________________
३२१
सत् । जसूच् मोक्षणे ॥ ६७ ॥ जस्यति । अजसत् । हिंसार्थोऽप्ययमित्येके । तसू दसूच उपक्षये ॥ ६८॥ तस्यति । अतसत् । दस्यति । अदसत् । वसूच स्तम्भे ॥ ६९॥ वस्यति । अवसत् । ववास । ववसतुः । वसिता। बुसच् उत्सर्गे ॥७॥ बुस्यति । अबुसत् । मुसच् खण्डने ॥ ७१॥ मसैच परिणामे ॥ ७२ ॥ मस्यति । अमसत् । शमू दमूच उपशमे ॥ ७३ ॥
शमसप्तकस्य श्ये ॥४॥२॥१११॥ दीर्घः स्यात् । शाम्यति । अशमत् । शमिता । तमूच कांक्षायाम् ॥ ७४ ॥ श्रमूच् खेदतपसोः ॥ ७५ ॥ भ्रमूच् अनवस्थाने ॥७६ ॥ क्षमौच सहने ॥ ७७॥
औदिच्वात । क्षमिता । क्षन्ता। क्षमिष्यति । क्षंस्यति । मदेच हर्षे॥७८॥ लमूच ग्लानौ ।। ७९ ॥ भ्रासभ्लासेति वा श्थे । (ष्ठिवू क्लम्विति) दीर्घ । क्लाम्यति । लामति । अक्लमत् । क्लमिता । इति शम्सप्तकम् । मुहीच वैचित्ये ॥ ८॥ मद्यति । इडिकल्पे । मुहद्वहस्नुहेति वैकल्पिकघवढवाभ्याम् । मोग्धा । मोढा। मोहिता। मोक्ष्यति । मोहिष्यति । ष्णुहोच उद्गिरणे ॥ ८१॥ स्नुह्यति । अस्तुहत् । लोहिता । लोग्धा । स्नोढा । द्रुहीच जिघांसायाम् ।। ८२॥ द्रोग्धा । द्रोढा । द्रोहिता । द्रोहिष्यति । धोश्यति । णिहीच प्रीतौ ॥ ८३ ।। स्लेग्धा। लेढा । लेहिता ॥ वृत् पुषादिः । इति परस्मैपदिनः ॥
खूङौच् प्राणिप्रसवे ॥१॥ सूयते । असोष्ट । असविष्ट । सुषुवे । औदिस्वादिडिकल्पं बाधित्वा ।
उवर्णात् ॥४॥४॥५॥ उवर्णान्तादेकखराद्धातोर्विहितस्य कित आदिरिन स्यात् । इतीनिषेधे प्राप्ते । स्कृस्वभृ इत्यादिना परत्वान्नित्यमिट् । सुषुविषे। सुषुविवहे । सोता । सविता। दूच् परितापे ॥२॥दीच क्षये ॥ ३ ॥ दीयते । सिचि । अदास्त । अदास्थाः।
दीयदीङः किति स्वरे ॥४॥३॥९३॥ दिदीये । दिदीयाते । दिदीयिरे । दिदीयिड्डे । दिदीयिध्वे ।
___ यबकृिति ॥४॥२॥७॥ दीडो यपि अकृिति च प्रत्यये विषयभूते आकारोऽन्तादेशः स्यात्। दाता। दास्यते । अदास्यत । डीङ्च् विहायसा गतौ ॥ ४॥ धींच् आधारेऽनादरे च ॥५॥ धीयते । अधेष्ट । दिध्ये । धेता। मींच् हिंसायाम् ॥ ६॥ मीयते। रीच् श्रवणे ॥७॥ रीयते । लींच् विश्लेषणे ॥ ८॥ लीयते।।
लीलिनो वा ॥४॥२॥९॥ लीयतेलिनातेश्च यपि अलूखलज्वर्जितेऽक्किति च प्रत्यये विषयभूते आका
चं. प्र. ४१