________________
३२०
पक्षेऽङि । अतृपत् । ततर्प । तृप्यात् । त्रप्ता । तप्ती । तर्पिता। त्रप्स्यति । तय॑ति । तर्पिष्यति । दृपौचू हर्षमोहनयोः ॥ ४९ ॥ दृप्यतीत्यादि । णशौच अदर्शने ॥५०॥
नशः शः ॥२॥३॥७८॥ अदुरुपसर्गान्तस्थाद्रादेः परस्य शन्तस्य नशो णत्वं स्यात् । प्रणश्यति । श इति किम् ? प्रनष्टः।
नशे नेश् वाङि ॥४॥३॥१०२॥ अनेशत् । अनशत् । ननाश । नश्यात् ।
नशो धुटि ॥४।४।१०९॥ नशः स्वरात्परो नोऽन्तः स्याद् धुडादौ । नंष्टा । पक्षे। नशिता । नक्ष्यति । नशिष्यति । कुशच् श्लेषणे ॥५१॥ कुश्यति । अकुशत् । कोशिता । भृश भ्रंशूच् अधःपतने ॥ ५२॥ भृश्यति । न लुकि । भ्रश्यति । अङि । अभृशत् । वृशच् वरणे ॥ ५३ ॥ वृश्यति । अवृशत् । वर्शिता । कृशचू तनुत्त्वे ॥ ५४ ॥ कृश्यति । अकृशत् । कर्शिता । शुषंचू शोषणे ॥ ५५॥ शुष्यति । अशुषत् । दुषंच् चैकृत्ये ॥ ५६ ।। दुष्यति । अदुषत् । श्लिषंचू आलिङ्गने ॥५७॥ श्लिष्यति ॥
श्लिषः ॥३॥४॥५६॥ श्लिषो धातो रनिटोऽद्यतन्यां सक् प्रत्ययः स्यात्, नत्व । अश्लिक्षत् । पुषादेरो बाधः । अनिट इत्येव । श्लिषू दाहे इत्यस्य सेटः अश्लेषीत् । अधाक्षीदित्यर्थः । शिश्लेष । श्लिष्यात् । श्लेष्टा।
नासत्त्वाश्लेषे ॥३॥४॥५७॥ श्लिषो धातो रप्राण्याश्लेषे वर्तमानात्सक् प्रत्ययो न भवति । उपाश्लिषत् जतु काष्ठं च । समाश्लिषद् गुरुकुलम् । पृथग्योगात्पूर्वेणापि प्रासः प्रतिषिध्यते। व्यत्यश्लिक्षत काष्ठानि । असत्वाश्लेष इति किम् ? व्यत्यश्लिक्षन्त मिथुनानि । प्लकून् दाहे ॥५८॥ लुष्यति । अप्लुषत् । अनूदिदद्यमित्येके । बितृषच् पिपासायाम् ॥ ५९ ॥ तृष्यति । अतृषत् । तुषं हृषच् तुष्टौ ॥ ६०॥ तुष्यति । अतुषत् । तोष्टा । हृष्यति । अहषत् । हर्षिता । रुषच् रोषे ॥ ६१॥ रुष्यति । अरुषत् । रुरोष । व्युष व्युस पुसच् विभागे ॥ ६२ ॥ व्युष्यति । अव्युषत् । व्युस्यति । अव्युसत् । पुस्यति । अपुसत् । बिसचू प्रेरणे ॥६३ ॥ विस्यति । अविसत् । कुसचू श्लेषणे ॥ ६४ ॥ कुस्यति । अकुसत्। असूचू क्षेपणे ॥६५॥ अस्यति । पुषादित्वादङि । श्वयत्यसू इत्यस्थादेशः । आस्थत् । आस । अस्यात् । असिता । यसूच प्रयत्ने ॥६६॥ यस्यति । यसति । संयस्यति । संयसति । अय.