीयते। मृग्यतीत्यादि । इति दिवादयः॥
अथ स्वादयः। पुंगटू अभिषवे ॥१॥ अभिषवः स्लपनं पीडनं स्लानं सुरासन्धानं च । लानेऽकर्मकः।
स्वादेः श्रुः ॥३।४।७५॥ खादेः कर्तृविहिते शिति श्नुः स्यात् । उनोरि ॥४॥३२॥ ति गुणे । सुनोति । सुनुतः । सुन्वन्ति।
वम्यविति वा ॥४॥२॥८७॥ असंयोगात्परस्य प्रत्ययस्योकारस्य लुग्वा स्यात्, अविति वादी मादौ च परे । सुन्वः । सुनुवः। सुन्मः । सुनुमः । सुनुयात् । सुनोतु सुनुतात् । असंयोगादे ॥४॥२॥८६॥ रिति हेलृक् । सुनु । सुनुतात् । सुनवानि । असुनोत् । धूम्सु. स्तो ॥४४॥८५॥ रितीटि । असावीत् । सुषाव । सूयात् । सोता । सोष्यति । सुनुते । सुन्वाते । सुन्वते । सुन्वहे । सुनुवहे । सुन्वीत । सुनुताम् । सुनवै । असुनुत । असोष्ट । सुषुवे । सोषीष्ट । सोता। उपसर्गात्सुम्सुवसोस्तुस्तुभोऽट्यप्यद्वित्वे ॥२॥३॥३९॥
इति सस्य षः । अभिषुणोति । अभ्यषुणोत् ।