________________
३२२
रोऽन्तादेशो वा स्यात् । लेता। लाता । लेष्यते । लास्यते । ब्रौंच वरणे ॥९॥ ब्रीयते । अबेष्ट । विनिये । वृत्स्वादिः । तत्फलं तु क्तयोस्तस्य नत्वम् । पीच् पाने ॥ १०॥ पीयते । ईंच गतौ ॥११॥ ईयते । अयाञ्चके । प्रींच प्रीतौ ॥ १२॥ प्रीयते । पदिंच गतौ ॥ १३ ॥ पद्यते ।
जितेपदस्तलुक् च ॥३॥४॥६॥ पद्यतेरद्यतन्यास्ते परे त्रिच तद्योगे तलुक् च । अपादि । अपत्साताम् । अपत्सत । पेदे । पत्सीष्ट । पत्ता । पत्स्यते । अपत्स्यत । विदिच् सत्तायाम् ॥ १४ ॥ विद्यते । अवित्त । विधिदे । खिदिंच दैन्ये ॥ १५॥ खिद्यते । युधिंच् सम्प्रहारे ॥ १६ ॥ युध्यते । सिजाशिषोरत्र कित्त्वात् । अयुद्ध । अयुत्साताम् । अयुत्सत । युयुधे । युत्सीष्ट । योद्धा । योत्स्यते । अनोरुधिंच कामे ॥१७॥ अनुरुध्यते । वुधि मनिच ज्ञाने ॥ १८॥ बुध्यते । अबुद्ध ।
दीपजनबुधपूरितायिप्यायो वा ॥३॥४॥६७॥
अबोधि । अभुत्साताम् । बुबुधे । भुत्सीष्ट । बोद्धा । भोत्स्यते । मन्यते । अमंस्त । अमंसाताम् । मेने । मंसीष्ट । मन्ता । मंस्यते । अनिच् प्राणने ॥ १९॥ अन्यते । आनिष्ट । आने । अनिता । णान्तोऽप्ययमित्येके । युणिच् समाधी ॥ २० ॥ अकर्मकः । युज्यते । सृजिच् विसर्गे ॥ २१ ॥ अकर्मकः । संसृज्यते । असृष्ट । अस्पृक्षाताम् । ससृजे । समृजिषे । स्रक्षीष्ट । स्रष्टा । स्रक्ष्यते । जनैच प्रादुभावे ॥ २२ ॥
जा ज्ञाजनोऽत्यादौ ॥४२।१०४॥ ज्ञाजन् इत्येतयोः शिति परे जा इत्यादेशः स्यात् अत्यादौ, तिवादिश्चेदनन्तरो न स्यात् । जायते । अत्यादाविति किम् ? यङ्लुपि जंजन्ति । दीपजने. ॥३४॥६७॥ ति त्रिचि ।
न जनवधः ॥४॥३॥५४॥ अनयोः कृति णिति औ च वृद्धिर्न स्यात् । अजनि । अजनिष्ट । गमहने॥४॥४४॥ त्युपान्त्यलुकि । जज्ञे । जज्ञाते । जज्ञिरे । जज्ञिरे । जनिषीष्ट । जनिता । जनिष्यते । अजनिष्यत । दीपैचि दीप्तौ ॥ २३ ॥ दीप्यते । अदीपि । अदीपिष्ट । दिदीपे । तपिंच ऐश्वर्ये वा ॥ २४ ॥ तप्यते । अतप्त । अतसाताम् । तप्सीष्ट । तप्ता । तप्स्यते । पूरैचि आप्यायने ॥ २५ ॥ पूर्यते । अपूरि । अपू. रिष्ट । पुपूरे । पूरिषीष्ट । पूरिता । पूरिष्यते । घूरै जूरैचि जरायाम् ॥ २६ ॥
१ अनोः परो रुधधातुः कामे काम इच्छा-दिवादिषु पाठसामर्थ्यात्-रुधास्वराच्छनोनलुक्च ४९२॥ इति धाधिस्वा श्यप्रत्ययः-पं. वर्षानन्द मिश्रः ।